SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 674 // संकमंति, जे एए सन्नि वा असन्नि वा सव्वे ते मिच्छायारा निच्चं पसढविउवायचित्तदंडा, तं०- पाणातिवाए जाव मिच्छादसणसल्ले, श्रुतस्कन्ध:२ एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयप्पच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते से चतुर्थमध्ययनं प्रत्याख्यान, बाले अवियारमणवयणकायवक्के सुविणमविण पासइ पावे य से कम्मे कडू / / सूत्रम् 66 // // 701 // ) सूत्रम् 65-66 8 नायमर्थः समर्थ इति-प्रतिपत्तुं योग्यः, तद्यथा-सर्वे प्राणिनःसर्वेषामेव सत्त्वानांप्रत्येकममित्रभूता इति, तत्र परः स्वपक्ष- (700-701) सिद्धये सर्वेषां प्रत्येकममित्राभावं दर्शयितुं कारणमाह- इह अस्मिंश्चतुर्दशरज्वात्मके लोके बहवोऽनन्ताः प्राणिनः सूक्ष्मबादर हिंसादिसिद्धिः पर्याप्तकापर्याप्तकादिभेदभिन्नाः सन्ति, यद्येवं ततः किमित्याह- ते च देशकालस्वभावविप्रकृष्टास्तथाभूता बहवः सन्ति ये प्राणिनः सूक्ष्मविप्रकृष्टाद्यवस्थाः अमुना शरीरसमुच्छ्रयेणे त्यनेनेदमाह- प्रत्यक्षासन्नवाचित्वादिदमोऽनेनार्वाग्दर्शि-2 ज्ञानसमन्वितसमुच्छ्रयेण न कदाचिद्दष्टाश्चक्षुषा न श्रुताः श्रवणेन्द्रियेण विशेषतो नाभिमता- इष्टा न च विज्ञाताः प्रातिभेन ज्ञानेन स्वयमेवेत्यतः कथं तद्विषयस्तस्यामित्रभावः स्यात् ?, अतस्तेषां कदाचिदप्यविज्ञातानां कथं प्रत्येकं वधं प्रति चित्तसमादानं भवति, न चासौ तान् प्रति नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति, शेषं सुगमम् // एवं व्यवस्थिते न सर्वविषयं प्रत्याख्यानं युज्यते // इत्येवं प्रतिपादिते परेण सत्याचार्य आह- यद्यपि सर्वेष्वपिसत्त्वेषु देशकालस्वभावविप्रकृष्टेषु वधकचित्तं नोत्पद्यते / तथाप्यसावविरतिप्रत्ययत्वात्तेष्वमुक्तवैर एव भवति, अस्य चार्थस्य सुखप्रतिपत्तयेभगवता तीर्थकृता द्वौ दृष्टान्तौ प्रज्ञप्तौ प्ररूपितौ, तद्यथा- संज्ञिदृष्टान्तोऽसंज्ञिदृष्टान्तश्च / अथ कोऽयं संज्ञिदृष्टान्तो?, ये केचन इमे प्रत्यक्षासन्नाः षड्भिरपि पर्याप्तिभिः पर्याप्ताः / / // 674 // ईहापोहविमर्शरूपा संज्ञा विद्यते येषां ते संज्ञिनः, पञ्चेन्द्रियाणि येषां ते पञ्चेन्द्रियाः, करणपर्याप्त्या पर्याप्तकाः, एषां च मध्ये (c) सर्वेषामपि (मु०)। (c) प्रातिभेन स्वय० (मु०)। 0 विद्यन्ते (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy