SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 764 // ददतां मृषावादो भवति, गृह्णतांचावश्यंभावी व्रतविलोप इति, तदेवमयमपि नः अस्मदीयोपदेशाभ्युपगमो भूतत्वविशेषण- श्रुतस्कन्धः२ विशिष्टः पक्षः किं भवतांनो नैव नैयायिको न्यायोपपन्नो भवति?, इदमुक्तं भवति- भूतत्वविशेषणेन हि त्रसान् स्थावरोत्पन्नान् / सप्तममध्ययन नालन्दीयम्, हिंसतोऽपि न प्रतिज्ञातिचार इति, अपि चैतदायुष्मन् गौतम! तुभ्यमपि रोचते- एवमेतद्यथा मया व्याख्यातम् / एवमभिहितो सूत्रम् 72-74 गौतमः सदाचंसवादंवा तमुदकं पेढालपुत्रमेवं-वक्ष्यमाणमवादीत्, तद्यथा-नोखल्वायुष्मन्नुदकास्मभ्यमेतदेवं यद्यथा त्वयोच्यते (795-797) त्रसस्थावरयोतद्रोचत इति, इदमुक्तं भवति- यदिदं त्रसकायविरतौ भूतत्वविशेषणं क्रियते तन्निरर्थकतयाऽस्मभ्यं न रोचत इति / तदेवं र्गमागमः व्यवस्थिते भो उदक! ये ते श्रमणा वा ब्राह्मणा वा एवं भूतशब्दविशेषणत्वेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्तथैव भाषन्ते प्रत्याख्यानम्, स्वतः कुर्वन्तः कारयन्तश्चैवमिति-सविशेषणं प्रत्याख्यानं भाषन्ते, तथैवमेव सविशेषणप्रत्याख्यानप्ररूपणावसरे सामान्येन प्ररूपयन्ति, एवं च प्ररूपयन्तो न खलु ते श्रमणा वा निर्ग्रन्था वा यथार्था भाषां भाषन्ते, अपित्वनुतापयतीत्यनुतापिका ताम्, तथाभूतां च खलु ते भाषां भाषन्ते, अन्यथाभाषणे ह्यपरेण जानता बोधितस्य सतोऽनुतापो भवतीत्यतो हिसविशेषणप्रत्याख्यानवादिनो यथावस्थितं प्रत्याख्यानंददतःसाधून गृह्णतश्च श्रमणोपासकानभ्याख्यान्ति- अभूतदोषोद्धावनतोऽभ्याख्यानं ददति / किंचान्यत्- जेहिंवि इत्यादि, येष्वप्यन्येषु प्राणिषु भूतेषु जीवेषु सत्त्वेषु विषयभूतेषु विशिष्य ये संयम कुर्वन्ति संयमयन्ति, तद्यथा- ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति तद्वधे ब्राह्मणवध आपद्यते, भूतशब्दाविशेषणात्, तदेवं तान्यपि विशेषव्रतानि सूकरो मया न हन्तव्य इत्येवमादीनि ते भूतशब्दविशेषणवादिनोऽभ्याख्यान्ति- दूषयन्ति / किमित्यत आह-कस्सण मित्यादिकस्माद्धेतोस्तदसद्भुतं दूषणं भवतीति?, यस्मात्सांसारिकाः // 764
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy