SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 578 // श्रुतस्कन्धः 2 द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 28 (663) लोभक्रिया एवं ते प्रयुञ्जन्तीति दर्शयति- तद्यथा- अहं ब्राह्मणत्वाद्दण्डादिभिर्न हन्तव्योऽन्ये तु शूद्रत्वाद्धन्तव्याः, तथाहि तद्वाक्यं-'शूद्रं व्यापाद्य प्राणायामंजपेत्, किंचिद्वा दद्यात्, तथा क्षुद्रसत्त्वानामनस्थिकानांशकटभरमपि व्यापाद्य ब्राह्मणं भोजयेदि'त्यादि, अपरं चाहं वर्णोत्तमत्वात् नाज्ञापयितव्योऽन्ये तु मत्तोऽधमाः समाज्ञापयितव्याः, तथा नाहं परितापयितव्योऽन्ये तु परितापयितव्याः, तथाऽहं वेतनादिना कर्मकरणाय न ग्राह्योऽन्ये तुशूद्रा ग्राह्या इति, किंबहुनोक्तेन?,नाहमपद्रावयितव्यो-जीवितादपरोपयितव्योऽन्ये तु अपद्रावयितव्या इति / तदेवं तेषां परपीडोपदेशनतोऽतिमूढतयाऽसम्बद्धप्रलापिनामज्ञानावृतानामात्मभरीणां विषमदृष्टीनां न प्राणातिपातविरतिरूपं व्रतमस्ति, अस्य चोपलक्षणार्थत्वात् मृषावादादत्तादानविरमणाभावोऽप्यायोज्यः / अधुना त्वनादिभवाभ्यासाद्दुस्त्यजत्वेन प्राधान्यात् सूत्रेणैवाब्रह्माधिकृत्याह-एवामेवे त्यादि, एवामेवे त्यादि पूर्वोक्तेनैव कारणेनातिमूढत्वादिना परमार्थमजानानास्ते तीर्थकाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु कामेषु च-शब्दादिषु मूर्छिता गृद्धा ग्रथिता अध्युपपन्नाः / अत्र चात्यादरख्यापनार्थं प्रभूतपर्यायग्रहणम्, एतच्च स्त्रीषु शब्दादिषु च प्रवर्तनं प्रायः प्राणिनां प्रधानं संसारकारणम्, तथा चोक्तं- मूलमेयमहम्मस्स, महादोससमुस्सय मित्यादि, इह च स्त्रीसङ्गासक्तस्यावश्यंभाविनी शब्दादिविषयासक्तिरित्यतःस्त्रीकामग्रहणम्, तत्र चाऽऽसक्ता यावन्तंकालमासते तत्सूत्रेणैव दर्शयति-यावद्वर्षाणि चतुष्पञ्चषड्दशकानि, अयं च मध्यमकालो गृहीतः, एतावत्कालोपादानंच साभिप्रायकम्, प्राय-स्तीर्थिका अतिक्रान्तवयस एव प्रव्रजन्ति, तेषां चैतावानेव कालः संभाव्यते, यदिवा मध्यग्रहणात्तत ऊर्ध्वमधश्च गृह्यते इति दर्शयति-तस्माच्चोपात्तादल्पतरः प्रभूततरो वापि कालो भवति / तत्र च ते त्यक्त्वापि गृहवासंभुक्त्वा भोगभोगान् इति स्त्रीभोगे सति अवश्यं शब्दादयो भोगाः भोगभोगास्तान् मूले व्यत्ययेन / 0 नाहमुपद्राव (मु०)। अपरोपयितव्या (मु०)। 0 मूलमेतदधर्मस्य महादोषसमुच्छ्यम् / // 578 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy