Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१
सुधा टीका स्था०३ ३०२ सू०३९ दिग्निरूपणम् गत्यागत्यादिनिरूपणंच वैक्रियलब्धिमतः संग्रामायें प्रदेशतो गर्भावहिर्निस्सरणं वा, सगुद्घातः- वेदनादिरूपः ९, कालसंयोगः- वर्त्तनादिकाललक्षणानुभूतिः, मरणयोगो वा कालसंयोगः १०, दर्शनेन - अवध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमः - बोधो दर्शनाभिगमः ११, एवं ज्ञानाभिगमः १२, जीवानां ज्ञेयानामवध्यादिनैवाभिगमो जीवाभिगम १३ इति । ' तीहिं' इत्यादि, सुगमं, नवरम् - अजीवाभिगमः, अजीवानां धर्माधर्माकाशपुद्गलास्तिकायाद्वासमयानां अभिगमः बोधः - अजीवाभिगमः १४ । ' एवं ' इत्यादि, एवम् पूर्वोक्ताभिलापेन यथा सामान्यसूत्रेषु गत्यागत्यादीन्यजीवाभिगमपर्यन्तानि त्रयोदशपदानि तिसृषु दिक्ष्वभिहितानि तथा पञ्चेन्द्रियतिर्यग्योनि
कर के गत्यन्तर में जाना इसका नाम गतिपर्याय है ८, अथवा चैक्रियलब्धिवाले जीव का संग्राम के लिये प्रदेश से गर्भ से बाहर निकलना यह गतिपर्याय है वेदनादिरूप समुद्घात होता है ९, वर्तनादिरूप काल लक्षण की अनुभूति का नाम कालसंयोग है अथवा मरणयोग का नाम कालसंयोग है १०, प्रत्यक्षप्रमाणभूत अवधि आदि के द्वारा जो बोध होता है उसका नाम दर्शनाभिगम है ११, इसी तरह का ज्ञानाभिगम है १२, जीवों को ज्ञेयपदार्थों का जो अवधि आदि के द्वारा अभिगम बोध होता है वह जीवाभिगम है १३, " तीहिं" इत्यादि धर्म, अधर्म, आकाश, पुद्गल इन अस्तिकायों का तथा अद्धासमयरूप काल का बोध होना यह अजीवाभिगम है " एवं " इत्यादि जिस तरह पूर्वोक्त अभि लाप द्वारा सामान्य सूत्रों में गति आगति से लेकर अजीवाभिगम तक १३ पद तीन दिशाओं में कहे गये हैं उसी प्रकार से पंचेन्द्रिय શરીરના હાસ ( હાનિ ) થવા તેનું નામ નિવૃદ્ધિ છે. (૮) મરીને અન્ય ગતિમાં જવું તેનું નામ ગતિપર્યાય છે. અથવા વૈક્રિય લબ્ધિવાળા જીવનું સ‘ગ્રામને સાટે પ્રદેશમાંથી ગર્ભોમાંથી નીકળવું તેનું નામ ગતિપર્યાય છે. (૯) વેદનારૂપ સમુદ્ઘાત હાય છે. (૧૦) વત્તનાદિ રૂપ કાલલક્ષણની અનુભૂતિનું નામ કાળસચૈાગ છે અથવા મરયેાગનું નામ કાળસચૈાગ છે. (૧૧) પ્રત્યક્ષ પ્રમાણભૂત અવિષે દ્વારા જે એધ થાય છે તેનું નામ દર્શનાભિગમ છે. એજ પ્રકારના જ્ઞાનાભિગમ છે. (૧૨) જીવેશને જ્ઞેય પદાર્થના જે અધિ આદિ દ્વારા અભિગમ (बोध) थाय छे, तेने वालियम डे छे." afe" seul(१३) धर्म, अधर्म, आश भने अद्धासभय ३५ अजनी मोघ थव। तेनुं नाम
युद्धस या मस्तियोनो तथा वालिगम छे. " एव" इत्यादि.
જે રીતે પૂર્વોક્ત અભિલાપ દ્વારા સામાન્ય સૂત્રામાં ગતિ આગતિથી લઈને જીવાભિગમ સુધીના ૧૩ પદોનું ત્રણ દિશાને
અનુલક્ષીને કથન
શ્રી સ્થાનાંગ સૂત્ર : ૦૨