Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था०३ उ०२ सू०४० त्रसनिरूपणपूर्वकं स्थाचरनिरूपणम्
५३
1
ष्येषु च तत्संभव इति पञ्चेन्द्रियतिरथां मनुष्याणां च सूत्रमभिहितमिति । अथैतेषां पदानां नारकादिषु कथमसंभवः ? इत्याशङ्कायामाह - नारकादीनां तिर्यक्पवेन्द्रियमनुष्य वर्जितानां द्वाविंशतिदण्ड कजीवविशेषाणां नारक देवेवृत्पादाभावा afat रूपस्य दिद्वयस्य विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञान -जीवा जीवाभिगमागुणप्रत्यया अवध्यादि - प्रत्यक्षरूपा दित्रये न सन्त्येव । भवमत्यावपक्षे तु नारकज्योतिका स्तिर्यगवधयः, भवनपतिव्यन्तरा ऊर्ध्वावधयः, वैमानिका अधोऽवधयः सन्ति । एकेन्द्रियविकलेन्द्रियाणां त्ववधिर्नास्त्येवेति । मू० ३९ ॥
पूर्वोक्तानि च गत्यादिपदानि त्रसानामेव संभवतीति सम्बन्धेन त्रसान् निरूपयन् तद्विपरीतान् स्थावरान् निरूपयति
मूलम् - तिविहा तसा पण्णत्ता, तं जहा - तेउकाइया, दाउ काइया, उरालातसा पाणा । तिविहा थावरा पण्णत्ता, तं जहा - पुढविकाइया, आउकाइया, वणस्सइकाइया ॥ सू० ४० ॥ इसका उत्तर ऐसा है कि तिर्यक् पंचेन्द्रिय और मनुष्य इनको छोड़कर २२ बावीस cose जीव विशेषों का नारक और देवों में उत्पाद का अभाव है इसलिये उर्ध्व और अधोरूप दो दिशा की विवक्षा से वहां गति आगति का अभाव है तथा दर्शन, ज्ञान, जीवाभिगम, अजीवाभिगम, गुणप्रत्यय अवधि आदि प्रत्यक्षरूप अभिगम ये सब तीनदिशा में होते ही नहीं हैं भवप्रत्ययावधिपक्ष में तो नारक और ज्योतिष्क तिर्यगवधिवाले होते हैं भवनपति और व्यन्तर उर्ध्व अवधियाले होते हैं तथा वैमानिक अधावधिवाले होते हैं एकेन्द्रिय और विकलेन्द्रियों में अवधिज्ञान होता ही नहीं है ।। सू०३९ ॥
કેમ સંભવ નથી ? તેા તેના ઉત્તર એ છે કે પંચેન્દ્રિય તિય ચ અને મનુષ્ય સિવાયના ખાવીશ ક્રુડકના જીવવિશેષના નારકા અને દેવામાં ઉત્પાદ સંભલી શકતા નથી, તેથી ઉવ અને અધા, આ એ દિશાઓની અપેક્ષાએ તે છવામાં गति, आागतिनो अलाव छे, तथा दर्शन, ज्ञान, वालिगम, अनुवालिगम, ગુણુપ્રત્યય અવધિ આદિ પ્રત્યક્ષરૂપ અભિગમના સદ્ભાવ એ ત્રણે દિશાએ માં હાતા જ નથી. ભવપ્રત્યયા અવધિની અપેક્ષાએ વિચાર કરવામાં આવે તે નારક અને જયાતિષ્ઠ તિય ગવધિવાળાં હોય છે, ભવનપતિ અને વ્યન્તર ઉષ્ણ અવધિવાળા હોય છે અને વૈમાનિક અધેા અવધિવાળા હાય છે. એકેન્દ્રિયા અને વિકલેન્દ્રિચેામાં અવિધજ્ઞાન ડાતું જ નથી. ॥ સૂ. ૩૯ ૫
શ્રી સ્થાનાંગ સૂત્ર : ૦૨