________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 741 // श्रुतस्कन्धः 2 षष्ठमध्ययन आईक्रीयम्, सूत्रम् 37-42 (772-777) आर्द्र कस्योत्तरः मांसादनस्यादरात्। सद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते, मर्येषुद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च // 2 // इत्यादि॥३९॥ ७७४॥न केवलं मांसादनमेव परिहार्यम्, अन्यदपि मुमुक्षूणां परिहर्तव्यमिति दर्शयितुमाह-सव्वेसि मित्यादि सर्वेषां जीवानां प्राणिनां प्राणार्थिनाम्, न केवलं पञ्चेन्द्रियाणामेवेति सर्वग्रहणम्, दयार्थतया दयानिमित्तं सावद्यमारम्भं महानयं दोष इत्येवं मत्वा तं परिवर्जयन्तः साधवस्तच्छडिनो- दोषशङ्किनः ऋषयो महामुनयो ज्ञातपुत्रीयाः श्रीमन्महावीरवर्द्धमानशिष्याः उद्दिष्ट दानाय परिकल्पितं यद्भक्तपानादिकं तत्परिवर्जयन्ति // 40 // 775 // किञ्च- भूतानां जीवानां उपमर्दशङ्कया सावद्यमनुष्ठान जुगुप्समानाः परिहरन्तः, तथा सर्वेषां प्राणिनांदण्डयतीति दण्डः- समुपतापस्तं निधाय परित्यज्य सम्यगुत्थानेनोत्थिताः सत्साधवोयतयस्ततो न भुञ्जते तथाप्रकारमाहारमशुद्धजातीयं एषोऽनुधर्मः इह अस्मिन् प्रवचने संयतानां यतीनाम्, तीर्थकराचरणादनुपश्चाच्चर्यत इत्यनुना विशेष्यते, यदिवाऽणुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुष्पमिव सुकुमार इत्यतोऽणुना विशेष्यत इति // 41 // 776 // किंचान्यत्- णिगंथधम्म मित्यादि, नास्मिन्मौनीन्द्रधर्मे बाह्याभ्यन्तररूपो ग्रन्थोऽस्यास्तीति निर्ग्रन्थः स चासौ धर्मश्च निर्ग्रन्थधर्मः स च श्रुतचारित्राख्यः क्षान्त्यादिको वा सर्वज्ञोक्तस्तस्मिन्नेवंभूते धर्मे व्यवस्थितः इमं पूर्वोक्तं समाधिमनुप्राप्तः अस्मिंश्वाशुद्धाहारपरिहाररूपे समाधौ सुष्ठु- अतिशयेन स्थित्वा अनिहः अमायोऽथवा निहन्यत इति निहो न निहोऽनिहः-परीषहैरपीडितो यदिवा 'स्निह बन्धने' अस्निह इति स्नेहरूपबन्धनरहितः संयमानुष्ठानं चरेत्, तता बुद्धोऽवगततत्त्वो मुनिः कालत्रयवेदी शीलेन क्रोधाद्युपशमरूपेण गुणैश्च मूलोत्तरगुणभूतैरुपपेतो- युक्त इत्येवं- गुणकलितोऽत्यर्थतां(तः) 18 सर्वगुणातिशायिनीं सर्वद्वन्द्वोपरमरूपांसंतोषात्मिकां श्लाघांप्रशंसांलोके लोकोत्तरेवाऽऽप्नोति, तथा चोक्तं- राजानं तृणतुल्यमेव 0 जीवानां प्राणार्थिनां (मु०)। // 741 //