Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थानाङ्गसूत्रे __ छाया-त्रिविधास्त्रसाः प्रज्ञप्ताः, तद्यथा-तेजस्कायिकाः, वायुकायिकाः, उदारास्त्रसाः प्राणाः त्रिविधाः स्थावराः प्रज्ञप्ताः, तद्यथा-पृथिवीकायिकाः, अप्कायिकाः, वनस्पतिकायिकाः ॥ ० ४० ॥ _____टीका-'तिविहा ' इत्यादि, सुगमम् , नवरम्-वसन्तीति त्रसाः-चलनधर्माणः, ते तेजोवायूदार त्रसभेदात्रिविधाः। तेजोवायवो गतियोगात्रसा उच्यन्ते । उदाराः-स्थूलाः, त्रसाः-त्रसनामकर्मोदयवर्तित्वात् , प्राणाः-व्यक्तोच्छवासादि. प्राणयोगात् , गतियोगादेव त्रसाः-द्वीन्द्रियादय इति । अथ तद्विपर्यय स्थावरम__ ये पूर्वोक्त गत्यादिक पद स जीवों के ही संभवित होते हैं इसलिये अब सूत्रकार त्रस जीवों का निरूपण करते हुए तद्विपरीत स्थायरों का निरूपण करते हैं-(तिधिहा तमा पण्णत्ता ) इत्यादि ।
सूत्रार्थ-त्रस जीव तीन प्रकारके कहे गये हैं जैसे तेजस्कायिक, वायुकायिक, और उदार दीन्द्रियादिक प्राणी, स्थावर भी तीन प्रकार के कहे गये हैं-पृथिवीकायिक, अकायिक और वनस्पतिकायिक ।
टीकार्थ-"त्रसन्तीति.त्रसाः” इस व्युत्पत्तिके अनुसार जो चलनधर्मवाले होते हैं ये त्रस हैं ये त्रस तेजः, वायु, और उदारत्रस, के भेद से तीन प्रकार के हैं तेजस्कायिक और घायुकायिक ये गतित्रस हैं क्यों कि ये चलनधर्म वाले हैं, उदार नाम स्थूल का है जो स्थूलत्रस हैं वे उदारत्रस हैं, इन उदारत्रसों के त्रसनामकर्म का उदय रहता है उछ्वास आदि प्राण इनके व्यक्त होते हैं गतित्रस और लब्धित्रस के भेद से त्रसजीव
પૂર્વોક્ત ગતિ આદિ પદોને સદ્ભાવ ત્રસજીમાં જ સંભવી શકે છે. તેથી હવે સૂત્રકાર ત્રસ જીવોનું નિરૂપણ કરે છે અને ત્યારબાદ તેમનાથી विपरीत वां स्थापनु नि३५ ४२ छ-" तिविहा तसा पण्णचा "त्याहि.
सूत्रार्थ-स न २४६i छे-(१) ते४२४48, (२) वायुयि भने (3) २ दीन्द्रियाहि वो. स्था१२ सपना पत्र प्रा२ ४ छ-(१) पृथ्वा४ि , (२) ५५४ाथि भने (3) 4२५तियि४. टी-"वसन्तीति त्रसाः" या व्युत्पत्ति अनुसार २ वायसन या હોય છે, તેમને ત્રસ કહે છે. તેજ કાયિક, વાયુકાયિક અને ઉદાર ત્રસના ભેદથી તેમના ત્રણ પ્રકાર છે. તેજસ્કાયિક અને વાયુકાયિક, એ ગતિત્રસ છે, કારણ કે તેઓ ચલન ધર્મવાળા છે. ઉદાર એટલે સ્કૂલ-જે સ્થૂલત્રસ છે, તેમને ઉદારત્રસ કહે છે.
તે ઉદાર ત્રસેના ત્રસ નામકર્મને ઉદય હોય છે. તેમના ઉવાસ આદિ પ્રાણ વ્યક્ત હોય છે. ત્રસજીવના ગતિગ્રસ અને લબ્ધિસ નામના બે પ્રકાર
શ્રી સ્થાનાંગ સૂત્ર : ૦૨