________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 491 // नि०- गणणाए रज्जू खलु संठाणं चेव होंति चउरसं / एयाई पोंडरीगाई होति सेसाई इयराइं॥१५४ / / श्रुतस्कन्धः२ प्रथमनि०- ओदइए उवसमिए खइए य तहा खओवसमिए / परिणामसन्निवाए जे पवरा तेवि ते चेव // 155 / / मध्ययनं नि०- अहवावि नाणदसणचरित्तविणए तहेव अज्झप्पे / जे पवरा होंति मुणी ते पवरा पुंडरीया उ॥१५६।। पौण्डरीकम्, नि०- एत्थं पुण अहिगारो वणस्सतिकायपुंडरीएणं / भावंमि असमणेणं अज्झयणे पुंडरीअंमि॥१५७॥ नियुक्तिः 142-157 नामस्थापनाद्रव्यक्षेत्रकालभावात्मको महति षड्डिधो निक्षेपो भवति, तत्र नामस्थापने सुज्ञाने, द्रव्यमहदागमतो नोआगमतश्च, पुण्डरीकादिआगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिधा, तत्रापि निक्षेपा: सचित्तद्रव्यमहत् औदारिकादिकं शरीरम्, तत्रौदारिकं योजनसहस्रपरिमाणं मत्स्यशरीरम्, वैक्रियं तु योजनशतसहस्रपरिमाणम्, तैजसकार्मणे तु लोकाकाशप्रमाणे, तदेतदौदारिकवैक्रियतैजसकार्मणरूपं चतुर्विधं द्रव्यं सचित्तमहद्, अचित्तद्रव्यमहत् समस्तलोकव्याप्यचित्तमहास्कन्धः, मिश्रं तु तदेव मत्स्यादिशरीरम्, क्षेत्रमहत् लोकालोकाकाशम्, कालमहत्सर्वाद्धा, भावमहदौदयिकादिभावरूपतया षोढा, तत्रौदयिको भावः सर्वसंसारिषु विद्यत इतिकृत्वा बह्वाश्रयत्वान्महान् भवति, कालतोऽप्यसौ त्रिविधः, तद्यथा-अनाद्यपर्यवसितोऽभव्यानामनादिसपर्यवसितोभव्यानांसादिसपर्यवसितोनारकादीनामिति, क्षायिकस्तु केवलज्ञानदर्शनात्मकः साद्यपर्यवसितत्वात्कालतो महान्, क्षायोपशमिकोप्याश्रयबहुत्वादनाद्यपर्यवसितत्वाच्च महानिति, औपशमिकोऽपि दर्शनचारित्रमोहनीयानुदयतया शुभभावत्वेन च महान् भवति, पारिणामिकस्तु समस्तजीवाजीवाश्रयत्वादाश्रयमहत्त्वान्महानिति, सान्निपातिकोऽप्याश्रयबहुत्वादेव महानिति // 142 / / उक्तं महद्, अध्ययनस्यापि नामादिकं षोढा ___(c) विधद्रव्यसचित्त० (प्र०)। // 491