SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग स्वपक्षाभ्यामावृत्य तावत्तिष्ठति यावत्तदण्डकं तदूष्मणाहारितेन वृद्धिमुपगतंसत् कललावस्थां परित्यज्य चञ्चादिकानवयवान् / श्रुतस्कन्धः 2 नियुक्तिपरिसमापय्य भेदमुपयाति, तदुत्तरकालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति, शेषं प्राग्वत्॥व्याख्याताः पञ्चेन्द्रिया मनुष्या तृतीयमध्ययन श्रीशीला आहारपरिज्ञा, वृत्तियुतम् स्तिर्यञ्चश्व, तेषांचाहारो द्वेधा-आभोगनिर्वर्तितोऽनाभोगनिर्वर्तितश्च, तत्रानाभोगनिर्वर्तितः प्रतिक्षणभावी आभोगनिर्वर्तितस्तु सूत्रम् 58 श्रुतस्कन्धः२ यथास्वं क्षुद्वेदनीयोदयभावीति // 57 // 692 / / साम्प्रतं विकलेन्द्रियानुद्दिश्याह (693) // 654 // विकलेन्द्रियः अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहवुक्कमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मणियाणेणं तत्थवुकमाणाणाविहाणं तसथावराणं पोग्गलाणं सरीरेसु वा सचित्तेसुवा अचित्तेसु वा अणुसूयत्ताए विउटुंति, ते जीवा तेसिंणाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरंजाव संतं, अवरेऽविय णं तेसिं तसथावरजोणियाणं अणुसूयगाणं सरीराणाणावण्णा जावमक्खायं // एवं दुरूवसंभवत्ताए॥एवं खुरदुगत्ताए॥सूत्रम् 58 // ( // 693 // ) अथानन्तरमेतदाख्यातं इह अस्मिन् संसारे एके केचन तथाविधकर्मोदयवर्तिनः सत्त्वाःप्राणिनो नानाविधयोनिकाः कर्मनिदानेनस्वकृतकर्मणोपादानभूतेन तत्रोत्पत्तिस्थाने उपक्रम्य आगत्य नानाविधत्रसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु वा अणुसूयत्ताए त्ति अपरशरीराश्रिततया परनिश्रया विवर्तन्तेसमुत्पद्यन्ते इतियावत्, तेचजीवा विकलेन्द्रियाः सचित्तेषु मनुष्यादिशरीरेषु यूकालिक्षादिकत्वेनोत्पद्यन्ते, तथा तत्परिभुज्यमानेषुमञ्चकादिष्वचित्तेषुमत्कुणत्वेनाविर्भवन्ति, तथाऽचित्तीभूतेषु मनुष्यादिशरीरेषु // 654 // विकलेन्द्रियशरीरेषु वा ते जीवा अनुस्यूतत्वेन- परनिश्रया कृम्यादित्वेनोत्पद्यन्ते, अपरेतु सचित्ते तेजःकायादौ मूषिकादित्वे Oरीरकेषु (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy