Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala
Catalog link: https://jainqq.org/explore/600399/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ____50 पू० पंन्यासमणिविजयजीगणिवरग्रन्थमाला नं. 8 श्रीमदाचार्यमुनिरत्नसूरिविरचितप्राचीनताडपत्रीयभाविजिनेश्वर श्रीअममखामिचरित्र महाकाव्ये प्रथमो विभागः संशोधक : आचार्यमहाराजश्रीविजयकुमुदसूरिः। प्रकाशिकाः-श्रीकपडवंजस्थश्रेष्ठिमीठाभाई कल्याणचन्द्रपेढीसत्कशतनकलज्ञानद्रव्यसाहाय्येन पंन्यासमणिविजयजीगणिवर ग्रन्थमाला / पानकोरनाकानिकटवर्तिनि श्रीशारदामुद्रणालये तदधिपतिना देवचन्द्रात्मजेन पण्डितहीरालालेन अमदावादनगरे मुद्रितम् वीर संवत् 2468 सार्द्धरूप्यकत्रयम् विक्रमसंवत् 1998 Page #2 -------------------------------------------------------------------------- ________________ श्रीअमम जिन प्रस्तावना चरित्रम्। प्रस्तावना // 2 // समर्प्यतेऽयं विद्वज्जनकरकमलेषु श्रीखम्भातभाण्डागारताडपत्रीयपुस्तकात्सम्पादितोऽन्यभाण्डागारालभ्योऽनेकमहापुरुषरसमयकथासंयुक्तो भाविजिनेश्वरश्री अममस्वामिचरितमहाकाव्यनामा प्राचीन ऐतिहासिको ग्रन्थः, यत्र विद्वज्जनरीत्या परमतारकतीर्थकरदेवश्री अममस्वामिनो वर्णिताः षड्भवाः, प्रसङ्गाज्जीवदयोपरि, श्रीदामन्नककथा-शैथिल्ये-श्रीशूद्रकमुनिकथा-तत्त्यजने निम्बकमुनिकथा-रहस्यभेदोपरिकाकजङ्घकथा-सत्त्वोपरिदृढमित्रकथा-पाण्डित्ये-सुन्दरी-वसन्तसेनाकथा-तदन्तर्गतलोभनन्दी-सर्वगिल-सुमति-दुर्मति द्यूतकारकुन्द-कमलश्रेष्ठि-सती सुलोचना-कामाकुर-ललिताङ्ग-अशोक-ब्रह्मचारिभर्तृभार्या-दुर्गविप्रकथा-तोसलिराजपुत्रकथा कथितास्सन्ति, तथा हरिवंशोत्पत्तिवर्णनं परमाराध्यश्रीमुनिसुव्रतजिनेश्वरपूर्वभववर्णनं तदन्तर्गतभृगुकच्छाश्वावबोधतीर्थोत्पत्तिरश्वपूर्वभववर्णनं सुव्रतान्वयिश्रीइलापतिराजवर्णनं क्षीरकदम्बकनारदवसुराजपर्वतकथा-नन्दिघेणकथा-कंस-प्रतिवासुदेव जरासन्धोत्पत्तिवर्णनं वसुदेवहिण्डोद्धृतसंक्षेपतो वसुदेवचरित्रकथा-चारुदत्तरुद्रदत्तकथा-तदन्तर्गतमेषदेवकथितयज्ञपशुहिंसेतिहासोऽथर्ववेदकृत् पिप्पलादोत्पत्तिकथा-नलदमयन्तीकथा-कुबेरदेवपूर्वभवकथा प्रथमविभागेऽस्मिन् प्रतिपादिताः सन्ति / विस्तारतो विषयविभागोऽनुक्रमणिकातो विज्ञेयः / एतद्ग्रन्थरत्नस्य के कर्तारः को रचनासमय इति जिज्ञासायामेतदग्रन्थद्वितीयविभागप्रान्ते पुष्पिकायामेव स्पष्टतरं लिखितमस्ति श्रीचन्द्रगच्छीय पौर्णिमामतप्रकटकश्रीमांश्चन्द्रप्रभसूरितच्छिष्यश्रीधर्मघोषसूरितच्छिष्यश्रीसमुद्रघोषसूरिशिष्याः श्रीमुनिरत्नसूरयः / श्रीमद्भिः | कोशाधिपतिमन्त्रिश्रीयशोधवलपुत्रबालकवि बिरुदधारकमन्त्रिजगद्देवप्रार्थनया विक्रमसंवत् 1252 वर्षे पत्तननगरे विरचितोऽयं ग्रन्थः, शोधितश्च // 2 // Page #3 -------------------------------------------------------------------------- ________________ // 3 // | कुमारकविना, सभासमक्षं वाचितश्च महोत्सवपूर्वकं पत्तननगरे यदुक्तम् "श्रीनेमिना यदुकुलाधिपतिमुकुन्दो, भाविजिनोऽस्ति कथितोऽममसञ्जया यः। कृत्वा नवं चरितमस्य सदस्यसाक्ष्यं व्याख्याय तत्फलयुगं | मम दत्त पूज्याः // 24 // इत्यर्थितो मन्त्रिवरेण भक्त्या तेनाममस्वामिजिनेश्वरस्य / भविष्यतश्चारुरसैः पवित्रं सम्पल्लताचैत्रसमं चरित्रम् // 25 // समु द्रसूरेश्वरणैकरेणुः समग्रविद्यासरसीकरेणुः / स्वान्योपकृत्यै श्रुतरत्नभूरिविनिर्ममे श्रीमुनिरत्नसूरिः // 26 // एतद्विक्रमतो द्विपश्चदिनकृद्वर्षे कृतं | पत्तने, सम्यक् शोधितवान् नृपाक्षपटलाध्यक्षः कुमार कविः / सद्वैयाकरणाग्रणी विधिरुचिः श्रीपूर्णपालो यशःपालो बालकविस्तथा मणमहानन्दौ च | सभ्याग्रिमौ // 29 // श्रीशान्तेर्मुनिरत्नसूरिगुरून् व्याख्यापयन्मन्दिरे, तस्मिन्नेव पुरे महर्द्धिकसमे संलेख्य तत्पुस्तके / मन्त्री बालकविविधाप्य च घनैरर्थव्ययैरुत्सवान् प्रीतः कौतुकमार्जयज्जयमयः कल्याणकोटिश्रियः // 30 // अन्ये के ग्रन्था श्रीमद्भिर्विरचिता इति न ज्ञायते, परं खम्भातताडपत्रकोशे श्रीमुनिसुव्रतस्वामिचरित्रं श्रीमद्भिर्विरचित कतिचित्पत्ररहितमस्ति अस्योपयोगिग्रन्थस्यैकामेव प्रतिं दृष्ट्वा ग्रन्थोद्धारबुद्ध्या पूज्यपादगुरुवर्य श्रीमदाचार्यदेवश्रीविजयकुमुदस्सरीश्वरैस्ताडपत्रीयग्रन्थादुत्तार्य भूरिपIs रिश्रमेण स्वपरोपकारार्थ शुद्धिकार्य कृतमस्ति तथापि याः काश्चनाशुद्धयो भवेयुस्ताः परहितरसिकविद्वज्जनैः संशोध्य कृपां कृत्वा विज्ञपयितव्याः। | एतच्चरित्रग्रन्थस्य द्वितीयविभागो मुद्रयमाणोऽस्ति सोऽप्यल्पसमयेन प्रकटी भविष्यति, करोतु कारयतु चैतद् ग्रन्थस्य पठनपाठनक्रियां श्रीचतुर्विधसंघ इति विज्ञप्ति कुर्वन् विरमति कपडवंज पूज्यपाद चरणकमलसेवाहेवाको श्रावणपूर्णिमा, ता. 26-8-42 निपुणविजयो मुनिः // 3 // Page #4 -------------------------------------------------------------------------- ________________ श्रीअमम जिन शुद्धिपत्रम् चरित्रम् / 83%**4898-99* शुद्धिपत्रम् // 4 // शुद्धम् एण्या शुद्धि नभखा क्रूर जागरिषं पृ० श्लो० अशुद्धं शुद्धम् 2 15 (क्थवाचाम् ) चामिव 2 19 (सूरिम) तं येना 3 35 (नीहग्बाणवत्) नीकिलिकि श्चितम् 3 39 (जिनेन्द्राणां) नया क्लप्तिः 3 42 (श्रोतृसमाज- अन्तरात्मेव व्योम) मध्य 3 42 (विधु) तनु 4 45 स(तावली) सभा चिरम् 4 49 सद्गुणस्थासु प्रागवस्थासु 4 52 (समु) 9 43 प्रवयणो प्रवयणाद् 11 94 पक्रमे प्रक्रमे पृ० श्लो० अशुद्ध 20 64 ऐण्या 21 87 बुद्धि 29 6 नभःप्रेखा 31 47 क्रुरं 34 14 जारारिषं 35 16 बहूयु 36 49 मामा 37 70 वारि 39 3 स्मै भर ४७हेडींग गंगदत्तो 66 42 विस् 67 65 पुत्रींश्च 78 65 दुर्द पृ० श्लो० अशुद्धं शुद्धम् 89 77 महोन्सवे महोत्सवे उर्ध्व 95 84 या 96 अंक 9.3 99 51 तृका तृका 99 56 वांच्छितम् वाञ्छितम् 68 लक्ष्यीं लक्ष्यी 70 विनो विष्णो 78 वाणि वाणी 34 प्राप्तु प्राप्त 105 77 ध्यासाम ध्यासामा 108 37 शापेच शापेष सर्ग-३ सर्ग-४ मामा वाग्नि 83--8-288* स्म भैः शूद्रो निस पुत्रीश्च // 4 // / Page #5 -------------------------------------------------------------------------- ________________ चेजे सभ्या दुग्धवणे वत्से // 5 // 112 7 वृत्तं 33 स्तजिनं स्त जिनं 129 13 कंब 132 18 रज्य राज्य 136 90 वैतण्डिकतया वैतण्डिकं त्वया 91 सुतोपाय सुतापाय 20 धर्मस्थीय धर्मस्था ये 2 स्खलत् स्खलन् 164 16 प्रणम्य प्रणश्य 175 23 ष्ये 190 93 नलम् 195 93 भवेद ऽभवद् 196 10 नामनाम नाम "16 लौका लौंको 210 64 यद्वात्तनि यद्वार्ता न 211 101 दैवी देवी 213 33 लिकाम् लिकम् 214 44 प्याश्रित प्याश्रिता 215 62 मुखः 221 73 मुनि मुनिराख्यत्पाण्ड 239 हेडींग कण्डिनानि कोशलातः नि 243 4 प्राण प्राण 250 27 चंड 251 54 सम्या 252 69 दुग्धवर्ण 257 61 वत्स 258 85 क्रोशं 69 दी 57 सान्तः 269 82 आद्या , 86 चात्मानो 285 88 स्वस्वर्णा | 292 11 हद 267 कोशं दी स्वान्त अद्या चात्मनो स्वर्णा नले // 5 // Page #6 -------------------------------------------------------------------------- ________________ 88 अनुक्रमणिकाः। चरित्रम् / श्रीअमम जिन अनुक्रमणिका // 6 // 6383480 *48 **88-*-* विषयः विषयः प्रथमसर्गे 11 श्रुत्वा कथां सूरस्य किञ्चित्पश्चात्तापः 1 मंगलाचरणम् 12 तयोः दुर्व्यानरहितमरणनिरूपणम् 2 पूर्वाचार्यस्तुतिः सज्जनदुर्जनस्मरण श्रोतृसभा द्वितीयसमें विचारणा च 13 हस्तिनापुरे जैनधमिललितांगश्रेष्टिवर्णनम् 3 अममस्वामिषड्भवनिरुपणम् 14 चकलुण्डाजीवः-तनगरे जीर्णचन्दनष्ठिपुत्री 4 जम्बूद्वीपभरतक्षेत्रवर्णनम् लीलावती जातेति तत्स्वरूपप्रकाशनम् 5 सौराष्ट्रदेशद्धिदर्शनम् 15 ललिताङ्गलीलावत्योः विवाहस्वरूपप्रदर्शनम् 6 प्रथमभवे कुशलस्थलसन्निवेशे चन्द्रसुरौ भ्रातरौ जातौ 7 16 लीलावतीमदोत्तारणाय गृहकृपे तां क्षिप्त्या ललि७ तत्स्नेहप्रकृतिप्रकाशनम् ' ताङ्गस्य काशीगमनं वाणिज्यार्थम् / 8 वृद्धभ्रातृनिषेधेऽपि क्रूरस्वभाविसूरेण चकलुण्डा 17 बुद्धिबलेन सुरङ्गाद्वारेण निर्गत्य ललितावर्जनाय विदारिता लीलावत्या अपि काशीगमनं तत्र च वेश्यापुत्रीवेष 9 चन्द्रस्य दयाविषयकोपदेशः कृत्वा ललितात्पुत्रत्रयप्रसवनस्वरूपप्रदर्शनम् 34 10 अहिंसाधर्मोपरि दामभक कथा निरुपणम् / 18 ललिताङ्गेन बुद्धिगुणात् गृहस्वामिनी कृतेति निरूपणम् 36 303v -*-*-8 Page #7 -------------------------------------------------------------------------- ________________ // 7 // 19 तत्कुक्षी चन्द्रजीवस्योत्पत्तिर्महोत्सवपूर्वक व राजललितनामकरणम् मकरणम् 20 कालान्तरे सूरजीवोऽपि तत्कुक्षौ जातः पूर्वभववरेण लीलावत्याः जातमात्रस्य त्यजनक्रियानिरूपणम् 38 21 छन्नं रक्षयित्वा पित्रा गंगदत्तेति नामकरणस्वरूपम् 39 22 जेमणप्रसंगे लीलावत्या गंगदत्तस्य गृहकूपे क्षेपणे ऽवधिशानिमुनिपावें तत्पूर्वभवं ज्ञात्वा ललिताङ्ग राजललितगंगदत्तः स्वीकृतदीक्षानिरूपणम् 40 बहुतपस्तप्त्वाऽपि गंगदत्तस्यान्ते सौभाग्यविषयनिदानकरणम् तन्निवृत्यर्थ राजललितमुनिना दत्तोपदेशेऽपि निदा नाभिप्रायानिवर्तने शूद्रकमुनिकथा निरूपणम् 25 शुद्रकमुनेः शिथिलतानिरुपणं कथाश्रवणप्रीतिदर्शनं 45 26 शिथिलतात्याजनाय निम्बकमुनिकथा निरूपणम् 27 विराधितव्रतो मृत्वा शद्रका कीरः सञ्जातः 28 पूर्वगुरुं दृष्ट्वा जातिस्मृतिवान् कीरः 29 धनश्रेष्ठिना क्रीते कीरे परिवारस्य हर्षदर्शनम् 30 नूतनकथाकथनैः शुककृतधर्मप्रचारदर्शनम् 31 रत्नवतीं दृष्ट्वा धनपुत्रबकुलस्य कामदशादर्शनं शुक प्रयोगेन तत्प्राप्तिकथनम् 32 रहस्यमेदोपरि काकजंघकथा 33 सत्वोपरि दृढमित्रकथानकम् 34 रत्नवतीं प्रति कीरोपदेशदर्शनम् तृतीयसर्गे 36 अरुच्या तस्याः द्वेषदर्शनम् 36 मेदेशाते कीरस्यात्मविचारणा 37 रनवत्या पिच्छोत्पाटने सुन्दरीकथा कथनम् 38 पुनः पिच्छचुण्टने शुककथितवसन्तथीकथानिरूपणे ऽनेकावान्तरकथानिरूपणम् 39 पुना रत्नवत्योत्पाटिते पिच्छे शुक कथित सुलोचना कथानके ऽनेकअवान्तरकथाप्रदर्शनम् // 7 // Page #8 -------------------------------------------------------------------------- ________________ श्रीअमम जिन चरित्रम् / अनुक्रमणिका // 8 // 40 पिच्छोत्पाटनैर्मृतप्रायः शुकस्य वृत्तौ क्षेपणम् 101 41 श्येनचञ्च्वाः शुकस्योद्याने पातः 102 42 राजपुत्रतोसलेश्च ग्रहणे तत्प्रयोगात्तस्य राज्यप्राप्तिः 43 तोसलिना स्थापितो राज्ये शुकः 104 44 कीरो मृत्वा च सहस्रारे देवो जातः 45 राजललितगंगदत्तमुनी विपद्य शुक्रदेवलोके महद्धिकदेवौ जातो चतुर्थसर्गे 46 हरिवशोत्पत्तिकथनम् 107 47 सुमुखराज्ञो वनमालाप्राप्तौ विषयभोगातिरेकदर्शनम् 109 48 द्वयोः पश्चात्तापयुक्तमरणे युगलिकावतारः 110 49 कुविन्ददेवेन वैराचम्पाराज्यप्राप्ति कारयित्वा व्यसने पातयित्वा मरणे नरकगमनं ताभ्यां हरिवंशप्रारंभ दर्शनम् 111 50 हरिवंशजातश्रीमुनिसुव्रतजिनेशचरित्रकथनम् 113 51 अश्वावबोधार्थ भृगुपुरे गमनम् 128 52 अश्वस्य पूर्वभवनिवेदनम् 53 देवीभूयाश्वजीवेन भृगुपुरे मुनिसुव्रतचैत्यनिर्मापणमिति दर्शनम् 130 54 सुव्रतान्वयि श्री इलापतिप्रभृतिराजवर्णनम् वसुराजादीनां परीक्षादर्शनं क्षीरकदम्बेन स्वीकृता दीक्षा१३३ 56 अजशब्दार्थे नारदपर्वतवादः असत्यभाषणेन वसुविनाशदर्शनम् 138 58 तवंशे मथुरायां सार्वभौम यदुराज वंशप्रकाशनम् 139 59 वसुदेवस्य पूर्वभवकथने नन्दिषेणस्य दौर्भाग्यदर्शनम् 140 60 मुनियोगान्नन्दिषणस्य दीक्षा दुर्द्धरवैयावृत्यप्रतिज्ञा तत्परीक्षोपसर्गसहनं प्रत्यक्षीभूतो देवः प्रान्ते स्त्रीजनवल्लभनिदानं कृत्वा मृत्वा च शुक्रे देवत्वं तच्च्युत्वा वसुदेवो जात इति दर्शनम् 142 61 कंसोत्पत्ति प्रदर्शनम् 62 जरासन्धोत्पत्तिकथनम् 63 जीवयशस्वरूपप्रदर्शनम् 64 जीवयशसं परिणीय मथुराराज्यप्राप्तौ कंसेन क्षिप्तः काष्ठपञ्जरे स्वपितेतिदर्शनम् 160 // 8 // 129 150 Page #9 -------------------------------------------------------------------------- ________________ 74 65 वसुदेवस्य निर्विकारक्रीडायामपि समुद्रविजयपावें / महाजनबुम्बारावः 152 पञ्चमसर्गे 66 वसुदेवस्य बहिर्गमन निरोधो ज्ञाते मेदे विदेशगमनं समुद्रविजयादीनां गवेषणे च चीवरलिखितद्वि श्लोक वाचने मूच्र्छादिप्राप्तिः देशाटने वसुदेवस्य श्यामाविजयसेनापरिणयनं चम्पा गमने च गन्धर्वसेनावीणावादसभायां गमनम् वीणावादजयार्थ विष्णुकुमारचरित्रोपवर्णनम् 161 69 नमुचेः सुवतशिष्येण सह वादे पराजयदर्शनं मातृ मनोरथापूरणे पद्मकुमारस्य विदेशगमनम् 163 सिन्धुपत्तने मत्तहस्तीवशीकारे महासेनशतपुत्रिपरिणयनं वैताढये जयचन्द्राविवाहः चक्रवर्त्यभिषेको मातृमनोरथपूरणं च पद्मकुमारस्य, पद्मोत्तरविष्णु कुमारयो दीक्षा 71 प्रधानपदीयनमुचेः वैरनिर्यातनार्थ प्रयत्नः, मेरोरागत्य विष्णुकुमारस्य तद्विज्ञप्तिः त्रिपदीदाने वैक्रियरूप करणं महापनाविप्रार्थनायो स्वाभाविकरूपकरणम् 72 वसुदेवस्य गन्धर्वसेनया सह विवाहे चारुदत्तकथित गन्धर्वसेनावृत्तान्तदर्शनम् 73 चारुदत्तचरितकथनम् चारुदत्तेनामितगतेः कृतो जीवितदानोपकारः पित्रा वेश्यागृहे कृतश्चारुदत्तस्य निक्षेपो धनविनाशे स्वगृहगमने प्रियया दर्शिते धनार्जनोपाये विदेशगमने धूर्तपरिवाजकेन रसकूपेऽवतारणे तस्माभिंगत्य स्वर्ण भूमिगमनम् 76 चारुदत्तेन रुद्रदत्तस्योपदशे दत्तऽपि मैषवधे कृते तस्य देवत्वप्राप्तिः 77 आगत्य मेषदेवेन कथितो यशहिंसेतिहासः 78 वैराद् मधुपिङ्गदेवेन प्रवर्तिता हिंसा 79 नारदोपायव्यर्थता सगरराजहोमश्च 80 अथर्ववेदकृत् पिप्पलादस्य स्वरूपं मेषदेवेन स्वीय पूर्वभवा दर्शिताः 81 गृहागमनं चारुदत्तस्य // 9 // Page #10 -------------------------------------------------------------------------- ________________ श्रीअमम चरित्रम् / जिन अनुक्रमणिका // 10 // 198 82 मातंगवंशस्वरूपकथने नीलयशसः परिणयनं गिरि- 91 दुन्दो राजभुवनगमने कनकवत्या स्वनिश्चये कथिते तटे सोमश्रीपरिणयनं च वसुदेवस्य सोदासराक्षस थीदपाश्चे निवेदने सति पारितोषिकप्राप्तिः श्रीदेनहननक्रिया च मण्डपे कृतं वसुदेवस्वरूपाच्छादनं च 213 कपिला पद्मावती मेघसेना रत्नवती सोमश्री परिण- 92 प्रकटिते वसुदेवे तत्कण्ठे क्षिप्ता वरमाला कनकयनप्रदर्शनं प्रपञ्चतः वेगवत्या परिणयन स्वरूपंच 193 वत्या, श्रीदकृता सुवर्णवृष्टिः मदनवेगापरिणयनम् दुन्दुना आगमनहेतौ पृष्टे श्रीदेन कथिता मम्मणराज राजगृहे पाते वधार्थ पर्वताल्लोठने धेगवतीधाच्या वीरमतीकथा गृहीतो वसुदेवः 94 वीरमत्या अष्टापदतीर्थयात्रा तपपूर्वकं चतुर्विशति श्रावस्त्यां गमनं वसुदेवस्य तिलकचडापणं च केवलज्ञानिकथितः स्ववृत्तान्तः देवताकथिता च 95 धर्मिलासस्य मुनियावृत्यकरणम् पणीपुत्रपुत्रीप्रियंगुसुन्दरीकथा गन्धपुरेच 96 दानप्रभावात्सर्गे क्षीरडिडिरौ च्युत्वा सो नलो जातोवसुदेवनयनम् / ऽन्या भीमपुत्रीदवदन्ती जाता 88 केतुमतीप्रभावत्योः परिणयनम् 97 दवदन्तीस्वरूपवर्णनम् षष्ठसर्गे 98 दमयन्तीस्वयंवरमण्डपवर्णनं मण्डपे विविधा क्रिया 89 पेढालपुरेशहरिश्चन्द्रराजवर्णनं तत्पुत्री कनकवती भूपानां सखीकृतवर्णने नलकण्ठे क्षिप्ता घरमाला स्वरूपस्वयंवरोच्छववर्णनं च 206 - 99 परिणीय स्वपुरीगमने मार्गे दमयन्तीतिलकेन दूरी९० कनकवत्या विवाहेथीदस्यागमनं दौत्यकर्मवसुदेवस्य च२०९ | कृतोऽन्धकारः मुनिदर्शने पित्रापुत्रयोः हर्षः तदुपद्र 200 // 10 // Page #11 -------------------------------------------------------------------------- ________________ // 11 // वदूरीकरण कोशलाप्रवेशोच्छवश्च 229 / रूप साधर्मिकवासे गमनमचलपुरगमने राशीदासी नलराज्याभिषेको निषधेन गृहीता दीक्षा कदम्बयुद्धं दर्शनं च 253 हारितकदम्बस्य दीक्षास्वीकारः / 233 | 106 भैम्याः चन्द्रयशाराज्ञीगृहे गमने दानशालादानाधिकुबरेण द्यूते पराजितो नलो निष्काषितः कोशलातो पत्यं चौरस्य बन्धनत्रोटने रक्षितेन तेन कथितः नागराणामत्यन्तशोकः तापसपुरवृत्तान्तः चन्द्रयशसोपलक्ष्यानीता स्वगृहे 257 कुण्डिनं प्रतिगमने भिल्लैहतो रथः श्रमितदमयन्त्या 107 ऋतुपर्णस्य भैमीतिलकपरीक्षापिंगलदेवकता सप्तकोटी गाढनिद्रा तत्त्यजने नलस्य विचारणा बने त्यक्त्वा वृष्टिः भैम्याः कुण्डिनपुरगमनं मातृपितृमिलनं च 261 गमनम् 241 भैम्याः स्वमदर्शनं तन्निर्णये निराशा वस्त्रोपरिलि 108 महारण्ये नलस्य महोरगकृता रक्षाविज्ञप्तिः तद्दष्ट खिताक्षरदर्शनेन कुण्डिनं प्रतिगमनं सार्थस्य चौर शरीरकुरूपता च भ्यो रक्षणम् 109 प्रत्यक्षीभूतनिषधदेवस्य सुसुमारपुरे कुब्जनलस्य भैम्या राक्षसमिलनं तेन कथितो नलप्राप्तिसमयः / मोचन मत्तहस्तीवशीकरणं तुष्टदधिपर्णदत्तदानं सूर्य गुहानिवासे प्रतिबोधिताः तापसाः केवलिदेशानायां पाकरसवतीकरणं भीमराजप्रेषितद्विजपरीक्षा च 265 गमनम् देवीभूत तापसशिष्येणागत्य भैमीप्रखरब्रह्म स्वयंवरमिषाद् भीमस्य दधिपर्णराजाह्रानं, कुब्जेनाचर्य प्रभाव दर्शनम् नीतो दधिपर्णः कुण्डिनपुरे, भैम्यागतं प्रभातस्वनम् 269 105 केवलिकथितस्ववृत्तान्ते कुलपते दीक्षास्वीकारः सप्त- | 111 पार्थनया नलेन प्रकटीकृते स्वस्वरूपे सर्वेषां हर्षः, वर्ष गुहानिवासाचालिताया भैम्याः शीलप्रभावस्व समिलित्वा राज्येऽभिषिक्तो नलः, कुबरं जित्वा पूर्व // 11 // Page #12 -------------------------------------------------------------------------- ________________ श्रीअमम जिन चरित्र // 12 // अनुक्रमणिका वद्राज्यकरणं निषधदेवसूचिते दीक्षासमये नलभैम्योः / अतिमुक्तमुनिमुखाद शाते स्वरूपे कंसस्य देवकीसप्त दीक्षास्वीकारः 273 गर्भयाचनायाः सरलवसुदेवकृतस्वीकारः 112 चलिते नलमुनौ निषधदेवकृतप्रतिबोधः 277 119 आराधित नैगमेषिणा देवकीषड्गर्भा सुलसाय दत्तेति 113 स्वयंवरे रोहिण्या पाटहिकीभूतवसुदेवे वृते युद्धे निरूपणम् जाते जरासन्धाशया समुद्रविजयस्योत्थाने दुन्दुना गंगदत्तजीवकृष्णस्य जन्म-तद्रक्षणाय देवकीवचनं स्वस्वरूपे ज्ञापिते द्वयोर्मिलने सर्वेषां जातो हर्षः 278 वसुदेवस्य नन्दगोकुले मोचनक्रिया 114 वसुदेवस्य सर्वस्त्रीभिः सह शौर्यपुरागमने प्रवेशो 121 मासे गते गोपूजानिमित्तेन कृष्णदर्शनाय गोकुले देवकीगमनम् च्छवः रोहिण्युदराद् राजललितजीवस्य बलदेवत्वेन जन्म रामाभिधानकरणं च 281 122 बालत्वे कृष्णविनाशितशकुनिपूतनार्जुननिरूपणं दामोदरनामकारणदर्शनं च 115 नारदोत्पत्तिवर्णनम् 283 123 कृष्णरक्षणाय गोकुले प्रेषितो वसुदेवेन राम इति 116 कंसप्रार्थनया मथुरागमने वसुदेवस्य देवकीपरिणयनार्थ दर्शनम् कंसकृतप्रेरणा 284 | 124 गोकुले गोपीभिस्सह क्रीडा कृष्णस्येति निरूपणम् 117 देवकीपरिणयनम् 285 | 125 षष्ठसर्ग समाप्तिः // 12 // Page #13 -------------------------------------------------------------------------- ________________ // 1 // प० पू० पंन्यासमणिविजयजीगणिवरग्रन्थमाला नं. 8 आचार्यश्रीमुनिरत्नविरचितं प्राचीनताडपत्रीय संस्कृतं भाविजिनेश्वरश्रीअममखामिचरित्रम् ॐ। अहं // भव्याम्बुजन्मनां गोभिर्बोधलक्ष्मीप्रदाः सदा / सर्वक्षेत्रेषु युगपद् विनादित्याः पुनन्तु वः॥१॥ सुखयतु स जिनो. | यदंशदेशद्वयवसतिः पृथुसंहतिर्जटानाम् / मृगमदलिखितेव पत्रलेखा विरतिव(नितायाः सदा) विरेजे // 2 // श्रीशान्तये नमस्तस्मै * राज्यवत्संयमेऽपि यम् / सुवर्णवारिजव्याजादऽन्वयुनिधयो नव // 3 // सदानवानन्दकरः शंखचक्रांकितक्रमः / देयादिष्टां श्रियं नेमि*नवीनः पुरुषोत्तमः॥४॥ श्रीपार्श्वः स जिनो जीयाद्यस्य दैत्यजयोत्सवे / चित्रं जै फणच्छत्र फणीन्द्रः खयमुद्दघे // 5 // अन्तर्वैरि // 1 // Page #14 -------------------------------------------------------------------------- ________________ जिनचरित्रम् मङ्गलाचरणम् श्रीअमम- | (घातक)रः स श्रीवीरजिनः श्रिये / यत्सिंहनादः प्रत्यूहव्यूहभिद् वल्गु वल्गति // 6 // श्रीसद्म पद्मनाभस्य पादपद्मद्वयं स्तुमः। यद्या वन्नीयते चित्रमिन्द्रैमूर्द्धावतंसताम् // 7 // द्वादशेति द्वादशार्कतेजास्तेजांसि वः सदा। तन्यादन्यातिशायीति सममोप्यममो जिनः | // 8 // मुनीन्द्रवन्दनानत्याप्यर्जितात्युन्नतश्रिये / ए(प्यते च) तीर्थकृते श्रीमदममस्वामिने नमः / / 9 // जयति नवकेतकोदरदलावदात॥२॥ द्युतिगिरां देवी / कविहृदयवाधिसंवासलग्नघनफेनपटलेव // 10 // श्रीजिनालंकृतः शश्वत्सारसारस्वतप्रसः / जीयागिरीन्द्ररक्षोभ्योऽनवः सिद्धान्तवारिधिः // 11 // श्रीगुरुभ्यो नमस्तेभ्यो येभ्यो विद्याश्चतुर्दश अमंदरागै(मनुजै)राप्यन्ते रत्नवत्सदा // 12 // स्तौमि श्रीगौत मादीस्तानेकादश महाकवीन् / यैरपूरि द्वादशांगैः समस्या त्रिपदी गुरोः॥१३॥ शय्यंभवोऽस्तु वो भूत्यै चक्रे सर्वांगमूर्तिभृत् / * येनाऽऽदुःप्रसभाचार्यकालिकं दशकालिकम् // 14 // श्रीभद्रबाहुर्वः प्रीत्य, सरिः शौरिरेवास्तु सः। यस्माद्दशानां जन्माऽसीनियु क्तीनामृ(क्थवाचाम् ) // 15 // वाक्यविशेषातिशयैर्विश्वसन्देहहारिभिः / जिनमुद्रं जिनभद्रं किं ? क्षमाश्रमण स्तुवे // 16 // उमास्वातेर्वाचकस्य वाचः कस्य न चेतसि। ध्वनन्त्यद्यापि घंटावत्तारटंकारसुन्दराः॥१७॥ उदितोऽर्हन्मतव्योम्नि सिद्धसेनदिवाकरः / चित्रं गोभिः क्षितौ जहे कविराजबुधमभाः॥१८॥ स्तौमि श्रीहरिभद्रं(मुरिम)हद्गीमहत्तरा / चतुर्दशप्रकरणशत्याऽगोप्यत मातृवत् / / 19 / / व्योम्नश्च भद्रकीर्तेश्च खत्तारागणस्य कः। बहुधाऽऽमराजमित्राराद्धस्याऽचैतु वैभवम् // 20 // अद्याप्युपमितिग्रन्थच्छ| लाद्यजयडिण्डिमः / विश्वे ध्वनत्यसौ जीयात्सिद्धर्षिः कविकुंजरः // 21 // पालित्तसूरिः स श्रीमानपूर्वः श्रुतसागरः। यस्मात्त| रंगलोलाख्यं कथाश्रोतो विनिर्ययौ // 22 // मानतुंगदेवभद्रसूरी स्तुत्ये मरालवत् / ऊपतुर्मानसे यौ श्रीशातवाहनभोजयोः // 23 / / गुरुर्गुर्जरराजस्य चातुर्विद्यैकसृष्टिकृत् / त्रिषष्टिनरसद्वृत्तकविर्वाचां न गोचरः // 24 // गोभिर्दर्शनशुद्धिं यो कपायस्वादुभिर्व्यधात् / // 2 // Page #15 -------------------------------------------------------------------------- ________________ // 3 // | सोऽपूर्वाभ्युदयः श्रीमान्नन्द्याच्चन्द्रप्रभः सूरिः॥२५॥ चैत्रवद् धनपालो न कस्य ? राज्यप्रियः प्रियः। सत्कर्णाभरणा यस्माजज्ञे | तिलकमञ्जरी // 26 // जयन्तु सूरयोऽन्येऽपि येषां वागब्रह्मवैभवम् / ग्रन्थसृष्टौ महाकाव्यसर्गेषु च नवं नवम् // 27 // वन्द्यास्ते राम| वत् सन्तो यैर्व्यस्तपरदूषणैः / क्रियते विबुधैः सेव्या निष्कलंका कृतिः कवेः // 28 // नरोत्तमः स वैकुंठो परास्तारातिः शंकरः / धाता पद्मासनस्तत्स्यात्समानः केन सज्जनः 1 // 29 // वृत्तरम्येण पीयूषवर्षिणा सत्कलावता। नेन्दुनापि समः साधुः कालकूटसजन्मना / / // 30 // अनेकपस्य भद्रस्य गर्जतश्च स्थिरैः पदैः / साधोः कुर्यात्सुवंशस्य किं ? श्वेव पिशुनो भषन् // 31 // कवेर्यशःशरीरे यः काव्ये दोषं कुदृष्टिजम् / हन्ति परहितः क्षुद्रः, स मपीबिंदुवत्कथम् ? // 32 // परस्यासाधुशब्दं यो द्विधादाय निजं पुनः / साधुशब्दं द्विधा| दत्ते स दुर्वाच्यः कथं ? जनः // 33 // विदुषां सत्कविग्राममार्गे प्रस्थितिकारिणाम् / कुर्वन् वामस्वरैरर्थलाभं शस्यः खरः खलः // 34 // रसोचितपदन्यासे प्रबंधे खलखेलितम् / व्यर्थ वश्यात्मनीव स्यात् कामि( नीदृग्बाणवत्) // 35 / / सुकुमारपदास्फारवृत्ता विजयतां परम् / रीतिः कविनां वैदर्भी न लसद्विग्रहाश्रया // 36 // शुक्लपक्ष इवारोहत् सुधाकरकलः शुभैः। सत्कविः स्यात्तदन्यस्तु कृष्णपक्ष इवाशुभैः // 37 // शुद्धा कर्पूग्वत्सद्भिरन्तर्भावेन गृह्यते / मृगनाभिरिवाशुद्धाऽलीकेन तु कवेः कृतिः // 38 // प्रतिमेव (जिनेन्द्राणां) प्रतिष्ठामेति सूरिभिः। विज्ञैस्तेजः पुनर्भावव्यंजितं रंगनायकैः // 39 // शुद्धा प्रबुद्धा सामोदा नंदतात्सुमनस्ततिः। या सभाभूषणं * माला वृत्तिश्चित्रं तु संमुखी // 40 // रसं विपच्य रुच्यं ये वाक्ये चूतेव तन्वते / प्रवर्द्धन्तां चिरं श्रोतृजना ग्रीष्मदिनाश्च ते // 4 // सभामलंकरोत्येकश्चिद्रूपोऽलक्षितः परैः। (श्रोतृसमाजव्योम)स्थः कलापात्र(विधु)मिव // 42 // परिश्रमविदो वाक्य रज्यन्तेऽनर्थकैरपि / वि(नेशाः) किं ? न तुष्यन्ति सकलैर्जीर्णवाससः / / 43 // येषां प्रसत्तिर्युत्पत्तिरोजःकान्तिसमाधयः। श्रोतारः कवितारश्च युज्ये // 3 // Page #16 -------------------------------------------------------------------------- ________________ श्रीअमम // 4 // जिन चरित्रम् पूर्वाचार्य| स्तुतिः | कथानिर्माणहेतुश्च रन् सुकृतरिमे // 44 // रसोत्कर्षप्रवद्धिष्णुः सुपर्वोल्लासिवैभवा / नंद्यादपास्तसंभेदा स्वधुनीव स(तावली)॥४५॥ (हस्त)कंकणवद् देव्या ब्राह्मथा ग्रन्थकृतः क्षितौ / नन्दन्तु यत्कृतौ लोकोत्तरं शब्दार्थगौरवम् // 46 // तेषां प्रबन्धैर्माणिक्यैरिव बह्वर्थवन्धुरैः / सुहृदां कर्णपूरेषु निर्मितेषु पुरा भृशम् // 47 // अल्पार्थापि स्फुटामोदा जातिस्रगिव निर्मला / कण्ठालंकृतिमातन्वत्येषा मान्याऽस्तु मत्कृतिः // 48 // युग्मम् / / सेविताः (सद्गुण)स्थाः सुफलन्ति स्वामिनोऽधिकम् / पदारूढाः प्रणयिनां द्विजातेब्रह्मदत्तवत् // 49 // ध्यात्वेति भाविनोऽप्येतदममस्वामिनः प्रभोः। चरित्रोत्कीर्तनव्याजान्मयोपास्या विधीयते // 50 // भ्रातरौ प्रथमे जन्मन्यभृतां कुलपुत्रको / द्वितीये राजललितगंगदत्तौ वणिक्सुतौ // 51 // ताीयीके सुरौ तुर्ये, रामकृष्णौ (समु)द्वहौ / पंचमे वालुकाजन्मा कनीयानऽभवत्तयोः | // 52 // सम्पूर्णसप्तवार्यायुस्तदुवृत्तो नृपान्वये / पष्टे भविष्यति श्रीमानऽममो द्वादशो जिनः॥५३॥ ब्रह्मलोके सुरो भूत्वा रामस्तीर्थेऽस्य सेत्स्यति / संक्षेपोऽयं चरित्रस्य विस्तरस्त्वेष वर्ण्यते ॥५४॥चतुर्भिः कलापकम् // अत्रान्तरकालमानं कथं ? संगतिमंगति / | इत्याशंका न कार्या च, मय्यागमधरैर्यतः // 55 // अंतकृद्दशांगादावर्हद्गणधरोदितम् / एतदस्ति यथा कृष्णो बद्धतीर्थकराभिधः॥ // 56 // तृतीयभूमेरुवृत्तो देशे श्रीपुंडूनामनि / शतद्वारे पुरे भद्राजानेः सम्मतिभूपतेः // 57 // सूनुरुत्सपिणीभाव्यऽर्हच्चतुर्विंशतौ जिनः। भविष्यत्यममो नाम्ना, द्वादशस्त्रि(भुवीश्वरः) // 58 // त्रयोदशं च ये प्रोचुरममं श्रीजिनेश्वरम् / तदऽसत्यं भवेत्तेषां सिद्धान्ताशातना ध्रुवम् // 59 // तस्मात्केवलिनः तत्त्वं विदन्तीति विनिश्चयात् / कृतं मयाऽऽममस्वामिचरित्रं श्रूयतां बुधाः // 6 // अखर्वपर्वशीतांशुरूपो द्वीपोऽस्ति वृत्तभाक् / लक्ष्मी तनोत्यन्तर्यस्य जम्बूतरुर्गुरुः // 61 // द्वीपेषु चक्रवत्तित्वं स्वर्णाद्रिर्दिव्यरत्नभृत् / यस्योच्चैः शिखरैः शास्ति शिरःशेखरतां दधत् // 62 // वृत्ते छत्र इवात्र श्रीभोगिराजस्य विस्तृते / आस्ते शैलः शातकुम्भ // 4 // Page #17 -------------------------------------------------------------------------- ________________ कुम्भशोभा समुद्वहन् // 63 // यत्र पात्रमिव व्योम ज्वलद्दीप इवोपरि / घनाञ्जनेच्छया विश्वश्रिया न्यस्तं विराजते // 34 // युग्मम् | मेधीवत्तत्र संबद्धं ज्योतिश्चक्रं द्विपतिगम् / अश्रान्तकालकृषिकप्रेरितं परितोऽभ्रमत् // 65 // इन्द्वोर्द्धवलयोरन्वक् यस्मिन् खल इवौ|क्षकम् / व्यनक्ति सुखदुःखानि नृणां कणतुषानिव // 66 // युग्मम् // मानदण्डैवर्षधरैर्नदीभिरपि रज्जुभिः। विभज्य क्ष्मा पितेवादाद्वर्षाणां योऽङ्गजन्मनाम् // 67 // निमृज्यमानः स्वकरैर्द्वन्द्वाभ्यां पुष्पदन्तयोः / आदर्श इव यो मर्त्यलोकलक्ष्म्या विभाव्यते // 68 // | देवाद्रिदक्षिणेनास्ते तत्र क्षेत्रं च भारतम् / पुण्यशस्यं भवेद् नृणां यस्मिन् सिक्ते धनागमैः // 69 / / गदाबद्दधतः सिन्धुं गंगौचं नन्दकं यथा / सनातनस्य यत्पार्श्वे हिमाद्रि ति शावत् // 70 // यस्मिन् ऋषभकूटाद्रिदधात्यद्यापि चक्रिणाम् ! / न्यस्ता हस्तैनिजैमुक्तावलीवन्नामपद्धतीः // 71 // रूप्याश्मरश्मिभस्मश्रीगङ्गासिन्धुश्रितोऽस्ति च / गिरीशो यत्र वैताढ्यः सगुहो निर्जरैजेटी / 72 // बहिर्विशुद्धिभाजापि तेनोचैःकुटशालिना / अकारि भरतक्षेत्रं द्विधा धिक्कठिनात्मनः // 73 // तदेव गंगासिन्धुभ्यां निम्नगाभ्यां व्यभज्यत / पोढा दाक्षिण्यभृत् को वा वामाभिः खंड्यते नहि // 74 // तत्रैक दाक्षिणात्यार्द्धमध्यम खण्डमुत्तमम् / पट्सु खण्डेषु जैनेन्द्र शासनं दर्शनेष्विव // 75 / / आदेशः सम्पदा प्रत्यादेशस्तत्राखिलापदाम् / स्वर्गकदेशो देशोऽस्ति सुराष्ट्रेत्यतिविस्तृतः // 76 // यातायातकृतः संघस्थानघस्य प्रसृत्वरी / चत्वरी यत्र तीर्थेशवर्णा कर्णामृतं सताम् // 77 // न चतुर्विंशतिजिनविहारोत्त्रासितध्रुवम् / यत्र प्रविश्यतेऽद्यापि दुर्भिक्षडमरेतिभिः // 78 // यत्राद्याप्युत्सवकोटिः पूणिमादिवसोद्भवः / वक्ति मुक्ति परः कोटिमुनीनां विमलाचले | // 79 // पुण्डरीकमिव स्मारं सारमद्यापि रोदिति / निर्झराश्रुभिरश्रान्तं यत्र शत्रुञ्जयो गिरिः // 80 // यत्राद्भुतस्य तीर्थस्य प्रत्यहं प्रत्यगणवः / पुण्यार्थीवोजयन्ताद्रेः पादान् क्षालयति स्वयम् / / 81 / / नेमेर्यत्रोजयन्ताद्रेः कानने किन्नरीजनैः / शृङ्गारशान्तकरुणैश्च // 5 // Page #18 -------------------------------------------------------------------------- ________________ श्रीअमम यास्मन् सलवणाः शंके लव जिनचरित्रम् जम्बूभरते सौराष्ट्रदेशवणेनम् सगोत्रायेव वार्चिना / सौराष्टीया यत्र रात्रिषु। विध्वस्तकमलामो रित्रमुपवीण्यते // 82 // प्रभासन्निधिमचन्द्रप्रभालङ्कतदैवतम् / तीर्थ यत्र सरस्वत्याश्लिष्टस्यास्ति तटेऽम्बुधेः // 83 // त्रिजगद्व्यापिनः | शास्ति कृष्णस्य चरितानि यः / तत्साक्षिभिरिवोद्देशैस्तैस्तै कमुखः सुखम् / / 84 // बमोऽस्य किंवा यत्राब्धिः स्वैः पोतैर्दूरदेशतः। आनीय रत्नान्याभूपपल्यलंकुरुते स्त्रियः // 85 / निरीक्ष्यन्ते प्रतिग्राम प्रतिगोष्ठं पुरन्ध्रयः। यस्मिन् सलवणाः शंके लवणार्णवस| निधेः / / 86 / / विध्वस्तकमलामोदाः सरस्यो यत्र रात्रिषु। विधस्तकमलामोदाः केनापि न धनेश्वराः // 87 // दत्ता सुधांशुवद्यस्मै सगोत्रायेव वार्द्धिना / सौराष्ट्रीति रागजातिः प्रीणाति सुमनोजनम् // 88 // अनेकपद्माऽप्सरसोऽसंख्यगोविन्दसीरिणः / नानाहिरण्यगर्भाश्च यद्ग्रामाः स्वर्गजिष्णवः॥८९॥ यत्र प्रणालीचषकैनिपीयेारसासवम् / यन्मही घूर्णते उन्मत्तेवानिलान्दोलशालिभिः॥१०॥ पालिभ्रूशालिभिः स्फारैः सरोभिलोचनैरिव / पर सहयल्लक्ष्मीमश्रान्तं वीक्षते क्षितिः // 11 // यत्रोद्यन्तीव वापीषु पार्श्वस्थाब्धेः सुधाशिराः / मन्ये रसाधिकास्तास्तत्सेवते भोगिनां गणः // 12 // प्रपाः पथि पथि प्रौढवेश्यावद्यत्र कौतुकम् / सतृष्णान् कुर्वते | पान्थान् सरसोरुपयोधराः // 93 // ग्रामान्तेषु धान्यकूटा रेजुर्यत्र जनैः कृताः। विश्रामशैलाः सूर्यस्य प्राक्पराद्योरिखान्तरे // 14 // आर्यचित्तमिव स्वस्थं स्वादु सत्कविकाव्यवत् / उदात्तवित्तवत्सर्वसामान्य यन्नदीजलम् // 95 // यत्र प्रतिमितास्तीरतरवः सरिदम्भसि / रेजुस्तप्ता इवार्केण मन्जनाय कृतोद्यमाः // 96 // यत्र प्रत्यद्रि तीर्थानि निधानानि पदे पदे। शृङ्गारिण्यः प्रतिग्राममृषयः | प्रतिकाननम् // 97 // योजने योजने प्रांशुप्राकारेण विराजितम् / पुरे पुरे च यत्रा_लिहा देवगृहावली // 98 // यत्र प्रतिपथं पान्था| नाऽऽहूयाभीरभीरवः / कुर्वते तथ्यमातिथ्यं दुग्धदध्योदनैघनैः // 99 // मुद्गाः श्यामाः कङ्गुकूरो भोज्यमाज्यं च केलिजम् / स्वाद्य यत्रार्द्रपूगानि नागवल्लीदलानि च // 10 // // 6 // Page #19 -------------------------------------------------------------------------- ________________ // 7 // आस्कन्धमृद्वी वलयीचूतशाखाच्छदावली। ब्रूते द्रुमाली यं बर्हिच्छत्रश्रीर्देशनायकम् // 1 // विदेशेऽपि गतैर्विश्वमुखरङ्गापकैर्यशः / यस्य नागलतापत्रैरनध्यैर्दीयतेऽङ्गजैः॥२॥ स्वभावरूढताम्बूलीनद्धाः क्रमुकपादपाः / बालिकानां पूरयन्ति यत्र दोलाकुतूहलम् // 3 // प्रतिवेलावनं नागवल्लीनां यत्र मण्डपाः / शंसन्ति नागकन्यानां निर्वीडक्रीडितोत्सवम् // 4 // उद्वेजितेव कविभिाह्मी कश्मीरतः श्रिता / यमेव दोहकान् गुम्फन्त्येतज्जाताः कुतोऽन्यथा // 5 / / गलगजिंकृतो यत्र वारणा इव चारणाः / क्षोणिभृत्समितिप्राप्तविपक्षक्षयडिण्डिमाः॥६॥ अञ्जनाद्रिर्मपीपत्रं खं सहस्रकरो यदि / लेखकः स्यात्तथाप्यस्य सीमां यान्ति गुणा नहि // 7 // अस्ति तस्मिन्नविश्रान्तश्रोतःसिक्तान्तिपद्रुमैः / शुभत्परिसरोद्देशः सन्निवेशः कुशलस्थलम् // 8 // वक्त्रोद्गीर्णव्यक्तरागामृताभिम्यद्ग्रा| म्यस्त्रीघटीभिर्वहन्ति / यस्यां पाते तालपाट्काररम्याः काले काले केलिरासारघट्टाः // 9 / / महिषीषु खलप्रीतिः पामरेष्वविचारिता / | विकलख तलागेषु कुसङ्गः पादपेषु च // 10 // मथनं दधिभाण्डेषु नेत्राकृष्टिर्मथिष्वपि / पलाशमैत्री यत्रासीत्काननेषु जनेषु न // 11 // युग्मम् // यत्र-गोपाः करीरघनसंवृतपीवपीलु-स्कन्धासिताः सततभूषितमण्डलेशाः / अव्याकुलाग्रमहिषीषु निबद्धनेत्राः कान्तारताः | सुरुचिराज्यभुजो भजन्ते // 12 // आयामवन्ति नेत्रेषु व्यस्राणि च विलोकने / भ्रुवोः कोदण्डवक्राणि लम्बानि श्रवणद्वये // 13 // वृत्तानि स्तनयोर्बाहुलतयोः सरलानि च / यत्र कौटुम्बिको लोकः क्षेत्राणि भजते द्वेधा // 14 // युग्मम् / / तत्र क्षत्रकुलोत्तंसौ तेजस्विजनमृर्द्धगौ / सत्याख्यावूषतुश्चन्द्रः सूरश्च द्वौ सहोदरौ // 15 // तयोः सवोत्तरः स्नेहः स कोऽप्यावाल्यतोऽवृधत् / औपम्यमुप| मेयं च यत्रास्तामात्मनैव तौ // 16 // चन्द्रः शमी क्षमी सत्योज्योपकारी कृपापरः / तुल्येऽपि कारणे जातः सूरः ऋरस्तु सात्म्यतः // 17 // कृपणार्पितभूवासोपरोधादुःखितां श्रियम् / आक्रष्टुमिव यौ तीक्ष्णैः क्ष्मामचीखनतां हलैः // 18 // गोवर्गदोहनक्षीरधारा // 7 // Page #20 -------------------------------------------------------------------------- ________________ नगरे श्रीअमम- शंखरवैर्ययोः। गोष्ठेषु दोहकैः पान्थाघोषणेव विधीयते // 19 // तयोः कदाचन प्रत्यासन्नशाद्वलनहलान् / घुर्घरायितदुर्वारद्वारसं- जिन चारिमण्डलान् // 20 // उत्फालदुर्ग्रहोत्तालोत्पुच्छवत्सतरव्रजान् / क्षीरपाणपीवलोकान्निजान् संपश्यतोबजान् // 21 // मेघसिक्तेषु चरित्रम् // 8 // | सीराग्रोल्लिखितक्ष्मासुगन्धिषु / विष्वक् लहलहद्धान्यपल्लवोल्लासिदृष्टिसु // 22 // सहर्षकर्षकस्त्रैणगीतिकातुमुलेषु च / क्षेत्रेषु लक्ष्मीक्षे- प्रथमभवे hol षु कदाचिद् गच्छतोः सुखम् // 23 // कदापि स्थविरारब्धप्राक्कथासु सभासु च / आसीनयोः सुखं कोऽपि ययौ कालो मुहूर्तवत् |कुशस्थल॥२४॥ पश्चभिः कुलकम् / अवादीदेकदा चन्द्रः शूरमक्रूरमानसः / सहोदरं दरदलत्कर्पूरद्युतिदन्तरुक् // 25 // वत्स ! स्वकुलगृह्यासु || CIo . तासु तास्वपि वृत्तिषु / कृषिरेवावयोरिष्टा विचित्रा हि रुचिर्नृणाम् // 26 // अपारतन्त्र्येणोपात्ता कामधुक सर्वतोमुखी / समूलकाषं वर्णनम् | कपति कृपिरेका दरिद्रताम् // 27 / / किंच वार्ताविदां संप्रदायोऽयं माघमासि यत् / कर्षकैः संस्कृता सूते भूमिः स्वर्णमयं फलम् / // 28 // तद्योक्त्रय शतांगं त्वं गत्वा क्षेत्रेष्वनागतम् / कान्तिकैः कारयावो येन तत्परिकर्मणाम् // 29 // यदादिशत्यार्य इतिशूरोऽप्युत्थाय भक्तिमान् / तथा चक्रे प्रतस्थाते शकटस्थावुभावपि ॥३०॥कियन्तमप्यतिक्रम्य पन्थानमथ तो पुरः। अपश्यतामा| खुकालयामिनी मन्दगामिनीम् // 31 // अभङ्गमङ्गलगृहद्वाररोधमहार्गलाम् / दुनिमित्तकुम्भिशुण्डां चकंलुण्डा महोरगीम् // 32 // | युग्मम् // अथो सकरुणो चन्द्रः शूरं सारथिमब्रवीत् / उत्पश्यः पश्य पश्यत्वं वत्स ! स्वच्छमतेऽद्भुतम् // 33 // कजलश्यामला वेणी लतेव क्षितियोषितः / वराकी लोलति कथं भुजङ्गीयं पुरः पथि // 34 // आः पादशब्दवित्रासेप्यलसत्वविसंस्थुलाम् / गतिमाविभ्रती | यान्त्यप्यसौ तत्रैव दृश्यते // 35 // तदाऽऽयुष्यमन्निमां रक्ष मे वचनं कुरु / देशं नयैनं वामेन शकटं दक्षिणेन वा // 36 // तया | तच्चन्द्रवचनं सुधारससहोदरम् / अश्रावि सम्यक् दृक्श्रुत्या मनसैवमचिन्ति च // 37 // अहो बन्धुरसम्बन्धो मित्रं मे निनिमि // 8 // Page #21 -------------------------------------------------------------------------- ________________ // 9 // त्तकम् / अकारणः कारुणिको निर्हेतुर्वत्सलोऽप्ययम् // 38 // किं बहूक्तैरस्य वाचा सुधयेवासि जीविता / सर्वथाऽन्यभवेऽप्येष मम *नो विस्मरिष्यति // 39 // अथार्य वाच्यमत्राथै ? किमनुल्लंध्यवागसि / किन्त्वसंकटशकटावक्रचक्राग्रधारया // 40 // विपाद्यमानादस्याः स्थान्महोरग्याः शरीरतः। कीदृक् तारः टसत्कार इति मेऽस्ति कुतूहलम् // 41 // त्वदादेशोल्लंघनोत्थप्रत्यवायाघमर्षणम् / प्रायश्चित्तमहं पश्चाचरिष्यामीति जल्पता // 42 // पापशूरेण शूरेणोद्गीर्णः प्रवयणो द्रुतम् / प्रेरितौ वृषभौ प्रापदुरग्याः सन्निधावथ / / 4 / / चतुर्भिः कलापकम् // साप्येष मेऽनपराद्धो वैरी कोप्यन्यथा कथम् ? / ईदृग्मत्रयते पर्याकुलं किमपि मे मनः॥४४॥ सोदरत्वेपि | धिक् चेतोवृत्तीनामन्तरं कियत् / खादः स एप पीयुपविषयोयुगपन्मम // 45 // तीव्रतद्वचनक्षाराक्षरदूनमनास्तदा / निर्भाग्या हा हतास्मीति चिन्तयन्ती मुहुर्मुहुः // 46 // इत्थं यावदसम्प्राप्तात्तरौद्रध्यानसम्भवा / किं मे भविष्यतीदानीमिति संशितिभागभूत् // 47 // च. क० // धिग्वामशील ! वत्सालमलं मामेति बान्धवे / उद्धान्ते संभ्रमाज्ज्येष्ठे स दुःखं वारयत्यपि // 48 // तावल्लघीयसा भ्रात्रा Hel जन्मना कर्मणापि च। अकारि चूर्णसाचकलुण्डा रुण्डाकृतिः पथि // 49 // युग्मम् // तत्कालमेव सा नष्टचेतना वेदनावशात् / निःक्रोधा बद्धमायुर्मुक्ता प्राणैर्महोरगी // 50 // शतांगचक्रसम्पातविदलद्भुजंगीतनोः / शृण्वन् सूरष्टसत्कारांस्तुतोष धिगधाम्मिकान् 51|| चन्द्रस्तु विषसादोच्चैः सगद्गदमुवाच च / तदेतत्कर्म वत्सातिम्लेच्छमाचरितं त्वया // 52 // परलोकविरुद्धं च त्वयेदमनुतिष्टता / आदृतः सर्वथा पन्थाः कष्टं शिष्टविगर्हितः॥५३॥ निःशंकनिहितस्वात्मा पापपङ्क्तेऽतिदुस्तरे / आचन्द्रकालमयशः कलङ्क: किश्च सञ्चितः // 54 // दयाधम्मों हि धर्मेषु मुख्यः सर्वेषु कीर्त्यते / कल्पशाखीव वृक्षेषु ऋक्षेषु रजनीशवत् // 55 // अगण्यपुण्य * कारुण्यपण्यापणपरिपणाः / तीर्थेषु प्रथमं तीर्थ पुरुषाः खलु जङ्गमम् // 56 // भवेद् दुर्बिसरं वैरं निनिमित्तमुदीरितम् / जन्मन्यत्रैव च | // 9 // Page #22 -------------------------------------------------------------------------- ________________ श्रीअमम जिन | चरित्रम् // 10 // शूरेण महोरगीविदारणे चन्द्रस्याहिंसाविषयोपदेशः | जन्मान्तरेऽपि खलु देहिनाम् // 57 // जीवान् कर्णान्तविश्रान्तं दुर्वाक्यमपि शल्यवत् / दुनोति किं पुनः साक्षाजीवितव्यपरोपणम् | // 58 // बाह्यानामप्यवध्येयं जातियत्पञ्चमीदिने / फणिनस्तैरिहार्यन्ते देवता इव भक्तितः // 59 / / मन्त्री विष्णोस्तथा शम्भोभूषणं भीषणाप्यभूत् / यजातिः सा कथं ? हन्त युज्यते हन्तुमंगिनाम् // 60 // अमूल्यैः प्राणिनां प्राणैर्माणिक्यपणितैरिव / धिक् त्वां कुतूह| लद्यूतं खल! खेलितुमुद्यतम् // 61 // किञ्चैकदाऽऽययुमेऽस्मदीये जैनसाधवः / तेष्वेकोऽकथयद् धर्मकथामवसरे यथा // 62 // संसारे सौम्य सर्वेऽपि जन्तवः सौख्यलिप्सवः / सुखं न मोक्षादन्यत्र मोक्षः कर्मक्षयात्पुनः॥६३॥ ध्यानात्कर्मक्षयो ध्यानं श्लाघ्यं | धर्मानुबन्धि च। दया धर्मस्य मूलं च तां ततः सम्यगाचरेत् // 64 // युग्मम् / / मिथो विरुद्धाः पाषण्डाः सत्रिषष्टिः शतत्रयी / तेऽपि विप्रतिपद्यन्ते न दयायां यदूचिरे // 65 // श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् / आत्मनः प्रतिकूलानि परेषां न समा| चरेत् // 66 // येषां प्राणिवधः क्रीडा नमर्मच्छिदो गिरः। परापवादः कर्त्तव्यं ते मृत्योरपि मृत्यवः // 67 // येऽप्याहुर्घटचटकन्यायं || जीवेषु बालिशाः। तेषामपि कृपेच्छूनामज्ञानमपराध्यति // 68 // अक्रय्यदुर्लभैर्विश्वराज्याप्तेरपि वल्लभैः। प्राणैरपि परान् धन्याः | पान्ति नन्ति हहाऽधमाः॥६९॥ भवेत्कुरुपो निर्भाग्यो दुर्भगो नित्यदुःखितः / पङ्गुः कुष्ठी कुणिः क्लीवो जीवो हिंस्रोऽन्यजन्मनि॥७०।। श्रूयतेऽन्यभवे कृत्वा दयां दामन्दकः पुरा / ईपत्तत्खण्डनात्प्राप्य दुःखं कल्याणभागभूत् / / 71 / / अत्रान्तरेऽहमप्राक्षं कोऽयं दामन्दको मुने!। अन्वयव्यतिरेकाभ्यां यमिदानीमुदाहृथाः // 72 // प्रमाणयुक्तं वाग्देवीराजधान्यां निजानने / वस्त्रं वचस्विनां पत्रमिव दत्त्वा|ऽवदन्मुनिः // 73 // तथाहि-श्रीदनगरी मृत्तिः स्वर्गिपुरीसखी / आस्ते गरीयसी कासीदेशे वाराणसी पुरी // 74 // या चैत्यमूर्द्धगैः स्वर्णकुम्भर्घ Page #23 -------------------------------------------------------------------------- ________________ // 11 // नरसोज्वलैः / खेचरीणां प्रपाश्चक्रे पिपासाशान्तये दिवि // 75 // सतां मानसमाग्गै या स्थिता नहि निजैर्गुणैः / मानसस्य स्थिता मार्गे कथं ? स्यात्तत्समाऽलका // 76 // प्रांशुस्फाटिकवप्रस्य बिम्बितैः कपिशीर्षकैः / या व्योमदर्पणे धौता दन्तश्रेणीमिवेक्षते // 77 // यद्देबतागृहावन्ध्यसन्ध्यावसरभाविनाम् / आरात्रिकप्रदीपानां रेजे कजलवनभः // 78 // अपापा पिदधत्युच्चैर्नभःकुक्षिभरीरपः / चकास्ति जान्हवी यस्याः पारे परिसरं सरित् // 79 // अस्थानयमुनासङ्गभंगीमङ्गीकरोति या। मजत्पौरवधूवक्रकस्तूरीपत्रपंकिला // 8 // तस्या| मनेके कैवर्ताः कृतान्तप्रतिहस्तकाः / उपेत्य प्रत्यहं क्रूराः कुर्वते मत्स्यवन्धनम् // 81 / / अथागमत् जगत्कम्पिपृषदश्वचम्भरः / सामन्त | इव हेमन्तः स्मरराजाज्ञया तदा / / 82 // हिमग्रस्तस्वविस्तारप्रत्याहारकृतोद्यमाः बभूवुर्यत्र यामिन्यस्तेजोहीने दिनेश्वरे / / 83 // इयं मम द्विषोऽर्कस्य प्रियेतीव प्रकोपतः। हिमान्या पद्मिनी वारिदुर्गवासाप्यहन्यत॥८४॥ अलकानलकायोषित्कपोलेषु विलासिनः / कम्पयन्तस्तुषाराद्रेवायवः सर्वतो ववुः / / 85 / / नंदको नाम शीता” गंगायाः सूत्रजालिकः / सायमानायमादाय प्रतस्थे स्वगृहं प्रति // 86 // प्रैक्षिष्ट सैकतस्यैकं स देशे प्रासुके स्थितम् / अप्रावरणमूर्ध्वगं मुनिमातापनापरम् / / 87 // दध्यौ च धन्यः खल्वेष य एवं तप्यते तपः। महात्मनो मुनेरस्य चरित्रेणाऽस्मि विस्मितः / / 88|| कृतार्थ तीर्थमत्यर्थमद्य गाङ्गमिदं भुवि / अस्य जङ्गमतीर्थस्य पदपबैयदङ्कितम् / / 89 // दन्तवीणाकलाचार्याः प्रदोपेऽपि निरर्गलम् / वल्गन्ति वायवस्तत्कि ? निशीथेऽस्य भवेत्किल // 10 // हिमेन कमलमिव मुनिानिमुपेष्यति / स्वयं कोपीनशेषोऽस्मि केनाऽवच्छादयामि तत् // 91 // अस्त्येव यदिवा जालं वेष्टयाम्यमुना मुनिम् / इयता समयाकुर्याद्यामिनीमिति मे मतिः॥९२।। अथ स्वमपि रोमाञ्चजालेन परिवेष्टयन् / मुनौ न्ययोजयजालं वृत्ति पुण्यतराविव // 93 // समाधिलक्ष्मीविश्रब्धनिर्वेशपक्रमे मुनेः / विभावर्यामयत्नेन जालं जवनिकाभवत् // 94 // हृदयान्तःस्थितं शीत // 11 // Page #24 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 12 // चरित्रम् दयोपरि दामनक पूर्वभव कथनम् त्राणायैव मुनि वहन् / गृहं प्राप्तः क्षणात्सुप्तः पुनः पुनरचिन्तयत् // 95 // सर्वकषैः शैत्यपूरैरुपर्युपरिपातिभिः / नदीतीरे तरुरिव | | कथं ? तु स भविष्यति // 96 // पलालस्रस्तराः कन्थाः प्रियाश्लेषः शिखीगृहम् / तथापि जाड्यमस्माकं कथं तु स भविष्यति // 97 // Mail यथा यथा परिगलत्यसावहह यामिनी / तथा तथैधते शैत्यं कथं ? तु स भविष्यति // 98 // यदिवा यमिनस्तस्य व शीतमुपसर्पतु / Fal मनोहसन्तिकाक्रोडज्वलद्ध्यानहविर्भुजः // 99 // मत्स्यहिंसां हसां हेतुर्द्धर्मोपकरणीकृतम् / जालं मयेत्यही पुण्यपरिपाको ममाद्भुतः // 200 // लब्धनिद्रश्चिरात्वैष स्वग्नेऽपि मुनिमैक्षत / जजल्प स कथं भावीत्याधुत्स्वमायितेष्वपि // 1 / / अथ प्रभातप्रायायां तमस्विन्यां स नन्दकः / मत्स्येच्छायां गतो गंगासैकतं साध्वलंकृतम् // 2 // जालमुत्सारयामास शनैः साधोः स धीवरः / इतश्च भास्वानुदयन् ध्वान्तजालं नभस्तलात् / 3 // सोऽभ्रमुक्तं विधुमिवैक्षिष्ट साधु ननाम च / मूनि भक्तिलतोद्भिन्नां मञ्जरीमजलिं वहन् // 4 / / सूर्योदयावधि कायोत्सर्ग मुनिरपारयत् / कामधेनोः सखीं दत्त्वा चाशिर्ष न्यपदत्ततः॥५॥ युगपद्धर्मसर्वस्वमाख्यातुमिव भारतीम् / बहुरूपां दधगंगातटीपतिरवच्छलात् // 6 // अनुरुच्याऽस्य भव्यखं तादृग्वात्सल्यसूचिकाम् / अहिंसाबहुला चक्रे देशनां हृदयंगमाम् | // 7 // क्षयोपशमतश्चास्य स्वदन्ते स मुनेगिरः / स्वात्यम्भो हि भवत्येव मौक्तिकं शुक्तिसम्पुटे // 8 // सोऽवदच्चेति भगवन् धिग धिग् मां पापकारिणम् / स्वैकजीवकृते जीवकोटीर्हन्मि हहा कथम् ? // 9 // तदद्य प्रभृति प्राणिवधे मे देाऽभिग्रहम् / यदत्राप्तोऽसि सुकृतैर्यानपात्रमिवार्णवे // 10 // मुनिरुचे महाभागाभिग्रहस्त्वादृशामयम् / दुर्वहः प्रकृतिरिव वृत्तियहुस्त्यजा नृणाम् // 11 // अवादीनन्दकः स्वामिन् ! कियदेतन्जितात्मनाम् / अपि त्यक्ष्याम्यहं प्राणान्नत्वङ्गीकृतमात्मनः // 12 // इति निबंधवान् जीववधे निय. ममग्रहीत् / सुगृहीतममुं सौम्य ! कुर्या इत्यन्वशान्मुनिः ॥१३॥शूनां तिमीनामानायं छित्वा नत्वा मुनिं ततः। गतो गेहं गृहिण्या च // 12 // Page #25 -------------------------------------------------------------------------- ________________ // 13 // दृष्ट्वाऽऽक्रुष्टश्च नन्दनः // 14 // उषस्येव निवृत्तोऽसि किमासीनो न लजसे ? / आत्मम्भरे! न जानासि ? व्यवसायेन जीव्यते // 15 // | आः किं प्रलपसीत्युक्त्वा नन्दकः सर्वमाख्यत / सक्रोधबोधा साऽप्यूचे दुर्बुद्धे ! किं ? कृतं त्वया // 16 // प्रतारितोऽस्यहो मुण्डैः पाषण्डैः पुरुषाधम ! / मत्स्यग्रहं विना रङ्क इव भिक्षामटिष्यति // 17 // दत्तः स्वाश्चैरवस्कन्दः स्ववृत्तिं त्यजता खया / जालमप्यत्यजः क्वापि खं गोणीमिव गर्दभः // 18 // इत्याधुच्चावचं दूरादारटन्तीं निशम्य ताम् / हेलया मिलितः सर्वस्तत्र मात्स्यिकपाटकः // 19 // कृतास्तया निसृष्टार्थास्तेप्याहुर्भद्र! नोचितम् / तदेवं बत बुध्यस्व कोहि धर्मोऽर्थवाधया // 20 // निषिध्याऽऽजीविकामाहुर्द्धम्म पापण्डिनः शठाः / हेम्ना किं तेन यत्कर्णच्छेदाय किल कल्पते // 21 // किञ्च धर्मः कुलाचारो मत्स्यवन्धि च नः कुलम् / त्यक्त कुलक्रमे धम्मों धाम्मिकंमन्य ! कीदृशः // 22 // तदुत्तिष्ठ नदी यामस्त्यजाऽपस्मारमीदृशम् / स्वं सप्तपुरुषक्षुण्ण वानुसर | किं ? परैः // 23 // तानूचे नन्दकः पापादन्या किं नास्ति ? जीविका / किं ? स्थानिःस्वकुले नाढ्यः कल्यो वा रुग्णसन्ततौ // 24 // किंवा स्कन्धेन वोढव्यः पितुः श्वेति तदीदृशम् / किं ब्रूथ ? बालिशा हिंसां भवन्तोऽपि त्यजन्त्विमाम् // 25 // तैरथोत्तुमुलैमत्स्यहत्या| विद्यामठी नदीम् / पाठभीरुः शिशुरिवोत्पाट्य निन्ये हठेन सः // 26 // न स्यात्पापमिहास्तां वा ग्रहीष्यामो विभिद्य तत् / जालं करस्थ ते कृत्वा क्षिपेत्यूचुः स नाऽक्षिपत् // 27 // तत्करैः स्वकरैधृत्वा जालं तेऽक्षेपयन् बलात् / तं मजयिष्यन्त इव भवोदन्वति दुस्तरे // 28 // दृष्ट्वाऽथ भयमूर्छालान् मत्स्यास्तस्मिन्नितस्ततः / कृपाथुसलिलैः सिञ्चन् मुमोच सहसैव सः // 29 // जीवनाशं नश्य त्सु मत्स्येष्वेकस्य पक्षतिः / जालानेडक्षणे भग्ना दूनश्चैतावताऽप्ययम् // 30 // इत्थंकारं हठादेनं भूयोऽपि द्विरकारयन् / पूर्ववत्सोऽKEN मुचत्सर्वे निर्विण्णाश्च ततोऽवदन् // 31 // जीव म्रियस्व वा स्वैरं नास्मद्योऽस्यतः परम् / उपेक्ष्याः कुधिय इति यथास्थानं च ते Page #26 -------------------------------------------------------------------------- ________________ श्रीअमम // 14 // जिनचरित्रम् दयानियम पालने नन्दकस्य श्रेष्ठिगृहे जन्म गताः // 32 // नन्दकोऽपि दयाधम ततः प्रभृति पालयन् / वृत्तिभिनिरवद्याभिः खकुटुम्बमवीवृधत् // 33 // इतश्च वसुधोत्तसो देशोऽस्ति मगधाभिधः। मूर्द्धन्यः सर्वदेशानां योऽभून्मध्यान्हभानुवत् // 34 // पुरं राजगृहं तत्र | संकेतकगृहं श्रियाम् / आस्तेऽदोषाकरत्युक्तं युक्तं हंसैश्च पद्मवत् // 35 / / तत्पशास्ति स्म शान्तारिस्ताराचन्द्रो नरेश्वरः। छायेव शौर्यसूर्यस्य यत्करेऽसिरशोभत // 36 // तस्यास्तां नगरप्रष्ठौ श्रेष्ठिनौ सुहृदौ मिथः / राज्ये मुख्यौ सर्वकार्येष्वङ्गे लोचनवच्छुची // 37 // समुद्रदत्तो नाम्नैको माणिभद्रस्तथा परः / गृहिणी रोहिणी नाम माणिभद्रस्य चाऽभवत् // 38 / / अथ तादृक्पाबद्धं नरायुः प्राप्य पञ्चताम् / स नन्दकः सुतो जज्ञे रोहिणीमाणिभद्रयोः // 39 // प्राग्जन्मप्रथमोपात्चहिंसापापोदयादयम् / अकाण्डमृतया जातमात्रो मात्रा व्ययुज्यत // 40 // अन्यदोड्डमरान्मारिदोषादाकस्मिकोदयात् / वत्सलो द्वित्रिवर्षस्य पिताप्यस्य व्यपद्यत // 41 // संचरिष्णुः कुले | तत्र मारियं यमवाप सा / न्यकरोत्तस्य तस्यान्तं दवाग्निरिव कानने // 42 // मामयं प्राग्भवेऽत्याक्षीदयासक्तः प्रियामपि / इतीव | रोपान्मारिन तमेवैकमुपासदत // 43 / / मारिवारिनिरोधाय पालीरिव वृतीय॑धुः / तद्गृहं परितः पौराः को हि मृत्योन शङ्कते ? // 44 // | तत्रोच्छन्नकुलो बालः क्षुत्तृष्णादिक्लमाकुलः / दक्षो भक्ष्यादिभिहस्तप्राप्यैः प्राणान् बभार सः // 45 // निष्ठितेषु क्रमात्तेष्वन्विष्यनिर्गमवर्तनीम् / वृत्तौ श्वभिः कृतं छिद्रमेकमैक्षिष्ट स भ्रमन् // 46 // अपाटिततनुश्चैको वृतिकण्टककोटिभिः / तत्कर्मविवरमिवा|साद्य सद्यो विनिर्ययौ // 47 // ततो निर्गत्य शिशुकः शुकः पञ्जरकादिव / चिरं रेमे समं तुल्यवयोभिः स यदृच्छया // 48 // अथ सान्ध्ये क्षणे हट्टमेकं वासाय संश्रयन् / दृष्टः समुद्रदत्तेन श्रेष्ठिना स्वाट्टवर्तिना // 49 / / दध्ये च कोऽप्ययं धूलिधूसरो मधुराकृतिः / | बालो विलोक्यते रत्नमिव रेणुकरम्बितम् // 50 // ततः परिजनोऽअच्छि कोऽयं ? कस्यात्मजोऽस्य च / दौस्थ्यं कथं वाऽजनयदनास्थां // 14 // Page #27 -------------------------------------------------------------------------- ________________ // 15 // च पुराकृतौ // 51 // त्रिभिवि०॥ माणिभद्रपुमांश्चैकस्तत्रोच्छन्ने तमाश्रितः। उपलक्ष्याऽवदत्स्वामिन् माणिभद्रात्मजोह्ययम् // 52 // समुद्रदत्तः श्रुत्वेति बाष्पाविलविलोचनः / सारं सारं माणिभद्रं विषसाद जगाद च // 53 // बाल्यान्मित्रमभून्माणिभद्रोऽस्माकमकृत्रिमम् / हा कथं ? स कथाशेषः सहसा सत्कुलोऽप्यभूत् // 54 / / अयं च शिशुरात्मानं स्वगुणैरपि रोचयन् / सुतस्तस्येत्यपर्याप्तबहु|मानास्पदं मम ॥५५||अथाऽऽनाय्य निजोत्सङ्गे निवेश्य परिरभ्य च / पांसुरं नपयन्नुष्णैरश्रुभिस्तमभाषत // 56 // त्वत्समच्छादित वत्स ! विष्वक् मारिभयाजनैः / मन्मित्रकुलतन्तुस्वं जीवन विदितो हहा // 57 // सुतः सागरदत्तो मे योऽस्ति पुत्री विषा च या। तत्तुल्यस्त्वमपीत्येनमादाय स्वगृहं ययौ // 58 // प्रियां गृहजनं चोचे गौरव्योऽयं शिशुर्मम / उशीरकशिपुप्रायैः सीदन् रक्ष्यस्तदात्मवत् // 59 / / तथेत्युक्त्वा जनेनोपचर्यमाणोऽवृधत्सुखम् / बालस्वभावसुलभं ववृधे चास्य चापलम् // 60 // तेनोपतापितः श्रेष्ठिजनोऽन्योन्यममन्त्रयत् / दुर्दान्तः परकीयोऽस्मान् कथमुच्चाटयत्ययम् ? // 61 // प्रातिवेश्मिकतूर्य हि कुर्यादुजागरं वृथा / मुश्चामस्तदमुं बद्ध्वा काप्यत्रौपयिकं ह्यदः // 62 / / इति निश्चित्य दाम्ना तमुपांशुपशुपाटके / नीत्वा बबन्धोपाध्याय इव छात्रमयं शठम् // 63 // त्रिभिवि० // स क्वेति श्रेष्ठिना पृष्टः क्रीडतीत्यादिकं वदन् / कदाचिद्दर्शयंश्चायं ररक्ष क्षणमात्मनः // 64 // दाम्ना तुन्दे निबद्धत्वानाम्ना दामन्दकस्ततः। प्रोच्यते स्म जनरेष शिशुर्दामोदरादिवत् // 65 // ग्राहितो विनयं वालग्राहेणैव शनैः शनैः / संदानेन प्रशान्तोऽभूत् क्रमाद्दानो व्यमुच्यत // 66 // सम्पादयन् प्रेषणानि सहजं बिभ्रदार्जवम् / श्रेष्ठिनः श्रेष्टिगृह्याणां चायमाप्ततमोऽभवत् // 67 // अन्यदा भैक्षमन्वेष्टुं प्रविष्टः श्रेष्ठिसद्मनि / मुनिसंघाटकोऽद्राक्षीदमुं दामन्दकं पुरः // 68 / / अवधिज्ञानिना सम्यग्दिगालोकपुरःसरम् / / मन्दं मन्दमथ ज्येष्ठसाधुनाऽभिदधे लघुः // 69 // योऽयमुच्छन्नवंशोऽस्ति दारकः परपोषितः। स एव सदनस्याऽस्य क्रमात्स्वामी // 15 // Page #28 -------------------------------------------------------------------------- ________________ श्रीअमम // 16 // भविष्यति // 70 // भित्तेः परःस्थितो जालद्वारेणाकर्ण्य तद्वचः। श्रेष्ठी मेघमरुत्स्पृष्टादर्शवद् ध्यामलोऽभवत् // 71 // अचिन्तयदहो जिनकेयमकाण्डकुलिशाहतिः। प्रेष्यो भावी गृहस्वामी जीवद्भिः श्रूयते च किम् ? // 72 // अमीपां वीतरागाणां ज्ञानिनां सत्यवादिनाम् / | चरित्रम् मुनीनां नान्यथा वाचो हाहतोऽस्मि हतोऽसि तत् / / 73 // अपि जीवति मय्येवं कथंकारमिदं भवेत् / करोति यदिवा दैवं प्रतिकूलं न अवधिज्ञानिकिं ? नृणाम् / / 74 // लक्ष्मीः सागरदत्ताख्ये दीर्घायुषि सुते मम / पत्यौ सत्यप्युपपतिमिवनं किं श्रयिष्यति ? // 75 / / अपाययमहि मुनिवचनम् क्षीरमसिञ्च विषपादपम् / अवीवृद्धमहं शत्रु यदमुं पर्यपोषयम् / / 76 / / यदिवा हंस एवाऽस्मि स्त्रीवर्दैन्यं ममाऽपि किम् ? / कियद्वेद तुलयतस्त्रलोकी तूलवद्धिया / / 77 // तदेष पोष्यच्छन्नारिनोंपेक्ष्यो वधमहति / गुप्तः कार्यों वधो लोके परिवादोऽन्यथा महान् // 78 // शौनिक यमदासाख्यमथाहूय रहोऽभ्यधात् / अरे कुरुष्व मत्कार्यमेकमाकारितोऽस्यतः // 79 / / अपदिश्योद्ग्राहणिकां प्रहिणोमि गृहे तव / यमेष्यदिनमध्यान्हे स वध्यो रहसि त्वया // 80 // छित्त्वा तस्याङ्गुलीमेकामानयेदृष्टया यया। रे पुलाकिकयेवान्नं सिद्धं प्रत्येमि तद्वधम् / / 8 / / त्वां कृतार्थ करिष्यामि द्रविणैः पारितोषिकैः विश्रम्भस्थानमस्ति नः शौनिकेदं च गोपयेः / / 82 / / अनुमत्य गते तस्मिन् कृच्छ्रान्निन्ये दिनं स तत् / दामन्दकं पुरस्कुर्वन् सव्याजप्रतिपत्तिभिः // 83 // द्वितीयदिनमध्यान्हे प्रजिघायातिनिघृणः / शौनिकं निकपा श्रेष्ठी तमुराहणिकामिपात् / / 84 // यदाऽऽज्ञापयसीत्युक्त्वा निःशंकः प्राप तद्गृहम् / शिशुक्रीडाहन्यमानपांशुक्लसपशुव्रजम् // 85 // युवराज श्मशानस्याऽनुज यमपुरस्य च / नरकस्य प्रतिच्छन्दं मृत्योर्मूर्तिपरिग्रहम् / / 86 / / शूनासीमन्तसिन्दूरसदृक्कलीलधोरणि / हिंसाट्टहाससंकाशकीकशावकराकुलम् / / 87 // त्रिभिवि०॥ सद्यः शाणानिशाताग्रकृपाणीपाणिना पुरः। स प्रेक्षि // 16 // | यमदासेन चक्रे चेतसि चेत्यथ // 88 // अहोगतिरहो कान्तिरहो रम्येयमाकृतिः। करिष्ये कथमस्याऽन्तं रुद्रोरपितिरिव / / 89 // आस्ते * Page #29 -------------------------------------------------------------------------- ________________ // 17 // न्दकः प्रोचे / ममालिसा बदयिष्या पुरापि पापानिर्बलन् जीववधेन्धनैः / अस्य हत्याघृताहुत्या वर्द्धयिष्याम्यमुं न तत् // 90 // अथ दामन्दकेनैत्याभियुक्तो लभ्यवस्तुनि। शूनापतिस्तमेकान्ते नीत्वा मन्दमवोचत / / 91 // ममाऽस्ति श्रेष्ठिना सार्द्ध लभ्यं देयं न किञ्चन / किन्तूपांशु वधं कर्तुं नियुक्तोऽस्मि कुतोऽपि च // 92 // हृष्टो दामन्दकः प्रोचे प्राणास्तातवशा मम / तावदेव शुनः कर्णी यावत् खामी तितिक्षते // 93 / / आयत्तस्त्वहमप्येष मद्वपुस्तव कर्त्तनी / मां हत्वा कुरु ताताज्ञां तत्कारी हि प्रियो मम / / 95 / / दध्यौ शूनाधिपश्चेत्थमहो साहसमद्भतम् / अहो | कुलीनता काचिदुक्तेरहह रम्यता // 96 / / ऊचे विवहतो हन्तुं न हस्तौ स्तम्भिताविव / त्वां कृपाणी कृपाट्टैच न धौतापि जिघांसति | | // 97 // त्वां प्रति श्रेष्टिनो जिह्वा मारयेत्यभ्यधात्कथम् ? / न ते मन्तुरपीदृक्षः स्याद् यः कल्पेत मृत्यवे // 98 // अवतंसं विनीतानां साचिकानां निदर्शनम् / नतस्वां मे भवेन्नूनं न स्थानं नरकेष्वपि // 19 // तद् वत्स! यत्र न श्रेष्ठी वेत्ति तत्र क्वचिद् व्रज / यजीवति त्वयि ज्ञाते नावयोः कुशलं क्वचित् // 300 // किन्त्वेकामङ्गुली देहि श्रेष्ठिप्रत्ययहेतवे। इत्यस्य सकपोऽप्यन्त्यां कृपाण्याऽङ्गुलिमच्छिनत् // 1 // वत्सलः पश्चिमद्वाराऽपवाह्य विससर्ज तम् / श्रेष्ठिनस्तां दर्शयित्वाऽङ्गुलिं वेतनमग्रहीत् / / 2 / / हृष्टः श्रेष्ठी वधाच्छनोरथ दामन्दकस्ततः / यूथभ्रष्ट इव मृगो मुग्धोऽभ्राम्यदितस्ततः // 3 // पुनस्तत्रैव तत्रैव यातायातान्ययं दधत् / चाक्रिको वृषभ इव विचचार चिरं वने // 4 // अथान्धवत्तिकीयात् स सम्प्राप श्रेष्ठिगोकुलम् / उपान्तखेलद्गोपालीगीतानीतमृगाकुलम् // 5 // रुग्ण मन्थाद्रिणा | * ऽऽच्छिन्नसर्वस्वं च सुरासुरैः / दुग्धाब्धिमिव वैराग्यावनवासमुपागतम् // 6 // युग्मम् / अथ राजगृहे दृष्टचरो दृष्ट्वोपलक्षितः / गोष्ठलोकैः | श्रेष्ठिगृह्य इति सन्मानितश्च सः // 7 // दुग्धाधर्भोजितोऽत्रैव तिष्टेति स्थापितस्ततः / भ्रान्खा स्वग्गं गतोऽस्मीति मुदं दामन्दको वहन् // 8 // We अप्राप्त स्वेच्छया बाल्ये दुग्धं मातृविपत्तितः। पिवन् पुनः पुनः पीनोऽभवत्कतिपयैदिनैः // 9 // अध्यास्त यौवनं गोपीजनेन चामृ. // 17 // Page #30 -------------------------------------------------------------------------- ________________ श्रीअमम // 18 // जिनचरित्रम् वधार्थ प्रेषणेऽपि शौनिकस्य दयापरिणाम: | ताञ्जनम् / तारुण्यालङ्कतोऽभाच्च मूत्तिमानिव मन्मथः // 10 // समुद्रदत्तः खं गोष्ठमन्यदा प्राप वीक्षितुम् / हेलामिलद्गोकुलिकलोक संवर्गणाकुलः // 11 / / अथ सायं गोष्ठवृद्धः प्रतिगु प्रतिमानुषम् / दयमाने व्रजेऽद्राक्षीत्सहसा माणिभद्र जम् // 12 // दर्श दर्श चिरं दध्यौ सोऽयं दामन्दकः किमु ? / यद्वा दामन्दक क्वास्ति दुरात्मा घातितो हि सः // 13 // शङ्के तत्सदृशः कोऽपि सदृशैर्यद् भृता मही / दोला| यते तथाप्यन्तश्चित्तमत्यन्तमाकुलम् // 14 // आ ज्ञातं यदिवा तस्याङ्गुलिं छिन्नां विलोकये / अथ दामन्दकोऽप्येत्य ननाम सरलाशयः |१५|यौष्माक एष इत्याख्युर्नामग्राहं च गोपिनः / ददर्श चांगुलिं छिन्नां श्रेष्ठी तं निश्चिकाय च // 16 / / अचिन्तयच्च धिगयं किं ? | स्वमोऽथ मतिभ्रमः / किमिन्द्रजालं यजीवन् रिपुरद्यापि दृश्यते / / 17 / / ध्रियते स्मैव न परं प्रत्युताऽसहजे स्थितः / गोपालेषूद्धतस्क न्धोऽभवद्दम्येषु षण्ढवत् / / 18 / / व्याघ्रादिव मृगस्तस्मादपचक्राम शौनिकात् / कथमेषोऽथवा भावि नान्यथा भाषितं मुनेः // 19 / / अन| ल्पानिति संकल्पान् स कृखा क्रूरमानसः / सम्भ्रान्त इव संवृत्या दामन्दकमदोऽवदत् // 20 // एह्येहि देहि निविडाश्लेषमुत्कण्ठितस्य | मे / चिराय दिष्ट्या दृष्टोऽसि कच्चित्कुशलवानसि // 21 // तदा वत्स ! विसृष्टोऽसि शौनिकं समया मया। ललाटन्यस्तहस्तेन त्व|न्माग्र्गो वीक्षितश्चिरम् / / 22 / / गृहे हट्टे खले क्षेत्रे वाप्यां सरसि कानने / ततः पुत्र ! चिरं कुत्र कुत्रासि न विलोकितः 1 // 23 / / त्व| य्यलब्धे दुःखाक्रे गृहे स्थातुमपारयन् / भवेद् यदि पुनर्गोष्ठ इत्याशावानिहागमम् // 24 // परिभूतोऽसि किं ? क्वापि मया परिजनेन | वा / यद्दीर्घरोषिन् हृदये धृखा वैदेशिकोऽभवः // 25 // ततः कथं व स्थितोऽसि किमायातोऽसि गोकुलम् / यथावस्थितमाख्याहि श्रोतुमत्युत्सुकोऽस्म्यहम् // 26 // दध्यौ दामन्दकः शंकां कुरुतेऽत्यादरः किल / मां तदाघातयत्सम्प्रत्येवं स्निह्यति किंन्विदम् // 27 / / | यद्वा स्वपोष्ये मय्यस्मिंस्तातः कुर्यात्कथं ह्यदः / प्रतारितः शौनिकेनास्म्येवं देयमदित्सुना / / 28 // सोऽथ शौनिकवृत्तान्तं यथावत्स // 18 // Page #31 -------------------------------------------------------------------------- ________________ // 19 // वमाख्यत / श्रेष्ठी हृद्यकरोदस्मिन् पक्षपातो विधेर्महान् // 29 // अरे मामिति वञ्चित्वा रक्षित्वेवं रिपुं मम / विश्वासघातिन् क्वेदानी दुःशौनिक ! गमिष्यसि // 30 // आस्तां तावत्करिष्यामि सुस्त्रं सर्वमप्यदः / अथोवाच हहा वत्स! शौनिकस्य विचेष्टितम् // 31 // मुक्तोसि जीवनः पुण्यैः किमकृत्यं हि तादृशाम् / मयि मा च कृथाः शंका को हेतुस्त्वद्वधे मम // 32 // गोमिनोऽप्यचिवान् साधु भोः स्वपार्श्वेऽसकौ धृतः / गृहान्तरं हि मे गोष्ठमयं च तनयान्तरम् // 33 // इति दामन्दकं श्रेष्ठी सरलं कुटिलाशयः / हन्तुं विश्वासयामास तिमि बक इव स्थिरः॥३४॥ क्षणादावासमागत्य विसृष्टव्रजपूरुषः / तप्तमह्यामहिरिव शय्यायां पर्यवर्तत // 35 // भ्रकुटीमपटी विभ्रत् प्रज्वलत्कोपदीपकम् / रात्रौ विवेश तद्देहं वासगेहमिवारतिः // 36 // काकेनोल्मुकवद् धात्राऽन्यत्रानीतोप्ययं भयम् / | करोति तद् बुद्धिजलवृष्ट्या विध्यापयाम्यमुम् // 37 // का च सा बुद्धिरित्येवं विमृशन् सुचिरं स्थितः / पाश्चात्ये प्रहरे रात्रेः प्रापोपायं | स कूटधीः // 38 // अथाकार्य सविश्रम्भं माणिभद्रिमवोचत। त्वमन्तरङ्गकार्येषु धीर! धुर्योऽसि नः सदा // 39 // विलम्बस्याक्षम कार्य | गुप्तं चेति त्वमुच्यसे / पार्श्वे सागरदत्तस्य याहि राजगृहेऽधुना // 40 // यदादिशति मां तातपादा इत्यादिवादिनः / श्रेष्ठी लेख लिखिस्वास्याऽर्पयन् वाचिकमभ्यधात् // 41 // वत्स ! गच्छ द्रुतं तत्र लेखकार्याणि कारय / संदृश्यमानमन्येन लेखं रक्षेश्च यत्नतः॥४२॥ श्रेष्ठिनः शासनं मृ| लेख वस्त्राश्चलेन च। धनुर्दधानः स्कन्धेन चचाल स पुरं प्रति // 43 / / स्फुरता दक्षिणेनाक्ष्णा कपोलेन भुजेन | च / शकुनैरनुकूलैश्च प्राप राजगृहं क्रमात् // 44 // श्रान्तोऽविशत्परिसरोद्यानं नाम्ना मनोरमम् / दुरात्तदन्तःपञ्चेषोः प्रांशुं प्रासादमैक्षत // 45 // वहच्छोणध्वजश्रेणी रागान्धेर्लहरीरिख / पद्मरागोपलमयं कामधाम जगाम तत् // 46 // तस्यैकदेशे प्राप्यकं विशालं मत्तवारणम् / सुखं स खिन्नः सुष्वाप पवनाप्यायितः क्षणात् / / 47 // इतः समुद्रदत्तस्य पुत्री तत्रागमद् विषा / साऽन्वहं यत्करोति // 19 // Page #32 -------------------------------------------------------------------------- ________________ श्रीअमम // 20 // जिनचरित्रम् पुनर्वधार्थ प्रेषणे लेखान्यथाकरणम् |स्म स्मारोपास्ति वरार्थिनी // 48 // गवाक्षे वीक्षते स्माऽथ सुप्तं दामन्दकं विषा / बहिं किमद्य कामोऽयमिति सन्देहदायिनम् // 49 // | अत्रत्यालोकनाप्राप्तप्रत्यूहं सस्पृहं तया / आसेवनतयाऽत्यक्तपौनरुक्त्यं विलोकितः॥५०॥क्षणं हृदि क्षणं कण्ठे क्षणमौष्ठे क्षणं मुखे। विश्रब्धं तत्तनौ तस्याश्चक्षुश्चिक्रीड डिम्भवत् // 51 // सर्वाङ्गीणेन तस्योचर्माधुर्येण चमत्कृता / मूर्धानमधुनोत्कामबाणहृदि हतेव सा // 52 // चिरदृष्टो नवोद्भिन्नश्मश्रुर्मांसलविग्रहः। तदाऽन्यत्वमिवापन्नः स तया नोपलक्षितः // 53 // दध्यौ च बाह्यनेपथ्यनिरपेक्षमकृत्रिमम् / अहो सर्वाखवस्थासु रूपमस्य मनोहरम् // 54 // मनां लावण्यपंकेऽस्य नोद्धत्तुं दृग्गवीं क्षमे / प्रेमपाशववन्धेष व्याधवन्मन्मनोमृगम् // 55 / / अध्वोत्थानः श्रमस्वेदबिन्दुभिर्बद्धजालकैः / अचिरागतसुप्तोऽयमध्वन्य इव लक्ष्यते // 56 / / याक्तागु भवत्वे|पोऽलं कुलाद्यैश्च किन्तु मे / भर्ताऽयमेव यत्प्रेम न निमित्तमपेक्षते // 57 / / पाञ्चालिकेयोपस्तम्भ निश्चलानिमिषा विषा। स्थिताद्राक्षीदथैतस्य ग्रन्थि वसनपल्लवे / / 58 / / कौतुकाच्छोटयामास यावत्तावदुदैवत / लेखं निजपितृभातृनामाकं पक्षयोद्वयोः / / 59 / / दक्षा पितृलिपि ज्ञात्वा किं ? स्यादिति कुतूहलात् / लेखमुद्वेष्टयामास वाचयामास चेति सा // 60 // स्वस्तिगोकुलान्स्वर्गादिव ख| वृषांकतः। समुद्रदत्तो नित्योद्यन्महे राजगृहे पुरे // 61 // सुतं सागरदत्ताख्यं महतां धुरि संस्थितम् / सानन्दं निर्दिशत्येवं यथा | कुशलिनो वयम् // 62 // कार्य च पुरुषस्यास्य लेखपाणेरुपेयुषः। अधौतपादस्य विषं त्वया देयं कथञ्चन // 63 // विकल्पं वा विलम्बो वा मात्र पुत्र ! करिष्यसि / सिद्धकार्योऽहमप्येष श्व ऐष्याम्यचिरादिति // 64 // दध्यौ विभाव्य लेखार्थ विषादाद्रुदती विषा। हा तात ! वार्द्धकाजातः कस्ते मतिविपर्ययः॥६५॥ नृशंस ! शंस किं कार्य नृरत्नं जिघांसतः / विरलास्ताः स्त्रियः पुत्रमीदृक्षं जनयन्ति याः // 66 // अदीदपद्विषं तातो भक्तो भ्राता // 20 // Page #33 -------------------------------------------------------------------------- ________________ // 21 // च दास्यति / पाटयित्वा क्षिपाम्येनं किमन्यल्लेखमेव तत् // 67 // ताम्येद्विबुद्धो यद्वैनमपश्यन्मम वल्लभः / कुर्वे क्वचिल्लिपेर्भेदमन्योऽर्थो जायते यतः // 68 // आ ज्ञातं विषमित्यत्र करिष्यामि विषामिति / अहो पुण्यैरभूदेषा प्रत्युपन्ना मतिर्मम // 69 // जीविष्यति |च सुमुखो मद्भर्त्ता च भविष्यति / आम्राश्च सिक्ताः पितरस्तृप्ताश्चेति कृतं मया // 70 // नेत्रश्रीभाजनादसजलोन्मिश्रितकजलैः / नखशुक्त्यग्रलेखन्या साऽदात्कलां विषपदे // 71 / / विषं देयमिति पदं तया वर्णविकारतः / बालपण्डितया सद्यो विषा देयेत्यसा| ध्यत // 72 // संवृत्य च तथा लेख बबन्ध बसनाञ्चले / गत्वा च पुरतः काममानचे च जगाद च // 73 // देव ! त्वयाऽयमानीय तावन्तुष्टेन दर्शितः / पुण्यात्मनाऽमुना सार्द्धमिदानी देहि संगमम् // 74 // विषा जगाम खं धाम क्षणाद्दामन्दकोऽपि च / सुप्तोत्थितः प्रत्यवेक्ष्य लेख श्रेष्टिगृहं ययौ / / 75 / / क्व गतः क्व स्थितो दृष्टश्चिराच्चेत्यादिवादिना / स्वयं सागरदत्तेन जनेन च कतादरः // 76 / / | असौ तस्य करे लेख ददावाख्यच्च वाचिकम् / शिरसाऽऽरोप्य सोऽप्येवं वाचयित्वाऽवधार्य च // 77 // विममर्शत्यधौताहेरस्य दद्या | विषामिति / ताताज्ञाऽऽकस्मिकी कस्माद्यदिवाऽलं विचारणैः // 78 // न युज्यते कुलीनानां गुर्वादेशविकल्पनम् / स्वमेऽपि न च मे तातो निःफलं कर्हि चेष्टते // 79 // न चाऽयमपि विज्ञातरूपशीलकुलक्रमः। कुतोऽपि हीयते हन्त विषाया मत्वसुर्वरः // 80 // लेखं बढ़ाऽश्चले प्रोचे विषे! तातेन दापिता / त्वमस्येति विषाप्यासीत् सान्तासमधोमुखी / / 8 / / आजूहबज्ज्यौतिषिकं लग्न पप्रच्छ चादरात् / सोऽप्याख्यान्नक्तमद्यैव निशीथे लग्नमुत्तमम् // 82 // चेन्नाद्य परिणीतेयं शुद्धिर्वर्षद्वयात्ततः / किश्च तादृग्ग्रहबलं लग्ने ऽस्मिन्नस्ति | निस्तुपम् / / 83 / / वाचामगोचरो यत्राचिरादभ्युदयोऽद्भुतः। कृतशत्रुकुलोच्छेदः परिणेतुर्भविष्यति // 84 / / युग्मम् / अथ श्रेष्ठिसुतो हृष्टः संपूज्य विससर्ज तम् / व्यभावयच्च ताताज्ञाप्यतः शंके समुत्सुकः / / 86 / / यतः पश्चाच्चिराद् बुद्धिलग्नं यच्चैवमुत्तमम् / यदीदृशश्च | // 21 // Page #34 -------------------------------------------------------------------------- ________________ श्रीअमम // 22 // जिनचरित्रम् पुण्यात् श्रेष्ठिपुच्या लमः जामाता यच्च प्राप्तवरा विषा / / 87 / / युग्मम् // ततः पुरेऽसिन् सुलभैर्वस्तुभिर्द्रविणव्ययात् / क्षणाद् वैवाहिकी चक्रे सामग्रीं श्रेष्ठिनन्दनः / / 88|| आबद्धकङ्कणो बन्धुवधूविहितमङ्गलः / चारवेषां विषां दामन्दको रात्रावुपायत // 89 / / इतः प्रमुदितः प्रातः प्राप्तः श्रेष्ठी स्वसद्मनि / शुश्राव नान्दीनिनादान दूराजनरवाकुलान् // 10 // अपश्यत् कन्दलीस्तम्भदन्तुरास्तोरणावलीः / सखस्तिकानि द्वाराणि पिण्डीभूतं जनं पुरः / / 91 / / पठतो बन्दिनो वेदीद्धाः क्लृप्तांश्च मण्डपान् / दीयमानानि ताम्बूलान्यज़मानांश्च गोत्रजान् // 12 // त्रिभिर्वि // किमेतदिति संभ्रान्तोऽविशल्लब्धान्तरश्चिरात् / विषादामन्दको नव्यपरिणीतौ स चैक्षत // 93 // विवाहनेपथ्यधरौ कृतकौतुकमंगलौ / उपेत्य सादरौ दूराद्दम्पती तं प्रणेमतुः // 94 // रहो अच्छत्सुतं श्रेष्ठी सासूयो वत्स! किन्विदम् / स आख्यत्तातो जानाति श्रेष्ठशुचे ननु वेनि किम् ? // 95 / आः किमीक् स्मृतिभ्रंशस्तातस्याऽनिष्टसूचकः / शान्तं चिरायुमै तात इति ध्यात्वा सुतोऽवदत // 16 // तात ! किं ? व्यस्मरः कल्ये लेखेनादिष्टवानसि / वत्स! लेखे किमादिष्टं ? तात दद्या विपामिति // 97 / / वत्स! क लेखस्तातैष इति लेख समपितम् / वाचयामास विच्छायश्चिन्तयामास चेति सः॥९८।। आः किमेतत्परिणतं विषस्थाने विषाऽभवत् / मन्येऽलेखि मयैवेत्थं धिक् प्रमादो महान्मम // 99 / / यद्वा मम न वत्सस्य चापराधोत्र कश्चन / प्रातिकूल्यं विधेरेवापराध्यति दुरात्मनः // 400 / आस्तां न तावत् ज्ञाप्योऽसौ सुतो लक्ष्यमात्मनः / सिध्यन्ति गूढमत्राणामेव कार्याणि सर्वथा // 1 // निश्चित्येत्यवदत् साधु वत्स! साधु सुतोऽसि मे / त्वां विना चिरसाध्य कः कुर्यादित्थं प्रयोजनम् ? / / 2 / / व्यस्मरं यः कृतं कार्य धिग्वार्द्धकवशंवदः / निश्चिन्तः सर्वथाऽभूवं त्वय्याहितभरोऽधुना // 3 // अथागत्य च दुःखातों विविक्तां चित्रशालिकाम् / चिन्तासमुद्रमुद्दामक्रोधवाडवमाविशत् / 4 // हन्तुमेनं दुरात्मानं नोपायाः कति चक्रिरे / नकोऽपि फलितस्तेषु कोऽयं भाग्यविपर्ययः॥५।। अयं च // 22 // Page #35 -------------------------------------------------------------------------- ________________ // 23 // HAPRA HEPA HENAR | पिटकोद्भेदो गण्डस्योपरि यत्किल / न परं घातितो नैष जामाता प्रत्युताऽभवत् // 6 // मन्येऽथवा मुनेस्तस्य नान्यथा भावि भाषितम् / यदयं छिद्यमानोऽपि वर्द्धते वनवृक्षवत् // 7 // यद्वा नखच्छेद्यमपि कुठारच्छेद्यतां गतम् / उत्पाटये माणिभद्राङ्ग गज इव द्रुमम् ||8|| वरं विषाया वैधव्यं मैष जीवन् दुराशयः। वरं ध्वान्तं नतूद्योतः प्रदीपनकसम्भवः // 9 / / यमदासकालपाशौ पुरे द्वाविह शौनिको / यमदासः पुरा दृष्टव्यभिचारस्ततोऽस्तु सः // 10 // कालपाशं तथा वच्मि हन्ति दूरस्थितो यथा / दृष्टेऽस्मिन् सहसा यत्स्युः | सकृपाः शौनिका अपि // 11 // उपहारममुं गोत्रदेव्याश्चण्ड्याः करोम्यहम् / इति निश्चित्य गृहिणीमाहूयेदमवोचत // 12 // प्रियेऽ-| | पत्यानुरूपेण पुत्र्याः पूर्णमनोरथः / प्रेषयिष्याम्यमू चण्डी द्रष्टुं स्वकुलदेवताम् // 13 // इत्थं निर्विघ्ननिवृत्तोत्सवानां युज्यते ह्यदः।। | तच्छीघं बलिपुष्पादिसामग्री प्रगुणीकुरु // 14 // तथेत्यभ्युपगम्याथ गतायां तत्र सोऽप्यगात् / हट्टे चण्डालमाहूय कालपाशं रहोऽ-* भ्यधात् // 15 / / अरे सहस्रं दीनारान् दास्ये मत्कार्यमाचर / रिपुरेकोऽस्ति मे तत्रोद्धते स्वस्थो भवाम्यहम् / / 16 / / तत्तं द्वितीये वयसि | वर्तमानं धनुर्धरः। चण्डिकाभवने यान्तं तन्माल्यवनमध्यगः // 17 // सायं पटलिकाहस्तं कर्णान्ताकृष्टसायकः। विश्रब्धं पादपच्छन्नः सस्त्रीकमुपलक्षयन् // 18 // स्त्रियं रक्षस्तथा हन्यात्यथोच्लसिति नो पुनः। शल्यं घट्टितनिमुक्तमनाकृष्टं हि दुःसहम् / / 19 / / च०क०॥ | यदादिशति भति कालपाशे समुत्थिते / हट्टे मुक्त्वा सुतं सायं स्वयं गृहमुपेयिवान् // 20 // शठः सभार्यमाकार्य दामन्दकमवोचत / जामात्रा मित्रपुत्रेण दिष्ट्या वर्धामहे त्वया // 21 // पुराद् बहिरिहैवाऽस्ति चण्डी नः कुलदेवता। स्वयं पटलिकाहस्तः सविषस्तां नमस्कुरु // 22 // क्रमः किल कुलेऽस्माकं वेद्युत्तीर्ण वधूवरम् / एकाक्येव बजत्पद्भ्यां यद्देवीमर्चयेदिति / / 23 / / वत्सः सागरदत्तो न वेत्त्यद्यापि कुलस्थितिम् / स्थितेलोंपादनिष्ट माऽभूत् किश्चिद्याहि सत्वरम् / / 24 / / च०क०॥ यदाज्ञापयसीत्युक्त्वा प्रतस्थे सोऽपि // 23 // Page #36 -------------------------------------------------------------------------- ________________ 46393 तरत / दृष्टः साद: सान्ध्यः चिरनिवृत्तोत्सवाहितः शौनिव जिनचरित्रम् चण्डिपूजाच्छाना वधार्थ प्रेषणेऽपि अन्यथा भवनम् श्रीअमम- * सप्रियः / श्वश्रूपनीतां पुष्पादिभृतां पटलिकां वहन् / / 25 / / कूटपाशम कश्चिदन्यं तातोऽधुना व्यधात् / बलवत्कम्पते चेत इति ध्यात्वा विषाऽवदत् / / 26 / / आर्यपुत्र ! निवर्तस्व न रम्यं तातमत्रितम् / प्रिये शान्तं किमकारवृष्टिरिन्दोः क्वचिद् भवेत् // 27 // // 24 // वदन्निति व्रजन्नेष हट्टश्रेणिमवातरत् / दृष्टः सागरदत्तेन पृष्टश्च क्व नु यास्यसि // 28 // यथावत्कथिते प्रोचे प्रहसन् श्रेष्ठिनन्दनः। Maal| अहो नु समयस्तातेनादिष्टो देवतार्चने / / 29 / / क्षुद्रः सान्ध्यः क्षणो भीष्माश्चण्डिकोपान्तभूमयः / वं नवोढोऽनभिज्ञश्च सहायरहितोऽसि च // 30 // तन्निवर्तस्व सदने याहि प्रातव्रजेरिति / यत्नो ह्यचिरनिवृत्तोत्सवानां क्रियते महान् / / 31 / / आख्यद्दामन्दको मैवं वादीस्तातस्य शासनम् / न लंघयाम्यहं किश्च शिशूनां दर्श्यते भयम् / / 32 // प्रहितः शौनिकोपान्तं पुष्टदेहो बजेऽभवम् / त्वत्पार्थे / प्रेषितो लेखपाणिः प्राप प्रियामिमाम् / / 33 / / विसृष्टोऽस्मिन्परं किश्चित्सम्प्राप्स्याम्युत्तरोत्तरम् / तदृष्टप्रत्ययस्ताताद्देशाद्या मेऽथ नि*श्चितम् // 34 // त्रिभिर्वि० // श्यालो जगाद यद्येवं त्वत्स्थाने तर्हि याम्यहम् / नावयोरन्तरं किश्चिदेहि हदे॒ त्वमास्स्व च / / 35 / / आसने | श्रेष्ठिनो दामन्दकं तुङ्गे निवेश्य सः। ततः पटलिकापाणिरचलद् विषया सह // 36 / / दध्यौ विषा च तातेन क्लुप्ताः स्युर्घातकाः | क्वचित् / हनिष्यन्त्युपलक्ष्यैनं न ते तत्साधु साध्विदम् // 37 // निषिध्यमानः शकुनैनिमित्तैरपि सर्वतः / तथाभाव्यवशात्प्राप चण्डीमाल्यवनं स च // 68 / / प्राग्गतः कृतसन्धानस्तस्मिंस्तरुतिरोहितः। निर्दिष्टदृष्टाभिज्ञानस्तं न श्रेष्ठिसुतं विदन् / / 39 / / कालपाशस्तथा मर्माविधा विव्याध पत्रिणा / सोऽपतत्सहसा घूर्णन् यथा प्राप च पञ्चताम् // 40 // युग्मम् / / विषा हा धिक्त्रायचं त्रायवमिति *भाषिणी / चक्रन्द चण्डीवेश्माऽपि रोदयन्ती प्रतिस्वनैः // 41 // शृण्वन्नाक्रन्दतुमुलममिलत्सहसा जनः / श्रेष्ठिपुत्रो मृत इति प्रवाद वाभवत्पुरे // 42 / / श्रुत्वेत्यचिन्तयत् श्रेष्ठी सम्पूर्णा मे मनोरथाः / यदेव मत्पुत्र इति प्रसिद्धिमगमजने // 43 // दिष्ट्या दुरात्मा // 24 // Page #37 -------------------------------------------------------------------------- ________________ // 25 // द्विर्धात्रा त्रातोऽप्यद्य हतो रिपुः / तृतीयोड्डयनैर्दक्षैर्यन्मयूरोऽपि गृह्यते // 44 // मूनि पादं विधेर्दत्वाऽका वाक्यमृषेम॒षा / बलिनां प्राञ्जला एव यन्मार्गा दुर्गमा अपि // 45 // इतः परं सुखी दीर्घ निद्रास्यामि निशास्वहम् / जन्मान्तरमिवापन्नो वृत्तान्तेनाऽमुनाऽस्मि च // 46 // चिन्तयित्वेति स क्रूरः कृत्रिमा दर्शयन् शुचम् / दामन्दक ! हहा पुत्र ! कुत्र निध्यास्यसे पुनः॥४७॥ वदंश्चेति व्रजन्माल्यवनेऽदृश्रेणिमीयिवान् / स्वहट्टे स्वासनासीनमद्राक्षीन्माणिभद्रजम् // 48 // षड्भिः कु० // विच्छायः पद्मवत्सोऽभूत्तं दृष्ट्वेन्दुमिवोदितम् / अथाभ्युत्थाय सम्भ्रान्तं प्रत्युद्यान्तं तमुचिवान् // 49 // क्व क्क सागरदत्तः किं त्वं च तत्र गतोऽसि न ? / अथ दामन्दकः | सर्व यथावस्थितमाख्यत // 50 // मन्ये स्थानेऽस्य मे वत्सो हतः कोऽयं हहा विधिः / यद्वा गत्वा स्वयं वीक्षे स्युमिथ्यापि जनोक्तयः * // 51 // इत्याशया प्रेतवनमिव माल्यवनं गतः। विषाक्रन्दं मृतं पुत्रं शुश्राव च ददर्श च // 52 // हा दैव! किमिदं जातं धिग्मां | निर्भाग्यशेखरम् / वत्स! सागरदत्त ! खं त्यक्त्वैवं मां गतोऽसि किम् ? // 53 // न वेत्सि वत्स ! किं स्थातुं त्वामृते न क्षमे क्षणम् / तदेहि देहि मे जात! दर्शनं किमुपेक्षसे ? // 54 // इत्यादि विलपन शोकदुःखसंघट्टपट्टितः / सञ्जातहृदयस्फोटः पापः प्राप परासुताम् | // 55 // विषा रुरोद द्विगुणं हा तात पुरमण्डन / धिर धिगऽस्मत्कुलोच्छेदः कोऽयमेकपदेऽप्यभूत् // 56 // ज्ञातयोऽप्येत्य चक्रन्दु. श्चक्रुश्चात्र चितां तयोः / तदैव देहदाहं चामुत्र्य स्वस्वगृहान्ययुः // 57 // प्रातर्महाजनस्ताराचन्द्रं व्यज्ञपयन्नृपम् / समुद्रदत्तो नः स्वामी ह्यः सपुत्रो व्यपद्यत // 58 // तत्कोऽधुनाऽस्तु नः स्वामी ? राजाप्यूचे महाजनम् / सगोत्रः सगुणः कोऽपि क्रियतां तर्हि तत्पदे | // 19 // अवदन वणिजो देव न सन्त्यस्य सनाभयः / एकोऽस्ति किन्तु जामाता मर्त्यलोकैकमण्डनम् // 60 // अथ राजा तमानाय्य cell दृष्ट्वा तस्याकृतिं च ताम् / विस्मितो वंशमप्राक्षीत् कथिते मुमुदेतराम् // 61 // पदे समुद्रदत्तस्य स्थापयामास तं नृपः / तस्मै वैश्म // 25 // Page #38 -------------------------------------------------------------------------- ________________ श्रीअमम चरित्रम् // 26 // धनाद्यं च श्रेष्ठिसर्वस्वमापिपत् // 62 // अदात्प्रसादाद् भूपोऽस्य पदवीं पैतृकीमपि / ययौ दामन्दकः श्रेष्ठी वणिक्परिवृतो गृहम् जिन| // 63 / / तस्यान्यदा विषा लेखवृत्तान्तं न्यगदद् रहः। अभ्यूहन् श्रद्दधौ शेषां श्रेष्ठिप्रत्यर्थितां ततः॥६४॥ कदाचिदेकः पुरुषस्तमागत्य * व्यजिज्ञपत् / प्राग्यानि यानपात्राणि गतानि श्रेष्ठिनोऽम्बुधौ // 65 // इयन्त्यहानि न प्राप्ता यत्प्रवृत्तिश्च का च न / त्वत्पुण्यैस्तान्यु- दामन्दकपेतानि दिष्ट्या ख वयसे ततः॥६६॥ पारितोषिकमस्याऽदात् द्रष्टुं तान्यचलच्च सः। प्राप्तश्चतुःपथेऽपश्यल्लोकमाबद्धमण्डलम् // 67 // स्य नगर श्रेष्ठिपद| तन्मध्यवर्तिना तालाचरेण हृदयंगमाम् / कथाप्रबन्धे पठितां गाथामेनां च शुश्रुवान् // 68 / / तद्यथा-अणुपुंखमावहतावि अणत्था | प्राप्तिः तस्स बहुफला हुंति / सुहदुक्खकच्छपुडओ जस्स कयंतो वहइ पक्खं // 69 // आकर्ण्य चैनां सहसा स्वानुभूतार्थगर्भिणीम् / अदापयल्लक्षमथ पुनस्तालाचरोऽपठत् // 70 // अदीदपत्पुनर्भूयोऽपाठीद् भूयो व्यतीतरत् / स्थूललक्षः स तस्येत्थं त्रिलक्षी पारितोषिकम् // 71 // शुश्राव राजा दध्यौ च मत्तः परधनैर्वणिक् / आह्वाय्य चोचे भोः श्रेष्ठिन् ! परखं दीयते सुखम् // 72 // युग्मम् / / एकस्या एव गाथायाः कृते लक्षत्रयीं ददत् / प्रतिष्टाकारणं मां वं खं च हासितवानऽसि // 73 // गुणेषु दानमेवैकं लब्धरेखं किमुच्यते / तदप्यौचित्यविकलं किन्तु हासाय जायते // 74 // प्रोचे दामन्दकः श्रेष्ठी देव ! लक्षत्रयं कियत् / अल्पं सर्वस्वमप्यस्या गाथायाः | पारितोषिकम् / / 75 // श्रुत्वेनां स्वानुभृतोऽर्थः पूर्वः सर्वः स्मृतो मम / इत्यादि जल्पनामूलात्स्वचरित्रमचीकथत् / / 76 // विमितेनाऽथ राज्ञाऽपि साधु साध्विति वादिना / प्रसाददानैः सम्भाव्य विसृष्टः स्वगृहं ययौ // 77 // सन्ततमुद्यतः परेषामुपकृतिकर्माणि माणिभद्रसूनुः / चिरमर्थिजनैककामवर्षी विषयसुखं विषया युतः सिपेवे / 78 / / इत्थं दामन्दककथां कथयित्वा यथातथाम् / चन्द्रः सान्द्र- // 26 // कृपः शूरमूचे दूरदयागुणम् // 79 // अन्वयव्यतिरेकाभ्यां यो मया प्रागुदाहृतः। सैष दामन्दको भद्र ! पवित्रचरिताद्भुतः / / 80 // Page #39 -------------------------------------------------------------------------- ________________ // 27 // रहस्यप्रदर्शनम् प्राग्जन्महिंसया वंशोच्छेदं बालोऽपि लब्धवान् / तत्तादृक् मुनिवात्सल्यात् पालितः श्रेष्ठिना तथा // 81 // त्रिर्मत्स्यग्रहमोक्षाभ्यां त्रिर्हन्तुमुपचक्रमे / मुमुचे चाथ तत्पक्षभङ्गाच्छिन्नाङ्गुलिस्तथा // 82 // अहिंसाभिग्रहाचाऽऽभूत् सुकुलोत्पत्तिमानऽरुक् / श्रीमान्कलावा| नायुष्यमान यशस्वान् रूपवानिति // 83 // तद् वत्स ! जीवघातस्य विपाकोऽतीवदारुणः / प्रकृष्टं तु प्राणिवर्गदयापालनतः फलम् | ||84|| कामं दामन्दकस्तादृक् यत्पूर्व दुःखमन्वभूत् / पश्चात्त्चनुपम सौख्यमसंख्यमहिमास्पदम् // 85 // नृशंसेभ्यो नृशंसस्य भवतो | भवतोऽमुतः / किं ? किं ? भविष्यतीत्येतत्पुनर्जानाति सर्ववित् // 86 // अन्या अपि कथास्तेन कथिताः सन्ति साधुना / कृपालुताल तानानाफलोल्लासनदर्शिकाः // 87 // किन्तु पश्य प्राप्तमेव शकटं क्षेत्रसीमनि / कारयावस्तदुत्तीर्य तावदत्र यथोचितम् // 88 // पुनस्ताः | पुण्यकारुण्यनाट्याभिनयभूमिकाः / कथास्ते कथयिष्यामि साम्प्रतं प्रस्तुतं कुरु // 89 / / शूरोऽपि भणिती_तुस्तत्तदाख्यानगर्भिणीः। | आकर्ण्य सरसाः किञ्चित् सानुताप इवाऽभवत् // 90 // उत्तीर्य शकटात् क्षेत्रे भृतकैः परिकर्मणाम् / तां तां निर्माय तौ बन्धू | समये गृहमीयतुः॥११॥ प्रकृत्यैवं तयोर्दानजलाकरयोः सदा / सद्वंशयोभद्रयोश्च जात्यसिन्धुरयोरिव / / 92 // अदीर्घाऽल्पक्रुधोरीपदीषदर्पजुषोरपि / तनुकैतवयोः स्तोकलोभप्रसरशालिनोः // 93 // तादृक् सामय्यलाभाच विशिष्टैः शीलसंयमैः / शून्ययोरपि कालोऽगात् प्रशान्तमनसोबहुः // 94 // त्रिभिर्वि० // अपश्चिमं वयः प्राप क्रमाद् बान्धवयोस्तयोः। यत्र स्वार्थपरिच्छेदेऽपीन्द्रियैर्जड| ताऽऽप्यते // 95 // स्वप्रियायां दृढ़प्रीत्योः धृतेष्येव तयोरा / पदाघातगतोदन्तान् दन्तान् कृष्टकचा व्यधात् // 96 // लावण्यसरसो लीलाजलपूर्णस्य चक्रिरे / जरयाऽङ्गे तयोर्वाहावलयः कलयस्तु न // 97 // विकाशिकाशसंकाशकेशश्च जरसा तयोः। गेह इब जर्जरो देहश्चक्रे स्नेहस्तु नो मिथः // 98 // भ्रष्टं यौवनरत्नं क्वेतीवाऽधो विनतांगयोः / हृदि चुक्षुभिरे श्वासा विश्वासा न पुनस्तयोः // 99 / / // 27 // Page #40 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 28 // चरित्रम् चन्द्रसूरयोः परलोक गमनम् | विश्वस्येव कुटुम्बस्य न्यस्यातिमहतो भरम् / बन्धौ शूरेऽनुपाल्यवं पूर्ण च पुरुषायुषम् // 500 // स्वभावतश्चातरौद्रदुर्ध्यानरहितः | सदा / चन्द्रः स्वच्छाशयः प्राप परलोकं समाधिना॥१॥ युग्मम् // तारतारं समाक्रन्दन् भ्रातुर्विरहकातरः / चकार शूरः संस्कारमौर्ध्व| देहिकमप्यथ // 2 // स्मारं स्मारमसौ नित्यं गृहक्षेत्रखलादिषु / शुशोच पौनःपुण्येन भ्रातरं प्रतिवासरम् // 3 // स्वजनोंधितः स्तोक| शोकतां गमितः पुनः / अलंचकार तामेव प्राक्तनी प्रकृति निजाम् // 4 // भ्रातृस्नेहं दुरपोहं तस्य मूर्त्यन्तरेषु सः / तनुजन्मसु संचार्य भक्तिं व्याञ्जीनिजां जने // 5 // प्रक्षीणतेजःपूरोऽथ शूरोऽपि क्रमयोगतः। जगाम नामशेषत्वमपध्यानविनाकृतः॥६॥ अश्यामाङ्गै|रप्यमन्दैरप्यथो चन्द्रसूरयोः / अतेलैरपि सस्नेहेर्नव्यदीपरिवाङ्गजैः // 7 // उद्योत्यमानमानन्दमयं गृहमजायत / अविज्ञाततमश्चित्रं व्योमवच्चारुमङ्गलम् / / 8 / युग्मम् / / अममचरिते भाविन्याचे भवे सहजन्मनोर्व्यतिकरमिति श्रुत्वा दामन्दकोपकथान्वितम् / कुरुत सदयं चेतः प्राणिष्वहो परमं महोऽभ्युदयमयते तैस्तैः क्लेशैविनापि यथा जनाः // 509 // इत्याचार्यश्रीमुनिरत्नविरचिते श्रीअममस्वामिचरिते महाकाव्ये तत्प्रथमभववर्णनः प्रथमः सर्गः // ग्रन्थानं-५१५॥ द्वितीयः सर्गः। // 28 // अथो मामरभवद्वयसम्बन्धबन्धुरा / सोदर्ययोस्तयोरेव कथा प्रस्तूयते यथा // 1 // जम्बुद्वीपस्य भरतक्षेत्रे खण्डेस्ति मध्यमे / | देशः स्वर्गनिर्देशः श्रीमांसलः कुरुजाङ्गलः // 2 // तत्राऽस्ति हास्तिनं नाम माललामपुरं वरम् / यत्प्रभावजिते देवासुरपुर्यावनेशताम् Page #41 -------------------------------------------------------------------------- ________________ // 3 // यत्र रात्रिषु चन्द्राश्मसुरवेश्मप्रभाभरैः / छन्ने विधौ व तु प्रेयानिति भ्राम्यति रोहिणी // 4 // कपोलमण्डले स्त्रीणां यत्रोद्यन्म-* // 29 // *णिकुण्डले / घर्षभीत्येव नोपेति कुरङ्गः सितदीधितौ // 5 / / यच्चैत्येषु ध्वजाः स्फोरैमौक्तिकद्युतिनिझरैः / अस्यन्तीव नभःप्रेखाहृतं देव नदीपयः // 6 // परस्परमनाबाधा सुखिनः सोदरा इव / धर्मार्थकामाः खेलन्ति यत्र च प्रतिमन्दिरम् // 7 // श्रीपुञ्जश्रेष्ठिमूरिभ्यो ललि-152 ताङ्गाभिधो युवा। तत्राभवच्च विभवव्यस्तकौबेरवैभवः // 8 // नरोत्तमोऽपीश्वरोऽपि ज्येष्ठः सुमनसामपि / अर्हन्तमार्चयद् भक्क्या निस्वैगुण्याय योऽद्भुतम् // 9 // राजहंस इवोदारः सारासारविचारकृत् / यो श्रान्तसेवाहेवाकं भेजे गुरुपदाम्बुजे // 10 // जीर्णचन्द नवत्तत्र जीर्णश्चन्दन इत्यभूत् / श्रेष्ठी सौरभ्यभूर्मुख्यो वणिजां भृभुजा कृतः // 11 // कालाद् वृद्धं तमुत्थाप्य ललिताङ्गं गुणाधिकम् / * * नैगमेशं नृपश्चक्रे नवं कः ? स्वामिनां स्वकः // 12 // पदच्युतश्चन्दनोऽपि नलिनोच्चयवत्ततः / मित्रांस्वत्प्रचेतोभिरप्यमित्रखमागतैः | // 13 // नीतो दौस्थ्य सेवते स्म ललिताङ्गं महेश्वरम् / प्रतिष्ठाकाम्यया दैवललितं गहनं हहा // 14 // युग्मम् // तदानीं चक्कलुण्डा साऽकामनिर्जरया मृता / चन्दनश्रेष्ठिभार्यायाश्चम्पायास्तनयाऽजनि // 15 // लीलावतीति तस्याश्च नाम कामप्रियाकृतेः। पित्राऽकारि | मनोहारिमहोत्सवपुरःसरम् // 16 // अम्भोजदृष्टेब्रह्मास्यसृष्टेरिव सहोद्भवम् / बभूव तस्याश्चातुर्यमनोहार्यवचोगुणम् // 17 // ब्राह्मी | वसुमुखी बालविदुषीत्यगमजने / प्रत्युत्पन्नमतित्वेन प्रसिद्धिं बाल्यतोऽपि सा // 18 // प्रतिपञ्चन्द्रलेखेव सुखेन ववृधेऽथ सा / दिने* |दिने नवनवाः कलयन्त्युज्वलाः कलाः॥१९।। लावण्यामृतसम्पूर्णकुचस्वर्णकमण्डलु / सा प्राप यौवनं काममहामुनितपोवनम् // 20 // | कालः करालः शिशिरोऽन्यदा ऽभूद् यत्र योषितः / व्यधुर्मुखेन्दून् शीता न् वालेपनिचोलकान् // 21 // प्रौढिंगताभिः संकोच्य लाघवं गमिताः परम् / रात्रिभिदिवसा यत्र नराः स्त्रीभिर्जिता इव // 22 // प्रतापिनोऽपि किं कुर्युगताः कालस्य वश्यताम् / सूर्य जीव महेश्वरम् / प्रतिष्ठाकाम्ययावा लीलावतीति तस्याश्च नाम वचोगुणम् // 17 // ब्राह्मी // 29 // Page #42 -------------------------------------------------------------------------- ________________ श्रीअमम // 30 // at | त्यजीवेव यचक्रे पद्मिनी हिमैः // 23 // स्फोरस्तुपारैः कर्मीराः समीरास्तुहिनाद्रिजाः / अवीवदन् दन्तवीणां दरिद्रान् यत्र रात्रिषु // जिन॥२४॥ अन्येद्युः पतति स्फीते शीते श्रेष्ठी जनैर्वृतः / ललिताङ्गः सौधमूनि न्यषीदत्सेवितुं रविम् // 25 // पुरासन्नं सरो दृष्ट्वा स प्रोचे चरित्रम् कोऽपि भोः क्षपाम् / सामाकण्ठमनोऽस्मिस्तिष्टेत्सरसि शीतले // 26 // उवाच चन्दनः श्रेष्ठिन् ? यस्तिष्टेल्लभते स किम् / अविलक्षोहस्तिनापुरे श्रीललिलक्षमिति प्रत्यूचे ललितोऽप्यथ // 27 // स्थास्यामि रात्रौ तद्यद्य सरसीति प्रतिश्रवम् / कृत्वाऽगाच्चन्दनश्चक्रे तथेत्यहह निःस्वता // ताङ्गवेष्ठि // 28 // एत्याविग्रहः प्रातः स तं लक्षमयाचत / अदित्सुरितरोऽप्यूचे कोत्र साक्षी ननूच्यताम् // 29 // जीणोऽवादीदेह एव साक्षी | मे जलपीडितः / नवेनोचे वपुर्यामेनापि पीड्येत वारिणा // 30 // मद्यामिकैविना किं च स्थितस्य तव को ननु / विश्वस्यादिति तेनैवमाक्षिप्तश्चन्दनोऽवदत् // 31 // सकर्णाकर्णय श्रेष्ठिस्तर्हि व प्रत्ययान्तरम् / ज्वलन् रात्रौ चतुर्यामी दीपोऽस्थात् ते शिरोगृहे | // 32 // स्मिखोचे ललिताङ्गो हुं ज्ञातं न्यगमयः क्षपाम् / विनीतःस्फीतशीतातिवलद्दीपानलार्चिषा // 33 // छन्दानुवर्तिभिः सभ्यैर्व* चनेऽस्य समर्थिते / द्विधा विलक्षः सहसोत्थायागाचन्दनो गृहम् // 34 // तत्रास्थानिश्वसन् दीर्घ पतितो जीर्णमश्चके / स तथा ||sk नोदवासाा निकाराा यथार्दितः // 35 // लीलाबत्या स दृष्टश्च पृष्टः कष्टस्य कारणम् / आचख्यौ मूलतः सर्व प्रतीकारक्षमा हि सा // 36 // साध्वदत् तात ! मा ताम्य विद्धि लक्षं स्वहस्तगम् / क इवायं मयारब्धः स्तब्धोऽपि मृदुतां गमी // 37 // किन्त्वनेन समं सम्यक् वर्तेथाः पूर्ववत् पितः / अभिन्नमुखरागस्वं खं निकारमलक्षयत् / / 38 // इत्युक्त्वोत्थाप्य क्लस्वा चोपचारांश्चन्दनस्तया। | पटूकृतः स्वकार्यार्थी ललिताङ्गमसेवत // 39 // कालो दुर्जनवल्लोकभीष्मो ग्रीष्मोऽन्यदाऽऽययौ / कुर्वन् विश्लेषमन्योन्यं प्रियैरपि | निजः समम् // 40 // शङ्के तृषाचो यत्राकोऽप्युा एव रसान्न हि / आकृष्यापाद् देहिदेहादपि स्वेदच्छलात्करैः॥४१॥ जनं यत्राग्नि | // 30 // Page #43 -------------------------------------------------------------------------- ________________ // 31 // अ त्युदे // 47 // पुत्र्या कृत्वा निराशाम् // 46 // निदाघे तत्र भौमाया // 45 // उच्छार्यते / कणवन्काष्टासक्ताः खरत्विषः / ज्वालोत्फालारुचोऽधांक्षुः क्रव्यादिक्पवनेरिताः // 42 // पान्थाः पथि हहा हेति कुर्वन्तोऽतिपिपासया / याचन्ते प्रेतवद् यत्र लोकतः सलिलाञ्जलिम् // 43 // शक्तिं वक्तुमलं कोऽस्य नवीनस्येव योगिनः। यो वार्द्धकेपि सौभाग्यातिशयं प्रापयद् दिनान् // 44 // बभृजे यत्र सूर्याग्निज्वालासन्तप्तवालुके / भ्राष्टवद् भूतलेऽध्वन्याहिनखैश्चणकौघवत् // 45 // उच्छार्यते तापतन्द्रा सान्द्रा निद्राऽवतार्यते / अन्द्रजालिकसच्छायैः प्रच्छायैर्यत्र भूस्पृशाम् // 46 // निदाधे तत्र भौमोष्मप्लवमानार्कतेजसा / क्रुरं प्रकाशास्वाशासु वायौ पान्थापमृत्युदे // 47 // पुत्र्या कृत्वा निसृष्टार्थो बालपण्डितया तया / प्रहितश्चन्दनोवादील्ललिताङ्गं रहास्थितम् / / 48|| युग्मम् / अद्य प्रसद्य मद्रोहे भुञ्जीथाः श्रेष्ठिपुङ्गव!। गौरवं हि पदस्थानां कर्तव्यमनुजीविभिः॥४९॥ ओमिति श्रेष्ठिना प्रोक्ते जीर्णः पुत्र्यै न्यवेदयत् / साऽपि चक्रे रसवतीं सुस्निग्धां लवणाधिकाम् // 50 // महार्हमासनं दत्वा तदने सम्मुखां न्यधात् / शीताम्बुपूर्णाभिनवद्विघटीश्रेणिमश्चिकाम् // 51 // काले चाकारितः पित्रा श्रेष्ठी तद्गेहमागमत् / भोक्तुमेको न्यषीदच्च पुच्या विहितगौरवः // 52 // सा पर्यवेषयद् दधे व्यञ्जनं जनकः पुरः / ललितोऽश्नाद् रसवतीं व्युत्पत्तिमुदितः पुनः // 53 // भोज्य| स्य लवणाधिक्याद् दारुणत्वाद् ऋतोरपि / सोऽर्धभुक्तस्तृषार्तोऽभूद्ययाचे चादराज्जलम् / / 54 / / उवाच विदुषी वारि तृड्वारि ननु ते पुरः / एतेष्वस्ति घटेष्वाशु पीयतां तन्निजेच्छया // 55 // जगाद ललितो मुग्धे ! कत्तुं शक्यमिदं कथम् / न च व्यपैति तृष्णाऽम्बु| पूर्णकुम्भविलोकनात् // 56 // स्मित्वा लीलावती प्रोचे प्रधान नैगमेष्वसि / तत्त्वं मा स्म बदः स्वोक्तिविरुद्धं शठमूर्खवत् / / 57 / / | ननु शाम्यति शीतार्दीिपाचिःप्रेक्षणाद्यथा / तथा शाम्यतु तृष्णापि जलपूर्णघटेक्षणात् / / 58 // ततो निःप्रतिभीभूतः सावहित्थं जगाद सः। भद्रे साध्ववदस्तत्ते लक्षं दास्यामि निश्चितम् // 59 // बालपण्डितया प्रोचे लक्षेत्र ध्रुवमागते / अधुना ते पयःपानमिति ज्ञात्वो // 31 // Page #44 -------------------------------------------------------------------------- ________________ श्रीअमम // 32 // दालपाण्डताम् // 64 // तामायापकृतं ध्रुवम् / हताSस्मि यत् / / जिनचरित्रम् चक्कलुण्डाजीव लीलावत्या श्रीललितांगेन सह परिणयनम् चितं कुरु // 60 // स विलक्षणस्ततो लक्षं गेहादानाय्य पत्तिना / तस्यै दचा पयः पीत्वा भुक्त्वाचावासमागमत् // 61 // गलपादुकया लक्षं गृहीतो मानमर्दनात् / कृतप्रतिकृतं चास्याः स चिकीपुरमर्षणः // 62 // दध्यौ कथं चिकित्स्येयं हुं ज्ञातं विवहाम्यमृम् / भवेदात्मवशा वश्यं सुदमा नान्यथा ह्यसौ // 63 / / युग्मम् // निश्चित्येति नवो जीर्णमधिकस्नेहदर्शनैः / विश्वास्याऽमार्गयत्पुत्रीं विवोढुं बालपण्डिताम् // 64 // तस्मिन्नविश्वसन सोऽपि दुहित्रापकृते हठात् / आलोच्य कथयिष्यामीत्युक्त्वाऽगानीतिविद् गृहम् // 65 // पुन्यूचे तात ! ते भूयस्तेनाद्याऽपकृतं ध्रुवम् / चिन्ताचान्तः पुनस्तान्तः कृष्णास्यश्च यदीक्ष्यसे // 66 // आचख्यौ चन्दनः सर्व लीला* वत्यवदत्ततः / तसै मां देहि मा भैस्वं सर्वत्रावहिताऽस्मि यत् // 67 / / प्राग्वद् यथाक्षणं निर्भीर्यायास्तात ! तदन्तिकम् / निबन्धाद् याचमानस्य दद्यास्त्वं तस्य मां पुनः॥६८॥ चन्दनस्तत्प्रतिश्रुत्य गतो नव्येन याचितः / अदत्त पुत्रीं वीवाहः पुण्याहे चाऽभवत्तयोः // 69 // आययौ परिणाताऽथ स्वगृहं बालपण्डिता / पित्रा पतिगृहोदन्तं नित्यमानाययत्तराम् // 70 // अपरेधुरसावाख्यद् | वत्से व्यवजिहीर्षया / काशी यियासुस्ते भर्चा बाढं सन्नह्यतेऽधुना // 71 // संकीणों द्वारि मध्येऽतिपृथुः कूपोऽन्धकारभुः / कुतोऽपि | खन्यते पश्चात्तद्गेहस्य च सादरम् // 72 // पुन्यूचे तात ! हुं ज्ञातं कूपे क्षिप्वा स मां रुषा / गमिष्यति स्वयं काशी प्रतिकार्यमिदं ततः // 73 // सुरङ्गा स्वगृहात्तात ? तत्वं * कूपाश्रयां द्रुतम् / दापयाऽऽपदि मे की सा हि साहायकक्रियाम् // 74 // पित्रा महासुरंगायां खानितायामथो जवात् / आकार्य ललितो लीलावती कूपान्तिके स्थितः // 75 / / उवाच परिवारस्य स्वजनानां च साक्षिकम् / रे पण्डिताऽसि तद् घोरे कूपे नरकवद् | विश // 76 / / युग्मम् // निवसन्तीह कसभारं खं कर्त्तयेः सुखम् / पुत्रत्रयं च जनय कथश्चन मदङ्गजम् // 77 // दद्यात स्वजनाचा // 32 // Page #45 -------------------------------------------------------------------------- ________________ // 33 // * स्या भोक्तुं कोद्रवसेतिकाम् / रज्जुबद्धमश्चिकोपढौकिता प्रतिवासरम् / / 78 / / इत्युक्त्वा तां स कसभारेण सहितां तदा / कूपे निक्षिप्य मेने व वैरं निर्यातितं हृदि // 79 // त्रि० वि०॥ अथापृच्छय नृपं पोरान् बन्धून् पुरजनानपि / आरोप्य प्रतिहस्तेषु पुर| भारमुदारधीः // 8 // मित्रं गंगाख्यमादाय सहाऽन्यं च परिच्छदम् / अगण्यं पण्यसम्भारं चौक्षकौष्ट्रकपृष्ठगम् / / 81 // ललिताङ्गोऽचलद् वाणारसी प्रति दिने शुभे / युतः श्रिया कुबेरानुकारिभिर्व्यवहारिभिः // 82 // त्रि० वि०॥ इतो बालबुधाऽप्याशु गत्वा सम सुरंगया। उवाच चन्दनं चेट्या कप्पोस कत्तयेः पितः॥८३।। प्रत्यहं ग्राहयेराप्तेनापि कोद्रवसेतिकाम् / काश्यां यास्याम्यहं त्वये श्रेष्ठिनः स्वेष्टसिद्धये // 84 // युग्मम् // तेनाप्यनुमता दत्तद्रव्या चतुरिकाभिधाम् / चेटीं दक्षां सहादाय जवनले घुवाहनेः॥८५॥ काश्यां गत्वा पथाऽन्येन गणिकापाटकेऽग्रहीत् / सा सौध कसिपूशीराद्यपि सर्व धनव्ययात // 86 // युग्मम् // वासस्थानं तया स्वस्य तत्र पुष्पपुरं जने / त्रैलोक्यसुन्दरीत्याख्या चाविश्चक्रे मनोहरा / / 87 // तरुणास्तामभिसम्भ्रमराः केतकीमिव / कोटीशानपि किन्त्वेषा नेक्षते स्म दृशापि तान् / / 88 // पुंद्वेषिणीति सा तस्यां प्रसिद्धिमगमत्पुरि / तस्थौ पत्यागमोदन्तान्वेषणावहिताऽनिशम् // 89 // अन्यदा ललितोपेत्यावासयनगरीवहिः / नृपं द्रष्टुमचालीच सोपदाकरकिंकरः // 9 // सापि विज्ञाय तच्छुद्धिं कृत्वा शृंगारमुद्भटम् / शिरोगृहगवाक्षेऽस्थाद् विमान इव नाकिनी // 91 // गच्छंस्तेन पथा श्रेष्ठ्यप्यपश्यत्तां तथास्थिताम् / विद्धश्च पश्चबाणेन रूपाधिक्यरुषेव सः॥१२॥ न मायावेश्यया दृष्ट्वाऽप्यसौ दृष्ट्यापि वीक्षितः। अमुना विमनाः काममगमद्राजमन्दिरम् // 93 // नृपं दृष्ट्वा स वलितस्तत्कृतोद्दामगौरवः / तथैवैक्षत पद्माक्षीं तां च नेत्रसुधाच्छटाम् // 14 // इयं त्रैलोक्यगाणिक्यमौलिमाणिक्यमंगना / सरस्य हरदग्धस्य शंके संजीवनौषधिः // 95 // ध्यायन्निति निजावासं गतः कामा // 33 // Page #46 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 34 // // लीलावत्यवचस्याः पुढेषकारणम् मतिः श्रेष्ठी तमिति प्रायनामन्यथा पुंस कटाक्षा तेनातिष्णितः स्थित्वा / लीलावत्या अपि काशी | गत्वा | ललितावजनोपायः तुरश्च सः / ज्ञातुं तामपरायत्तां सुहृदं गङ्गमादिशत् // 96 // तस्याः पुंद्वेषमाकर्ण्य ललितं सोऽप्यजिज्ञपत् / तेनातिघृणितः स्थित्वा | क्षण श्रेष्ठ्यऽप्यचिन्तयत् / / 97 / वीक्षितोऽस्मि तया नाऽहमत एव मनागपि / वेश्यानामन्यथा पुंसु कटाक्षाः सैन्यमग्रिमम् / / 98 // तद्योगौपयिक गंगे स्वमत्या चिन्तयत्यथ। स्वयं लब्धमतिः श्रेष्ठी तमिति प्रोचिवान् पुनः॥९९॥ छन्नं भूरिधनेनैतच्चेटीमुपचराऽऽदृतः। सा हि विश्रम्भतः शंसेत्तस्याः पुंद्वेषकारणम् // 100|| तत्र ज्ञाते तदुचितं सर्वमप्याचरिष्यते / प्रपद्येति वचस्तस्य गंगोप्यथ तथाकरोत् // 1 // लीलावत्यवदच्चेटीमथो चतुरिकां सखि ? / कोऽयं ? किमु धनं दत्ते बहु किं ? मत्रयत्यपि // 2 // ऊचे | चतुरिका स्वं नाख्याति पृष्टोऽप्यसौ बहु / कुतोऽपि हेतुं पुद्वेषे किन्तु पृच्छति ते सदा // 3 // दम्भवेश्याऽवदत् ज्ञातं ललितागस्य निश्चितम् / मयाऽवधीरितस्योच्चैः सखि ? सैप सखा खलु // 4 // इत्थमित्थं त्वया वाच्यः स च पृच्छन् पुनः पुनः। अनुशिप्येति सा चक्रे निसृष्टार्थी सखीं तदा // 5 / / दिव्यवस्तूपदानेन हृष्टा शिष्टाग्रिम रहः / तथैवोचे चतुरिका पृच्छन्तं गंगमन्यदा // 6 // इयं पुष्पपुरे पुत्री वेश्यायाः कमलश्रियः / पञ्चेपुमृगयारण्यं तारुण्यं जग्मुषी क्रमात् / / 7 / प्रतिमूर्तिरिखास्याश्च सख्यस्मि प्रातरन्यदा। | गतैतद्धाम्नि तल्पस्थामैक्षे निश्वसतीमिमाम् / / 8 // मया पृष्टा निमित्तं सा प्रोचे धिग्मे प्रमादिताम् / यत्त्वां विवेद नाऽग्रस्थामपि व्याक्षिप्तमानसा // 9 // गोप्य किञ्चिन्न मे तेऽस्ति ततश्चतुरिके ! शृणु / जाने निशान्ते खमेऽगां काऽप्यहं प्रवरे पुरे॥१०॥ काम| केलिवने तस्योपवने कौतुकाद् गता / नन्दने वासवमिव क्रीडन्तं मधुराकृतिम् / / 11 / / जय श्रीकाश्यपकुलोत्तंसश्रीपुञ्जनन्दनः। भद्रं गजपुरश्रेष्ठिश्रेष्ठ श्रीललिताङ्ग! ते॥१२॥ इति त्यागप्रीणितार्थिवर्ण्यमानगुणोद्भटम् / युवानं सपरीवारमेकं सुभगमैक्षिषि // 13 // |च. क० // स्पृष्टाऽथ स्थायिभिर्भावैराश्लिष्टा सात्विकैरहम् / क्लिष्टा च बाणैः पञ्चेपोः सद्योजारारिष सखि ! // 14 // तं स्वमे दृष्ट // 34 // Page #47 -------------------------------------------------------------------------- ________________ // 35 // मप्यद्यापीक्षे साक्षादिवाऽग्रगम् / विश्वं च तन्मयं सर्वमपि तल्लीनमानसा // 15 // किं बघुक्तैः सतां स्वमेष्वनास्थासु तथापि मे। शरण तरुणः सैप बहिर्वा नापरो नरः॥१६॥ अहं त्वाख्यं गजपुरश्रेष्ठी काश्यपगोत्रजः। श्रीपुञ्जमूललिताङ्गः स ते स्वमेन सूचितः | // 17 // तत्तत्राप्तं नरं प्रेष्य कुचे स्वमार्थनिश्चयम् / तया साध्वित्यनुमते तथैवाकार्षमुत्सुका // 18 // प्रत्यागत्य नरेणाऽपि संवादि प्रत्यपादि तत् / श्रुत्वा च मत्सखी पीतामृतेव सुखिताऽभवत् // 19 // बद्धवा तत्प्रभृति स्वमेष्वास्थां नियमितेन्द्रिया। नरानऽरीनिवाऽ- The | मंस्ताऽपरान् सुचरितेव सा // 20 // प्रत्याख्यानभयान्मातृपारवश्याच नाशकत् / तं स्वमदृष्टं श्रयितुं मानस्थानं हि योषितः // 21 // कमलश्रीस्ततो ज्ञप्ता मया सर्व तयाऽप्यसौ / बहुधा बोधिताऽत्याक्षीदेणाक्षी खाग्रहं नतु // 22 // कोपानिर्वासिता मात्राऽचालीद् | गजपुरं प्रति / मयाऽनुयाता स्नेहेन यावदत्र समागमत् // 23 // तावद्गजपुरे कन्यां ललितो व्यूढवानिति / साऽकस्मादशृणोत्तस्मा| दप्यागतान्नरात् / / 24 // युग्मम् // ततोऽत्रैव स्थिता दोलायितस्वान्ता निरुद्यमा। किंकृत्यमूढबुद्धिश्च दिनानिगमयत्यसौ // 25 // | नवोद्यौवनाऽप्येषाऽद्यापि वेश्यास्वसम्भवि / बहुप्रवय॑मानाऽपि धत्ते कौमारमुज्वलम् // 26 / / जगाद गङ्गः श्रुत्वेति दिल्या गजपु रादिह / ललिताङ्गः स एवागाईवादऽस्यां च रागवान् // 27 // इहैत्य यदनाश्वासात् स्थिता सुमुखि ? ते सखी। साऽमुना गच्छता क्षिप्ता कुतोऽप्यन्धौ नवा प्रिया // 28 // एहि खं स्वं विभुजनं तदातं कथयाऽनया / सुखयावः सुधावृष्ट्येवाऽशु पुण्योपनीतया // 29 // श्रुत्वेति गंगस्तत्सर्वं श्रेष्ठिनोऽकथयत् स च / हर्षप्रकर्षमाविभ्रद् दम्भवेश्यागृहं ययौ // 30 // ईपद्दृष्टस्तया पूर्वमसम्भाव्यागम| स्वतः / रागान्धेन च तत्रैषा तेनोपालक्षि नाऽद्भुतम् // 31 // तथाऽद्य संगमेऽप्येष कलाकुशलया तया / वशीकृतो यथाऽन्याः स्त्रीः स्वम्मेऽपि चकमे नहि // 32 // वित्तेनाते महासौधे नीतया स तया समम् / भुञ्जानो विषयानिन्ये सुखेन समयं बहु // 33 // स्पर्द्धयेव | // 35 // Page #48 -------------------------------------------------------------------------- ________________ पेणम् श्रीअमम दृढप्रेम्लपण्यस्त्रीललितांगयोः। प्रेमाऽवृधच्चतुरिकागंगयोरऽप्यनर्गलः // 34 // हृत्वा बहुमिषैर्वित्त वेश्यापि श्रेष्ठिनो बहु / नन्दानन्द- जिन सुनन्दाख्यानऽस्त त्रीन् सुतान् क्रमात् // 35 // अथ श्रेष्ठीप्सिते लाभे जाते तां पुत्रिणीं सह / आदायागाद् गजपुरं प्रवेशे प्रौच्य- चरित्रम् // 36 // ताऽनया // 36 // नाथ ! विज्ञाय मां वेश्यां त्वत्कुटुम्बजनो ध्रुवम् / तुभ्यं रुष्येत्ततो मुश्च सपुत्रामन्यवेश्मनि // 37 // युक्त्या कयाऽपि पानिगेपश्चात्त्वं स्वगृहं मां नयेः प्रिय ! प्राहुर्वेश्यापतिवं हि लाञ्छनं कुलजन्मनाम् // 38 // श्रेष्ठिन्यथ तथाकृत्वा स्वगृहं मंगलैर्गते / दम्भ तायाः वेश्या ययौ तात-गृहं पुत्रत्रयान्विता / / 39 // सह कर्पाससूत्रेण पुत्रैश्चाशु सुरंगया। गत्वा लीलावती कूपे तस्थौ नियूंढसङ्गरा लीलावत्याः सर्वसम॥४०॥ भूपति ललितांगोऽपि प्रेक्ष्य पौरैः समन्वितः। गृहमेत्य त्यक्तकृत्यः कूपान्तिकमुपेत्य च // 41 // ऊचे गृहजनं नूनं मृता सा चन्दनात्मजा / गृह्णाति कोऽपि कूपान्तःस्थितः किं कोद्रवान्न वा ? // 42 // गृह्णातीति तदुक्तेऽन्तर्मञ्चिकां स न्यधापयत् / न्यधाद् बालबुधाऽप्यस्यां सूत्रं कर्पासभारजम् // 43 // सव्वैर्विसिष्मिये कत्तिनिः सामग्र्याऽनया कथं? / द्विर्मश्चिकायां क्षिप्तायां नन्दं सा * निदधे सुतम् // 44 // श्रेष्ठ्यप्यालिङ्गितस्तेन तात तातेति जल्पता / वितर्कविस्मयमयः सपौरोऽपि तदाऽऽजनि // 45 // कृते त्रिर्मञ्चि-156 | काक्षेपे त्वानन्दो निरगात्सुतः / आरुक्षत् जनकाक्षं च दृष्टो लोकैः सकौतुकैः // 46 // तुर्ये वारे सुनन्देन सह मञ्च्या सुतेन सा / कूपात्पातालकन्येव निःससार सुलोचना // 47 // तां वीक्ष्य ललितः प्रोचे प्रिये ! त्रैलोक्यसुन्दरि ! / वं सपुत्रत्रयात्रागाः कथं ? कथय मेऽद्भुतम् // 48 // सा प्रोचे नाथ लीलावत्यस्मि वल्लभा ततः। मामालपसि किं नामान्तरेण स्वजनाग्रतः॥४९॥ त्वयाऽहं चन्दनसुता व्यूढा क्षिप्ता च कूपके / इत्थं कृत्वा तवादेशं प्रतिज्ञां निरवाहयम् // 50 // विषादविस्मयब्रीडाहर्षेः श्रेठ्यऽप्यथाकुलः / क्षमयित्वा व्यधादेतां सर्चस्वस्वामिनी गृहे // 51 // समर्प्य तस्यै प्रेयस्यै देहं गेहं धनं Page #49 -------------------------------------------------------------------------- ________________ // 37 // मनः। स जहास प्रियादत्तदेहमात्राऽर्द्धमीश्वरम् // 52 // लीलावत्यास्तदा सत्याः पतिभक्तिकशाऽभवत् / व्योमादर्श यदिपरं प्रतिबिम्ब-* मरुन्धती // 53 // अपरेधुरियं स्वमेऽद्राक्षीद् यन्मे फलद्वयम् / कोऽप्यदाद् धृतमत्रैकमुज्झितं च मया परम् // 54 // साऽऽख्यत् सूर्यो- तत्कुक्षौ | दये पत्युः स व्याख्यात्ते फलद्वयम् / सुतद्वयं बर्द्धयिष्यस्येकं त्यक्ष्यसि चापरम् // 55 / / मिताक्षरस्य सत्यस्य स्खमस्याऽस्याऽनु- चन्द्रजीमानतः / मन्ये तेऽतः परं भाविन्येतावत्येव सन्ततिः॥५६॥ चन्द्रजीवोऽप्यथो बद्धमायुर्मध्यमैगुणैः / तस्याः कुक्षाववातारीत्पारीन्द्र वोत्पतिः इव कन्दरे // 57 // पीतामृतेव सा पूर्वजन्मव्यतिकरान्मुदम् / परामवाप गर्भ च तैस्तैयत्नैरलालयत् // 58 // पत्या च पूरिताशेषवि जन्मनि राज शेपशुभदोहदा / सा काले सुषुवे सुतं प्राचीवेन्दु सलक्षणम् // 59 // तस्य जन्मोत्सवश्चक्रे पित्रा पल्लविताम्बरः / नृत्यत्पौरपणस्त्रैण ललिताशोणत्पाणिनखांशुभिः // 60 // सूनोश्च राजललित इत्याख्याऽधिकृतस्त्रिया / उत्सवात्पितनामाद्यवणः पल्लविता ददे // 61 // सौन्दर्य-16 भिधानं | धैर्यचातुर्यलावण्यविनयादिभिः / अवर्द्धत गुणैः सार्धं स बालो बालचन्द्रवत् // 62 // कुलस्त्रीभिः स हस्तानुहस्तिकाक्लप्तसंक्रमः / महोत्सव| दिग्वधूभिनवादित्य इव लोकोत्सवं व्यधात् // 63 // तस्मिन् जाते क्रमात्पश्चवार्षिकेऽध्येतुमपिते / उपाध्यायस्य जनकेनोत्सवेन पूर्वकम् महीयसा // 64 // लीलावत्युदरे क्रूरः सूरजीवः स जज्ञिवान् / आत्मनैव तथोपात्तं कर्मानुभवितुं महत् // 65 / / युग्मम् / / सा पूर्वजन्मवैरेण गर्भाधानदिनादपि / न गृहे न बने प्राप रतिं न निशि नो दिने // 66 // विव्यथे जठरं तस्याः शिलाभिरिव संकुलम् / दावा| निभिरिवालीढं दीर्यमाणमिवासिभिः॥६७॥ क्षारक्षतेव सन्तापं मृच्छौँ पीतविषेव सा / सर्वाङ्गमग्नशल्येव निश्चेष्टबमधात्क्षणम् // 6 // नष्टा क्षुधा प्रलीना च तृष्णा निद्राऽपि मुद्रिता / रीणः क्षीणेन्दुवदेहस्तस्याः शून्यं मनोऽप्यभूत् // 69 // तैस्तैश्चतुरिकाक्लुप्तैरपि शात // 37 // नपातनैः / तस्याः स गर्भो ववृधे वाडवारिरिवाम्बुभिः // 70 / / जज्ञेऽथ काले सम्पूर्ण तस्याः शस्याकृतेः सुतः / तं वीक्ष्योचे चतुरिकां Page #50 -------------------------------------------------------------------------- ________________ श्रीअमम- सा सद्य कोपविव्हला // 71 // सखि ! सैष मम द्वेषी जाने हन्म्येनमात्मना / कृते किन्त्वेवमस्य स्यात्तनुरेव तनौ व्यथा // 72 // | नीत्या त्यजाऽमुं तत्प्रेत-वने येन क्षुधा तृपा / आरट्य म्रियते काकैः शृगालैर्वाशु भक्ष्यते // 73 // यद्वा विमुश्च मार्गेऽमुं शकटानां // 38 // यथोपरि / गच्छद्भिरेव चक्रोघैचूर्ण्यते विरसं रसन् // 74 // तदेहोत्थं कसत्कारं तटस्था शृणुयाः क्षणम् / तामादिश्येति तं क्षिप्ता Se पिटकेऽथाऽवदत्पुनः // 75 // याहि वेत्ति यथा कश्चिन्नैव कुर्यास्तथाऽखिलम् / उक्तेति मूर्ध्नि पिटकं कृता चतुरिकाऽचलत् // 76 // es यावद् ययौ प्रतोली सा तत्रासीत्तावदेककः / ललिताङ्गोऽथ संक्षुब्धामवदत्सम्भ्रादमूम् // 77 // किमेतदाश्चतुरिकेऽवकरं साऽप्यवोचत / | तदा ज्ञीप्सुरिवात्मानं दैवाद् बालोऽरुदद् भृशम् // 78 // आक्षिप्य पिटकं दृष्ट्वा बालं श्रेष्ठ्यवदद्रुषा / पापे ! किमेतत्साऽप्यूचे दैवं खां पृच्छ वा प्रियाम् // 79 // स साशंकोऽथ नीनां रहः पप्रच्छ सादरम् / एषापि शपथान्दत्वा तसै सकलमाख्यत // 80 // जगाद ललितो नात्र लीलावत्यपराध्यति / किन्तु प्राग्भवजं वैरं बालकं मे तदर्पय // 81 / / याहि त्वमस्याः शंसेश्च कृतं सर्वं यथोदितम् / Fel रहस्यभेदं रक्षेश्च धर्मः शिशुदयायुतः / / 82 // तथाकृत्वा निवृत्तायां चेट्यां स्वान्ते विमृश्य सः। बालद्वितीयो गङ्गस्य च्छन्नोऽगा त्सुहृदो गृहम् // 83 // तस्य चासीत्तदा पाणिगृहीती रेवतीप्रिया / नवप्रसूता वृत्तान्तं तौ प्रज्ञाप्याऽखिल रहः // 84 / / मयैष युवयोः * दत्तो गुप्तो यत्नेन पाल्यताम् / इत्यभ्यर्थ्य तदुत्संगे ललिताङ्गः सुतं न्यधात् // 85 / / युग्मम् // तं स्नेहाल्लालयामास गत्वैकान्ते स नित्यशः। गंगदत्तेति गंगस्थ दत्तत्वादुल्ललाप च // 86 / / गंभीरं राजललितं स चैकान्तेऽन्वशादिति / स्वबन्धुं प्रत्यवेक्षेथाः छन् | | मातुः सदा सुत ! // 87 // प्राग्जन्मस्नेहतः सोऽपि रेमे तेन विना नहि / ज्येष्ठोऽप्यरमयन्नित्यं तं विनोदैनवैनवैः // 48 // तस्मै ददौ गुरुभक्ष्याण्यानीयानीय गेहतः / तस्मिन्नरजल्लघुरप्यहो प्रीतिरकृत्रिमा // 89 // गंगदत्तोऽवृधच्छैलकन्दरद्रुमवत्सुखम् / अभूदऽविदितो जिनचरित्रम् | कालान्तरे सूरजीवस्य तत्कुक्षाववतारे लीलावत्या अरतिः जातमात्रस्य पिटके प्रक्षेप्य त्यजनक्रिया // 38 // Page #51 -------------------------------------------------------------------------- ________________ // 39 // ललितांगेन छन्नं रक्षण गंगदत्ताभिधानं कृतम् | मातुः क्रमशः सप्तवार्षिकः // 90 // इतश्च श्रेष्ठिनी चेटीकथनान्मुमुदे तदा / जज्ञौ जनोक्त्या तं पुत्रं जीवन्तं च कथञ्चन // 91 // ||* सैषाऽगवेषयत् कुत्राऽस्तीति तं प्राग्भवद्विषम् / न चोपलेभे दक्षाऽपि श्रेष्ठ्याज्ञामुद्रिताजनात् // 92 / / तारुण्यमिव मेदिन्याः प्राप्तः शरदृतुस्तदा / तपत्यन्हांपतिर्यत्र तीव्रः काम इवाधिकम् // 93 // कौमुदी पल्वलजलं शालिरिक्षुरसः पयः / जातिः पद्मवनं हंसरखो, यत्र जगन्मुदे // 14 // यत्र क्षेत्रेषु पुंड्रेक्षुलतिकाः प्रचकाशिरे / लम्बिता इव पीयूषधाराः पीयूषरोचिषा॥९५॥ मेघबन्धननिर्मुक्तं सुत| मिन्दुमिवेक्षितुम् / यत्र द्यामागमज्ज्योत्स्नामिषात्क्षीरोदधिः पिता // 96 // दग्धा काष्टोच्चयं यत्र विद्युद्वन्हौ गते शमम् / तद्भवै-1 | भस्मभिरिव शुभ्ररभैरदीप्यत // 97 // यत्र पक्वशालिमध्यनव्योद्गतसरोजगान् / शालिगोप्यः शुकान् रोर्बु नाशकन् पाटलैः करैः // 98 // तत्र प्रमुदितैश्चक्रे पौररिन्द्रध्वजोच्छ्रयः। प्रीणितार्थिजनस्तस्य प्रारेमे च महोत्सवः // 99 // तत्र नानादिगायातान्बन्धून्भोजयितुं मुदा / लीलावती बहुविधाशनपाकं प्रचक्रमे // 200 // वीक्ष्य तं राजललितः प्रोचे श्रेष्ठिनमद्य तम् / आनेष्ये सोदरं वर्ष यन्मुधा क्षणवञ्चनात् // 1 // श्रेष्ठयूचे वत्स ! विरम, त्वन्माता यदुराशया। मा गंगदत्तमानीय घोरे मृत्योर्मुखे क्षिप ॥२॥वभाषे राजललितोअनुमतिं देहि मा स्मभः / तथा तात ! करिष्यामि यथा सुस्थं भविष्यति // 3 // श्रेष्ठिनाऽनुमतः कर्मव्यग्रायामथ मातरि / आनीय सोऽमुञ्चद् गंगदत्तं यमनिकान्तरे // 4 // स्वपृष्टस्थमदृष्टं च तमादाय दिशो भृशम् / पश्यन्नश्यन्भयात्सोऽग्रे निन्ये भोजनमण्डपम् // 5 // स तत्र प्राग्मुक्तमध्यशुषिरासन्दिकोदरे / गुरौ बन्धु न्यधाद् धूर्तो न्यषीदत्स्वान्तिके स्वयम् // 6 // श्रेष्ठी भोक्तुमुपाविक्षत्स| बन्धुः सपरिच्छदः। लीलावत्यविशेषेण सर्वेषां पर्यवेषयत् / / 7 // दूरं जनन्यां जग्मुध्यां वश्चयित्वा प्रजादृशः। पतितं पतितं स्थाले ददौ ज्यायान्कनीयसे // 8 // गंगदत्तोऽप्यवहितः पूर्वसंकेतित स्ततः। उदस्य किश्चिदासन्दी दत्तमादत्त पक्षिवत् // 9 // अत्रान्तरे* // 39 // Page #52 -------------------------------------------------------------------------- ________________ न जिनचरित्रम् जेमणप्रसंगे दृष्ट्रा लीलावत्याः प्रकोपः गृहकूपे क्षेपणं च श्रीअमम- | तारकाख्यो गौरव्योऽतिथिराययौ / श्रेष्ट्यऽप्यासनमासनमित्यभाषत सम्भ्रमात् // 10 // सदासनानि रुद्धानि शेषाण्यालोक्य भोजकैः / आदातुं श्रेष्ठिनी शून्यां तामासन्दीमथाऽगमत् // 11 // आसन्दी राजललितोऽप्युपविश्याऽरुधत्तदा / श्रेष्ठिन्युत्थाप्य तं क्रुद्धा हठेनैता- // 40 // मुदास्थत // 12 / / तदन्तःप्राग्भवरिपुं गंगदत्तं विलोक्य सा। कोपात्कालमुखी रौद्री कालरात्रिरिवाऽजनि // 13 // रे पाप! कथमद्यापि जीवसीत्यादिवादिनी / तं हन्तुं निर्दयाऽऽरेभे पाणिमुष्ट्यादिभिभृशम् // 14 // महान्कलकलो जज्ञे भुक्तश्चोत्थितो जनः / सानुतापो हा हतोऽयमिति श्रेष्ठ्यप्यऽधावत ॥१५॥अरोदीत् राजललितः पूचक्रे च परिच्छदः / आः किमेतदिति प्रोचे तत्त्वाज्ञश्चातिथिजनः॥१६॥ PE गृहस्य श्रोतसि ततो नरकप्रतिहस्तके / बालः प्रहारमूर्छालः स मात्राऽक्षेपि कोपतः // 17 // आकृष्याऽस्मात्स्वयं श्रेष्ठी तं राजललिता | हृतैः / सलिलैः क्षालयामास यावद् दुःखार्तमानसः॥१८॥ तावत्तदाऽवधिज्ञानी मुनिचन्द्राभिधो मुनिः / भिक्षार्थमागमत्तत्र साक्षाद् | धर्म इबाङ्गवान् // 19 // युग्मम् // स नत्वा श्रेष्ठिना प्रोक्तः स्नेहयोग्ये सुतेऽपि किम् / मातुर्द्वषोत्र यत्पुत्रः स्याद् दुष्टो जननी नतु 20 // किश्च-द्विजन्मनः क्षमा मातुर्द्वषः प्रीतिः पणस्त्रियाः। नियोगिनश्च दाक्षिण्यमरिष्टानां चतुष्टयम् // 21 // मुनिराख्यत्प्राग्भ| वात्तसदसत्कर्मणां ध्रुवम् / परिणामः सुखे दुःखे हेतुर्नान्योत्र देहिनाम् // 22 / / क्वचित्प्रीतिं क्वचिद् द्वेषं दृष्टियद् याति चांगि* नाम् / पूर्वजन्मोपकारापकारयोस्तद् विजृम्भितम् / / 23 / / तदुक्तं-यं दृष्ट्वा वर्द्धते स्नेहः क्रोधश्च परिहीयते / स विज्ञेयो मनुष्येण एष मे पूर्वबान्धवः // 24 // यं दृष्ट्वा वर्द्धते क्रोधः स्नेहश्च परिहीयते / सविज्ञेयो मनुष्येण एप मे पूर्ववैरिकः // 25 // सर्वः पूर्वकृतानां स्वकर्मणां फलमश्नुते / परो निमित्तमात्र त्वपराधेषु गुणेषु च // 26 // एतावजनिषातां प्राग्भवे बन्धू सहोदरौ / लीलावतीयमासीत्तु चक्कलुण्डा महोरगी // 27 // // 4 // Page #53 -------------------------------------------------------------------------- ________________ // 41 // अवधिज्ञानिना पूर्वभवकथनम् त्राता ज्येष्ठेन शकटचक्रेण त्वऽमुना हता / अस्याः प्रीतौ च कोपेचाऽनयोर्हेतुरयं स्फुटः॥२८॥ किञ्चाऽस्य स्तोकमेवेदं वधा| दीनां यदेकशः / कृतानामुदयोऽल्पोऽपि प्रोक्तो दशगुणो जिनः // 29 // द्वेषे तीव्रतरे तु स्यात् शतादिगुणितोऽप्यसौ / नाऽमारि | * मात्रा चैष हेतुस्तत्र निशम्यताम् // 30 // हतेयं प्राग्भवेऽनेन न द्वेषात् किन्तु कौतुकात् / एककृखोप्यसन्मन्द एवं कर्मोदयोऽस्य तत् | | // 31 // गतिं कर्मपरीणामं निर्वस्तुमिह देहिनाम् / आवर्त च पुद्गलानां शक्तः कोवा विना जिनम् // 32 // धर्मद्रोश्च कृपामूलं शास्त्राणां जीवितं कृपा / कृपा मुक्त्यङ्गनादूती धन्यैरासेव्यते ह्यसौ // 33 // हिंसांऽहसां महाखानिरविवेकस्य रङ्गभूः। भववल्लीमहाकन्दस्त्याज्या किमपरं बुधैः // 34 / / अत्रोदाहरणं चेतावेवेत्युक्त्वा मुनौ स्थिते / जज्ञे जातिस्मृतिर्घात्रोः श्रुत्वा स्वचरितं तयोः // | // 35 / / ततस्तौ जातवैराग्यौ महाभाग्यौ मुनीश्वरम् / दुःकर्ममर्मनिर्भेददक्षां दीक्षामयाचताम् // 36 // भवोद्विग्नमनाः श्रेष्ठ्यऽप्युवा चैतौ सगद्गदम् / आयुष्मन्तौ श्रयिष्येऽहमप्युच्चैयुवयोः पथम् // 37 // चेत्क्षीरकण्ठावप्येवं युवा वत्सौ व्यवस्यतम् / भुक्तभोगस्य तयुक्तमेवेदं सुतरां मम // 38 // ऊचे मुनिर्मुनेभिक्षामटतो नासिंतु गृहे / कल्पते न प्रबन्धेन कथाः कथयितुं तथा // 39 // प्राग्भवं त्वेतयोराख्यं गुरुलाघवचिन्तया / विज्ञायोपकृति ज्ञानात् सा हि धाङ्गमादिमम् // 40 // दीक्षन्ते गुरवस्ते सन्त्युद्याने कुसुमाकरे। अद्यैव पुनरायाताः श्रीचन्द्रप्रभसूरयः // 41 // तपस्यल्परुचिर्भानुस्तमसा पीडितः शशी। दुग्धाब्धिश्च गिरिक्षुब्धः केनैषां तुल्यताऽस्तु | तत् // 42 // हंसवत्तत्पदाम्भोज भजध्वप्रिति तान् मुनिः / आदिश्य निरगाद् गेहाद् भृङ्गः पङ्केरुहादिव // 43 // त्रि०वि०॥ हित्वा | सविभवां लीलावती वारीमिव द्विपः / नन्दानन्दसुनन्देषु गेहभारं निवेश्य च // 44 // ललितांगः समं ताभ्यां सुताभ्यां कुसुमाकरम् / * उद्यानमेत्य श्रीचन्द्रप्रभमूरिमवन्दत // 45 // युग्मम् / / पादास्तस्य प्रणेमुस्ते चकोरा इव शीतगाः / पपुश्च देशनां स्वच्छां प्रीतिभाजः // 41 // Page #54 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् वैराग्याद् // 42 // सुधामिव // 46 // योजिताञ्जलयस्तेऽथ सूरि व्यज्ञपयन्निति / वयं भदन्त ! भीताः स्मः संसाराद् भैरवादतः // 47 // रक्षादक्षां ततो | दीक्षां ब्रह्मास्त्रमिव देहिनः / येनाऽयं प्रत्युताऽस्मत्तो ध्वस्तशक्तिः पलायते // 48 // युग्मम् // गुरुस्तेषामदाद्दीक्षा समीक्षा साम्यप द्धतेः / ततो विजहरन्यत्र तेन सार्द्ध त्रयोऽपि ते // 49 / / जात्याश्वा इव ते शिक्षा दक्षाः स्वीचक्रिरे द्विधा / क्रमेण प्रायमास्थाय | ललितांगो दिवं ययौ // 50 // भ्रातरौ तु नवब्रह्माऽच्युताचारौ बभवतुः / एकादशांग्याः सिद्धान्तस्येश्वरस्येव पारगौ // 51 // तेपाते | ललितांग राजललित| राजललितगंगदत्तमुनी ततः / वर्षकोटीबहू रत्नावल्याचं दुस्तप तपः // 52 // क्रमाद् द्वादशवर्षाणि कृत्वा संलेखनातपः। अगृह्णीता गङ्गदत्तैः | मनशनं विधिना तौ महामुनी // 53 // निर्यामकैः सावधानस्तयोः शुश्रूष्यमाणयोः / ययुदिनाः कियन्तोऽपि सद्ध्यानामृतप्तयोः दीक्षाङ्गी| // 54 // अन्येधुगंगदत्तस्य स्वान्ते शमसुखार्गला / दुःकर्मनिर्मिता विश्रोतसिकेयं हठादऽभूत् // 55 // धिग्दौर्भाग्यनिधेर्जन्म व्यर्थ कृता कथमगान्मम / का कथाऽन्यजनस्याऽऽसं यद्वेष्यो मातुरप्यहम् // 56 // मात्रा कोकिलवश्यक्तो जातोऽन्यः पोषितोऽस्म्यहम् / स्वजनालालनसुखं स्वप्मेऽप्यनुबभूव न // 57 / / अवदचार्य ललित ! दौस्थ्यं मे बालकालजम् / रोमोद्वर्षकरं भ्रातः क्वचित्स्मरसि दुःस|हम् // 58 // तमूचे राजललितो दुर्ध्यानाद् विरमाऽमुतः / सागरं गन्तुकामः को मेरोरभिमुखं व्रजेत् // 59 / / व्यालोंऽकुशमिव भ्रातु-18 र्वचस्तदऽपकर्ण्य सः / अनार्यो कार्यमीक्षं निदानं विदधे महत् // 60 // फलं मया कृतस्यास्य तपसो महतोऽस्ति चेत् / सुभगानां शिरोरत्नं तेन स्यामन्यजन्मनि // 61 / / ज्येष्ठस्तमन्वशादेवं नाऽध्वाऽयं साधुसेवितः / प्रस्थितोऽसि मुने ! येन हन्त्येष पुरतो हठात् | // 62 // कोट्याऽद्य काकिणी क्रीतारघट्टः पूपयाऽपि च / विक्रीतो वाञ्छता भोगांस्तपोभिर्मुक्तिदैस्त्वया // 63 / / यच्चूर्णमूलिकाना- // 42 // | वमन्त्रमात्रप्रभावतः / लभ्यं सौभाग्यमैषीस्त्वं महाातपसोऽमुतः // 64 // तेन मुर्खेषु मुख्यत्वं स्वस्याख्यः शमिनां पुरः / कृषेमृग Page #55 -------------------------------------------------------------------------- ________________ // 43 // बहुतपस्तप्वाऽपि गंगदत्तस्यान्ते सौभाग्य निदानम् | यते कोहि पलालं मूढतोऽपरः // 65 // युग्मम् / / तद्वाचा विहितं वाचैवाशु शोधय यैः पदैः / गतोऽसि बल तैरेव नष्टं नाद्यापि किश्चन // 66 / / श्रामण्यक्षतिजात्पापादप्रतिक्रम्य माऽऽसदत् / विडम्बना परभवे भवान् यथा शूद्रकसाधुवत् // 67 // तद्वाक्ये गंग| दत्तेनाऽनादृते तं परे पुनः। पप्रच्छुः शूद्रककथा बोधार्थमिति सोऽप्यशात् // 68 // तद्यथा पुरं पारेतमित्यस्ति जितामरपुरं श्रिया / चैत्यध्वजैर्यदऽन्यासां पुरां पत्राण्यदादिव // 69 // यच्चैत्यरत्नकलशसहस्रशिखरैर्बभौ / | श्रीजिनेक्षासमुद्वातशेषमूर्त्यन्तरैरिव // 70 // पद्मावासैः सरसीव प्रधानैः पक्षिभिभृते / आसीट्टिट्टिभवत्तत्र दुर्गतो ज्वलनो द्विजः // 7 // | महाधनानामश्वानामिवान्तेपुरवासिनाम् / यं दुःस्थं कपिवच्चक्रे चक्षुदोषच्छिदे विधिः // 72 // पराद्ध्यमपि दारिद्रयं यः प्राक्पुंसां | निजैर्गुणैः / निःशङ्कः शङ्कतां निन्ये स्वगृहे गणको नवः // 73 // अलक्ष्मीस्तस्य मूव ज्वालिनी नामगेहिनी / यस्याः शङ्के सश केच लक्ष्मीरासीत्पराङ्मुखी // 74 / / अनयोर्जज्ञिरे पश्चदश कालेन कन्यकाः / आढ्यभविष्णोर्मञ्जर्य इव दारिद्रयभूरुहः / / 75 // अथा| जनि निराकारो निर्भाग्यो लक्षणोज्झितः। पिण्डीभूतं तयोः पापसर्वस्वमिव नन्दनः // 76 // वल्लभस्यापि तस्यात्मजातिनिन्द्य | वितेरतुः / बहुकन्यान्तजातत्वान्नाम शूद्रक इत्यम् // 77 // जातेऽष्टवार्षिके तस्मिन्नकस्मादुद्गतैगदैः / विपेदे ज्वालिनी सद्यो दैवं दुर्व| लघाति हि // 78 // विललाप ततो विप्रो निर्भाग्यो ज्वलनाऽसि हा / त्यक्त्वा जनमिम हा धिक् क ? गतासि सुगहिनि ? // 79 // हा * त्वया दुविंधे ! किं मे गृहमेधिरभज्यत / पाप्मान् पतितमेवेदं मद्वंशसदनं यतः॥८॥ चक्रन्दुः पोडशाप्युञ्चरपत्यानि मुहुर्मुहुः / तेनानेकमुखीभूतशोको दध्याविति द्विजः // 81 // मूलादुदग्रं दारिद्रयं कन्याबाहुल्यमुल्वणम् / कलत्रमरणं चैपामेकैकमपि दुःसहम् | 82 // क्रन्दन्त्येवमपत्यानि द्रष्टुं शक्ष्यामि ? धिक् कथम् / कथमाश्वासयिष्यामि क्षुधाद्याबाधितानि च // 83 // अलं मे जीवितेनाऽपि // 43 // Page #56 -------------------------------------------------------------------------- ________________ जिन चरित्रम् राजललितस्योपदेशः तदुपरि शूद्रकमुनि कथाक थनम् श्रीअमम- lam भृगुपातात्करोमि तत् / स्ववधं निधनं येन विदध्यां पूर्वपाप्मनाम् // 44 // एकैकया ततः सर्वास्तिलसेतिकया सुताः। दत्त्वोद्वोढुं द्विजातिभ्यः समं चादाय शूद्रकम् // 85 / / उद्दिश्य दक्षिणामाशां विन्ध्यं चाभ्रलिहं गिरिम् / पुत्रीमूल्यतिलैः क्लुप्तपाथेयः प्रस्थितो | // 44 // द्विजः // 86 // युग्मम् / स गच्छन्नन्तरा राजपुरोपान्ते पथः क्रमात् / छायाहारिणि विश्राम्यनिषण्णः शाखिनस्तले // 87 // नगराबन्दनोद्यानं गच्छन्तं सपरिच्छदम् / अहं प्रथमिकाव्यग्रं पौरवर्गमुदैवत // 88 // युग्मम् // तेनाऽथ पृष्टः कोऽप्याख्यदिहोद्यानेऽस्ति सद्गुरुः / श्रीधर्मघोषसूर्याख्यः प्रख्यस्तीर्थकृतां गुणैः // 89 // वीक्ष्यैव यं सदा ब्रह्माराधकं निःपरिग्रहम् / भेजुः सप्तर्षयो व्योम ते | परिग्रहलजया // 90 // गुणरत्नैर्गतत्रासैर्यस्य रत्नगिरिजितः / सेहे तेन क्षतिं शङ्के क्षुद्रनिःशंकटङ्कतः // 91 // तं चतुर्जानिनं भक्त्या | याति नन्तुमियान् जनः / धर्म च व्यस्तसन्देहसन्दोहः प्रतिपत्स्यते // 92 // चक०॥ कौतुकात्सोऽप्यगात्तत्र शुश्राव च तटे | स्थितः / दुःखाग्निशान्तिपाथोदवृष्टिं सद्देशनां गुरोः // 93 // तदन्ते चोपसृत्याऽसौ निषण्णोऽभाणि सूरिणा / कोऽसि वक्त्रप्रसादाद्यैः भृण्वन् भव्य इवेक्ष्यसे // 94 // अथाऽऽख्यातनिजाकूतं तं गुरुः कृपयाऽन्वशात् / आत्महत्या महाभाग ! महापापाय कल्पते // 15 // किं ब्रूमो बत नीरन्ध्रदुःखसन्दोहहेतवे / कुप्यन्ति कर्मणे मूढास्तत्कर्ते नात्मने पुनः॥९६॥ व्ययः शरीरमात्रस्य भृगुपातेन सिध्यति / अक्षतानि तु कर्माणि सह यान्ति शरीरिणाम् // 97 // इहैव तान्यमुत्राऽपि दुःखं यच्छन्ति का स्खलेत् / तत्कर्मक्षपणोपायश्चिन्त्यता कोऽपि किं परैः ? // 98 // स त्वर्हद्धर्म एवैको वपुस्तस्य च साधनम् / मोक्तुमुत्कण्ठसे यत्तु त्वत्तोऽन्यस्तन्न बालिशः // 19 // मनुष्यत्वादिसामग्री पुनरेषा सुदुर्लभा / तदस्याः फलमादत्स्व वत्स ! व्रतपरिग्रहात् // 300 // विमृश्य ज्वलनोवादीत् साध्वात्थ | भगवन्निदम् / दीक्षां प्रपत्स्ये किन्त्वस्य तनयस्याऽस्तु का गतिः // 1 // यद्वा प्रबजया पूज्यैरयमप्यनुगृह्यताम् / प्रपद्येति गुरुः | // 44 // Page #57 -------------------------------------------------------------------------- ________________ // 45 // सान्द्रकृपो द्वावष्यदीक्षत // 2 // आसिधारं द्विजमुनिश्चचार सुचिरं व्रतम् / स्नेहाचक्रेऽतिवात्सल्यं धार्थित्वाच्च शूद्रके // 3 // केवलं शूद्रको वामः क्लेशयामास तं भृशम् / प्रत्यहं नव्यनव्यानां वस्तूनां प्रार्थनैरिति // 4 // कदशनस्तात ! तुन्दात्र्तिानिः स्यात्तपसा च | शूद्रकमुनेः मे / इत्युक्तवन्तं तं द्विस्त्रिः स शुभाद्यैरतर्पयत् // 5 // तैलाच्छिरोतिः कुण्ठतान्मुखभंगश्च तात ! मे / इति वादिनि तत्रेभ्यगृहेभ्यः शिथिलताखाद्यमाहरत् // 6 // यात्योदनाम्बुसौवी रेव॑रस्यं तात! मे मुखम् / इत्युक्तेऽपीप्यदुष्णाम्बु तं चिरानीतशीतलम् / / 7 / / मलक्लिन्नाङ्गवसनः | निरूपणम् पीडयेऽहं तात ! बहिति / क्रन्दन्तं तं दधावे तद्वस्त्राणि पुनः पुनः / / 8 / / पठतः शुष्यति पितसमकं गलताल्लिति / जल्पन्तं वाचनायां तमुपश्रुत्यामतिष्टिपत् // 9 // तात ! नाऽहं क्षमे केशलुश्चनक्लेशमित्यपि / रटतोऽस्य शिरो भद्राचक्रे ! यतनया रहः॥१०॥ बाढं ममाऽधुना तात ! भज्येते निद्रयाऽक्षिणी / इत्याख्यान्तं दिवा सायं चैन नित्यमसूषुपत् // 11 // सोपानकोऽपि पद्भ्यां न तात! शक्नोमि हिण्डितुम् / इत्युल्लपन्तं खस्कन्धे तमारोप्य व्यजीहरत् // 12 // आतपो दारुणस्तात ! तात! शीतं च दुस्सहम् / इत्युचुपो | मुहस्तस्य कल्पेन स्वास्थ्यमादधौ // 13 // किं बहुक्तैः ? सुतो यद्यदैच्छत्तत्तत्पिताऽऽनयत् / नास्त्यपत्यसमः स्नेह इति किं वितथं भवेत? | // 14 // गुरुस्तमन्वशादार्यस्नेहादसि पिशाचकी। बालो व्याल इवासौ हि दम्यो नार्हति लालनम् / / 15 / / निषेवमाणस्त्वं मोहादप-log वादमकारणम् / विज्ञोऽसि सौम्य ? श्रामण्यं विराधयसि किं मुधा ? // 16 // सोऽवादीद् वेद्मि किन्त्वत्राऽपत्यस्नेहोऽपराध्यति / अपि * त्यजेत्प्रबुद्धोऽसौ वामतां बाल्यदोषजाम् // 17 // अथोदश्रुः सनिर्वेदो रहः शूद्रकमब्रवीत् / उपालभन्ते मां वत्स ! त्वदर्थे गुरवोऽधि* कम् // 18 // तन्निम्बक इवाम्रत्वं याहि सत्प्रकृति जवात् / कोऽयं निम्बक इत्युक्तस्तेनैवं सोऽब्रवीत्पुनः // 19 // अभूदवन्त्यामाम्रर्षि- // 45 // Bol Hम विप्रोऽस्य तु प्रिया / मालुकेत्यनयोः पुत्रो निम्बको नाम निर्गुणः // 20 // मृतायामन्यदा पत्न्यां निम्बेन शिशुना सह / Page #58 -------------------------------------------------------------------------- ________________ श्रीअमम जिन चरित्रम् पित्राशिथिलतात्यजने // 46 // निम्बकम | दुःखाद् भद्रेश्वराचार्यपाधै विप्रोऽग्रहीद् व्रतम् // 21 // अरुन्तुदः खलः खेटः खिङ्गः क्रूरः कलिप्रियः। सर्वानुद्वेजयामास निम्बकोऽल्पैदिनमुनीन् // 22 // गुरुमेत्यावदस्तेऽथ निम्बकं वावहूकुरु / अस्मान्वा यत्सहेतेन न वयं स्थातुमीष्महे // 23 // ततो निर्वासितो निम्बो गुरुणा दोपवानिति / अनिर्धारित एवैनमाम्रर्पिः स्नेहतोऽन्वगात् // 24 // तत्रैव पुर्यामन्यस्य गुरोस्तौ निकटे स्थितौ / तत्रापि | | निम्बकस्तद्वनिर्धम्मों निरवार्यत // 25 // पिताऽपि निर्गतस्तद्वदित्थं च जनकान्वितः। प्रवेशनिर्गमौ गच्छपञ्चशत्यामसौ व्यधात् // 26 // तत्रासीत्गणभृत्पश्च प्रतिश्रयशती तदा / तस्यां प्रसिद्धि परमां स्वदोषात्प्राप निम्बकः // 27 // आम्रर्षिररुदत्तारं संज्ञाभूमि| गतोऽन्यदा / पृष्टश्च कारण तेन जगाद स गद्गदम् // 28 // स्थानं ममापि खदोषान्न कश्चिद् वत्स! यच्छति / नचोत्प्रवजितुं शक्यं | वाम्यवं तव चैधते // 29 // किं करोमि ? व गच्छामि ? पुत्कुर्वे कस्य वा पुरः। ततः सानुशयः साश्रुः स्वं निन्दन्निम्बकोऽब्रवीत् | // 30 // एककृत्वः क्वचिद्गच्छे प्रवेशं तात ! दापय / किंबहूक्तैस्ततः पश्येर्यत्करोति तवात्मजः // 31 // अथाम्रर्षिः सपुत्रोऽगादीक्षाचार्यान्तिकं मुदा / सुताभिसन्धिमाख्याय गच्छवासमयाचत // 32 // तौ दृष्ट्वा क्षुभितान्साधून् कृपालुगुरुरभ्यधात् / इमावद्याऽतिथी | तावदार्यास्तेनाऽत्र तिष्टताम् // 33 // गुर्वादेशाच्च तैर्दत्ताऽनुमती तत्र तौ स्थितौ / अचिरान्निम्बको भक्त्या वशीचक्रेऽखिलान्मुनीन् | // 34 // आम्रीभूतोऽसि हे निम्ब! चरितेनामुनाऽधुना / इत्युच्यमानः श्रमणैराम्रनाम्ना स पप्रथे // 35 // सर्वैर्निवार्यमाणोऽपि संक्रामन् स गणाद्गणम् / गच्छपञ्चशतीं श्लाघामुखरामाम्रको व्यधात् // 36 // इति श्रुत्वाऽपि संवेगं पस्पर्श न मनागपि / व्यधात् किन्तु कथापंक्तौ कथां तामपि शुद्रकः // 37 // एकस्तु शूद्रकस्यासीनिःसीमाशेमुषीगुणः / उपश्रुत्याऽपि तेनास्य बाहुश्रुत्यमभूत्परम् // 38 // | अक्लेशेन कुशाग्रीयप्रज्ञः कण्ठेऽकरोत्कथाः। न किश्चिद् व्यस्मरचायमपरावर्तयन्नपि // 39 / / सोऽन्यदोवाच तातास्मि साम्प्रतं प्राप्तयो नेः कथा निरूपणेऽपि दुष्टपरिणामाऽत्यजनम् // 46 // Page #59 -------------------------------------------------------------------------- ________________ // 47 // विराधित| व्रतो गंगदत्तो मृत्वा कीरः सञ्जातः वनः। न क्षमे स्त्रीविनाऽऽस्थातुं तन्मया परिणायय // 40 // श्रुत्वेदमऽनिर्वेदात् ज्वलनोऽनशनं व्यधात् / दुःस्वप्नमिव विस्मृत्य शूद्रं मृत्वा दिवं ययौ // 41 // अथ व्यापार्यमाणोऽसौ हठात्कृत्येषु साधुभिः / स्मारं स्मारं पितृगुणान् रोदिति स्म मुहुर्मुहुः॥४२॥ शासकैः साधुभिः सार्द्ध महाशब्दायितरयम् / वैरायमाणः प्रत्येकं प्रत्युताऽकलहायत // 43 // न्याय्यं साधुसमाचाराध्वानं नावातरत्पुनः / ततोऽयं गुरुणाऽपेतदाक्षिण्येन बहिःकृतः // 44 // भुञ्जानश्चैष मृष्टान्नान्युच्चैामपुरादिषु / एकाकी प्रत्युत प्राप्तसमाधिः स्वैरमभ्रमत् // 45 // स कथास्तालाचरवद् द्विजवत् ज्योतिषादि च / आख्यान लेभे किमप्येतेनाप्यमाद्यद् जहर्ष च // 46 // यत्र यत्र विचिन्वानः शुश्रा|वोत्सवभोजिकाम् / दधावे तत्र तत्राऽयं शस्योञ्छायं दिने दिने // 47 // अन्यदा तूत्सवे क्वापि खाद्यमासाद्य भूरिशः / लौल्येन भोज्यमायूनः पुनरुक्तमभुक्त सः॥४८|अजीर्यमाणेनतेन निशीथे वेदनातुरः / एकाकित्वेन चानाप्तप्रतीकारो व्यपद्यत // 49 // | इतश्च पूर्वदेशेऽस्ति करालेति महाटवी / सुधर्मेव स्फुरद्रम्भालीलानन्दितकौशिका // 50 // या वैदेहीमयी रामचित्तवृत्तिरिवाऽतनोत् / भयं सलक्ष्मणोल्लासा लंका पुरुषमानसे // 51 // मन्त्रं मृत्युंजय पान्थाः स्मरन्तस्त्वरितः पदैः / उल्लंघन्ते प्रेतराजराजधानीमिवाशु याम् // 52 // आसीज्जम्बूदुमस्तस्यां शृंगारोन्नतिडम्बरः / पत्राङ्कुरैनवैनित्यमलङ्कुर्वन् वनश्रियम् / / 53 / / तसिन्नस्ति स्म विस्तीर्णकुलाय-| कलिताश्रयम् / बद्धप्रेम मिथः कीरमिथुनं शुद्धजातिजम् // 54 // मृत्वाथ शूद्रकस्तत्रोत्पेदे कीरवधूदरे / कालाजातः पितृभ्यां च हृद्याहौरैरपोष्यत // 55 // अन्येधुरटवीं व्याधास्तामरुन्धन्नुदायुधाः। भैरवस्तुमुलारावस्तेषां च व्यानशे दिशः // 56 // समन्तात्तद्भयोद्- | | भ्रान्ताः प्रणेशुः पशुपक्षिणः। जगाम कीरमिथुनमुड्डीय तदपि क्वचित् // 57 / / ईषदुद्भिन्नपक्षत्वात्तस्थौ तु शुकशावकः / प्राग्बद्धमुदयप्राप्त | काऽनुभवितुं निजम् // 58 // अथारोहत्सु तं जम्बूद्रुमं व्याधेषु पाप्मसु / विलोक्यैनं च गृहीत गृहीतेत्यादिवादिषु // 59 / / नश्य // 47 // Page #60 -------------------------------------------------------------------------- ________________ श्रीअमम // 48 // नितस्ततो भीत्या कुलायादाकुलोऽपतत् / नीरन्ध्र जम्बूवृक्षाधः प्ररूढे बदरीवणे // 60 // युग्मम् // पततः कण्टकैरस्य चैकं पुस्फोट- जिनलोचनम् / भग्नश्च चरणस्तेन काणः खञ्जश्च सोऽभवत् // 6 // तिरोभवंश्च कर्कन्धूतलेऽसौ तैरदृश्यत / उत्तीर्य च तरोः कृप्ततुमुलैद्रुत-| चरित्रम् माददे // 62 / / प्रहर्षुलैभयोत्कम्प्रः स हन्तुं चोपचक्रमे / अथ तेषु जरन् कश्चित् तत्पुण्यप्रेरितोऽवदत् // 63 // हतेनाऽनेन किं नाम | पापोदयेन जात्यो यस्मादसौ शुकः / संव_ पत्तनं नीतो लप्स्यते मूल्यमुल्वणम् // 64 // हते त्वस्मिन् तनुर्मासलाभस्तत् रक्ष्यतामयम् / अल्पस्य व्याधहस्ते पतनं काण| हेतवे मुग्धाः किं मुधा हार्यते बहु // 65 // प्रपद्येत्यखिलैनीत्वा स्वपल्लीं वद्धितः स तैः / शिक्षां च ग्राहितः कालाद् व्युत्पन्नः पटुवा | खञ्जभाव गऽभूत् // 36 // प्रागल्भ्यौचित्यचातुर्यवक्तृत्वादिगुणोदधेः / नासिक्य इति नामाऽस्य व्याधवृद्धय॑धीयत // 67 / / नवोद्भिन्नहरित्पि- / भवनं | च्छो भुग्नपाटलनासिकः / सोऽचिराद्यौवनं प्राप्तोऽरमयद् व्याधमानसम् // 68 // अथ तैरेष विक्रेतुं नीतो राजगृहे पुरे। धृतश्च चत्व- | पूर्वगुरु | रेऽत्यर्थं नागरेभ्यश्च रोचितः // 69 // मनोरमोऽपि वामित्वमहिम्ना निरुपाधिना / सपोरेश्चतुरैः काणः खञ्ज इत्यपि नाददे // 7 // दृष्ट्वा | खिन्नभिल्लैस्ततो मध्यंदिने भोक्तुं यियासुभिः / धनाख्यश्रेष्ठिनो हट्टे पञ्जरस्थो व्यमुच्यत // 71 // मध्याह्नत्वात् स्थितस्याऽट्टे धनस्यै जातिस्मरणं कीरस्य E| काकिनस्तदा / दर्शयित्वा शुकं व्याधा भोजनाय स्वयं ययुः // 72 // इतश्च विहरंस्तत्र धर्मसूरिस्तदागमत् / स तु चैत्यानि वन्दि-15 | त्वोद्याने तेनाऽध्वना ययौ // 73 // तं प्राग्भवगुरुं दृष्ट्वा समं संस्तुतसाधुभिः / स जातिस्मरणं प्राप ततश्चैवमचिन्तयत् // 7 // हा|* | धिक् तैरश्यमाप्तोऽस्मि निन्दितं सर्बजातिषु / तत्तादृग् दुष्टचेष्टस्य यद्वा कियदिदं ? मम // 75 / / अदृष्टं दृष्टमित्याख्यं दृष्ट चादृष्टमि त्यहम् / काणोऽस्मि तेन मुक्तश्च स्तोकेनान्धोऽभव न यत् // 76 // दुःशीलोही पुरस्कृत्याऽवन्दयं ब्रह्मचारिणः / तत्खञ्जोऽस्मि न // 48 // | पङ्गुर्यदभूवं तत्तु कौतुकम् // 77 // इहैकमभवच्चारु न मुक्तोऽस्मि श्रुतेन यत् / जीवः ससूत्रः सूचियत् भ्रष्टोऽपि हि न नश्यति // 78 // PARदा / दर्शयित्वा शुकं व्यापाभवगुरुं दृष्ट्वा समं संस्तुतादिद ? मम // 75 // अष्ट तत्वो Page #61 -------------------------------------------------------------------------- ________________ // 49 // | किमन्यैर्मामितो नीत्वा निहनिष्यन्ति नाहलाः / उपायं चिन्तयाम्यात्मरक्षायै कश्चनापि तत् // 79 // अथाऽवादीद् धनं सैष ब्रूहि श्रेष्ठिन् यथातथम् / श्रावकोऽस्युत किं? मिथ्यादृष्टिः कार्य महद् हि मे // 8 // तच्छ्रुत्वा विस्मितो धनः श्रेष्ठी प्रोचेऽस्मि श्रावकः। धनश्रेधिना | विश्रब्धं बद मां विद्धि प्रासंस्तुतमिवात्मनः॥८॥ अथाऽऽख्याय स्ववृत्तान्तं शुकः श्रेष्ठिनमब्रवीत् / साधर्मिकोऽसि वात्सल्यं कुरु मां कीरस्य स्वगृहे नय / / 8 / / एतेनोचे दुरात्मानो हनिष्यन्त्यथवा क्वचित् / दास्यन्ति मिथ्यादृष्टेमा तत् द्विधाऽपि हतोऽस्मि हा // 83 // तत्साधु स्वगृहनयने त्वद्गृहे तिष्ठन् जिनधर्मपवित्रिते / आशंस्यते हि प्रेष्यत्वमपि श्रावकसदासु // 84 // उक्तंच-"जिनधर्मविनिर्मुक्तो मा भवं चक्रव- कदृष्टःपरिवारः यपि / स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः" // 85 // श्रेष्ठ्यूचे व्रतभंगः स्यादसतीपोषणेन मे। किञ्चाऽस्ति धनवत्याख्या | मिथ्याग्गृहिणी मम // 86 // सुतश्च बकुलो नाम वैधम्मिकधुरन्धरः / श्रावकोऽस्म्यहमेवैकस्तत् वृथा स्तौषि मत्कुलम् // 87 // ऊचे |शकोऽसतीपोषः कथं ? साधम्मिकोऽस्मि यत् / साधम्मिकांश्च सुश्राद्धाः प्राणैरप्युपकुर्वते // 88 // अपि च ग्राहयिष्यामि त्वद्वन्धन्धर्ममार्हतम् / उपकारमसामान्यं करिष्ये चैकमैहिकम् / / 89 // तस्त्वेवमिति श्रेष्ठिप्रोक्ते व्याधाः समाययुः / धनेनोक्ताश्च भोः कीरः कुतस्त्यो नीयते व वा // 90 // ते प्राहुरिह विक्रेतुमयं पल्याः समाहृतः / नाधितो व्यंगितत्वेन खस्थानं नीयते ततः॥९१।। दोऽल्पेनापि मूल्येनाऽधुना गृह्णाति कोऽपि चेत् / ततो निरादरः श्रेष्ठी दीनारेणाददे शुकम् // 92 // गतेषु तेषु प्राप्तस्य सुतस्याऽदर्शयत्स तम् / सोऽपि हृष्टः समादाय ससुहृत् स्वगृहं ययौ / / 93 // तत्र स्वर्णशलाकाढये स तं स्फाटिकपञ्जरे / लम्बिते स्थापयामास प्रासाद इव दैवतम् // 94 // हृष्टा धनवती प्रीतः परिवारस्तदागमात् / ते चैनं प्रीणयामासुराहारैहृदयंगमैः // 95 // सोऽथ सायं धने // 49 // पुत्रपत्नीपरिजनान्विते / उपस्थिते पुरो धर्मकथामाक्षेपिणी व्यधात् // 96 // शुकव्याख्यारसोद्रेकचमत्कृतजनाननात् / श्रुतोदन्तो | माईतम् / उपकवा 90 चेत् / ततो Page #62 -------------------------------------------------------------------------- ________________ धर्मप्रयता श्रीअमम द्वितीयेऽन्हि श्रोतृवग्र्गोऽमिलद् बहु // 97 // कीरोऽप्याख्यन्नवनवाः कथास्ताभिर्धनप्रियाम् / बकुलं स्वजनांश्चान्यानपि लोकानयो- जिनधयत् / / 98 // आह्वाय्य श्रेष्ठिना धर्मसूरिं स्वगुरुमोकसि / प्रणम्य क्षमयिखा चाददे धर्म यथोचितम् // 99 // सम्यक्त्वदेशविरति- चरित्रम् प्रव्रज्यार्थमुपस्थितान् / देशनाभावितान् पार्श्वे स्वगुरोः प्राहिणोजनान् // 400 // ददौ परिजनस्यापि मांसादिनियमानसौ / श्रेष्ठ्यादीन् नवीनकथा॥५०॥ | कथने hell दिवसाद्यन्तसुप्रत्याख्यान्यचीकरत् / / 1 / / सप्तकृखोऽन्वहं चैत्यवन्दनामकरोदसौ / नित्यं साधून ववन्दे च भैक्षार्थं समुपागतान् / / 2 / / शुकस्य औपवस्त्रमसौ चक्रे सुधीः सर्वेषु पर्वसु / अपर्वसु प्रासुकानि भक्तपानानि सोऽग्रहीत् / / 3 / / सम्यक्त्वाऽणुव्रतधरो गीतार्थों ब्रह्मचर्यवान् / संविज्ञः समितो गुप्तः स तत्राऽस्थात् समाधिना // 4 // धनाद्या देवगुरुवदऽतृप्त्या गुणरागिणः। शुकं प्राञ्जलयः प्रहास्तमुपा- धर्मप्रचारश्च | सत सन्ततम् // 5 / / अत्रान्तरे च शृंगारबन्धुमित्रं मनोभुवः। पिकानां पञ्चमस्थानोपदेष्टा मधुराययौ // 6 / / खवैरिणं भुजङ्गानां | स्थानदं मलयाचलम् / क्रुधेव मुक्त्वा श्रीदस्य भेजुर्यत्रानिला दिशम् // 7 // यत्र यात्युत्तरामश्वजन्मभूमि रविर्दिशम् / परिवर्तयितुं मन्ये प्राच्यान् स्वरथवाजिनः // 8 // वीतरागं विना येन स्मराज्ञां कारिताः सुराः / बालवत्तेऽन्यथा दोलाकौतुकान्यादधुः कथम् ? ||9|| मधो लस्य वाली बाल्यादभ्यस्यतो लिपीः। पदमुद्रालिनां क्षोणीपट्टे चूतरजश्चिते // 10 // तत्राऽन्यदा वसन्तौ समित्रं | सपरिच्छदः / खेलितुं बकुलो केलिवनोत्संगमशिश्रियत् // 11 // यत्र प्रवालाभरणास्तालैभ्रमरसंगताः / नटवन्नटयत्युच्चैर्वायुर्वल्लीनटी-* *रिव // 12 // युग्मम् / / तत्राग्रे शूरदेवस्य सार्थवाहस्य कन्यका / नाम्ना रत्नवती दोलालीलालोलाऽभवत्तदा // 13 / / स वीक्ष्य दध्यौ तामेषा योषा किं ? स्वनिवासिनाम् / मृतद्वा सरोजाक्षी चञ्चलाक्षी यदीक्ष्यते / / 14 // इयं धन्या नागकन्या, किंवा स्यादिदमप्य- // 50 // ऽसत् / यतः सततपीयूषस्यन्दिगीः क्वोरगी भवेत् // 15 / / अपास्तहरिणात् शीतकिरणात् पार्वणादियम् / अधिदेवी दिवः प्राप्ता किं ? // 6 // सवैरिण जास्तमुपा- रेतुं बकुलो काल्सादयस्यतो लिपीः पन स्मराज्ञां कारिताः मात्र यात्युत्तरामश्चजन्म Page #63 -------------------------------------------------------------------------- ________________ // 51 // वसन्ते दोलाकेलिकौतुकात् // 16 // इत्यनल्पान् विकल्पान् स यावत्तार्किकवद् व्यधात् / तावदुत्तीर्य सा तारं जगौ वीणालयानुगम् // 17 // च०क०॥ पक्षगायनतां प्राप्तः सवयोभिः सखीजनेः / सा कुमारी वृता रेजे भारतीवाऽमरीगणैः // 18 // कृताङ्गालङ्कतिः स्वेन ग्रथिते: कुसुमादिभिः / वनदेवीव सा तत्रोद्याने खेलन्त्यराजत // 19 // कलाकेलिरिवैतस्या द्वेधापि सकलाः कलाः / पश्यन्नेव रतित्यक्तो बकुलस्यो| व्याकुलो बकुलोऽभवत् // 20 // मनाक् शून्यमनास्तत्त्वोद्योगी योगीव तत्क्षणात् / क्रीडां विहाय द्रागेवोद्यानात्स गृहमागमत // 21 // पवने गमने विसृज्य सुहृदो वासगृहे तल्पमशिश्रियत् / लेमे तु न रतिं क्वापि तुच्छे मत्स्य इवाम्भसि // 22 // भोजनावसरे श्रेष्ठी श्रेष्ठिन्या | रत्नवती दर्शन तमजूहवत् / सोऽप्यूचे मातरऽपटुवपु क्ष्येऽद्य नाऽहम् // 23 // तयागत्य तथाख्याते श्रेष्ठी तत्र स्वयं ययौ / आध्यात्मिक जवा अरतिश्च च्छेकोऽलक्षयत्तदऽपाटवम् // 24 // उत्थाय सुहृदस्तस्याऽहूय हेतुमपाटवे / सुतस्याऽपृच्छदेतेऽपि यथावृत्तमचीकथन // 25 // सोऽथ | गत्वा पुनः पुत्र ! न्याय्ये कार्येऽत्र नाहेसि / बैमनस्यमिदं कर्तुमित्युक्त्वा तमभोजयत् // 26 // भुक्तोत्तरं सबन्धुश्च शरदेवग्रहं ययौ। सम्भ्रमात्तेन क्लप्सोरुगौरवः स्माह सादरम् / / 27 / / सार्थवाहावयोः प्रीतिः पुराप्यस्ति निरन्तरा / किन्तु स्वाजन्यघटनादधुना क्रियता दृढा // 28 // अस्ति मे बकुलः पुत्रः कन्या रत्नवती तव / समागमस्तयोरस्तु ज्योत्स्नाचन्द्रमसोरिव // 29 // स प्रोचे युक्तमेतन्नौ | समानज्ञातिवित्तयोः। किन्तु वैधम्मिकायैषा न देयेत्याश्रवो मम // 30 // वं श्रावकोऽस्म्यहं त्वमि भक्तः स्वामिनि भास्करे / / वैवाहिकत्वमायत्यां साधु स्याद्धि सधर्मणोः // 31 // प्रत्यादिष्टस्ततः श्रेष्ठी विषण्णो गृहमागमत् / विज्ञाय बकुलोऽप्येतत्प्रपेदे प्रा-Tel ग्दशां पुनः // 32 // धनो धनवती बन्धु-जनः परिजनस्तथा। संक्रान्तभूरितदुःखदूनो दैन्यादऽखिद्यत॥३३॥ तदवस्थमथालोक्य | oral // 51 // नासिक्यो धनमब्रवीत् / भ्रातः किमद्य चिन्तात्तों दृश्यते ? सपरिच्छदः ॥३४॥धनाख्यातेतिवृत्तोऽथ शुको दध्यौ प्रहर्षुलः / दिष्ट्या Page #64 -------------------------------------------------------------------------- ________________ श्रीअमम जिन चरित्रम् // 52 // रत्नवती प्रापणे' शूकस्य प्रपश्च: | प्रत्युपकारस्यावसरोऽयमुपस्थितः // 35 // उवाच च विपादेन कृतमेधि सखे ! सुखी। कार्य साधितमेवेदं दुःसाधमपि विद्धि च | // 36 // यदसौ श्रूयते शूरदेवः सूर्यैकभक्तिमान् / अत्र तत्कारितं चास्ति सूर्यदेवकुलं महत् // 37 // पद्मरागमयी भानोः प्रतिमा तत्र | | वर्तते / भक्त्या तां शूरदेवोऽपि त्रिसन्ध्यं विधिनार्चति // 38 // करोति मुकुटं सोऽर्कमस्तके केतकीदलैः / तदन्तर्मुश्च मां नीखा | सुगुप्तं विजने निशि // 39 // प्रातभूयोऽपि गृह्णीथा इत्युक्तो सो तथाऽकरोत् / इतो निशात्यये शूरदेवोऽचितुमगाद् रविम् // 40 // अवच्छन्नेन कीरेण स प्रोचे प्रविशन्नपि / आयुष्मन्नेहि कुशली कच्चित्त्वं सपरिच्छदः॥४१॥ अहं हि भानुस्वद्भक्तिभूरिभारवशीकृतः। त्वां द्रष्टुमागां कल्याणिन् ! स्वर्गात् किश्चिच्च शासितुम् // 42 // सूरदेवोऽवदद् देव ! कृतकृत्योऽस्मि सर्वथा / त्वदुत्थानुग्रहान्मन्ये खं विश्वोपरिवर्तिनम् // 43 // धन्यानां धुरि बद्धोऽस्मि स्वयमाभाषितस्वया। इदानीं श्रोतुमिच्छामि भगवंस्तव शासनम् // 44 // | मायादित्योऽवदद् वत्स ! त्वमेकमसमञ्जसम् / अकार्षीः सुमहत् कल्ये मतिमान्येन तत् शृणु // 45 // बकुलाय त्वमुद्वोढुं धनेन प्रार्थितां भृशम् / प्रत्युत प्रार्थ्य दातव्यां किं ? न रत्नवतीमदाः 1 // 46 // ममावतारो बकुलो रत्नदेव्यऽस्तु ते सुता। अनयोः संगम भक्त्वा |* महद् वैशसमाजयः॥४७॥ नष्टं न किञ्चिदऽद्यापि द्रुतं गत्वा धनान्तिकम् / उपरुध्य च तं पुत्र्या बकुलं परिणायय // 48 // मत्पू| जामपि पश्चात्त्वं विवेकिन् ! कर्तुमर्हसि / इत्युक्त्वा विरते कीरे शूरदेवः सविस्मयः॥४९॥ समन्यागत्य बन्धूनां प्रकाशमिदमाख्यत / | तत्प्रेरितो गृहीखा तान् प्रतस्थे धनवेश्मनि // 50 // धनेन प्रातरानीतः शुकः क्षिप्तश्च पञ्जरे / विधाय बकुलं पार्श्वे श्रेष्ठिनं गुप्तमब्रवीत // 51 // इत्थमित्थमिदं कार्य सिद्धं सौम्य विनिश्चय / रक्ष्यो रहस्यभेदोऽस्मिन् किन्तु कालान्तरादपि // 52 / / नो चेन्न विद्मः श्रुत्वेदं किं ? व्यवस्येद् वधूरिति / वैवाहिकाश्च वैरस्यं व्रजेयु१र्यशः स्फुरेत् // 53 // किमकथ्यं नृणां स्त्रीषु, स्त्रियस्तूत्तानचेतसः। स्त्रिभिभिं महद् वैशसमाप्रार्थ्य दातव्यां किं ? नाम अकार्षीः सुमहत् कल्यमालया। इदानीं श्रोतुमिच्छाल सक // 46 // ममावसामान्येन तत् शृणु मामि भगवस्तव शासनग्रहान्मन्ये / // 52 // Page #65 -------------------------------------------------------------------------- ________________ // 53 // रहस्यभेदो| परि काकजंघ कथा नरहस्यानां बहूनां श्रूयते क्षयः // 54 // / तथाहि-प्रियया भिन्नरहस्यः क्षोणिजय्यपि / काकजंघनृपो दुःखमिहैवाऽन्वभूच्चिरम् // 55 // देशेऽस्ति कङ्किणेवार्द्धस्तटे सोपारकं पुरम् / नैकैः सांयात्रिकैः सेव्यं यत्तीर्थ यात्रिकैरिव // 56 // रथकारोऽवसत्तत्र विश्वकर्मेव मूर्तिमान् / कोकासो नाम तद्दास्याः | सूनुश्चासीद् द्विजातिजः // 57 // शिक्षयत्यात्मजान्नानाशिल्पानि रथकृत्स्वयम् / अनेडमूकवत्तस्थौ कोकासस्तु तदन्तिके // 58 // | सोऽगृहीत तानि सर्वाणि पटुधीविक्षितान्यपि / रथकृत्सूनवस्त्वज्ञाः किमप्यज्ञासिषुन हि // 59 // रथकारे मृते राजा दासेरं तत्पदे न्यधात् / आदित्येऽस्तंगते दीपमिव लोको गुणाधिकम् / / 60 // इतोऽवन्त्यां तदा पुर्यां नृपोऽभूत् परमार्हतः। चत्वारः सेवकाः श्राद्धास्तस्य चासन पृथकलाः॥६१।। सूपकारवदत्रेकः पचत्यन्नं तथा यथा / जीयत्येतद्भुक्तमात्रमथवा याममात्रतः॥६२॥ क्रमात् द्वित्रिचतुःपञ्चयामतो वा तदिच्छया। सर्वथा वा न वाजीर्यत्याः स्वयंभूः सतां कला // 63 // युग्मम् / / अभ्यङ्गं कुरुतेऽन्यस्तु तैलस्य कुडवं तनौ / सुखं प्रवेशयन्निःकाशयेच कलया स्वया // 64 // तृतीयः कुरुते शय्यां तथा येन प्रबुध्यते / आये यामे द्वित्रितुर्येषु वा स्वपिति | वा नृपः // 65 // चतुर्थः श्रीगृहाध्यक्षः कला तस्येयमद्धता / यया तत्र प्रविष्टोऽन्यो न किमप्यवलोकते // 66 / / अवन्तीशोऽप्यपुत्र-| त्वाद् विषयेषु विरक्तधीः / आसीजिघृक्षुः प्रव्रज्या राजकार्येष्वनादरः // 67 // इतः पाटलिपुत्रेशो जितशत्रुरवेष्टयत् / अवन्ती दुर्धरैः | सेन्यैः पृथ्वीं वाद्धिजलैरिव / / 68 // दैवयोगात्तदाऽवन्तीपतिः शूलरुजाकुलः / प्रपद्याऽनशनं भेजे सुरसद्म समाधिना 69 // अनाथा | पाटलिपुत्राधिपस्यैवाऽपिता पुरी / पौरैर्नृपण ते श्राद्धाश्चत्वारोऽप्यथ शब्दिताः // 70 // आयातांस्तानऽसौ पृष्ट्वाऽऽदिक्षत्स्वे स्वे पदे hol ततः / कोशाधिकारिणां कोशं दर्शितं रिक्तमैक्षत // 71 // शय्यापालः पुनः शय्यां राज्ञश्चक्रे तथा यथा / स रात्रौ प्रतिमुहूर्तमुदति // 53 // Page #66 -------------------------------------------------------------------------- ________________ जिनचरित्रम् कोकासस्य कला: श्रीअमम- टत् सरोगवत् / / 72 // राद्धं तदाऽन्नं सूदेन यथाऽश्नाद्रंकवन मूहुः / सोऽभ्यक्तोऽन्येन चैकाहेरकृष्ट्वा तैलमोच्यत // 73 // आस्ते ते | a मत्समोऽन्यो यस्तैलमेतत् स कर्षतु / कृत्वेति सर्वे ते स्वामिवियोगाजगृहुव्रतम् // 74 // युग्मम् / / तैलेनाहिदह्यमानस्तेन तस्याऽभ- // 54 // | वत्क्रमात् / काककृष्णस्ततः काकजंघाख्यां सोऽगमञ्जनात् // 75 / / इतश्वासीत्तदा सोपारके दुर्भिक्षरूक्षता / आगादवन्त्यां कोकासो वर्तितु वर्द्धकिस्ततः // 76 // राज्ञः स्वं ज्ञीप्सुना तेन काष्ठपा| रापतवजैः / कोष्ठागारादऽहार्यन्त प्रत्यहं गन्धशालयः // 77 // नियुक्तः कथितं राजाऽऽहाय्य कोकासमादरात् / सूत्रधाराधिपं चक्रे नोन्नत्यै ? कस्य वा कलाः // 78 // तेन काष्ठमयश्चक्रे गरुडःमापतेः कृते / याति यः कीलिकायुक्त्या देवाध्वनि सजीववत् // 79 // तमारुह्य नृपो देव्या कोकासेन चान्वितः / व्योम्ना संचरमाणोऽगात्सर्वत्राऽस्खलितो भुवि / / 80 // व्योम्नाऽऽगत्य हनिष्यामि युष्मानिति वदन्नृपः / भापयित्वाऽकरोत्सर्लान् करदान् भृमिनायकान् // 8 // देवी तमन्यदैकान्ते पप्रच्छ गरुडः कथम् ? / काष्टैः कृतोप्ययं | व्योम्नि यात्यायाति निरंकुशः // 82 / / राजा त्वष्ट्रा निषिद्धोऽपि देव्याः प्रेम्णा वशीकृतः / तार्यगत्यागतिमर्माऽकथयत् कीलिका| द्वयम् // 83 // देवीं तामपराः प्रोचुस्तायः कीलिकया कया / गत्वा निवर्तते साऽप्यनयेति शरलाऽऽख्यत // 84 // एका सेाऽग्र हीद्राज्ञी तां निवर्तनकीलिकाम् / नृपस्तु तामसंभाल्य प्राग्वत् तायेण जग्मिवान् // 85 // निवस्य॑स्तत्सहचरी कीली त्वष्टापि हाऽस्म| रत् / तां विना रुष्टवत्तायोऽप्यवलद् वालितोपि न // 86 // अथोद्दामं व्रजस्तायो महावातास्तपक्षतिः / निपपात कलिंगेशपुरा सन्नसरोन्तरे // 87 // पुनः संघटयिष्यंस्तं शस्त्राण्यानेतुमुत्सुकः / ययौ पुरान्तः कोकासः काष्ठसूत्रभृतान्तिके // 88 // कर्मस्थाने नृप| स्यासीत्सोऽपि कुर्वन् रथं तदा / चक्रं चक्रेऽस्य तेनैकमन्यदर्द्धकृतं त्वभूत् / / 89 // कोकासेनाऽथितः शस्त्राण्यचेऽसौ स्वानि गेहतः। // 54 // Page #67 -------------------------------------------------------------------------- ________________ // 55 // कलया कलिंगेश यो सप्रिय सोऽपि स्य सपुत्र व्यापादनम् * तान्यानीयाऽर्पयिष्येऽहं राज्ञस्त्वेतानि नो पुनः॥९०॥ इत्युक्त्वाऽसिन् गते गेहं शस्त्रैस्तत्रेतरोप्यथ / तदर्धघटितं चक्रं तस्य चक्रे क्षणा दपि // 91 / / वेगेन याति तत् क्षिप्त पक्षिवत् स्खलिते पुनः। याति पश्चान्मुख द्वैतीयीकं तु स्खलिते पतेत् ॥९॥आयातो रथकृच्चक्रं दृष्ट्वा गत्वाशु भूभृते / शशंसेति बलाद्यस्य काकजंघो परान् नृपान् // 93 // व्यधात् स्वस्य वशे सोत्र कोकासोऽस्ति समागतः / | प्रतिकूले विधौ हि स्यान्मित्राद्विद्वेषिता न किम् ? // 94 // कलिंगेशेन विधृतः कोकासस्ताडितो विभुम् / आचख्यौ सप्रिय सोऽपि तेनाधार्यत कोपतः // 95 / / दण्डिताः स्मो वयमतस्तयोः सोऽन्नं न्यषेधयत् / अकारि काकपिंडी तु पौरैर्दुष्कीर्तिभीरुभिः // 16 // | कोकासमादिशद् राजा कुरु पुत्रशतस्य मे / प्रासादं शतभूमं वं पृथक्मध्ये चमत्कृते // 97 / / व्योमन्युत्पतता तेन त्वद्विज्ञानाप्त जन्मना / भूपालानहमप्याज्ञापयिष्याम्यऽखिलानथ // 98 // कोकासोऽपि सावहित्थं प्रतिपद्याशु तद्वचः। प्रच्छन्नं काकजंघस्य मुत| मेवमजिज्ञपत // 99 / / एनं सपुत्रं राजानं हन्ताऽस्म्यऽमुकवासरे / तत्रावश्यं त्वया गुप्तेनागम्यं सेनया सह // 500 // त्वष्टापि कृखा Nell प्रासादमारोप्य ससुतं नृपम् / अवधीत् कीलिकाघातैः संपुटीकृत्य तं द्रुतम् // 1 // सूनुना काकजंघस्याप्येत्योक्ते दिवसे पुरम् / आदा | याशु व्यमोच्येतां पितरौ सहवर्द्धकी // 2 // कृत्वा महोत्सवं तत्राऽवन्त्यां सर्वेप्यथाऽऽययुः / स्त्रीभिन्नमर्माऽभूदित्थं काकजंघोति दुःखितः // 3 // कथा कथारत्नकोशः सुकविः सुकविप्रीतिः / आख्यायैवं पितृपुत्रावत्रासः पुनरुक्तवान् // 4 // यद्वा रहस्यभेदोस्तु | तस्माच्च म्रियतामपि / यस्माद् युष्मत्कृते मृत्युमपि मन्ये महोत्सवम् / / 5 / / दृढमित्रः सुहृत्कार्य श्रूयते सात्विकाग्रणी / तृणवत्तुलयामास प्राणानऽक्रय्यदुर्लभान् // 6 // दृढमित्रः क इत्युक्तस्ताभ्यां कीरोऽभ्यधादिति / अस्ति दन्तपुरं स्वर्गस्येव लिप्यन्तरं पुरम् // 7 // दन्तवको नृपस्तत्र प्रजानां जनकोजनि / तस्य सत्यवती देवी दिव्यास्त्रं पुष्पधन्वनः // 8 // अमृद् गोऽन्यदा तस्यास्तत्प्रभावाच सह / / 500 // त्वष्टापि सूनुना काक कृत्वा महोत्सवं तत्रा // 55 // Page #68 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् सत्वोपरि // 56 // दृढमित्र कथानकं कीरोक्तम् | दोहदः / करिदन्तमयप्रांशुप्रासादे क्रीडितुं चिरम् // 9 // तस्माच्च कृष्णपक्षेन्दुकलेव कृशतांश्रिता / कालादुपांशु निबन्धात् पृष्टा राज्ञा शशंस सा // 10|| कालक्षेपमिदं कार्य क्षमते नेति चिन्तयन् / इदं सद्यः पुरे राजा पटहेनोदधोषयत् // 11 // मूल्येन वणिजो दन्तिदन्तानानीय दत्त मे / दण्डस्तस्य पुनः प्राणाख्यास्यति सतोऽपि यः // 12 // प्रासादोऽथ वणिग्लोकदत्तरात्तैश्च मूल्यतः / दन्तै| रारभ्यत हठाच्छिन्नैः शशिकरैरिव // 13 // इतश्च धनमित्राख्यस्तत्रासीदीश्वरो वणिक् / वयस्यो दृढमित्रोऽस्य द्वितीयमिव जीवितम् // 14 // धनश्री नमित्रस्य पद्यश्रीरपि गेहिनी / तयोस्तु तस्य पद्मश्रीः प्रेमसर्वस्वसूरऽभूत् // 15 // सपत्न्योः कलहेऽन्येद्युस्तयोज्येष्ठाऽवदल्लघुम् / पतिवाल्लभ्यगर्वेण किं भग्ने भज्यसे वृथा // 16 // सत्यवत्या इव तवाप्यर्थे किं ? दन्तमन्दिरम् / क्रियते पतिवाल्लभ्ययशस्तूपसहोदरम् / / 17 / / पद्मश्रीरत्रवीदाः किं हताशे ! दह्यते भृशम् / स्वाधीनपतिकैश्वयं दृष्ट्वा मे भुवनोजितम् // 18 // किश्च स्यान्मे न चेद्दन्तप्रासादस्तन्निये ध्रुवम् / | उक्त्वेति मुक्त्वा राटिं सा सद्यः कोपगृहेऽविशत् / / 19 // सम्प्राप्तो धनमित्रोथाऽपश्यन् पद्मश्रियं गृहे / ज्ञात्वा परिजनात्कोपसमन्यागच्छदुत्सुकः // 20 // प्रम्लातामङ्कमारोप्याप्राक्षीत्कोपस्य कारणम् / सा प्रोचे दन्तप्रासादः क्रियतां क्रीडितु मम // 21 // न चेदऽवश्यं स्वप्राणान् जुहोमि ज्वलितानले / नित्यमृत्युस्तु जीवन्त्याः पिशुनाङ्गुलिदर्शनैः // 22 // ऊचे स राजद्विष्टेऽथै विज्ञे ! कोऽयं तवाग्रहः / साऽब्रवीत्प्रलयेप्येषा प्रतिज्ञा नान्यथा मम // 23 // आयादत्रान्तरे तत्र दृढमित्रोऽथ तां तथा / दृष्ट्वा पृष्ट्वा विदिखा प्रयुक्त्या प्रावोधयच्च ताम् // 24 // न सा निजमपस्मारं विससर्ज कथञ्चन / को वा स्त्रीबालमूढान्धान् ग्रहं त्याजयितुं प्रभुः // 25 // विमृश्य दृढमित्रोऽथ धनमित्रमदोवदत् / पद्मश्रीः म्रियतेऽवश्यं तां विना ते क्व ? जीवितम् // 26 // त्वामृते मृत एवाहं तदनथे // 56 // Page #69 -------------------------------------------------------------------------- ________________ // 57|| बकुलरत्नवृत्योलेग्नम् परम्परा इदृक्शासनं राज्ञस्तद्गुप्तं साध्यतामिदम् // 27 // याम्यरण्ये पुलिन्देभ्यो दन्तान् गृह्णामि दन्तिनाम् / छन्नान् प्रवेशयाम्यत्रोपायात् कार्य हि सिध्यति // 28 // तेनाप्यनुमतेऽर्थेऽस्मिन् दृढमित्रो महाटवीम् / कंकणालक्तकादीनि सहादाय द्रुतं ययौ // 29 // | तै हलेभ्यो जग्राह दन्तौघान् पूर्वमीलितान् / सुबद्धांस्तृणपिण्डान्तः शकटैरानिनाय च // 30 // प्रवेशे केवलं दन्तपुरापणपथोदरे। | तृणपिण्डेषु गौः कोऽपि देवादाननमक्षिपत् // 31 // आकृष्यमाणादेकस्मादकस्मात्तृणपिण्डकात् / दन्तस्य खण्डकं दैवात् खाटकृत्य |न्यपतद् भुवि // 32 // तद् दृष्ट्वा नगरारक्षाः समस्तांस्तृणपिण्डकान् / अन्विष्यन्तोऽधिकं दन्तान् सुबहूनुपलेभिरे // 33 // सदन्तं श| दृढमित्रं चोपनिन्युपतेद्रुतम् / वध्यमाज्ञापयेत्सोऽपि तमाज्ञाभंगकारिणम् // 34 // तत् श्रुत्वा धनमित्रोऽपि द्रुतमेत्य नृपान्तिकम् / | ऊचे देव ! निदेशान्मेऽमुना व्यवस्थितं ह्यदः // 35 // अहं खाम्यत्र वध्योऽस्मि नायं प्रेष्योऽपराध्यति / भृत्यदोषे प्रभोर्दण्ड इति नीतिरयं यतः॥३६।। आनाय्य राज्ञा पृष्टः सन् दृढमित्रोऽभ्यधादिति / अपि प्रत्यभिजानामि नैनं खाम्ये तु का कथा ? // 37 // hell अहं हि राजग्राह्योऽसि तदयं तव गोचरे। उपेत्य पतितो दीपे पतङ्ग इव धिक्कथं ? // 38 // तदाकर्ण्य तयोरुक्तं नितरां विस्मितो || नृपः / अप्राक्षीदभयं दत्त्वा सम्यक् तावप्यशंसताम् // 39 // हृष्टोऽभ्यधान्नृपः सौम्यौ कं नाम युवयोः स्तुवे / द्वयोरेवं मिथो मित्र कार्ये प्राणास्तृणोपमाः॥४०॥ तथाप्येवं कृतजगच्चमत्कारं व्यवस्थतः / सोत्कर्षा दृढमित्रस्य रेखा सत्पुरुषेष्वऽभूत् // 41 // श्रुत्वेति 3 दन्तप्रासादस्यानुमत्याऽनुगृह्य च / सन्मान्य तौ नरेन्द्रेण विसृष्टौ जग्मतुर्गृहम् // 42 // तद्भोः श्रेष्टिनमी प्राणाः स्वेनापि विशरारवः। मित्रार्थे यान्ति चेद्यान्तु पर्याप्तमियता न किम् ? // 43 // इत्यूक्तवति नासिक्ये शूरदेवः समागतः / स्वागतिक्या धनवत्या रचितो| चितगौरवः // 44 // मूलादाख्याय वृत्तान्तं क्षमयित्वा धनं घनम् / विधिना सम्प्रदत्ते स्म बकुलाय निजां सुताम् // 45 // अथ तत्र स्यानुमत्याऽनुगृह्य च / साना किम् ? // 43 // इत्यूक्तवाविधिना सम्प्रदत्ते स्मर // 57 // Page #70 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् नासिक्यस्य श्रष्ठिवधू प्रत्युपदेशः // 58 // दैवज्ञ तावाजूहवतां स्यात् / सर्वग्रहबलोपेतं ददौ लग्नमसावपि // 46 // ततस्तौ लग्नदिवसे संगमोत्सुकचेतसोः। निरवयता रत्नवती| बकुलयोर्मुदा // 47 // न्यस्तस्वस्तिकमुच्चमण्डपमृदुल्लोचं चलत्तोरणम् , स्फूर्जत्तूर्यमवार्यमार्गणगणं व्यावद्धवेद्यङ्गणम् // उद्यद्धन्दि खं परस्परपरीहासाकुलं संमिलद्गोत्रं बन्धुवधूवितीर्णधवलं वैवाहिकं मंगलम् // 48 // युग्मम् // अममचरिते भाविन्येवं द्वितीयभवे लघोर्ललितांगमुनिनाख्यातां श्रुत्वा शुकाद्यभवस्थितिम् / विभृत निरतिचारां लब्ध्वा प्रियां व्रतसम्पदं यदि हृदि जनाः सौख्ये वाञ्छा | समस्ति निरन्तरे // 549 // इत्याचार्यश्रीमुनिरत्नविरचिते श्रीअममस्वामिचरिते महाकाव्ये द्वितीयभवे भ्रातृद्वयचरिते ज्येष्ठोपक्रान्तशूद्रकसाधुकथावर्णनो द्वितीयः सर्गः // ग्रन्थानं-५५३ // तृतीयः सर्गः। __ शिष्टाऽथ बन्धुवृद्धाभिः पितृभ्यां चानुमोदिता। श्वशुरौकः समं पत्या प्रीता रत्नवती ययौ // 1 // प्रणमय्यार्चयिता च च विस्तरेण जिनान् गुरून् / मुदा श्रेष्ठी वधूं कीरपादयोस्तामपातयत् // 2 // तामन्वशात् शुको वत्से ! भूयास्वं धर्मतत्परा / असाध्यवेव प्रसूते यदैहिकामुष्मिके सुखे // 3 // हिंसां मुश्च भुजङ्गीवदऽलीकं विषवत्त्यज / परखं लोष्टवद् विद्धि पुंसोऽन्यान् पश्य पांशु|वत् // 4 // त्रस्य शत्रोरिवौद्धत्यात् कुसंगानरकादिव / श्मशानादिव पैशून्याद् दौरात्म्या राक्षसादिव // 5 // भजायुष्यमति ! सौजन्यं // 58 // Page #71 -------------------------------------------------------------------------- ________________ BHER // 59 // 38 कल्याणि ! विनयं चिनु / भद्रे ! द्रढय दाक्षिण्यं सौम्ये ! विन्द वदान्यताम् // 6 // श्वशुरौ पितृवत् पोष्यान् पुत्रवद् देववत्पतिम् / / | अन्यान्यप्यात्मवत् पुत्रि! स्वेनोपचर तत्परा // 7 // वैयात्यं शासतोरत्र मेप्यहो सुमहत्पशोः / इत्युच्छेकाच्छुकवचो नाऽशृणोद् बधिरैव सा // 8 // वाक्पाटवेन निःसीना तस्य किन्तु चमत्कृता। कुतूहलात्कथास्तास्ताः सायं शुश्राव सान्वहम् // 9 // नतु भेदयितुं रत्नवत्याः | पापां महाब्दो मुद्गशैलवत् / शुकस्तामशकत् खं तु प्रत्युताऽहासयत्तया // 10 // असौ सप्रातिहार्याऽहमिति गर्ववशंवदा / तृणाय मेने | वकुलकृत रहस्यभेदे श्वशुरकुलं कान्तं च रेणवे // 11 // अन्यदा तल्पसुप्तेन रजन्यां धनसूनुना। तस्याः क्षालयितुं वक्रः कथञ्चिच्चरणोऽर्पितः // 12 // न कीरोपरि | साऽवदत् किं ? नु सौभाग्यवातेनानेन भज्यसे / अवज्ञया मुहुर्वक्रमेवं चरणमर्पयन् // 13 // तवागमिष्यं लवणवणिजः किमहं गृहम् / * द्वेषश्च मामदास्यन्नचेदेवं स्वयं देवो दिवाकरः // 14 // ततस्तद्वचसाऽनेन बकुलः सहसाऽहसत् / शंकिताकस्मिके हास्ये साऽपि पप्रच्छ कारणम् // 15 // शशंस नासौ नासिक्यनिषिद्धस्तत्कथश्चन / ततो विशेषानिबन्धं सा विकल्पाकुला व्यधात् // 16 // नाख्येयमेतदन्यस्मै कस्मैचिदति निष्ठुरम् / शपथं ग्राहयित्वैनां बकुलः सर्वमाख्यत // 17 // हा धिक् दुरात्मना कीदृक् पक्षिणाऽकारि विप्लवः / अवश्यं मारयाम्येनं तदकारणवैरिणम् // 18 // ध्यायन्तीदं ततः पापा सावहित्थमभाषत / हास्येनाऽलं पतिर्येन वं दत्तो देव एव सः | // 19 ततोऽन्वियेष तं हन्तुं बिडालीवच्छलान्यसौ / न पापा केवलं प्रापाऽवसरं सुचिरादपि // 20 // जनैर्येन शुकोऽन्यान्यैरहं प्रथ|| मिकागतैः / अशून्यसन्निधिः शश्वदस्ति स्म मरुत्कूपवत् // 21 // इतोप्यस्ति पुरे तस्मिन् लक्ष्मीरिति धनखसा। अन्यदा स्वसुतोद्वाहे तया श्रेष्ठी न्यमन्त्र्यत // 22 // ततोऽसौ श्रेष्ठिनी प्रोचे // 59 // * वधूटी प्रगुणीकुरु / यामो जामिगृहे येनोद्वाहेऽद्य सपरिच्छदाः // 23 // तया वासगृहे गत्वा तथोक्ता व्यमृशद् वधृः / प्रस्तावोऽद्य *48H8489-%8B%88* 43018--22-403* Page #72 -------------------------------------------------------------------------- ________________ श्रीअमम // 6 // जिनचरित्रम् रहस्य भिन्नमिति ज्ञाने कीरस्याध्यात्म विचारणा चिरात्कीरवैरनिर्यातने मम // 24 // ऊचे च व्यथते शीर्ष कुतोऽप्यम्बाऽद्य मेऽधिकम् / स्थास्यामि तद् गृहे यात यूयं तु सपरिच्छदाः | | // 15 // रक्षिष्याभि प्रसंगेन स्थिताऽत्र गृहमप्यहम् / अधृत्या वा विवाहान्तात् कोऽपि नागन्तुमर्हति // 26 // अथैत्य पत्न्या तत्रार्थे | कथिते तां धनः पुनः। आकार्य शिष्ट्वा रक्षार्थ जगाम सपरिच्छदः // 27 // गते तस्मिन् क्षणाक्षारघटं पार्श्वे विधाय सा। पञ्जरा| सहसाऽऽकृष्य कीरं क्रूरा करेऽकरोत् // 28 // हा धिक् किमेतदित्यस्य भयाद्विमृशतो स्यात् / पिच्छमुत्पाटयामास क्षते क्षारं ददौ च सा // 29 / / ऊचे च रेरेऽनात्मज्ञ ! पशुपाश दुराशय / पाप्मन्ननुभवेदानी स्वदुर्नयतरोः फलम् // 30 // दुरात्मंस्तव पाण्डित्यपा| ण्डिमा भुवि गीयते / हन्यमानं तदात्मानं रे पक्षिन् रक्ष रक्ष तत् // 31 // अथ दध्यौ शुकः शंके तद्रहस्यमभिद्यत / तद्विपाकोऽय| मुत्तस्थे हन्ति वैरं चिरादपि // 32 // रे जीव ! प्राग्भवे क्लीबोऽभूः शीर्षकलुश्चने / सर्वांगरोमोत्पादं तेऽधुना खेपा करिष्यति // 33 // | क्षारं च दास्यते किश्च तस्मादपि सुदुःसहम् / प्रयोक्ष्यते वचाक्षारमुयूद्योयूय दुःकृतम् // 34 // आत्मन् ! दुःखान्यदीर्णानि सहख स्ववशोऽधुना। मा बलाजन्मसु परेष्ववशः साहयिष्यसे // 35 // नरकेष्वन्वभूर्यानि दुःखान्यात्मन्ननारतम् / तेषां कोटितमेऽप्येतन्न | भागे किमु खिद्यसे ? // 36 // देहेऽतिर्यदि का पीडा तवात्मस्तत्र शाधि नः / अन्यस्त्वमन्यद् वपुरित्यन्तस्तत्त्वं परामृश // 37 // ये | | साहाय्यं प्रपद्यन्ते दुःकर्मक्षपणेषु ते / ते प्रत्युत प्रसादास्तिवात्मन्नपकारकाः // 38 / / बध्नासि स्म हसन् कर्माण्यात्मन्नुच्चेर्मुदा तदा / दीनो रुदन्निदानी तु मृढ ! तान्यनुभाव्यसे // 39 // स्वयंकृते स्वयं चाप्तोदये रे जीव ! कर्मणि / मुधा निमित्तमात्राय परस्मै | किमु ? कुप्यसि // 40 // यद्वैवंभावितात्माऽपि सोढुं शक्ष्यामि न व्यथाः। एवमा मृतानां च भवभ्रमणमेधते // 41 // तत्कुर्वे धा_|माधाय जीवितोपायमात्मनः / असौ तु कालहरणादृते नान्योस्ति कश्चन // 42 // कालक्षेपे यदि पुनः कुतश्चित्कश्चिदापतेत् / चिन्त // 6 // Page #73 -------------------------------------------------------------------------- ________________ बाले ! पण्डिता सुन्दरी पुनः करिष्यते // 45 // // 6 // पिच्छोत्पा सति सुन्दरीकथा कथनम् यित्वेत्युवाचोचैः प्रत्युत्पन्नमतिः शुकः॥४३॥ त्रि० वि०॥ अहं न पण्डितो बाले ! पण्डिता सुन्दरी पुनः। उष्ट्रविङ्गोलवाणिज्यं खपतिः कारितो यथा // 44 // दध्यो साऽद्याप्यहो चित्रं प्रस्तौत्येष कथं कथाः / शृणोमि तावत्प्रकान्तः पुनरर्थः करिष्यते // 45 // ऊचे च सुन्दरी केयं कीर! शाधि सुधीरसि / स प्रोचे कथयाम्येवं व्यथां मे न करोषि चेत् // 46 / / व्यथाविसंस्थुलः शक्तः को | वक्तुमिति चिन्तय / तयाप्यस्त्वेवमित्युक्ते सोऽप्याख्यत्सुदरीकथाम् // 37 // तद्यथा। श्रीनिवासपुरे पूर्वमीश्वरो नन्द इत्यभूत् / सुन्दरी गृहिणी तस्य खरिणीनां शिरोमणिः // 48 // तामाख्यन् बन्धवस्तस्याऽसती न श्रद्दधे स तु / त्यक्तान्यकृत्यस्तस्थौ च तन्मुखालोकतत्परः // 49 // स्वेच्छारसान्तरायं तमन्यदोवाच सुन्दरी / श्रीरीय॑येव विद्वेष्टि | स्वामिन् ! भार्यामुखक्षिणः // 50 // नन्दः प्रोचे वणिक्पुत्राः पणायन्ते ममापणे / अप्रमत्ता गृहार्थेषु व्याप्रियन्तेऽधिकारिणः // 51 // न भाण्डं किञ्चिदप्यन्यदेशगामि च साम्प्रतम् / त्वत्संगमोत्सवस्तन्वि! तेनाऽच्छिन्नोऽनुभूयते // 52 // साह स्म नास्था स्त्रीवाक्ये | तथापि हि तमुच्यसे / उष्ट्रविडगोलवाणिज्यं मध्यदेशे महाफलम् // 53 // तदार्यपुत्र ! तत्र ख याहि लाभाय भूयसे / मया विसृष्टः कार्येण प्रेमग्रहिलयाऽप्यसि // 54 // प्रतारितोऽसि केनापि मुश्चदमिति जल्पतः / स्वमेऽशंसदिन्दगोवा देवीति स्वजनान् वदेः॥५५॥ * पूगपण्यं प्रयात्येतदिति प्रख्यापयेः पथि / तत्प्रमाणं तथा शुल्कं शोल्किकेभ्यश्च दापयेः // 56 // तथेति प्रतिपद्याऽसौ हेलयोत्थाय सादरः / उष्ट्रविड्गोलकान् सान्तोसैर्दासैरमीलयत् // 57 // स्वान्यान् पर्यनुयुञ्जानान् समाधाप्य तथा तथा / पण्येनाऽपू पुरद् गोणीः किंकरप्रगुणीकृताः // 58 / औष्ट्रकौक्षकपृष्टस्थास्ताः ताः कृत्वा दिवसे शुभे। चचाल नंदं सुन्दर्यऽप्यध्वानं स्तोकमन्वगात् Selm59 // स्थित्वा चोवाच पन्थानः शिवास्ते कान्त ! साधय / निवर्तेऽहं तु यत्पादबन्धनं स्त्री प्रवासिनाम् // 60 // विनश्यति च // 6 // Page #74 -------------------------------------------------------------------------- ________________ जिन चरित्रम् मूलदेवेन सह नन्दस्य मैत्री श्रीअमम | गेहादि केवलं त्वां विना कथम् ? / जीविष्यामीत्यहो व्याघ्रदुःतटीवैशसं मम // 61 // युग्मम् // एकैकगोलश्चैकैकदीनारेण यदार्घति तदैव ध्रुवमागच्छेर्मा भूर्मां द्रष्टुमुत्सुकः // 62 // अथ प्रियावियोगातिविक्तिवः कथमप्यसौ / इभ्यः प्रतस्थे निर्व्याजशकुनप्रेरितः // 62 / / | पुरः // 63 // सुन्दर्यप्यागमद्नेहं पत्यौ तरुतिरोहिते। प्रभासाख्य पुरं प्राप सोऽपि युक्त्या तया व्रजन् // 64 // सपण्यमुपनिन्ये | bell च समानीय चतुःपथे / सतुलाधारिणस्तत्र चामिलन् व्यवहारिणः // 65 // अथोद्घट्टे कृते पण्यं तदालोक्यातिपिच्छलम् / | हसन्तो ददतोऽन्योऽन्यं तालिकास्ते गृहान् ययुः॥६६॥ स पण्यं भाण्डशालासु न्यस्यादाय गृहं स्थितः / इतो धूर्तपतिमूलदेवस्तत्र समाययौ // 67 // दैवात्तेन समं तस्याऽसमं सख्यमजायत / गृहागमनदानाधैरन्योन्यं ववृधे च तत् // 68 // पृष्टो नन्दोऽन्यदा तत्रागमावस्थानकारणम् / रहः शशंस धूर्तस्य वर्णयन् गृहिणीगुणान् // 69 // मूलदेवोऽवदन्मूढ ! गृहिणी स्वैरिणी तव / धूर्तया त्वमुपायेन तया निर्वासितोऽसि तत् // 70 // नन्दः कण्णौ पिधायोचे शान्तं पापं सतीमपि / विब्रुवन् सुन्दरीमेवं प्रत्यवायेन लिप्यसे // 71 // अद्यापि स्रीचरितस्योपयैव प्लवसे सखे / न श्रद्दधासि तेनेदमित्यवोचत धूर्तराट् // 72 // उवाच नन्दो नैकोऽर्घः खलस्य च गुलस्य च / स्त्रियः सदोषाः सन्त्यन्याः गुणमय्येव सुन्दरी // 73 // धूतः प्रोचे गुणान् दोपेष्वपि पश्यन्ति रागिणः / | अर्हन्ति नोपदेशं च सुप्रतीतमिदं भुवि // 74 // वं प्रत्येष्यसि दृष्ट्वाऽस्याश्चरित्राणि लोचनैः / तत्तानि दर्शयिष्यते नोपेक्ष्यो हि सुहजनः // 75|| करोमि किन्तूपायेन त्वत्पण्यस्य महार्यताम् / मन्मैत्रिकफलं ह्येतदित्युदित्वा गतस्ततः // 76 // धृत्तोंऽथ दिव्यशृंगारः पाश्वज्वलितदीपिके / आरूढो यत्रगरुडे भ्राम्यनिशि पुरोपरि // 77 // तं प्रणम्योन्मुखीभूय पौराः प्राञ्जलयोऽभ्यधुः / स्वामिन् ! प्रसीद नः प्रह्वान स्वं ज्ञापयितुमर्हसि // 78 // सोचोचन्नगरस्यास्स स्वामी यक्षो धनञ्जयः / अहं वः किश्चिदाख्यातुमागतोऽस्मि | बालस च गुलस्य च / स्त्रियः साख प्रत्येष्यसि दृष्ट्वाऽदित्युदित्वा गतस्ततः Page #75 -------------------------------------------------------------------------- ________________ सुन्दरी // 6 // | निशम्यताम् // 79 // इहैष्यनिशि निःशेषडिम्भवर्गो दुरात्मना। शिशुमाराभिधानेन रक्षसा भक्षयिष्यते // 80 // भयार्त्तास्तेऽवदनाथ ! वं यदेदमचीकथः / सद्यस्तथा परित्राणमपि नः कर्तुमर्हसि // 81 // सोऽवदन्मन्त्रतन्त्राणामसाध्योऽयं निशाचरः। किन्त्वत्र चरित्र | तन्त्रमस्त्येकं तदमोघं प्रयुज्यतात् // 82 / / एकैकमुष्ट्रविद्गोलमेकैकस्य शिशोगले / वनीत कथमप्याक भविष्यद्रजनेर्जनाः // 8 // विक्षणेद्वयोः उक्त्वेत्यन्तहिते तस्मिन पौरास्ते ब्यमृशन्निदम् / देशे कष्टमनुष्ट्रेऽस्मिन् कथमेतद् ? भविष्यति // 84 // आः स्मृतं सुलभ नन्दसन्नि *श्रीनिवासधावस्ति वस्त्वदः / इत्यानन्देन जल्पन्तो मत्त्वा नन्दं ययाचिरे // 85 // सोऽपि पूर्वमुपागत्य धृतराजेन शिक्षितः / तेषामेकैकमे- | पुरगमनम् कैकदीनारेणादराद् ददौ // 86 // निवृत्तोसीति धूतॊक्ते स प्रोचे त्वदनुग्रहात् / अमोघवाचः सुन्दर्याः प्रभावादद्भुतादपि // 87 // यदैवं स्तौषि तत्तस्याः सतीत्वं दर्शयामि ते / गोणीः पूरय दीनाररेहि यामो भवत्पुरम् // 88 // इत्युक्त्वा मूलदेवेन नन्दः संना तद्युतः। श्रीनिवासमगात्तस्य द्वारे चावासमग्रहीत् // 89 / / दीर्णपादस्तदाऊऽपि पअिन्याः कण्टकैरिव / स्कन्धे परादेरारुक्षद् यियासुर्वारिधेस्तटीम् // 90 // शंके क्षीणद्युतिर्भास्वान् वार्द्ध रत्नरुचीरिव / अगमन्मागितुं सत्त्वं यातयामेषु वा कुतः // 91 // विश्वप्रदीपे कालेन बालेन शमिते रवौ / तदुत्थाधूमराजीव ध्वान्तराजी व्यज़म्भत // 12 // चराचरजगद्ग्रासव्यक्तशक्तिरवर्द्धत / करालमृत्तिवेतालवत् कालस्तमसां भरः // 13 // पृथ्वीप्रतिष्ठितस्योचैर्माद्यद्गगनदन्तिनः / कजलश्यामलैविश्वं छन्नं मदजलैरिव // 94 // चूणस्तमच्छलाद्विश्वस्याऽपितः कालयोगिना / अदृश्यः करणैजज्ञे परस्परमदृश्यता // 95 // तौ द्वौ कार्पटिकीभूय गृहे प्राप्तौ निशामुखे / तयोरग्रेसरो मूलदेवोऽवोचत सुन्दरीम् // 96 // प्रार्थ्यसे धर्मिणीत्यद्य वासस्थानं प्रदेहि नौ / नावां वैदेशिकौ देश्यकुटीविद्वो निशागतौ // 17 // // 63 // तो तयाऽप्यज्ञया दत्ते द्वारापवरके स्थितौ / नन्दं धूर्तोऽब्रवीन्निद्रां रक्षेरवहितोऽधुना // 98 // Jहांगणेऽथ विश्रब्धा पतत्खिड्गजना Page #76 -------------------------------------------------------------------------- ________________ श्रीअमम // 6 // जिनचरित्रम् असतीत्व निश्चये समन्तमूरि पार्श्वनन्देन गृहीता दीक्षा हृताम् / पपौ पापा सुरां स्वैरमासूत्र्यापानकोत्सवम् // 19 // क्षणात् पतन्ती घूर्णन्ती नृत्यन्ती प्रहसन्त्यपि / खिड्गलिंग्यमाना च दृष्टा ताभ्यामियं पुरः // 100 // नन्दो जगाद द्रष्टव्यं दृष्टमुत्तिष्ट गम्यते / धूर्तः प्रोवाच तिष्टावस्तावत्त्वं मोत्सुको भव // 1 / / वयस्य ! दृष्ट द्रष्टव्यं श्रोतव्यं शृणु साम्प्रतम् / सद्भावमाविःकुर्वन्ति मद्यपाः सुखमेव यत् // 2 // अत्रान्तरे त्वसौ हासं मिश्रयन्ती विटैः सह / स्वाकूतगर्भिणीमेनां मुदा मागधिकां जगौ // 3 // तथाहि-इरमन्दिरपन्नधारओ महं कंतो वणिजारओ गो। वरिसाण सयं च जीवउ मा जीवंतु घरं च आवउ // 1 // नन्दः प्रोचे त्वया सौम्य ! साधु साध्वस्मि बोधितः / धिक् स्त्रीरनार्यास्तान् वा धिक् येऽनुरज्यन्ति तास्वपि // 4 // कलीनामालयो मूल वैराणामापदां पदम् / सत्यं रक्ता विरक्ताश्च विषमेव स्त्रियो नृणाम् // 5 / / नृत्यन्ते नटवत् | स्त्रीभिर्व्यापार्यन्ते चेटवत् / विटवच्च विडम्ब्यन्ते प्रतार्यन्ते च बालवत् // 6 // ग्रथ्नन्ति नव्यनव्यानि कपटानि दिने दिने / कवयो नाटकानीव सुश्लिष्टान्येव योपितः // 7 // किश्च-दौःशील्यं चापलं क्रौर्यमकार्य वञ्चना कलिः / धाय पैशून्यमौत्सुक्यमुत्सेको वामशीलता // 8 // तुच्छता लुब्धता माया नैघृण्यमकृतज्ञता / मौखर्यमा मूर्खखं बन्धुविश्लषपाटवम् // 9 // कुपात्रकामिता कूटबुद्धिता स्नेहशून्यता / निल्लंजता परव्याप्तिप्रियता दुविनीतता // 10 // अविश्वासोऽनर्गलता पराभ्याख्या मदानृता / विश्वासघातो निबन्धदृढता दुर्दुसढता // 11 // प्रत्यायनप्रगल्भत्वं प्राकाम्यं पापसाहसम् / किं वा न प्राप्यते ? स्त्रणे दोषाणां कुत्रिकापणे // 12 // इत्युक्वोत्थाय निर्याय प्राप्तो धूर्तान्वितो बहिः / उपनिन्ये च धूर्ताय धनं धूर्तस्तु नाग्रहीत् // 13 / / विसृज्य धूर्त गत्वान्तहे निर्वास्य सुन्दरीम् / विधाय पात्रसाद्वित्ताद्यापृच्छय स्वजनानपि // 14 // स्पर्शोऽपि योषितां यत्र प्रायश्चित्ताय जायते / दर्शने प्रव्रजिष्यामि | तत्रेत्यादाय संगरम् // 15 // देशान् भ्रान्त्वा चिराल्लब्धगुरुं रुचितमात्मनः / समन्तमरिनामानं नन्दो व्रतमुपाददे ।।१६॥त्रि०वि०। 181 Page #77 -------------------------------------------------------------------------- ________________ पुनः पि // 65 // विधिवत्पालयित्वा च कालात्सुगतिभागऽभूत् / इत्याख्याय कथामेनां विरराम शुकाग्रणीः // 17 // अथोत्खाय पुनः पिच्छं पुनः क्षारं वधूर्ददौ / ऊचे च कीरं रे पाहि स्वात्मानं पण्डितोऽसि यत् // 18 // ऊचे शुकोऽहं नो विद्वान् वसंतश्रीस्तु पण्डिता / च्छोत्पाटने | प्राप्ता यशःपताकोच्चैः सर्वगिलजयाद्यया // 19 // केयं कीर ! वसन्तश्रीरिति पृष्टस्तयाऽवदत् / आख्यामि पिच्छोत्खननपीडां मे न He sभयं प्राप्य | करोषि चेत् // 20 // स्मरत्यात्मापि ना नां का कथासु पुनः कथा ? / साऽवोचदाकथान्तान्मा भैपीः शाधि सुख कथाम् // 21 // शुकेन अशुभस्यौषधं कालक्षेप एवेति चिन्तयन् / विस्तार्याऽऽख्यातुमारेभे वसन्तश्रीकथां शुकः // 22 // तद्यथा कथिता अस्त्यत्र काञ्चनपुरं काञ्चनाभरणं भुवः। रोचिष्णुरधिकं तमिन् कृपो नृपशिरोमणिः // 23 // शमी साधुः शुचिः स्वस्थः वसन्तकृपालुः सत्यवाक् वणिक् / आसीत्तस्मिन् पुरे देवनन्दीति विदितो गुणैः // 24 // द्रोही लुब्धः शठस्तस्य विपणिप्रतिवेश्मिकः / श्रीकथा लोभनन्दीति विदितः स्वदोषैरभवद् वणिक् // 25 // तत्रान्योप्यऽभवद् विप्रः ख्यातः सर्वगिलाख्यया / साम्राज्यं वश्चकेष्वेकच्छत्रं यस्याऽऽचकाच्चिरम् // 26 // असतीवाऽधिकं सत्यै दुरात्मा देवनन्दिने / ईर्ष्या चकार निर्हेतुं लोभनन्दी महात्मने // 27 // एकामिषाभिलाषोत्थवैरवैरस्य दुःस्थितौ / असूयेतां मिथो लोभनन्दिसर्वगिलौ पुनः // 28 // आगात्कार्पटिको मुञ्जो देवनन्द्यापणेऽन्यदा / ऊचे चाऽनूनमूल्यानि पञ्च रत्नानि सन्ति मे // 29 // तानि निक्षेप्तुमिच्छामि तव हस्ते प्रतीच्छ तत् / इतस्पुरात् पुरोऽध्यानः श्रूयन्ते तस्कराकुलाः॥३०॥ देवनन्द्यऽवदन न्यासग्रहणे नियमोऽस्ति मे / स्थानं तदन्यदन्विष्य कुरु सौम्य ! स्ववाञ्छितम् // 31 // निराकृतोप्यऽसौ नित्यमायात्युपरुणद्वि च / लोभनन्दी विवेदेदं क्षुद्रस्तन्दुलमत्स्यवत् // 32 / / ततोऽन्येयुः पुरोगच्छन् / स्मितपूर्वाभि // 65 // भाषिणा / हट्टे प्राञ्जलिनाऽऽहूयानिन्ये कार्पटिकोऽमुना // 33 // सर्वगिलेन विज्ञातुं प्रवृत्तिं लोभनन्दिनः। कपिलाख्या सुता प्रेषि Page #78 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 66 // लोभ नन्दि चरित्रम् काञ्चनपुरे सर्वङ्गिलयोः स्वरूपम् | तदा तत्र क्रयच्छलात् // 34 // सा मूल्यमुपनीयास्य हव्यद्रव्यमयाचत / सोऽपि धाम्मिकता स्वस्याभिनयनभ्यधादिदम् // 35 // ब्रह्मस्वं न ग्रहीष्यामि श्रेयोर्थी पापकारणम् / तन्मुधैव गृहाणेति ददौ जग्राह साऽपि च // 36 // गृहमेत्योपनीयेदं पितुः सर्व तदा| ख्यत / दध्यौ द्विजोऽपि तस्यैवं किं ? मुधा दानकारणम् // 37 // अपृच्छच्च सुते ! कश्चिदासीत्तस्यापणे तदा / एकः कार्पटिकोऽस्ति स्म कोऽपीति कपिलाऽवदत् // 38 // युग्मम् // तद्वञ्चनाय हुं ज्ञातं प्रपञ्चोऽयं दुरात्मनः / यद्वस्तूनि महार्हाणि न्यासीकुर्वन्ति तादृशाः // 39 // इति सर्वगिलप्रोक्ते पाणिजच्छोटिका मुहुः / दत्वोचे कपिला साधु तात ! साधु सुधीरसि // 40 // निर्गच्छन्त्या यतो हट्टान्मयाऽप्याकणितं तदा / रत्नन्यास इतीदृक्षं किञ्चित्कार्पटिकोदितम् // 41 // ततो दत्त्वा तृणं हस्ते विसृष्टार्थीकृता सुता / | विप्रेण प्रेषिता वेगाल्लोभनन्द्यापणं प्रति // 42 / / इतश्च दृष्टतत्ताविवेको लोभनन्दिनम् / हृष्टः कार्पटिको न्यासादानार्थमुपरुद्धवान् // 43 // बहुभिर्भगिभिः कृखा प्रत्यादेशांश्चिरात्करः / यावत्प्रसारितस्तेन कपिला तावदागमत् // 44 // प्रत्यर्प्य हव्यद्रव्याणि तद्दत्वा *च तृणं करे / ऊचे तातो न गृहाति विना मूल्येन किञ्चन // 45 // किञ्च त्वद्वेश्म तातस्य कणवृत्त्यर्थमीयुषः / नीवाल्लग्नमिदं मूनि दैवात्सहागतं गृहे // 46 // ज्ञात्वा च प्रतिदानार्थमियत्कालमिदं धृतम् / अद्य प्रसंगात्तातेन प्रहितं प्रतिगृह्यताम् / / 47 // उक्त्वेति | तस्यां गच्छन्त्यां दध्यौ कार्पटिको हृदि / लुभ्येत्कथं ? परस्यैप रत्नेष्वतणहिंसकः // 48 // असाद् बहुगुणो ह्येष त्यक्त्वाऽमुं वणिज | | ततः। सहानया द्विजन्मानं पुण्यात्मानं तमाश्रये // 49 // ततः प्रसारितकरं दीनास्यं लोभनन्दिनम् / मुक्त्वोत्थाय ययौ तस्याः पृष्ठे | स द्विजमन्दिरम् // 50 // त्रि०वि०॥ द्विजस्तया सहायान्तं तं दृष्ट्वोवाच सादरम् / एहि स्वागतमागन्तोः कः कोऽत्रासनमासनम् // 51 | मुझं दत्तासनासीनं स सित्वोवाच सम्भ्रमात् / सौम्य ! कोऽसि ? कुतस्त्योऽसि ? किं नामासि ? क्क यास्यसि ? // 52 // मुञ्जोऽपि // 66 // Page #79 -------------------------------------------------------------------------- ________________ // 67 // मुञ्जन सर्वगिल गृहे स्थापितोन्यासः सर्वमाख्याय न्यासार्थ तमुपारुधत् / सर्वगिलोऽपि तत् श्रुत्वा कपटी भ्रुकुटी व्यधात् // 53 // सावज्ञं चाभ्यधान्मूढ ! किमुपन्यस्त| वानऽसि / श्रोत्रियाः स्मः किमीक्षेष्वर्थेष्वधिकृता वयम् ? // 54 // किश्च न्यासे करस्थेऽपि विविक्ता अप्यहनिशम् / न्यासस्वामिषु | पापानि चिन्तयन्तो यदासते // 55 // दैवान्न्यासस्य नाशे यत् निःपापा अपि निःकृपैः। निक्षेप्तभिः कदर्थ्यन्ते निर्मर्यादैर्यथा | तथा // 56 // श्रूयन्ते बहवो यच्च न्यासात् प्राप्तविडम्बनाः। न्यासं दोषनिवासं तन्नाद्रियन्ते विवेकिनः॥५७॥त्रि०वि०॥ अत्रार्थे वदतो देवगुरूणां शपथास्तव / अतिथिगौरवाहोऽसि किमन्यैर्भुव मद्गृहे // 28 // उत्थास्यामि तदैवाहं यदा ख प्रतिपत्स्यसे / उक्त्वेत्यासज्य | पदयोः शिरः कार्पटिकः स्थितः // 59 / / बन्दीकृतोऽसि कपिले ! तदस्मान्मां विमोचय। मा भाजि मद्वतं तस्माद् यदसौ वक्ति | तत्कुरु // 60 // अथोगृहीते सुत्या न्यासे कार्पटिको मुदा / उत्थाय त्वत्प्रसादेन कृतार्थोऽस्मीत्यऽभाषत // 61 // ततो द्विजोऽवदत्वत्से ! निक्षेपं स्थगय क्वचित / साक्षीकृत्यातिथिं किञ्च भोजयनं सगौरवम् // 62 // तथाकृत्वा कपिलया नीतो विप्रान्तिकं पुनः / तद्विसृष्टो | यथास्थानं प्रीतः कार्पटिको ययौ // 63 / / गते तस्मिन् द्विजोऽन्यस्यां दिशि जग्राह मन्दिरम् / पत्नी स्नुषाश्च निःशेषाः प्रजिघाय | पितुर्गृहे // 64 // सुतानन्यान्यदेशेषु तैस्तैः कार्यैन्ययुक्त च। व्यसृजत्कपिलामुख्याः पुत्रींश्च श्वशुरौकसि // 65 // किश्चान्यद् वैसह| श्याय स्वांगस्याऽपि दुराशयः / अपूर्वनापिताद् गुप्त नेत्रमेकमकर्षयत् // 66 // हृतमक्षि ममाकाशदेव्येति प्रावदजने / अप्रमत्तः सदा | तस्थौ गृहद्वारपिधापने // 67 // बन्धुमित्रातिथिभ्योऽपि निन्द्यो नादत्त दर्शनम् / पापो वेषपरीवारपरावर्त्तमपि व्यधात् // 68 // नाख्येयं मद्गृहमिति प्राग्गृहप्रातिवेश्मिकान् / साभ्यर्थनं निवार्येति कालं सर्वगिलोऽनयत् // 69 // इतश्च समये तस्मिन्नुदात्तं रौद्रमद्भुतम् / यत्काञ्चनपुरे वृत्तं कौतुकात्तन्निशाम्यताम् // 70 // तथाहि // 67|| Page #80 -------------------------------------------------------------------------- ________________ जिनचरित्रम् देशाटनं कृत्वा सुमति श्रीअमम- तत्रासीद् धाम्मिको देवनन्दिनो धनदः सुतः / पापात्मा वरुणाख्यस्तु नन्दनो लोभनन्दिनः // 71 // दैवात्तयोमिथः प्रीतिर्व * वृधे नखमांसवत् / नान्योन्यं किन्त्वऽभूत्संगात्संक्रान्तिर्गुणदोषयोः // 72 // धनदः सुमतिरिति नाम लेभे गुणानुगम् / वरुणो दुर्म॥६८॥ तिरिति नाम दोषोद्भवं जनात् / / 73 // अपरेद्युस्तयोर्गोष्ठीप्रबन्धे संकथाऽभवत् / युज्यते पैतृकी लक्ष्मीन भोक्तुं व्यवसायिनाम् // 74 // | विदेशयात्रां कृखा ये खात्महेनः कपोपमाम् / नार्जयति धनं धिक् तान् कूपमण्डूकसन्निभान् // 75 // तद् गत्वा व्यवहारार्थमवगाहा वहे महीम् / सेवावहे प्रसंगाच कौतुकालोकनोत्सवान् // 76 // एकको स्वल्पनीवीको दिनैः स्तोकैधनं बहु / अर्जयिष्याव इत्यस्तु | प्रतिज्ञा सम्यगावयोः ॥७७ततो बलादनुज्ञाप्य पितरौ शोभने दिने / तौ प्रस्थितौ स्वनिर्णीतविधिना शकुनैः शुभैः // 78 // गत्वा * लाटादिदेशेषु स्वर्णरत्नानि भूरिशः / उपाय नचिरात्प्रीती निवृत्तौ स्वपुरं प्रति // 79 // क्षेमेण नगरोपान्तप्राप्तयोः केवलं तयोः। ररास वामतः श्यामा सम्यग् व्यसनशंसिनी // 80 // तौ ततोऽशकुनाद् दूनावपसृत्य निषेदतुः। मूले महावटतरोनगरोपान्तवर्तिनः ||81 // विश्राम्यतोस्तयोस्तत्र विमर्शोऽयमभूद् यथा / धनमेतत् प्रदेशेऽस्मिन् विजने विभजावहे // 82 // किञ्चैतस्मात् कियदपि | निक्षिपाव इह क्वचित् / उपयुज्येत काले हि धनं नूनं निधीकृतम् // 8 // विचिन्त्येति तरोः पूर्वदिशि हस्तमितां भुवम् / मुक्त्वा हस्तद्वयीमात्री खनित्वा च महीमधः // 84 // प्रेक्षमाणौ दिशस्तत्र वित्तस्याद्धं निचख्नतुः / रजोभिनिभरं कर्तुं प्रवृत्तौ गर्तपूरणम् ||85 // हस्तमात्रेऽवधौ वित्तात् पाषाणं चिन्हहेतवे / निवेश्यापूर्य गर्न च धनं शेषं विभेजतुः // 86 / / च००॥ अथोत्थाय ततः | प्राप्य प्रशस्यान् शकुनांस्तदा / प्रीतौ स्वस्वगृहेऽयातां बन्धुमित्राभिनन्दितौ // 87 // सिद्धयात्री समायातौ बहूपात्तधनौ सुतौ / | मुदेऽभूतां भृशं स्वस्वपित्रोः सुमतिदुर्मती॥८८॥ सुमतिश्चैत्यसंघार्थिवन्धुमित्रादिषु न्यधात् / दुर्मतिस्तु धनं द्यूतासक्तः सर्वमहारयत् | दुर्मतिभ्यामर्जिताईधनं भूमौ क्षिप्तम् // 68 // Page #81 -------------------------------------------------------------------------- ________________ // 69 // * दुर्मतेषूता सक्तता कुन्दकथितसाधु पार्थे धनयाचनम् // 89 // सुमतिदुर्मतिं प्रोचे सखे ! कोऽयं मतिभ्रमः / साधुभिनिन्दितं द्यूतं यदेवमभिनन्दसि // 90 // दम्भदीक्षागुरुं धर्मापमृत्यु पाप्मजीवितम् / विवेकराजयक्ष्माण को वा द्यूत निषेवते // 91 // म्लानेर्निदानमास्थानमनीतेर्दुमतेः पदम् / मूल कूलकलंकस्य त्याज्यं दूराद् दुरोदरम् // 92 // हिंसामांससुराचौर्यवेश्यान्यस्त्रणगृद्धयः। व्यसनान्यनुगच्छन्ति द्यूतं भूपमिव प्रजाः॥९३॥ न्यायः सुखं यशः स्नेहः सत्य शौचं कृपा त्रपा / ऋद्धिः श्रुतं धनं मानो दानं द्यूतकृतां कुतः // 94 // पं०कु० // द्यूतं राज्यं नृणां सिंहासनच्छत्रादिभिर्विना / इति जल्पन् सुमतिना स दुर्मतिरुपेक्षितः॥९५॥ छिन्नौष्ठकर्णनाशेन दीव्यन् द्यूतकृता सह / कुन्दाख्येनान्यदाजैपीद् द्रमपञ्चशतीमसौ // 96 // लभ्यार्थप्रार्थकं कुन्दस्तमानीय पुरावहिः / मुक्त्वा पार्श्वे श्मशानस्य मध्ये शीघ्रं वयं ययौ // 97 // तेनाऽनीय ततो द्रम्मप्रमाणे कनकेऽर्पिते / विस्मितो दुर्मतिः प्रोचे कुतः पितृवने धनम् // 98 // देवादिर्विद्यते कोऽपि वद सिद्धोऽथ | किन्तु ते / कार्यस्येपोरिवोत्पत्तिरन्वेष्यो सिंहबद् बुधैः // 99 / / कुन्दोऽभ्यधादऽसम्बद्धचिन्तया किं ? तया तव / द्रुतं गृहाण लभ्यार्थमेहि भूयो रमावहे // 200 // दुर्मतिः प्रोचिवान् पूर्ण धनेन क्रीडितेन च / शाधि पृष्टं ममावश्यं महचित्रमिहाऽस्ति यत् / / 1 / / कुन्दो जगाद यद्येवं तहिं सौम्य ! निशम्यताम् / दत्ते धनमियत् मह्य मुनिरेकः श्मशानगः // 2 // लुभ्यन् दुर्मतिरप्यूचे दर्शयनं ममापि तत् / गत्वास्याऽदर्शयत्सोऽपि कायोत्सर्गस्थितं मुनिम् // 3 // कल्पद्रुकामधुचिन्तामणिसब्रह्मचारिणः / अस्य प्रसादादाप्तेन धनेन विलसाम्यहम् // 4 // इत्युक्त्वा विरते कुन्दे तं नत्वा दुर्मतिमुनिम् / चेष्टां पश्यन् क्षणं स्थित्वा स्वस्थानं तद्युतो ययौ // 5 // अपास्ताशेषकर्त्तव्यस्ततः प्रभृति दुर्मतिः / उपासामास निस्तन्द्रो मुनिमेनमनारतम् / / 6 / / करुणाकन्दलीकन्द कुन्दस्येव प्रसीद मे / भगवन् ! धनदानेनेत्यन्वहं च व्यजिज्ञपत् // 7 // युग्मम् / / पारयित्वाऽन्यदा कायोत्सर्ग साधुस्तमब्रवीत् / साधुभ्योऽभ्यर्थ्यते भद्र ! धर्मः सर्वार्थ // 69 // Page #82 -------------------------------------------------------------------------- ________________ जिनचरित्रम् साधुना | स्ववैराग्य हेतुकुन्दस्वरूपं प्रदशिंतम् श्रीअमम- कामधुक् // 8 // नतु तुच्छं धनं को हि लवणं याचतेऽम्बुधेः। वं पुनर्विप्रलब्धोऽसि तेनेदं तद् व्यवस्यसि // 9 // यु०॥ नाम किञ्चि- न्मया दत्तं तस्मै मिथ्यापलापिने। ममैष केवलं जज्ञे व्रतादानस्य कारणम् // 10 // कथं ? तवायं भगवनगमद् व्रतहेतुताम् / इति- // 7 // दुर्मतिना पृष्टः स साधुरिदमाख्यत // 11 // ____ अत्राऽभूत् कमलो नाम महेभ्यः कृपणाग्रणीः / सोऽन्यदा मन्त्रयामास विमलाख्यं सुतं रहः // 12 // लक्ष्मीरपुच्छा वत्साऽस्ति | all पूर्वजैः स्वेन चार्जिता / कश्चिनिश्चितमस्यास्तच्चिन्त्यतां रक्षणे विधिः // 13 // नृपादीनामिय दंष्ट्रान्तरस्थव गृहे सती / स्थाप्यतां तद् | बहिः क्वापि सर्वेषामप्यगोचरे // 14 // आलोच्येति युतस्तेन चक्षुर्दिक्षु क्षिपन्भयात् / गत्वा श्मशाने निभृतपदं रात्रावलक्षितः // 15 // || गुप्ते स्थाने गुरुं गतं खनित्वा स्वर्णपूरितान् / निवेश्य स्वर्णकुम्भान् पट् यत्नाद् गर्तमपूरयत् // 16 // त्रि.वि. कुन्दाख्यः कितवो दैवानिर्गच्छताविमौ तदा / इङ्गिताकारवित् प्रेक्ष्य छन्नोऽनुपदमेत्य च // 17 // द्रष्टुं तञ्चेष्टितं श्वासं निरुध्य पतितो भुवि / मृतच्छद्मना | स्थितो नातिदूरे तत्सर्वमैक्षत / / 18 // अथोचे कमलः पुत्रं गत्वा पश्य समन्ततः / मा नाम केनचित् दृष्टमिदं स्यात् क्वापि तस्थुषा | // 19 // व्याजहे कमलस्तात ! नितान्तं निपुणो भवान् / निशि श्मशाने भीमेऽस्मिन् प्रार्थितोऽप्येति कोऽपि किम् ? // 20 // तथापि | यत्ने को दोष इति पित्रोदिते सुतः। भ्राम्यन् समन्तादऽद्राक्षीतत्र कुन्दं तथास्थितम् // 21 // आगत्य चाऽवदत्कश्चिदस्ति कार्पटिको | मृतः / पिताऽब्रवीन्मृतच्छद्म कृत्वा मा नाम स स्थितः // 22 // तद् याहि शख्या तस्यांग छित्त्वा किश्चिदिहानय / मृतस्य जीवतो | वेत्थं व्यक्तिः सद्यो भविष्यति // 23 // गत्वाऽस्य विमलः कर्णमेक क्षुरिकयाऽच्छिदत् / आगत्य च शशंसैतद् व्यश्वसीम पुनः पिता // 24 // क्षुद्रश्चैवमनिविण्णः सुतं प्रेष्य पुनः पुनः / तस्य द्वितीय श्रवणं नासामोष्ठमचिच्छिदत् // 25 // अस्पन्दमानः कुन्दस्तु नातिदूरे तत्सर्वमेक्षत निपुणो भवान् / निशि मास्थितम् // 21 // आग लय / मृतस्य जीवता // 7 // Page #83 -------------------------------------------------------------------------- ________________ // 7 // कमले गते पट्स्वर्ण कुम्भाः समस्तं सहते स तत् / जन्तून् करतले स्वैरं धनाशा नर्तयत्यहो // 26 // ततश्चनं मृतं मत्वा निःशल्यः स ययौ गृहम् / क्षणात्कुन्दोऽग्रहीत्कुम्भानुत्खाय निखिलानपि // 27 / / स्थानं यथावत् तत्कृत्वा स्थानेऽन्यत्र क्वचिजवात् / स तत्रैव श्मशाने तान्निधानकलशान्यधात् // 28 // धनेन तेनाधीनेन स काञ्चनपुरेऽन्वहम् / राज्ञोऽपि विहितोत्प्रासान् विलासान् विविधान् व्यधात // 29 // श्वेतधौतांशुकछन्नच्छिन्नकर्णीष्ठनाशिकः / स तत्र दानप्रीतार्थि-गीयमानगुणोऽभ्रमत् // 30 // सुरां सिपेवे द्यूतेन रेमे भेजे पणांगनाः। | उद्यानीरकरोत् कुन्दो नैकध्यमपुनक् श्रियम् // 31 // प्रत्यहं कमलोऽप्येत्य निधिस्थानं तथैव तत् / व्यलोकत तथाऽप्यस्थात् सदा शंकाज्वरातुरः // 32 // कुन्दं ललन्तं श्रुत्वेत्थं स भिया घट्टितो हृदि / सपुत्रश्चत्वरे गत्वा छिन्नाङ्गं तं विलोक्य च // 33 // मर्मणीवाहतोऽत्यर्थ व्यथितः पुत्रमालपत् / अपि न स्यात्स एवायं यस्यांगानि त्वमच्छिदः // 34 // युग्मम् // कृत्वा मृतच्छलं स्वांगच्छेदेप्यचलता तदा / गते मय्यमुना मन्ये वितमात्त भविष्यति // 35 / / पुत्रोऽलपन्ममाप्येवं विकल्पव्याकुलं मनः। अविसंवादिनी दूरं तस्याऽस्य च यदाकृतिः॥३६॥ ततो दृष्ट्वा निधीन् सम्यक् निश्चिन्व इतिवादिनौ / प्राप्तौ पितृसुतौ तत्र गत रिक्तमपश्यताम् // 37 // तत्कालमथ मुर्छालः कमलो न्यपतद् भुवि / सुतोपचारैश्चैतन्यमवाप्योत्थाय च क्षणात् // 38 // कष्टं केनापि मुष्टोऽस्मि मुष्टोऽस्मीति मुहुर्वदन् / उरो मुष्टिभिराजघ्ने निभृतं विललाप च // 39 // युग्मम् // बद्धलक्ष्यश्चिरात् क्लेश-लक्षलक्ष्मीरुपायते / सुखमेकपदे पापैस्तस्करहियते हहा // 40 // रटन्नित्थं सुतेनैष नीतः सम्बोध्य मन्दिरम् / गत्वा सोपायनो राजकुले भूपं व्यजिज्ञपत् // 41 // स्वच्छन्दमत्र यः कुन्दद्यूतकृद् देव ! दीव्यति / हृतं मे तेन सर्वस्वं त्राताऽसि प्रतिदापय // 42 // अथारक्षादसौ बद्ध्वा नृपेणानाhall यितोऽवदत् / कुतो दोषाद् गृहीतोऽस्मीत्येतदादिश्यतां मम // 43 // चौरोऽसि मुष्णन्नस्यार्थमिति राज्ञोदितेऽब्रवीत् / यदात्थ देव ! कुन्दे न | निष्काश्य स्वहस्तीकृताः // 71 // Page #84 -------------------------------------------------------------------------- ________________ जिन चरित्रम् कमलेन राजकुले निवेदिते राज्ञा कृतो न्यायः श्रीअमम- | तत्तथ्यं मयाऽस्य धनमाददे // 44 // किन्त्वनेनापि मे किश्चिद् गृहीतं नाथ ! वर्तते / तत्प्रदापय भूपा हि तुलावत्समवृत्तयः॥४५॥ अथ प्रत्यर्पयाम्यस्य देयद्रव्यं न यद्यहम् / ममार्हसि ततः कर्तुं निग्रहं हीनवादिनः // 46 // च०क०॥ किमात्तमिति भूपेन पृष्टः स // 72 // | स्पष्टमाख्यत / कर्णौष्ठनासिक रूपसर्वखं हृतमात्मनः॥४७॥ कथमित्युदिते राज्ञा कमलम्लानिदामऽसौ / सभ्याश्चर्यकृतं स्वांगच्छेदोal त्पत्तिमचीकथत् // 48 // यदा दास्यसि कर्णादि तदास्माल्लप्स्यसे धनम् / इत्युक्त्वा कमलं कुन्दसंयुतं व्यसृजन्नृपः // 49 // मानम्ला- | निधनभ्रंशविलक्ष्यो ध्यामलाननः / कमलो गृहमभ्येत्य वैराग्यात्सुतमुक्तवान् // 50 // यच्छन्ति हित्वा गच्छन्त्यो दुःख मृत्योः समं | श्रियः / वरं दुरादनार्यास्तास्त्यज्यन्ते स्वयमेव तत् // 5 / / न शक्नुवन्ति किन्त्वेताः विमोक्तुमविवेकिनः / अकामा एव ताभिस्तु | मुक्ताः शोचन्ति केवलम् // 52 // हृता तेन हठाल्लक्ष्मीः पश्यतोऽपि यथा मम / हरिष्यत्यचिरान्नूनं कृतान्तो जीवितं तथा // 53 // | तदाऽऽदास्ये व्रतं खं तु कुटुम्बभरमुद्वह / उक्त्वेति स्वपदे न्यस्य विमलं सोऽग्रहीद्वतम् // 54 // पं०कु०॥ कमलाख्यो व्रती सोऽहं | कुर्वे पितृवने तपः / सोऽयं कुन्दश्च किञ्चव ममात्र व्रतकारणम् // 55 / / श्रुत्वेति दुर्मतिर्दीनो निराशः स्वाश्रयं ययौ / विवेकोऽस्य नतूद्भिन्नो मुनिवाक्यैर्मनागपि // 56 // किन्तु प्रत्युत दुर्नीतिहेतुरेषा कथाऽभवत् / अहेर्मुखगतं किं न स्वात्यम्भोऽपि भवेद् विषम् // 57 / / | स दध्यौ भाग्यवान् कुन्दो येन प्राप्तमियद् धनम् / यन्मतिस्फूर्जितं चैवं विपक्षविजयोर्जितम् // 58 // गत्वा तदहमप्याशु गृण्हेहि | तन्निधिधनम् / तस्माल्लब्धमहानन्दः कुन्दवद् विलसामि च // 59 / / सुमतिप्रतिघाताय प्रयुज्य छद्म किञ्चन / धनं स्थिरीकरिष्यामि लोभनन्दिसुतोऽस्मि यत् // 60 // तत्र गत्वा गतो ग दुधृत्य धनमग्रहीत् / स्थानं यथास्थितं कृत्वाऽन्यत्र नीत्वा न्यधत्त च // 6 // |सुमतिं चान्यदाऽभाणीत् समस्ते क्षपिते धने / दीव्यताऽद्य मयाऽहारि निजशीष पणीकृतम् // 62 / / तनिधानीकृतद्रव्याद् विभ // 72 // Page #85 -------------------------------------------------------------------------- ________________ // 73 // दुर्मतिस्था ज्याद्धं प्रयच्छ मे / इतः काऽन्या विपद् गुर्वी धनं यत्रोपयोक्ष्यते // 63 // सुमतिः स्माह तत्तावत्तथैवास्तु परैः धनैः / करिप्यामि सखे ! सम्यगिमामापत्प्रतिक्रियाम् // 64 // स त्ववादीत् तव द्रव्यं न्याय्यं व्यापार्य दुर्नये / अतिथिं न करिष्ये खं नरका| दप्यधोगतेः // 65 // ततो गला खनन्तौ तौ गर्त रिक्तमपश्यताम् / बद्धा च दन्तशकटं दुर्मतिः छमनाऽपतत // 66 / / सुहृत्संवाहित पिते चौर्यश्वायमुत्थाय विलपन्नलम् / उरः शिरश्च चिन्हाश्मप्रहारैर्जर्जरं व्यधात् // 67 / / ऊचे च हन्त केनेदं संभाव्येत धनं हृतम् / विकल्प | कलंके सुमतिनाकृतं चौरस्त्वमेवाऽन्यो न कश्चन // 68 // ऊचिवान् सुमतिः शान्तं पापं कस्मादऽकारणम् / मां चौरंकारमाक्रोशस्यऽभ्याख्यातं हि कृतो नकारः दुःसहम् // 69 // दुरे सुहृदो द्रोहोऽन्यस्याप्याजन्म कस्यचित् / अपि कण्ठगतप्राणो न हरामि धनं यतः॥७०॥ अयं लोकः परो लोको धम्मो धैर्य धृतिर्मतिः। मुष्णता परकीयं स्वं मुषितं सर्वमप्यदः // 72 // अभाणीत् दुर्मतिश्चेन्न त्वया तकि मया हृतम् / * | मिथ्यावादिन्निदं येनावाभ्यां जानाति नापरः // 73 // श्रुती पिधाय सुमतिःप्रोचे स्याच्या प्रति क्वचित् / दूरे वाचि ममार्थोऽयं न | वयस्य ! मनस्यपि // 74 // जजल्प दुर्मतिर्विश्ववञ्चकैशिकैरलम् / देहि द्रव्यं क्षमे कालक्षेपं न धूतकृद्भिया // 75 // किञ्च त्वया मया चास्मिन्नुभाधीने धने स्वयम् / कार्याद् गृहीते किं ? नष्टं दोषस्तु यदि नार्यते // 76 // अनर्पयन् धनं मैत्र्यं मा भांक्षीश्चिरं सञ्चितम् / मादाः प्रवेशं पिशुनलोकस्य कुशलोऽसि यत् // 77 / / सुमतिस्खत्रवीन्मित्र ! यत्वं मत्रयसीदृशम् / तत्र ते धननाशोत्थं विकल्पमपराध्यति // 78 / / दुर्मतिः स्माह तुष्टो न सर्वस्वहरणेऽप्यसि। आरोपयसि वैकल्यकलंकं यत्सुदुःसहम् // 79 // किश्चान्यस्य क्तमर्यादादऽनार्याद् भवतोऽधुना / निर्दाक्षिण्यो नृपं दृष्ट्वाऽप्यादास्ये स्वधनं हठात् / / 80 // महात्मनामपि चले चित्तं कितवानां dal कथैव का। धनभ्रंशे मन इति ध्यायन् सुमतिरभ्यधात् / / 81 / / असत्यं दुर्गतेः पन्थाः पैशून्यं पदमापदाम् / दोषाणामाकरछया // 73 // Page #86 -------------------------------------------------------------------------- ________________ अन एवं विशुवती यत्त करायन भित्रेण ततो मां बातुमर्हसि बादीशंकितः / नाऽग्राहि तन्मय जिनचरित्रम् ICC धादिव्यमुपन्यस्य राजपार्श्व निवेदने दुर्मतिना वटवृक्षः साक्षीकृतः श्रीअमम- भ्याख्यानं सम पाप्मनाम् / / 82 // कन्दोऽपकीर्तेदौरात्म्यं दुर्मयः संचयः शुचाम् / एवं स्थिते सखे! यत्ते रोचते तद्रुतं कुरु // 83 // एवं विब्रुवतो यत्ते करोम्येतर्हि पश्य तत् / इति जल्पन्नसौ पापः सद्यो नृपमुपस्थितः / / 84 // नत्वा व्यज्ञपयच्चैनं स्वामिन् ! मुष्टोऽसि* // 74|| हा च्छलात् / सुमत्याख्येन मित्रेण ततो मां त्रातुमर्हसि // 85 / / द्वाभ्यां निहितमावाभ्यां पुरद्वारे तरोस्तले / वित्तं गत्वा स एकाकी | जहे नाऽदाच्च मार्गितः॥८६॥ आह्वाय्य राज्ञा सुमतिः पृष्टोऽवादीदशंकितः / नाऽग्राहि तन्मया द्रव्यं चौर्याद् यद् विरतोऽस्म्यहम् 87 // यदि न प्रत्ययः किश्चिद्दिव्यमादिश्यतां ततः। तदेव देव ! निःशेषनिर्णयेषु पगल्भताम् / / 88 // धार्ष्यादिव्यमुपन्यस्य स्वसौ किन्त्वत्र वर्त्तते / प्रमाणमेकं सुमहदिति दुर्मतिरब्रवीत् / / 89 // किं ? तत्प्रमाणमित्युक्तो भूपेनाऽभिदधौ पुनः / अस्ति साक्षी वटो यस्य तले तन्निहितं धनम् // 90 / आः किं ? जल्पन्ति वृक्षा इत्युक्ते क्षोणीभुजाऽवदत् / सत्यं प्रमाण चेद्देव ! तदा वृक्षोऽपि वक्ष्यति 91 // भग्नस्तर्हि विवादोऽयं प्रातर्गत्वा वद्रुमः / साक्षी प्रष्टव्य इत्युक्त्वा क्षितीशो विससर्ज तौ // 92 // ततः प्रमृष्टसिक्तेषु वट*|| पार्श्वषु पार्थिवः। कौतुकी केतुभिः कम्रान्मश्चानुच्चानचीकरत् // 93 // कथमेतदुपन्यस्तमेष निर्वाहयेदिति / सुमतिः शेषलोकश्च 8 तस्थौ कौतूहलाकुलः // 94 // तदाख्याय रहः स्माह दुर्मतिलोभनन्दिनम् / त्वत्साहाय्यमुखप्रेक्षी तात ! वादे जयो मम // 15 // हृतं सुमतिना द्रव्यमित्युच्चैर्बटकोटरे। तस्थुषा विकटं कूटसाक्षित्वं दीयतां त्वया // 96 // इत्थं निरस्य सुमति खसात्कृत्य हठाद् धनम् / अचिरात्तातपादान्तवत्तिं कर्ताऽस्मि निश्चितम् // 97 // दिष्ट्या च्छद्मसु मत्तोऽपि छेकोऽसीति सुतं वदन् / इदं दैवहतो लोभनन्दी लोभात्प्रपन्नवान् // 98 // ततो नीत्वा निशि छन्नं निदधौ वटकोटरे / स हृष्टः पितरं प्रीतमापद्वदनसोदरे // 19 // प्रातर्गत्वा नृपोऽध्यास्त मञ्च व्योमेव भास्करः। सहस्रसंख्यैः सामन्तैराकीर्णः किरणैरिव // 30 // पुंस्त्रीवालजरनिःस्वेश्वरपौरेतरादयः। सर्ग-३ 74|| Page #87 -------------------------------------------------------------------------- ________________ प्रपञ्च // 75 // विरचय्य वटकोटरे लोभनन्देः स्थापनम् साश्चर्याः सुरयात्रायामिव तत्राऽमिलन् जनाः // 1 // जिनान्नत्वा गुरून् दृष्ट्वा संस्मृत्य परमेष्ठिनः / अहर्षखेदः सुमतिः समं ज्ञातिभिराययौ // 2 // पितरं ग्रामान्तरगं प्रकाश्याऽगाच दुर्मतिः / एवं च काञ्चनपुरं तदोद्वसमिवाऽभवत् // 3 / / अलंकृतो वटोद्देशः श्रिया स्वर्ग इवाचकात् / रेजे देववदाश्चर्यदर्शनानिमिषो जनः॥४॥ इतश्च त्रीणि वर्षाणि स्थित्वाऽन्यत्र प्रयोजनात् / मुञ्जः कार्पटिको रत्नन्यासादानार्थमापतत् / / 5 // अकस्मात्काञ्चनपुरप्रवेशे परितो वटम् / तादृशं जनमेलापमालोक्याऽभूत् सविस्मयः॥६॥ युग्मम् // पृष्ट्वा कमपि विज्ञातवृत्तान्तस्तत्र तस्थिवान् / अदृष्टाश्रुतपूर्व तद्रष्टुं कौतुकमुत्सुकः // 7 // / अथ राजाज्ञया प्रोक्तोऽधिकृतैर्विधिवद् बटः। खं काश्चनपुरोपान्तवनश्रीशीर्षशेखरः // 8 // वं भुवो भूषणं दिव्यं खं गुरुस्तरुजातिषु / प्रीणासि छाययाऽध्वन्यान् धिनोषि शकुनान् फलैः // 9 // त्वं प्रमाणीकृतः साक्ष्ये विवादे व्यक्तमेतयोः / निःपक्षपातस्तद् वृक्षसाक्षिन् ! ब्रूहि यथातथम् // 10 // त्रि०वि०॥ लोभनन्दी ततो वृक्षकोटरस्थोऽब्रवीदिति / राजन् ! प्रमाणिकाः पौराः सर्वे शृण्वन्तु सादरम् // 11 // इहागत्यैकदा रात्रावेकच्छन्नमिदं धनम् / अमुष्णात्सुमतिस्तत्तु दृष्टं स्पष्टं मयाऽखिलम् // 12 // ततः पौरैः कृतोत्तालतुमुलैरेकहेलया / दत्ततालैश्च विस्पष्टमुघुष्टो दुर्मतेर्जयः // 13 / / नृपोऽवोचदरे पाप्मन् किमिदं सुमते ! वद / वृक्षोऽपि मर्त्यवत्साक्ष्यमदात सत्येन दुर्मतेः॥१४॥ हृतं द्रव्यं मया नेति सिद्धं स्वानुभवादिदम् / न नाम निर्मुखाः क्वापि वदन्त्येवं महीरुहाः // 15 // प्राक् संसृष्टो लोभनन्दितातस्येव स्वरो ह्ययम् / उद्भटं तदिदं मन्ये दुर्मतेः कूटनाटकम् // 16 // प्रतिशाठ्यप्रयोगात्तत् शाठ्यं हन्तव्य| मेतयोः / आत्मनो दुर्यशश्चेदं प्रक्षाल्यमिति चिन्तयन् // 17|| बभाषे सुमतिर्देव ! कर्मेदं कृतवानऽहम् / अपालपं च मिथ्या हि | चौराणां गीयते बलम् // 18 // त्रि०वि०॥ गृह्णातु देवस्तद् द्रव्यं निगृह्णातु च मां द्रुतम् / नोग्रदण्डास्तितिक्षन्ते राजानो ह्यऽपरा-1 // 75 // Page #88 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् i76 // सुमतिना दुमति प्रपञ्चः स्फोटितः धिनम् / / 19 / / अपयेति नृपेणोक्ते स प्रोचे वटकोटरे / अस्मिन्नस्ति मया न्यस्तं दुर्ग्रहं किन्तु मेऽभवत् // 20 // दुग्रहं कथमित्युक्ते | राज्ञा भूयोऽभ्यधादसौ / निश्यकस्यामिदं वित्तं हत्तु चित्त ममाञ्चलत् / / 21 / / ततो गत्वा गृहीत्वेदं यावद् यामि गृह प्रति / पुरारक्ष नरास्तावत् कोकूयन्ते पदे पदे / / 22 / / तद् भिया चापसृत्येदं क्षिप्वा च तरुकोटरे / प्रातरेत्य ग्रहीष्यामीत्यभ्यूह्य च गृहेऽगमम् // 23 // प्रातरादातुमायातः फरकुर्वाण फणीश्वरम् / धनोपरि स्थितं दृष्ट्वाऽपक्रान्तोऽस्मि भिया द्रुतम् / / 23 / / इत्थं यदा यदागच्छं तमद्राक्षं तदा तदा / तेनेदं दुर्ग्रहं देव ! तदुपायेन गृह्यताम् // 25 / / उपायः कीदृगित्युक्ते नृपेणेपोऽब्रवीत्पुनः / कोटरं परितः सर्प हन्तुं प्रज्वाल्यता शिखी / / 26 // साधु साध्वीति जल्पन्नः सर्वे तदनुमेनिरे / दुमतिः केवलं मम्लौ किश्चिद् वक्तुं च नाशकत् / / 27 / परितः कोटरं वन्ही ज्वालितेऽथ नृपाज्ञया / पूचक्रे चकितो लोभनन्दी मध्यस्थितोऽधिकम् / / 28 // किमेतदिति भूपालपृष्टः सुमतिराख्यत / देवोऽयममिकीलाभिः क्लान्तः कोकूयते द्रुमः // 29 // लोभनन्यवदत्भ्यः स्वामिन् ! कृप ! कृपानिधे ! / अन्येऽपि लोकाखायचं त्रायचं मां हुनाशनात् // 30 // प्रसह्य दह्यमानं मां सुमते ! किमुपेक्षसे ? / सज्जना हि प्रकृत्यैव शत्रूनप्युपकुर्वते // 31 // अहं हि लोभनन्यसि दूगत्मा कूटसाक्ष्यदः / पापान्मां पतितं वन्हाव-हावाऽऽक्रप्टुमर्हथ // 32 // आः किं किमिदमित्युचः समस्ते विमिते जने / नृपेण सुमतिः पृष्टो न वेदीत्यत्रवीद बुधः // 33 // विध्याप्याग्निं नतो राजा कृपया कौतुकेन च / हुनाशप्लोपविधुरं कोटरात्तमचीकपत् / / | // 34 / / ऊचे च किमिदं पाप्मन् ! शशंसप ततोऽखिलम् / तत् श्रुत्वाऽभिदधे क्रोधाश्चर्यानन्दमयो नृपः // 35 / / विग दुर्मतेरनार्यत्वमाः शाट्य लोभनन्दिनः / वृत्तान्तोऽयमहो रम्यः सद्वृत्तं सुमतिं स्तुमः // 36 / / दुःखखानिर्विपद्योनिर्मदमूलमधास्पदम् / दोषपात्रं कलिक्षेत्रं भववीजं शिवार्गला // 37 // व्यसनाभिनयानर्थपराभवनिबन्धनम् / धिग् धनं तदपि प्राप्तुं किश्यन्ते बालिशाः कथम् ? // 38 // मर्ग-३ // 76 // Page #89 -------------------------------------------------------------------------- ________________ सुमतेः // 77 // | अथाऽऽशु पितृपुत्रौ तौ वध्यावाज्ञाप्य भूपतिः। आलपीत्सुमतिं ब्रूहि किं प्रियं क्रियतां तव // 39 // अयाचताऽभयं भूपान्महात्मा सुमतिस्तयोः / तेनार्थेनाधिकं राजा रञ्जितस्तावमोचयत् // 40 // ततः प्रवेशितो राज्ञा करिस्कन्धगतः पुरे / सन्मान्य प्रहितो धामाऽलश्चक्रे सुमतिर्निजम् // 41 // दुर्मतिर्लोभनन्दी च दुःखात्तौ जग्मतुगृहम् / दाहाा क्लेशितो लोभनन्दी पटुरभूत चिरात् // 42 // राज्ञाकृतः सत्कार श्रुत्वा दृष्ट्वा च तत्सत्वं दध्यौ कापटिको हृदि / धिक् कीदृक् परिणामेऽस्य ललितं लोभनन्दिनः॥४३॥ अपि स्यादीदृशः सोऽपि मुञ्जस्य | मद्भाग्यव्यत्ययाद द्विजः। संसारे दुर्घटं किं ? हि वेपते हृदयं मम // 44 // प्रविश्याथ पुरेऽद्राक्षीत् विग्रस्य गृहमुद्वसम् / नाचख्यु देशान्तरास्तेन पृष्टास्तत्प्रवृत्ति प्रातिवेश्मिकाः // 45 // अनिर्विण्णस्ततोऽन्विष्यन् कालात् तद्वेश्म लब्धवान् / प्रवेश न पुनः प्राप द्वास्थेभ्यो. दागमनम् ऽन्तश्चिरादपि // 46 // कृच्छात्प्रविष्टश्चान्येास्तं चालोक्याकुलो द्विजः / पराङ्मुखोऽभूत्सहसा क्वचिन्नष्टुमियेष च // 47 // मामप्रत्यभिजानन्वा दूधन्वाऽयमसंभ्रमः / इति शंकाकुलो मुञ्जो विप्रं नत्वेत्यवोचत / // 48 // विनष्टा कथमेका दृक् ? त्यक्तं पूर्वग्रहं कुतः। कपिलाद्याः सुताः क्वाऽगुः ? कस्माद् ? द्वास्थनियत्रणा // 49 // सभ्रूकुटिर्द्विजोऽवादीदरे कोऽयमसंस्तुतः / मुक्तो दौवारिका बुद्धिक्षुण्णार्हाः स्थ तदद्य मे // 50 // सोऽहं कार्पटिको मुञ्जो मम न्यासस्तदा त्वया / पुत्र्याः प्रदापितः किश्च मत्समक्षं निधापितः // 51 / / | सादरं भोजितश्चास्मि कथं ? स्यां तदसंस्तुतः। आगच्छं न्यासमादातुं पञ्च रत्नानि देहि तत् // 52 // इन्यूचिवांसं मुजं सोऽभ्य| धाद् भ्रान्तोऽसि मूढ ! भोः / मुक्त्वा निक्षेपमन्यत्र मत्पाचे विचिनोषि किम् ? // 53 // त्रि०वि०॥ मुञ्जःप्रोचे तवैवेयं भ्रान्तिर्यद् विस्मृतोऽसि माम् / अलं विकल्पैस्तद् ब्रह्मन् प्रसीद न्यासमर्पय // 55 // ग्रामो नास्ति कुतः सीमा कोऽन्यस्तु त्वां नोपलक्ष्यसे / lokal // 77 // Blel अकालभागिनेयोऽसि रे रेऽपसर दाम्भिक // 55 / / सर्वङ्गिलोऽस्मि न मयि क्रमन्ते धौर्त्यभङ्गयः / तदर्द्धचन्द्रयित्वाऽयमरे निर्वास्यता Page #90 -------------------------------------------------------------------------- ________________ श्रीअमम // 78|| जिनचरित्रम् सर्वगिलपार्श्वे याचि। तरत्नः मुञ्जः तेन तिरस्कृतः द्रुतम् // 56 // इति विप्रगिरा द्वारपालैः स गलहस्तितः / निर्गतो हाऽगमंस्तानि रत्नानीति विषादवान् // 57 // तद्वारि नित्यमारात्रे प्रवेश प्रतिपालयन् / स उर्ध्वशोषमशुपत् नष्टस्खो हि पिशाचकी // 58 / / रतिं च क्वाप्यविन्दन् स गत्वा चिन्तादितोऽन्यदा / | उपाविक्षत्परिसरसरस्तीरतरोस्तले // 59 // दैवात्तत्रास्य कमलतनयो विमलोऽमिलत् / तमत्यन्तं सचिन्तं स मत्वाऽप्राक्षीच कारणम् // 60 // निवेदिते स्ववृत्तान्ते मुझेन विमलोऽब्रवीत् / मा ताम्य सौम्य ! कः? शोको धने पारिप्लवे गते // 61 // प्रणेशुनिधिकुम्भाः षट् ममाप्यत्रैव सम्प्रति / दुःखात्तस्माच्च पुण्यात्मा ब्रतमादत्त मत्पिता // 62 / / मुझेन कथमित्युक्ते स्ववृत्तं विमलोऽवदत् / मुञ्जः श्रुत्वा तदप्युच्चैः परिदेवितवानिति // 6 // चपलां कमलामेनां खलां जानामि किन्तु मे / रत्ननाशव्यथा कृन्तत्यन्तर्म| माण्यऽहनिशम् // 64 // हहा मृष्टोऽस्मि मृष्टोऽस्मि तेन विश्वस्तघातिना / व्यापारिणो धनग्राह्यो दुर्दशो मादृशैर्नृपः॥६५॥ मतिराशा गतिस्त्राणमुपायः शरणं सुहृत् / अत्रार्थे क्वापि साहाय्यो नास्ति निःपुण्यकस्य मे // 61 / / विमलः परदुःखार्तस्तमाश्वासितवानिति / मा गाः खेदं सुखोपायस्तवैकः कथ्यते शृणु // 6 // अत्रैवाऽस्ति वसन्तश्रीरिति वृद्धपणाङ्गना / धियाढ्यायाः पुरो यस्या वागीशोऽपि दरिद्रति // 68 // वहन्ति तन्मतेः खण्डकपरेणादराजलम् / सर्वगिलस्य धौानि तामुपास्वाऽर्थसिद्धये // 69 // व्यसनाब्धिमिमं घोरं तर तबुद्धिबेडया / विषस्येव विष साऽस्य धूर्त्ता धूर्तस्य भेषजम् // 70 // ततः कार्पटिकः पुष्पचतुःसरकरोऽन्वहम् / तां सिषेवे तयाऽन्येद्युः पृष्टः सर्व जगाद च // 7 // | वसन्तश्रीरिदं कार्यमङ्गीकृत्याऽब्रवीदऽमुम् / मा यासीवत्स! मत्सेवायासमार्गमतः परम् / / 72 // किन्त्वितो दिवसादन्हि नवमे * प्रहरद्वये / सह यातास्व कार्यायावयोः सर्वगिलौकसि // 73 // मत्समक्षं तदा न्यासं याच्यः सर्वगिलस्त्वया। दास्यत्येव न चेद्देयं | सर्ग-३ // 78 // Page #91 -------------------------------------------------------------------------- ________________ // 79 // तन्मूल्यं भवतो मया // 74 // शिष्देत्येनं विसृज्यैषा गत्वा राजकुले स्वयम् / व्यजिज्ञपत् नृपं सर्वसमक्षमिति पण्डिता // 7 // | वेश्यात्वं प्रथमे प्राणाः पाप्मनः प्रथिताः परम् / तीर्थयात्रां चिकीर्षामि स्वामिस्तेनात्मशुद्धये // 76 // अज्ञानतामयो बाल्ये यौवने ale विमलदर्शिविषयातुरः प्राणी धर्मलवास्वादं वार्धके यदि बुद्ध्यते // 77|| आजन्म पातकैस्तैस्तैरुपात्तां निखिलामपि / व्यापार्य धर्मकार्येऽस्मिन् तोपायेन मुञ्जस्य करिष्ये सफलां श्रियम् // 78 // कल्याणेषु विरोधः कः स्वरुचिः पूर्यतामिति / उक्त्वा राज्ञा वसन्तश्रीविसृष्टा गृहमागमत् // 79 // | वसन्तश्री सहाययानपाथेयपटकुट्यादिसूत्रणैः / तस्थौ तत्तजनाह्वानैश्चाकुला विटधाम्मिकी / / 8 / / तस्यास्तत्र तदोत्तालस्तैलबिन्दरिवाऽम्भसि / सेवाकरणम् | अत्यर्थ तीर्थयात्रार्थः प्रघोषः प्रसृतः पुरे // 81 // पेटाश्चर्ममयी पञ्च किश्च निर्मथ्य सुन्दराः। कृत्वा गुप्तं दृषत्खण्डैनिर्भरा दत्तता-* लकाः // 82 // आदायोत्पाटिताः प्रेष्यनिर्दिष्टेऽति क्षणे च सा / छद्मप्रयाणप्रारम्भे सर्वगिलगृहेऽगमत् / / 83 // सम्भ्रान्तेनच तेनोचैः प्रत्युद्गम्य कृतार्हणा। दर्शितव्याजविश्रम्भा व्याजहार कलस्वना / / 84 // सौम्याऽस्मि धर्मश्रद्धालुस्तीर्थयात्राचिकीरहम् / तद् धम्मिन् धर्मकार्येषु साहाय्यं कर्तुमर्हसि / / 85 // प्रतीच्छ वत्स! तत्पश्च पेटा न्यासममुं मम / पञ्चलक्षाणि रत्नानाममूल्यानामिहासते // 86 // आजीविका ममाऽमीभिरागताया भविष्यति / शेषं धर्मविधौ सर्व व्ययिष्यामि पुनर्द्धनम् // 87 // तीर्थ| यात्रा विधास्यामि सकुटुम्बपरिवृता / न विश्वसिमि चान्यस्मै वं चास्यतृणहिंसकः / / 88 // युक्ता भक्तुमियं नापि प्रथमा | प्रार्थना मम / अर्थापत्या तदायातन्यासादानमिदं तव // 89 // अत्रान्तरे द्रुतं मुञ्जोऽप्येत्य न्यासमयाचत / द्विजः क्षुब्धस्ततो | दध्यौ धिक् वैशसमुपस्थितम् // 90 // यद्वा पुण्यात्पञ्चरत्नलक्षलक्ष्मी पर्तिवराम् / पादाभ्यां कः क्षिपेत्तुच्छपञ्चरत्न कृते कृती // 11 // // 79 // विमृश्येति कृताकारसंवृत्तिः सस्मितं द्विजः / उदथुरब्रवीदेहि देहि मे परिरम्भणम् // 92 // स्वागतं ते सखे ! मुञ्ज ! दिष्ट्याऽद्या Page #92 -------------------------------------------------------------------------- ________________ श्रीअमम- ऽसि त्वमागतः / तवोन्नतघनस्येव मयाऽध्वा वीक्षितश्विरम् // 93 // मयि न्यस्तं कपिलया गच्छन्त्या श्वशुरोकसि / न्यास मक्षतमादत्स्व भारमुत्तारयस्व मे // 94 // जीवितं चेत्तथाऽयास्यद् गतं चक्षुर्यथा रुजा। ममादत्तवतो न्यासं काऽभविष्यद् | // 8 // गतिस्तदा // 95 / / उक्त्वेत्यानीय च न्यासं तस्मै विप्रः समार्पयत् / मुञ्जो देहे न माति स्म न्यासलामोत्थया मृदा // 96 / / च० क. // विप्रमुत्प्रासयामास सान्तर्हासाऽथ कुट्टनी / येनाऽस्येवं शुचिासे मुक्त्वान्यांस्तन्नियुज्यसे // 97 / / सर्वगिलेन तत्रार्थे लोभा-| न्धेन प्रतिश्रुते / निरगात्तद्गृहात्प्रीता समं मुञ्जेन कुट्टनी // 98 // पेटाः कृच्छ्रान्निधाप्यान्तर्निन्हवोपायचिन्तके / विप्रे वधूर्तता दर्पाटोपेन स्फुटतीव च // 19 // विद्युल्लता पतन्तीव कम्पयन्ती भृशं मनः / सहसैव वसन्तश्रीः समुञ्जा पुनराययौ // 400 // दीर्घमुष्णं | च निःश्वस्य निःश्वस्याश्रुमुखी स्थिता / चिरादुच्चारयामास कथश्चिद् गद्गदां गिरम् // 1 // श्रेयांसि बहुविघ्नानि भवन्तीत्यनृतं न हि / यन्मे न सिद्धः पापायाः तीर्थयात्रामनोरथः // 2 // आप्रस्थानात्प्रतिपदं दुनिमित्तकरम्बिता। अभूदुःशकुनश्रेणिः प्राणसंशयशंसिनी | // 3 / / तथाप्यभङ्गुरमनाः सार्थिकैरस्मि बोधिता / अस्थानाधिनिवेशेन कुशले ! किमनेन ते // 4 // प्रशस्यते न धर्मोऽपि येनाग्रह कलङ्कितः / तत्प्रसीद निवर्चस्व पुनर्यात्रां करिष्यसि // 5 // पुरस्तदपि यान्त्या मे भग्नः सार्थजनोऽवलत् / निवर्त्य गृहमानीता ततो|ऽहमपि बन्धुभिः॥६॥ एष्यद्वर्षे करिष्यामि तीर्थोद्वाहणिकामहम् / प्रत्यय ततः पेटान्यासमाशु ममाऽधुना // 7 // कवलो मे मुखायातो गत इत्याकुलो द्विजः / आनाय्य निरुपायोऽस्याः पेटाः पंचोपनीतवान् // 8 // आदिक्षत् कुट्टनी चेटीनितिनोंल्लंध्यते खलु / पेटापञ्चकमुद्धाट्य सम्भाल्याऽऽदीयतामिति // 9 // उद्घाटितासु पेटासु दृष्ट्वाऽश्मशकलानि सा / बद्धभ्रुकुटिराटोपात्तमेवं निरभर्ल्सयत् // lalell ||10|| रे ब्रह्मबन्धो! कुचर दुरात्मन् कुलपसिन / रत्नान्यपास पेटासु पापाणान् न्यस्तवानऽसि // 11 // अन्यवद घर्षितं धौाद जिनचरित्रम् सर्वगिलं वञ्चयित्वा प्रापितानि रत्नानि मुञ्जस्य वसन्तश्रिया सर्ग-३ Page #93 -------------------------------------------------------------------------- ________________ // 8 // सर्वृगिलधूत्तत्वनिश्चयो राज्ञाकृतः | वसन्तश्रीन शक्यते / मरिचानि न पार्यन्ते चर्वितुं चणका इव // 12 // अनर्गलं गिलित्वा यजगजरितवानसि / तत्त्वामुद्गालयाम्यद्य * सद्योऽहं रसिकाऽखिलम् // 13 // अरे चेट्यो दुरात्मानमेनमन्यायकारिणम् / नयध्वं राजकुलमित्युक्त्वा तमुदपाटयत् // 14 // कौतुका तुमुलैलोंकैदृश्यमानः पदे पदे / विलक्ष्योऽशरणो निन्ये चेटिभिश्चत्वरेण सः॥१५॥ प्रेष्यैरुत्पाटिताः पेटा मुझं चादाय पृण्ठगा। चचाल गणिका विष्वगावृता कौतुकाजनैः / / 16 / / दृष्ट्वा सपनं तादृक्षव्यसने पतितं द्विजम् / हट्टादुत्थाय हृष्टस्तमन्वगाल्लोभनन्द्यपि // 17 / / अथ राजकुले गत्वा पूत्कृत्याऽन्यायविप्लवम् / प्रदर्य पटुधीः पेटाः मापं साक्षेपमभ्यधात् // 18 // न धर्मविप्लवः क्वापि त्वयि शासति मेदिनीम् / उदिते पूष्णि पुष्णाति तमःस्तोमः किमुद्गमम् ? // 19 // न्यासीकृतानि पेटासु मया यात्राचिकीर्षया / रत्नान्यपास्य धूत्तोऽयं हताशो न्यास्थदश्मनः // 20 // कुर्यात्सोऽन्यत्र किं ? यस्त्वत्पुरेऽप्येवं व्यवस्यति / ग्रामे मुष्णाति यस्त्राणशून्येऽ- | रण्येऽस्य का कथा ? // 21 // महीं शासत्सु भूपेषु पत्तनेषु वसत्सु च / हा धिक् दुरात्मभिर्दूतैरनाथं मुष्यते जगत् // 22 // स्वामिबनेन प्रत्यक्षतस्करेण हृतानि तत् / न्यासीकृतानि मे पञ्चरत्नलक्षाणि दापय / / 23 / / उक्तंच-दुर्बलानामनाथानां बालवृद्धतपखिनाम् / | अनार्यः परिभृतानां सर्वेषां पार्थिवो गतिः // 24 // नृपोऽवादीदरे पाप! किमु व्यवसितं त्वया / स स्माह नाऽहं रत्नानि गृहीत्वा दृषदो न्यधाम् // 25 // यथानयाऽर्पिताः पेटास्तथा प्रत्यर्पिता मया / ततोऽत्र पापं मे किञ्चिन्नोद्भावयितुमर्हथ // 26 / / नृपोऽभ्यधात् | | क ईदृक्षपेटासु ग्रावसंचयान् / न्यासीकुर्यात् ततोऽकार्षीस्त्वमेवान विपर्ययम् // 27 / / निक्षिपेद्वा कुतश्चित्तत् खं संभाल्याग्रहीन किम् ? / प्रमादानीतिमुत्क्रम्य तत्स्वयं हीनवाद्यऽसि // 28 // इत्थं निःपक्षपातेन निीते भूभुजा स्वयम् / सभ्यश्चानुमते सद्यो द्विजे | जाते निरुत्तरे // 29 // जय जीव चिरं स्वामिन्नित्युक्त्वोत्थाय तत्क्षणम् / ननत हर्षादास्थाने वसन्तश्रीमनोहरम् // 30 // अथ मुञ्ज // 8 // Page #94 -------------------------------------------------------------------------- ________________ जिन श्रीअमम- स्तया सार्द्ध नरिनत्तिं तु सम्मदात् / लोभनन्दी ततोऽनृत्यत् तयोस्तटगतस्तदा // 31 // सर्वगिलोऽपि पृष्ठस्थस्तेषां सपदि नृत्तवान् / दर्श दर्श च तत्सर्वे व्यस्मयन्त नृपादयः॥३२।। चतुर्भिरपि नृत्यद्भिस्तैरेकैकः पुनः पुनः। पादोऽवदत् झंझाख्यायाश्छन्दोजातेरगीयत // 33 // चरित्रम् तथाहि जिणि जगु जगडिउ सुइ-मई विनडिउ कप्पडियह दुहु माइहिं फेडिउ / सुइविग्गुत्तउ जिणहउं घट्ठउ घणलियं तह थोडउ | सर्वगिललो11८२।। नहर // 34 // अथ राजाऽवदत् यूयं कुतो नृत्यथ गायथ / अस्मानपि रसस्याऽस्याऽभ्यन्तरान् कुरुत द्रुतम् / / 35 // भ्रसंज्ञापूर्वमादिष्टो cles भनन्द्योः राज्ञा स्वदेलास्यैकव्यग्रया तया। मूलान्मुञ्जः कथामेनां कथयामास भूपतेः॥३६।। अथ वेश्याऽवदद् देव ! मया विश्वैकवञ्चकः / धूत्तों जित- | शानिष्कास्तत् नृत्यामि गायामि च मुहुर्मुहुः // 37 // भूभृत्पृष्टोऽब्रवीन्मुञ्जो धूर्त्तग्रस्तानि सर्वथा / मया लब्धानि रत्नानि नृत्यते गीयते च शनं कृतम् | तत् / / 38 // नृपोक्तो लोभनन्द्यूचे तथा येनाऽस्मि वञ्चितः / सोऽप्येवं धर्पितो नृत्यगीते तन्मे मुदानया // 39 / / अन्ये नृत्यन्तु गायन्तु सं त्वेवं किं व्यवस्यसि ? / इति भूभृदधिक्षिप्तः क्षिप्रं सर्वगिलोऽभ्यधात // 40 // गतानुगतिकत्वेन वैलक्ष्यस्थगनाय च / नृत्यगीतaoप्रवृतिम को हर्षावसरः पुनः॥४१॥ हर्षोऽपि वा वसन्तश्रीबुद्ध्याधिक्योद्भवोऽस्ति मे। श्लाघ्यः सम्यक् प्रहारो हि मर्माविदऽपि वैरिणः // 42 // सन्मान्याऽथ वसन्तश्रीमुञ्जौ राजा यथोचितम् / दण्डपासिकमाकार्य साक्षेपमिदमादिशत् / / 43 / / अरे सर्वगिलो विप्रो य एवं वञ्चकाग्रणीः / वणिक् च लोभनन्द्याख्यो दृष्टदोषः पुराऽपि यः॥४४॥ ताविमौ लोकसौस्थाय सद्यो निर्विषयौ कुरु। एको सर्ग-३ ब्राह्मण इत्यन्यस्त्ववध्यः सुमतेगिरा // 45 / / अथास्मिन् साधिते तेन शासने देवनन्दिनम् / आकार्य निःस्पृह इति नृप एवमुपारुधत् | | // 46 // कोशागारिकतां श्रेष्ठिन्नधिकारं गृहाण मे / सोब्रवीद् व्रतमादास्ये स्वामिस्तत्किमनेन मे? // 47 // किञ्च-चलं पताकाञ्च // 82 // लवद् विषवन्मुखमञ्जुलम् / शाकिनीमत्रवत्पापं कोऽधिकारं न निन्दति ? // 48 // प्रत्यक्षं वीक्ष्य कुन्दस्य दुर्मतेलोभनन्दिनः। Page #95 -------------------------------------------------------------------------- ________________ 1183 // सर्वगिलस्य वृत्तान्तान् कोवित्तान् नो जुगुप्सते ? // 49 // आदीक्षादिवसात्तस्य कमलस्य महात्मनः / व्रतार्थमुच्चां मच्चेतश्चकार सुतरां त्वराम् // 50 // मुहूर्तमपि नेच्छामि गृहवासमतः परम् / प्राच्योऽपि व्रतशून्यो मां दुनोत्युच्चैदिनव्ययः // 51 // जराभिमुखमायाति श्रीदेवन मृत्युर्धावति पृष्ठतः / रुजः पाव न मुश्चन्ति तद्धर्म का प्रमत्तता // 52 // इति प्रादुःकृताकूते देवनन्दिनि भूपतिः। आह्वाय्य | न्दिना | सुमतिं चक्रे कोशागाराधिकारिणम् // 53 // श्रीशीलगुणसूरीणां पादपद्मान्तिके व्रतम् / आदाय देवनन्दी तु क्रमेण सुगतिं ययौ श्रीशील॥५४॥ शंसित्वेमां कथामेवं विश्रान्ते शुकपुंगवे / भूयोऽपि पिच्छमुद्धृत्य क्षारं रत्नवती ददौ / / 55 / / अवादि च क पाण्डित्यं गतं ao गुणसूरि| रे कीर ! तत्तव / प्राणत्राणकृते कोऽपि यदुपायो न मृग्यते // 56 // सुलोचनायाः पाण्डित्यं तस्याः साध्वीशिरोमणेः। निहितास्ते | पार्श्वे दीक्षा | यया गर्ने त्रयः कामावरादयः॥५७।। इत्युक्ते तेन साऽपृच्छदरे केयं सुलोचना / सोऽवोचदऽयमाख्यातुं सजोऽस्म्यऽवहिता शृणु | स्वीकृता // 58|| कार्यों ममात्र्तिमुत्पाद्य कथाच्छेदस्तु न त्वया / सुस्थैरपि कथाः कष्टं कथ्यन्ते किमुदितादितैः 1 // 59 / / भवामि तन्मयं सर्व विस्मरामि कथासु ते / मा भैषीब्रूहि विश्रब्धमिति प्रोक्तस्तया शुकः॥६०॥ दुरितानां तिरोधाने जवनी कालयापना। इति | ध्यात्वा कथामेनां वक्तुमेवं प्रचक्रमे // 61 / / युग्मम् / तद्यथा अवन्तिष्वस्ति विस्तीर्णा द्यौरिवोजयिनी पुरी / श्रीमानुसयामास तां राजा नरवाहनः // 62 // तस्याऽसीत् सेवको राज-पुत्रः। | पालकसंज्ञितः। सतीजनशिरोरत्नं प्रिया चास्य सुलोचना // 63 / / उपदेशात् प्रवत्तिन्याः सुधियो मलयश्रियः / प्रपेदे विमलाचार्यसमीपेऽणुव्रतानि सा // 64|| असौ सातिशयं दधे नित्यमत्यप्सरा अपि / शीलं रूपगुणे स्वर्ण सौरभ्यमिव दुर्लभम् // 65 // अथाऽन्ये // 8 // द्युस्तया राजकुलादभ्यागतः पतिः। उद्विग्नहृदयो बाढं दृष्टः पृष्टश्च कारणम् // 66 // स आख्यदऽस्ति प्रत्यन्तभूभृदुःशासनाढयः / Page #96 -------------------------------------------------------------------------- ________________ श्रीअमम 1184|| || स बाह्यदेशानुल्लंठो लुण्टयन् कथितश्चरैः॥६७।। अभिषेणयितुं देवो जिगीपुस्तं ततः स्वयम् / सद्यः प्रदाप्य प्रस्थानढकामावासयत् जिनबहिः // 68 // सम्मील्य दुतैराहूतानखिलान्मण्डलेश्वरान् / पुरोऽवश्यं जगजैत्रो यात्रां प्रातः करिष्यति // 69 // अनयाऽल्पधनः | चरित्रम् सोऽहमाकुलोऽकालयात्रया / कत्तुं यानादिसामग्रीमिदानीं शक्नुयां कथम् ? // 70 / / स्कन्धावारे विना यानं न नेतुं तन्वि ! पार्यसे / पुनः शुकमोक्तुमेकाकिनी चात्र तरुणीति न युज्यसे // 71 // सा प्रोचे नाथ ! यद्येवं तदलं चिन्तयाऽनया / मुक्त्वा मां शिबिरं याहि मय्यs- Jalal कथिता पण्डितत्वोविश्वासमुत्सृज // 72 // आनीयाऽपय किन्त्वेका शतपत्रस्रजं मम / उत्पादये यया किञ्चित् स्वशीले प्रत्ययं तव / / 73 / / चत्वरात् परिमलो. स्वरितं तेनोपनीतामथ सादरम् / वाला मालामिमां कृत्वा स्वकरस्पर्शपादनीम् / / 74 // माला म्लानिमियं याति न यावत्तावदऽक्षतम् / चना कथा विद्धि मे शीलमित्युक्त्वा साऽबनातऽस्य मूर्द्धनि // 75) / युग्मम् / तत्करग्रथितां मालां मूर्धा शेषामिवोद्वहन् / साश्चर्यः पालकः प्राप कटकं स्वामिना सह // 76 // प्रत्यहं पश्यतः स्मेरां विसरत्सौरभां च ताम् / प्रेयस्यां तस्य नीःसीमबहुमानो व्यज़म्भत // 77 // दु:शासन महारम्भो नृपोऽप्युत्पाट्य हेलया / प्रसंगात्करदीचके भूपतीनितरानपि // 78 / / ततोऽन्यदाऽटवीं टङ्का नाम्ना द्वादशयोजनाम् / विष्वग् भूभृद्भिराकीर्णा शिविरस्पर्द्धयेव या // 79 // तस्यामावासितो राजा विज्ञप्तः पुष्पमाणवैः / देव ! द्वादशयोजन्यां नेह पुष्पं प्ररोहति / / 80 // नागवल्लीदलैरेव नृपोऽथाभ्यर्च्य देवताम् / विहिताऽपुष्पशृंगारो ययावास्थानमण्डपम् / / 81 // पुष्पस्रक्शून्यशृंगाराः सामन्तसचिवादयः। उपसृत्य नृपं नत्वा यथास्थानमुपाविशन् / / 82 // मालापरिमलाकृष्टभ्राम्यद्धमरमण्डलीम् / श्रीकरि| बद्दधन् मूनि पालकोऽप्यागमत्तदा // 83 / / प्रसनशून्यमास्थानं सग्गन्धो व्यानशेऽधिकम् / सुलोचनासतीशीलसौरभ्योदोपडिण्डिमः | // 84 // नृपः क्रुद्धस्ततः पुष्पवडूनाकार्य सत्वरम् / ऊचेऽमात्यं गृहाणामून् बुद्धिक्षुण्णप्रमादिनः // 85 // // 84 // Page #97 -------------------------------------------------------------------------- ________________ // 85 // सती सुलोचनाया: प्रभाव: इत्थं पालकशीर्षस्थमाल्यगन्धे निरंकुशे / इह तत्कथितः पुष्पाभावः श्रद्धीयतां कथम् 1 // 86 // स्वामिस्तव यदस्माभिर्विज्ञप्तं न | तदन्यथा / अन्यत्तु किञ्चिन्नो विद्म इति पुष्पवडूदिते / / 87 / / नृपोऽथ पालकं स्माह कुतः पुष्पाण्यमूनि ते / स्वामिन् ! पुष्पकरण्डिन्या इति प्रत्यूचिवानऽसौ // 88 // युग्मम् / / चित्रमुञ्जयिनी दूरे तत्कथं घटतामिदम् / इत्युक्तो भूभुजाऽशंसत् पालको मूलतः कथाम् // 89 // | श्रुखा तद्विस्मितः खत्कुडलं मौलिमण्डलम् / धुन्वन् सुलोचनां तुष्टस्तुष्टुवे जगतीपतिः // 90 // सा वन्दनीया सा पूज्या प्रशस्य- * चरिता च सा | सावर्ण्यजन्मा सा श्लाध्यजीविता च सुलोचना // 91 / / प्रथमं विजयी पट्टस्तस्याः साध्वीषु वध्यताम् / गीयते जङ्गम तीर्थ स्वशीलललितेन या // 92 // पवित्रेण चरित्रेण जगचित्रीयित तया। दिग्भित्तयस्तया कीर्तिज्योत्स्नाभिर्धवलीकृताः // 13 // | तन्नाममत्रस्त्रिदशैत्रिसन्ध्यं ध्यायते हृदि / धार्यन्ते मुकुटकोडे नृपैस्तत्पादपांसवः / / 94 // वर्णः संकलितोत्कर्षः प्राप्तरेखं च तत्कु| लम् / मातुः सोऽप्रतिमः कुक्षियस्मिन्नियमजायत / / 95 / / तया कृतार्थ मद्राज्यं मद्देशोऽलङ्कतस्तया / तया मत्पुरमुर्वमहं च प्रथितस्तया // 96 // सतीमतल्लिकामेनां स्तोतुं कात्यैन कः प्रभुः / यस्याः स्मरा प्रसूनस्रग् दासीवाऽऽज्ञावशंवदा // 97 // इति स्तुत्वा सरोमाञ्चं | मौलिबद्धाञ्जलिर्मुदा / उदश्रुः प्रश्रयोपेतो नृपस्तस्यै नमोऽकरोत् // 98|| अष्टभिः कुलकम् // सविशेषं ततस्तस्यां सहर्षाः पार्षदा अपि / बबन्धुर्बहुमानं च यल्लोकः पूजितपूजकः // 29 // अथास्थानोत्थितो राजा कुर्वाणः स्वैरसंकथाः / समं कामाकुराशोककेशरैर्नर्ममत्रिभिः // 500 // संस्मृत्य क्वचिदुद्घाते प्रशशंस | सुलोचनाम् / तेऽभ्यधुर्देव ! नैवदं श्रद्धत्ते कोऽपि ? दुर्घटम् / / 1 / / उक्तं च-क्लीबः काभी सुखी विद्वान् धनी नम्रः प्रभुः क्षमी / अर्थी मान्यः खलः स्निग्धः स्त्री सती चेति का कथा ? // 2 // नागरजातिरदुष्टा शीतो वन्हिनिरामयः कायः / स्वादु च सागरसलिलं स्त्रीषु // 85 // Page #98 -------------------------------------------------------------------------- ________________ श्रीअमम // 86 // जिनचरित्रम् परीक्षार्थ नृपादिष्टकामांकुर|स्योञ्जयनी गमनम् | सती न सम्भवति // 3 // किश्च-असत्योऽपि सतीच्छेकाऽभिनयेन तथा तथा / प्रतारयन्ति पुरुषान् सरलान् कुटिलाः स्त्रियः॥४॥ देवानामप्यगम्येऽस्मिन् स्त्रीचरित्रोरुनाटके / बनस्तत्वधियं देव बालैरपि हसिष्यसे // 5 // किश्चान्यैस्तत्र गत्वा तां शीलात्प्रच्याव्य हेलया। आगच्छाम्यचिराद् देवो मामाज्ञापयतां परम् // 6 // द्रव्यसाध्यमिदं कार्यमित्युक्तो कौतुकान्नृपः / प्रेषीकामाङ्करं स्वर्णलक्षं दत्वा पुरी प्रति // 7 // युग्मम् / / सोऽपि चेतोजवैर्यानै विशालामेत्य सत्वरम् / सुलोचनागृहोपान्ते क्रयेण चाऽग्रहीद् गृहम् / / 8 / / खं रोचयितुमस्यास्तु शिरोगृहगवाक्षगः / तस्थौ न त्वनया नेत्रपथप्राप्तोऽपि वीक्षितः॥९॥ खेल चलन्त्या स्वागारसीम्नि कार्यादितस्ततः / चलचेलान्तरस्तोकदर्शितैकोरुमूलया // 10 // पतिप्रवासान्मलिनवेषयाऽप्यतिरम्यया / स तया दृष्टया सद्यः कामातः प्रत्युतोऽभवत् // 11 // युग्मम् / ततो नाभुक्त नाऽशेत नाऽस्मान्नाऽरमत क्वचित् / तत्संगोपायमन्विष्यन्नतिष्ठत्तु दिवानिशम् // 12 // पुट्टिलाख्यामथ परिवाजिकामुपचर्य सः। ऊचे संघटयखनां कथञ्चिन्मे सुलोचनाम् // 13 // सा प्रोचे व्यर्थमेवाऽयं श्रमो विरम वत्स! तत् / महासती. त्वापस्मारात् साध्या नास्मादृशामसौ // 14 // सोऽवादीदियती तावत्कथञ्चिद् भुवमानय / सा प्रोचे त्वमनुल्लंघ्यवचनोऽसीति गम्यते // 15 // गत्वाऽथ तामवादीत्सा वत्से ! त्वां स्मरविव्हलः / युवा कामांकुरो नाम प्रतिवेशी रिंसते // 16 / / अयं मा म्रियतामा त्वामप्राप्य कुशोदरि! / जीवय स्वांगदानात् तं धर्मो जीवदया यतः॥१७॥ तदेहि तद्गृहं तन्वि ! तं च स्वं च कृतार्थय / शिरसा धारय त्यक्तापमारा स्मरशासनम् / / 18 / / वृथा गमयसे जन्म यौवनं नयसे मुधा / नरान्तररतावादविमुखी केन हेतुना // 19 // आसेव्यमानादसकृदेकान्तमधुरादपि / रसादिव निजात्पत्युर्मातनोंद्विजसे कथम् ? // 20 // कालो याति गलत्यायुः पश्चत्वमुपसर्पति / आः किं तथापि नो मुग्धे ! सतीत्वग्रहमुज्झति // 21 / / किं ? प्रेम हन्त दम्पत्योपैनाचारः स तादृशः / सुखसर्वस्वभूः खैरिण्युपपत्यो // 86 // Page #99 -------------------------------------------------------------------------- ________________ // 87|| रतोत्सवः // 22 // अचिंत राजपत्नीनामऽप्यस्मद्दर्शनं भृशम् / आत्मद्रोहिणि ! किं ब्रूमस्त्वमेकाऽवमन्यसे / / 23 / / भृशमन्याः सतिमन्यास्त्वादृश्यो बहवो मया / प्रवर्त्य युक्त्या स्वेच्छायां लब्धसौख्यरसाः कृताः // 24 // किश्चान्यैस्तद्गृहं यावदेहि मद्वचनं कुरु / / | सतीत्वनाउत्तिष्ठति तया प्रोच्य बाहौ दधे सुलोचना // 25 // नवभिः कु० ॥अनार्ययं स्वयं नष्टा नाशयत्यपरा अपि / हताशा शाकिनीवत्तु न | शाय कामांज्ञाता प्रभवत्यलम् // 26 / / गत्वा युवानं तं तावद् वराकं प्रतिबोधये / यन्मन्निबन्धनं कर्म बध्नन्नेष दुनोति माम् // 27 // बाधितुं कुरस्य प्रयत्नः | मां नचाऽवश्यं वश्याक्षां क्षमते स्मरः / निकषः किश्च मच्छीलहेम्नस्तदुपसर्पणम् / / 28 / / ध्यात्वेत्यूचे सती स्मित्वा दिष्ट्या व्यपगतोऽद्य मे / भवद्वामात्रमंत्रेण कदाग्रहमहाग्रहः // 29 / / तदिदानीं त्वदादेशो भगवत्यऽन्यथा न मे / निन्येऽथ पुट्टिला कामांकुरधाम्न सुलोचनाम // 30 // पं० कु०॥ उपवेश्य समीपेऽस्य तां सा सद्यो विनियेयौ / अथ कामांकुरः कृत्वा रहः माह प्रहर्षलः॥३१॥ कशोदर चिरात्कामानलप्लोषव्यथाकुलम् / स्वसंगमामृतेनाद्य निर्वापय वपुर्मम // 32 / / सुलोचनाऽन्वशादेनं महाभाग ! विमृश्यताम् / उभयोर्लोकयोः पारदारिकस्य दुरन्तता // 33 // उक्तं च-सर्वस्वहरण बन्धं शरीरावयवच्छिदाम् / मृतश्च नरकं घोरं लभते पारदारिकः // 34 // तथा-खस्त्री हताशाः पश्यन्ति रम्भामपि शुनीमिव / शचीमिवाऽन्यनारी तु धिग्ग शूकरीमपि // 35 / / मार्जारा इव दुग्धाय स्पृहयन्ति परस्त्रिये / नतु दण्डं पतिष्यन्तं विचिन्वन्त्यविवेकिनः // 36 // मांसादिमयदेहत्वे समाने स्वान्ययोपितोः। * विद्यते बाह्यनेपथ्यकृतमेवान्तरं यदि // 37 // प्रजापतिः सुतां रेमे सिषेवे कमठः स्नुषाम् / देवस्य पञ्चबाणस्य प्राणिनः खलु खेलनम् // 38 // अहिरग्निविष व्याधियाघ्रः शस्त्रं रिपुर्यमः / अमी सर्वे न तत्कुर्युर्यदेकोऽपि हतः स्मरः / / 39 / / ललितांगयुवाऽन्यस्त्री // 87|| रिरंसारसविक्लवः / चिरं तादृक् पुरीषान्तद्धिक कष्टं वासमन्वभूद् // 40 // Page #100 -------------------------------------------------------------------------- ________________ श्रीअमम // 88 // ___ तथाहि-श्रीवसन्ताभ्यां, विनिर्मितमिवाद्भुतम् / श्रीवसन्तपुरं नाम्नाऽन्वर्थेनास्ति पुरं भुवि // 41 // अतिवज्रायुधः स्फूर्त्या जिनमूर्त्याऽतिकुसुमायुधः। राजा शतायुधस्तत्र श्रिया चक्रायुधोऽभवत् // 42 / / तस्याऽसील्ललिता नाम देवी देवीव वार्बुिजा / चरित्रम् यामुपास्ते मुखच्छमात्सोदरामादगद् विधुः // 43 // कलाविलासगेहं साऽन्येधुर्वातायने स्थिता / प्रैषीदऽसूर्यपश्यत्वात् साश्चर्या - तत्प्रतिबोश्रीपथे दृशा // 44 // तत्र संचरमाणं च वल्गता बल्गुवाजिना / मायरेणातपत्रेण निषिद्धार्कातपकुमम् // 45 // वारस्त्रीचामरमरुत्तरङ्गै धाय सत्या कथिता | य॑तिषंगिभिः / क्षिपन्तं दिग्मुखेष्वंगयक्षकर्दमसौरभम् // 46 // मल्लीवल्लीसुमस्तोमोवेल्लद्धम्मिलकैतवात् / दर्शयन्तमिव व्योम ललितांग| ज्योत्स्नागर्भ स्वमूर्द्धगम् // 47 // सुभगेषु परां रेखां विधिना स्वस्य सूत्रिताम् / भाले दधानं कर्पूरप्रेडत्तिलकलेखया // 48 // मृग कथा नाभिरसोन्मिश्रश्मश्रुलेखामिषाद् ध्रुवम् / मदमुद्रामुद्वहन्तं लग्नां यौवनहस्तिनः // 49 // कर्पूरमूलताम्बूलसंमानेनाऽनेनाश्रयम् / | विशेषयन्तं सौरभ्यमौष्ट्ररागं च जन्मजम् // 50 // करक्रमेण पद्मानां स्कन्धाभ्यां केलिशैलयोः / कौतूहलं पूरयन्तं प्रियाया यौवन| श्रियः // 51 // सर्वांगीणमलंकारं जात्यस्वर्णमणिमयम् / तारं मौक्तिकहारं च बिभ्राणं कल्पवृक्षवत् // 52 // चम्पकागरुकर्पूरवासि| तानां स्ववाससाम् / दिव्यानां सौरभैर्वासयन्तं त्रिजगतीजनम् // 53 // ललितांगं ललितांगसंज्ञं विज्ञं कलाक्रमे / ईक्षामास युवानं सा रूपन्यत्कृतमन्मथम् // 54 // द०कु०॥ सुलोचना सा तद्रूपा सदोन्मत्तविलोचना / निश्चेष्टा शालभंजीव स्तम्भसंरंभभागऽभूत् // 55 // सर्ग-३ * इत्यौत्सुक्यादसौ दध्यौ धाता मां पक्षिणीं यदि / कुर्यात् तूड्डीय तदमुं भजेयं त्यक्तहीः स्वयम् // 56 // तच्चेष्टां पार्श्वगा चेटी वीक्ष्य | दक्षेत्यचिन्तयत् / पद्मे भुंगीव युन्यत्र दृगऽस्या रमते ध्रुवम् // 57 // ऊचे च देवि ! लावण्यसुधापूर्णे सुधांशुवत् / युक्तं कुमुद्वती- // 88 // | ववं यून्यत्र प्रेमभूरभूः // 58 // रायूचे साधु भोः साधु मनोज्ञा सिद्धिदा सखि ! / मामुजीवय विज्ञाय संयोज्यैनं सुधाइदम् // 59 // Page #101 -------------------------------------------------------------------------- ________________ // 89 // चेट्या राज्ञीभुवने ललिताङ्गानयनम् RAE3%82-RAM-12-984638463846388 * गत्वा चेट्यऽप्यथो ज्ञात्वा राज्य विज्ञवमाख्यत / समुद्रसार्थवाहस्य पुरेऽत्रैव निवासिनः // 60 // स सूनुः ललितांगाख्यः स्मरप्रख्यः | कलानिधिः / युवा कुलीनः सुभगः स्थानेऽस्मिन्नसि रागिणी॥६१॥ गुणिनी पद्मिनीवाऽसि वं युवाऽसौ तु भृङ्गवत् / तद् विज्ञयो योर्योगं घटये मां निरोपय // 62 // ललितांगकृते लेखं प्रेमोक्तिश्लोकसंयुतम् / समर्प्य चेटीमादिक्षदेवं कुर्विति रायऽथ // 63 // | गत्वा दास्यपि चाट्रक्तियुक्तिभिललितं प्रति / लेखं कृतरिंसस्य ललितस्याऽपेयद् रहः // 64 // तं लेखमुच्चरोमाञ्चजुषा स वपुषा | हसन् / नीजमुत्कोरकं हर्षोत्कर्षादेवमध्वाचयत् // 65 // वं नरोत्तम ! दृष्टोऽसि यदाक्ष्णाऽभूत्तदादि मे / विश्व त्वन्मयमेवेदं स्वयोगेन | प्रसीद तत् // 66 // तदर्थमुदितो मौलि धूनयित्वेति सोऽवदत् / भद्रे ! वाहं वणिग्मात्रः क्व सान्तःपुरवासिनी।६७॥ सुरं विद्याधर वापि विना वाङ्मनसाऽध्वनि / राजयोपित्संजिगंसाऽवतरेद् भूस्पृशः कथम् // 68 // सिंहस्य केशरसटा फणीन्द्रस्य फणामणिः / | शम्भोरिन्दकला राज्ञः प्रिया प्राप्या नृभिः क्व नु ? // 69 // दास्यूचे निःसहायस्य दुःकर निखिलं ह्यदः / अत्रार्थे मत्सहायस्य चिन्ता | का नाम ते पुनः॥७०॥ अन्तरन्तःपुरमपि खबुद्ध्या त्वामलक्षितम् / नेष्येऽहं पुष्पमध्यस्थं भृगवन्मा स्म भैस्ततः // 71 / / काले मा माह्वयेस्तीत्युक्त्वा तेनाथ चेटिका / गत्वा सद्यो निवेद्योच्चैरेतद् राज्ञीममोदयत् / / 72 / / तदा चाऽभूत् पुरे तत्र क्रीडोजागरनागरः / कौमुदीदुर्मदीभृतरात्रीशः कौमुदीमहः / / 73 / / श्रीखण्डलिप्ताः कर्पूरच्छुरिताश्च सितांशुकाः / भ्रमुः शृंगारिणो यत्र रोहिणीशानुकारिणः ||74 // यत्रेन्दुतिलकाः खन्चित्रनक्षत्रमालिकाः / शर्वर्य इव नागर्यश्चेरुः सजातिसौरभाः // 75 // तुलाकोटिसमारूढभास्वत्पादाः | सकंकणाः / विलासिन्यः शरद्रूपाः संगीतं यत्र चक्रिरे / / 76 / / तस्मिन्महोन्सवे लास्सहास्यगीतादिभिर्जने / व्यग्रे समग्रे भूपालः कौतुकोत्तालमानसः // 77 // शस्यप्रशस्यक्षेत्रेषु दुग्धमुग्धसरोम्बुषु / ययौ बहिर्वनान्तेषु मृगयालीलया स्वयम् // 78 // युग्मम् / तदा निर्म / / 89 // Page #102 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् दुराचाराद् दुर्दशापतनम् // 9 // | क्षिकीभूते दैवाद्राजकुलेऽखिले / आजूहवल्ललितांगं राज्ञी चेटिकया तया // 79 // देव्या विनोदमुद्दिश्य दास्या सान्तःपुरे युवा / | नवीनयक्षप्रतिमाव्याजात्सायं प्रवेशितः / / 8 / / ललिता ललितांगश्च तावुत्कंठौहठातुरौ / दो गाढं सखजाते मिथो वल्लिद्रुमाविव // 8 // अन्तःपुरे परनरप्रवेशमनुमानतः। | विविदुः सौविदाः क्षमापोऽप्याखेटादाययौ तदा // 82 // भीतैः कंचुकिमिः पार्थ्याऽभयं व्यज्ञापि भूपतिः / एवमन्तःपुरेऽन्यस्य पुंसः | शंकास्ति नः प्रभो // 83 // हित्वा सशब्दे पन्नद्धे राजाऽथ निभृतक्रमः। अन्तःपुरेऽविशच्चौर इवैकाकी सशस्त्रिकः // 84 // दक्षा | दास्यपि राजानं द्वारस्था वीक्ष्य दूरतः / आयान्तं ज्ञापयामास राज्य प्राकृतसंज्ञया // 85|| राज्ञीदास्यौ युवानं तमुत्पाट्योपरि वर्त्मना। गेहावकरवत्तूर्ण भयाचिक्षिपतुर्बहिः // 86 // पश्चाद्भागस्थिते गेहस्याऽपतद्वैष्टकावटे / सोऽस्थाच लीनस्तत्रैव घूकोऽद्रेरिव कोटरे॥ ||87 / / कूपे तत्राशुचिस्थाने दुर्गन्धेन जुगुप्सिते / स तस्थिवान्नरकवत्पूर्वसौख्यान्यनुस्मरन् // 88 // दध्यौ चास्मान्कथश्चिञ्चदशुचेरवटादहम् / निर्यास्यामि तदीदृक्षोदक, विपयैरलम् // 8 // कृपयाऽस्याऽवटे तत्र राज्ञीदास्यौ च नित्यशः / फेलामक्षिपता श्वेव तया | धिर धिर जिजीव सः॥९०॥ आगादऽथाप्टमास्यन्ते वर्षतुर्विश्ववान्धवः। आक्रष्टुमिव तं कोपादुद्भः श्यामाभ्रविभ्रमैः // 91 // || * गर्जितरुर्जितैस्तस्याश्वासनामिव सूत्रयन् / भेत्तुं कूपमिवावर्पद धाराभिमुशलैरिव // 92 // दुर्दिनाडम्बरैर्यत्राऽलक्ष्यरात्रिंदिवक्रमैः / शद्वा द्वैतं जलाद्वैतं धारारावैर्व्यधीयत // 93 // तस्मिन्नुच्छखलैयंढेहप्रश्रवणाम्बुभिः / स कूपः पूरयांचक्रे दुष्टात्मा पातकैरिव // 94 // शब| वत्तैजलैः कूपात कृष्ट्वा निर्वाह्य वैगिभिः / वप्रप्रणालैः स बहिः परिखान्तर्निचिक्षेपे // 95 // तुम्बीफलमिवोल्लाल्य वारिभित्रंगचारिभिः। | स नीतः परिखातीरे तद्घाताा मुमूर्छ च // 9 // कुलदेवतयेवाऽसौ प्राप्तया तत्र देवतः / वीक्ष्योपलक्ष्य संगोप्य धाच्या निन्ये // 10 // Page #103 -------------------------------------------------------------------------- ________________ // 9 // कामाकुरस्याबोधे गर्तानिक्षेपः | निजौकसि // 97 / / पित्रादिभिः पाल्यमानोऽभ्यंगस्नानाशनैः शुभैः / सोऽभूत्पुनर्नवच्छिन्नारूढद्रुमवत् क्रमात् // 98 // ज्ञात्वैवं ललि| तांगस्याऽन्यस्त्रीभोगाद् विडम्बनाम् / तत्वं विवेकिन् ! विरम विरमाऽस्मादऽकृत्यतः // 99 // तदाग्रहमिमं मुश्च सिश्च सचरितामृतः / आत्माराममलं चैभिरसमञ्जसचेष्टितैः // 600 / प्लवते स बहिः पूर्णघटस्येवास्य तद्वचः। आधातुं कौङ्कमो रागः किं ? शक्यो नैलवाससि // 11 // निवर्तयितुमित्थं हि न शक्यो दुर्नयादयम् / करोम्यऽन्यमुपायं तदिति ध्यात्वाऽवदत्सती // 2 // जिज्ञासुस्त्वन्मनाकाष्टामित्थं वाग्विस्तरं व्यधाम् / अन्यथा त्वादृशनरासंग को नाभिनन्दति ? // 3 // मूर्त्यन्तरमसत्यो हि प्रच्छन्नं पणयोपिताम् / धनायन्ति च ताः काम किमितो वक्तुमीमहे ? // 4 // धनार्थिनीत्यसौ मार्गापतितेति विमृश्य सः। स्वर्णलक्षं ददौ हृष्टस्तस्यै | साऽप्यग्रहीन्मुदा // 5 / / ऊचे च सुभग! स्वेभ्यो बन्धुभ्यो बिभीमो दिवा / तदद्य निशि निःशंकमना मद्हमापतेः // 6 // इयतामि कृतार्थोहमिति कामांकुरोदिते / स्वर्णलक्षं सहादाय गृहमागात्सुलोचना // 7 // तत्रेतरजनाज्ञातं तलप्रस्तीर्णवालुकम् / गृहापवरकस्यान्तर्महागतमचीखनत् // 8 // तस्योपरिष्टादऽव्यूतं रम्योच्छीर्णोत्तरच्छदम् / चारुचित्रितसर्वांगं महातल्यमतिष्ठिपत् / / 9 / / अथ प्रमृष्ट निविडोपलिप्त दत्तदीपिके / सुलोचनागृहे कामांकुरो निशि मुदाऽगमत् / / 10 // तं च दत्तासनासीनं क्षालितांहिमुवाच सा / गत्वाऽपवरकस्यान्तः खट्वामेनामलंकुरु // 11 / / उत्प्लुत्य किन्तु देहल्याः श्रयेस्तल्पं रयक्रमात् / सद्यो लिप्तेन चेदत्र पिच्छिलांहिभविप्यसि // 12 // दत्तझम्पस्तथा पापो गर्त्तान्तरऽपतद् द्रुतम् / स्वस्य प्रकुर्वन्नरकपातप्रस्तावनामिव // 13 // क्षणं मुमूर्छ नत्वेष वालुका| पतितो मृतः / लब्धसंज्ञश्च कुर्वाणोऽनुतापं दुःखमास्त सः॥१४॥ करम्भकर्परं वारिकरकं च दिने दिने / अन्तः प्रयोगात्सा काले कृपालुरमुचद् द्वयम् // 15 / / कुवस्तत्र तमाहारं नीहारमपि तत्र सः। निराशो नारक इव शोचन्नस्थाद् दिवानिशम् // 16 // तदा च // 91 // Page #104 -------------------------------------------------------------------------- ________________ कथनम् श्रीअमम- | तत्परिजनोऽपश्यन् धाग्नि तमाकुलः / सर्वत्राऽन्वेपयंस्तस्य वार्तामपि न लब्धवान् // 17 / / स्वैरं ययावथादाय यानादीनि यथारुचि / जिननोपतस्थे नृपं कोऽपि नष्टस्वामित्रपावशात् // 18 // काचरित्रम् // 92 / / इतञ्च नृपतिर्मालागन्धं वद्धिष्णुमन्वहम् / उपलभ्याकुल: काममशोकमवदद् रहः / / 19 / / नागाकामांकुरश्चित्रं न च तल्लेखहा- राजप्रेपिता | रकः / निरंकुशश्च सग्गन्धो जनेऽनल्पदिनात्ययः // 20 // मन्ये भ्रष्टप्रतिज्ञोऽभद् यन्नागात्स चिरादपि / तन्मां विमुजमि व्यर्थमित्य शोकस्य शोकोऽवदन्नृपम् / 21 / / स्वर्णलक्षद्वयीं दत्वा भूपेन प्रहितोऽथ सः। गत्वा पूर्ववदाकार्य तां प्रार्थयत पूर्ववत् // 22 // सतीमत्तल्लिका मधुबिन्दु दृष्टान्त ऽशोकमस्तोकचटुभापिणम् / बभापे स्वमुखेनेदं मुधीबोधयितुं मृदु / / 23 / / मधुविन्द्वास्वादिपुवदल्पं विपयतः सुखम् / ज्ञात्वाप्यऽनन्तं दुःखं धिक् त्यक्तुं नेच्छन्ति तान् जडाः // 24 // तद्यथा-पुरुषः कश्चिद्, भ्राम्यन् देशान् धनेच्छया / लुण्टाकलोकजननीं प्राप सार्थानुगोऽटवीम् / / 25 / / सार्थ ग्रहीतुं लुण्टाकाः काका इब करम्भकम् / दधाविरेऽथ तल्लोकनशे कैरिवाऽखिलः // 26 / / सार्थाद् भ्रष्टस्तु स नरः प्राणराकण्ठमागतः / कान्दिशीको मृग इव प्रविवेश महाटवीम् // 27 / / जंगमः पर्वत इब क्षरन्मदनदीजलैः / नप यन्मेदिनी तीवकरतापालिखेदिनीम् // 28 / / उदस्तं हस्तमाविभ्रदनभ्रंशचिकीरिख / महीमहीन्द्रावष्टम्भसंरंभं त्याजयन्पदैः // 29 // * अन्तर्बलत्क्रोधवहिममान्तमतिविस्तृतम् / बहिर्मुखस्य सिन्दूररक्तस्य व्याजतो वहन् / / 30 / दिग्गजानाहायमान इवात्यजितगजितः। | सचोपमर्देवश्रान्तः कृतान्त इव मूर्तिमान् / / 31 / / काननाद् दुर्धरः शौर्यबन्धुरः कोऽपि सिन्धुरः। भयातुरं नरं प्रत्यधावीत आः स खलो | विधिः // 32 / / पं०कु० / / अवश्यं मारयिष्यामि नव्य नश्य जवात्ततः। प्रेरयन्निव तं पृष्ठऽवधीद्वमथुभिः करी // 33 // उत्पतन्निपनश्चष // 12 // | भयाद् दर्दुरवन्नरः / द्विपेनात्त इव प्रापदऽवटं पिहितं तृणैः // 34 // सद्यो हन्याद् गजः कृपोऽन्यतरस्यां तु देवतः / इत्युत्संगे पितु-10 Page #105 -------------------------------------------------------------------------- ________________ // 93 // कथारहस्य कथनम् * रिवाऽपतत्तस्य स वेगतः // 35 // वटः कूपतटे चासीत् प्ररोहस्तस्य दाढ्यभाक् / तदन्तर्लम्बमानोऽभूद् बाहुबन्धोरिवायतः // 36 // नरः पतंश्च कूपान्तः पादमालम्ब्य तं करैः। लम्बमानोऽन्तरा भेजे त्रिशंकुनृपतेः कलाम् // 37 // करी करेण तन्मौलिं शरलेनाऽस्पृश|न्मुहुः / ग्रहीतुं नाशकत्तं तु निर्भाग्य इव सेवधिम् // 38 // नरस्तु तद्भयात्पश्यन्नधः पुण्यैर्विवर्जितः। तले कूपस्य तस्यैष ददर्शाजगरं गुरुम् // 39 // तदासबुद्ध्याऽजगरोऽप्यात्मवक्त्रं व्यकाशयत् / कूपोदरे परं कूपमिव दुस्तरविस्तरम् // 40 // चतुरश्चतुरन्तेषु तस्साच चतुरः पुमान् / सर्पान् सदान् सोऽपश्यद् यमस्येव सहोदरान् // 41 / / सकोपं ते फणाटोपं कृत्वा दंष्टुं च तं नरम् / तारान वितेनः फत्कारान स्वैर्मुखधमनीसखः॥४२॥ सितासिताभ्यामाखुभ्यां दन्तेस्तीक्ष्णतरेनेरः। वटप्ररोहं सोऽद्राक्षीत च्छिद्यमानं तथोपरि // 43 // नरमप्राप्नुवंस्तं च कुञ्जरः सोऽपि दुर्धरः। तां शाखां ताडयामास वटमप्युद्धरन्निव // 44 // दोधूयमानः स वटपरो| हेण प्रकम्पिना / पाण्यहिबन्धं निविडं चक्रेऽभ्यस्तनियुद्धवत् / / 45 // शाखायां हस्तिना ताड्यमानायां मधुमण्डकात / उहीनाभिर्मक्षिकाभिर्वज्रास्याभिरदंशि सः॥४६।। उत्पक्षाभिर्मक्षिकाभिरापादारशिरस्तलम् / वेष्टितांगः स रेजेऽन्यमधुमण्डकवत् तदा // 47 // मधुकोशाद् वटस्थाच्च मधुबिन्दुः पुनः पुनः / भाले तदाऽपततस्योदबिन्दुः करकादिव // 48 // तस्य भालान्मधुबिन्दुलोठं लोठं मुखेऽविशत् / स वराकस्तदावादान्मेने सर्वोत्तरं सुखम् // 49 / / दृष्टान्तस्याऽस्य भावार्थः सम्यधुर्य / निशाम्यताम् / नरः सांसारिको जीवोष्टवी जेया तु संसृतिः॥५०॥ हस्ती भयंकरो मृत्युश्चिन्त्यः कूपो नृजन्म तु / वाहसो नरको ज्ञेयः सर्पाः क्रोधादयः पुनः // 51 // वटप्ररोहस्त्वायुष्कं तस्य च्छेदपरावुभौ / श्वेतकृष्णौ मूपको तु पक्षी लक्ष्यौ स्वचेतसि / / 52 // मक्षिका व्याधयश्चिन्त्या मधुबिन्दूपमं पुनः / सुखं विषयजं तत्र तुच्छे रजेत कः सुधी // 53 // च० क०॥ कश्चित्सुरः खेचरो वा कृपालुस्तन्नरं यदि / उद्धरेत्कू // 93 // Page #106 -------------------------------------------------------------------------- ________________ श्रीअमम // 94|| | पतस्तत् किं स इच्छेदथवा नहि ? // 54 // इत्युक्तः स तया दम्भात्प्रोचे व्यसनवारिधौ / मजन् कः पोतवन्नेच्छेदुपकारकरं नरम् जिन॥५५।। ततः सुलोचना तस्य तां वक्रोक्तिमजानती। तं बोधमार्गजंघालं विचिन्त्य सरलाऽवदत् // 56 // दुःखावसानमत्रैव ज्ञात्वा- चरित्रम् ऽन्यस्त्रीसमागमम् / निवर्तस्वाऽऽग्रहादस्माद् वर्त्तख सुकृतक्रमे // 57 // श्रुत्वा तदप्यऽसंविग्नमुक्त्वा पूर्वक्रमाच्च तम् / स्वर्णलक्षद्वया दिया- अबोधेऽशोदानपूर्व गर्ने न्यधात्सती // 58 // मून्तेि नारटन् हा धिक् किमेतदिति दुःखितः। ध्वनिना प्रत्यभिज्ञातो दैवात् कामांकुरेण सः कस्यापि गरी॥५९।। अभाणि च तवाप्येतदऽत्याहितमभृत् कुतः। उपलक्ष्येतरोऽप्यूचे भद्र ! कामांकुरोऽसि किम् // 60 // एवमित्यऽमुनाऽप्युक्ते निक्षेप कृतकण्ठग्रहैमिथः / प्ररुद्य सुचिरं तौ स्वं खं वृत्तान्तमथाऽख्यताम् // 61 / / तया तथा पृथग्दत्तजलानावनु पापिनौ / इष्टगोष्ट्या मनाक लब्धसुखौ तौ तत्र तस्थतुः // 62 // दिशोदिशं गतेऽशोकपरिवारेऽपि पूर्ववत् / अवादीत्केशरं राजा धिगऽशोकोऽपि नागमत् // 63 // भग्ना प्रवृत्तिरप्यस्य स्रजः सौरभमेधते / कोऽयं विधिस्तद्रूनोऽस्मि वृथा धनसुहृत्क्षयात् / / 64 // केशरः स्माह देवो मामाज्ञापयतु | | याम्यहम् / सिद्धकार्यः प्रसादात्ते पुनरेष्याम्यऽसंशयम् // 65 // गतिः कामांकुराशोकक्षुण्णा माभूत् तवापि भोः / इत्युक्त्वा प्राहि णोत्तं स निष्कलक्षत्रयान्वितम् // 66 / / तथा गत्वा तथाऽऽहाय्य स भोगैस्तां न्यमन्त्रयत् / तथा सा देशनां चक्रे शीलसर्वखशंसिनी | | // 67 / / देवतैरपि पूज्यन्ते जन्तवः शीलशालिनः / ख्याति यान्ति च तत्राऽमू भर्तृभायै निदर्शनम् // 68 // सर्ग-३ तथाहि-प्रत्यगम्भोधेः सविधे स विधेः प्रियः / देशोऽस्ति कच्छः स्वर्णश्रीलताभूदिव्यपद्मवत् / / 69 / / तत्रानन्दपुरं नाम परमानन्दमन्दिरम् / सदा सुमनसा देवपुरस्येवास्ति सोदरम् // 70 // दुर्गस्तत्राऽवसद् विप्रो धर्मस्य नवदुर्गवत् / द्विजवारैः परोलर्तरप्य- // 94 // भज्यत नेह यः॥७१॥ अतित्यागात् क्रमाक्षीणवैभवश्च बभूव सः / यद्वा वैश्रमणोऽपि स्यात् श्रमणोऽतिव्ययान्न किम् ? // 72 // सद्धकार्यः प्रसादाचे पुनरेष्याम्योहाय्य स भोगैस्तां न्याय निदर्शनम् / / 68 // नाम परमा Page #107 -------------------------------------------------------------------------- ________________ // 95|| पुनःप्रेषितकेशरपार्श्वे ब्रह्मचारिभतेभार्याकथा कथनम् REDEPART-28-01-038 * सोऽतिक्षीणवसुर्विप्रः प्रातस्त्य इव चन्द्रमाः। त्यक्त्वा स्वस्थानमगमत् प्रत्यग्ग्राम स्थलाभिधम् // 73 // तस्मिन्नप्युद्धसमधुच्छत्रच्छा* योऽप्यसौ जनैः। विच्छाय इति शोच्यवं नीतोऽब्धौ पातमैहत / / 74 / / युग्मम् // चतुर्वेदविदां भूमिदेवानां दातुमक्षमः। कणभि- | क्षामपि स्खं स मेने जीवन मृतोपमम् // 75 / / देवं स्थूलेश्वरं नाम धाम धाम्नामथाऽन्यदा / महाप्रभावं शुश्राव देशे तत्र जनादऽयम् // 76 / / स पुनर्द्विजराजत्वमीप्सुलिप्सुर्वसूच्चयम् / तं दारिद्यतमःस्तोमविकतनमसेवत // 77 // कर्तुं स तस्य पुष्पादिसपर्या द्रव्यवजिंतः। अपारयन्मनोद्रव्यमेवैतत्साधकं दधौ // 78 // कणादः षट्पदार्थेषु द्रव्यमादौ मृपाऽवदत् / क्रिया गुणविशेषाः स्युः कुत्रचित्तद्विनापि यत् // 79 // नित्यं कृतत्रिषवणः प्रक्लप्तत्रिःप्रदक्षिणः / त्रिशुद्धिमानौपवस्त्रः स भक्त्या देवमार्चयत् / / 80 // देवस्तमु-* | ग्रतपसा तुष्टः कष्टकृता तनोः / प्रत्यक्षीभूय मासान्ते वरं वृण्वित्यभाषत / / 81 / / खस्याढ्यंकरणं द्रव्यमक्षय्यं सोऽप्यमार्गयत् / देवोsप्यूचे तेन किं ? ते कार्यमुक्तं स्मृतौ यतः // 82 / / अत्युग्णात्सघृतादन्नादच्छिद्राच्छुक्लवाससः। अपरप्रेष्यभावाच उर्द्धमिच्छन् पतत्यधः |विनोऽपि प्राञ्जलिः प्रोचे प्रागानन्दपुरे चिरम् / अकार्ष स्वधनं देव ! महाबाह्मणपात्रसात् / / 84 // क्षीणद्रव्योऽर्थये भूयस्त्व तोऽहं तदऽनश्वरम् / तत्रैव दातुं विप्रेभ्यः प्रभोर्थाय आत्मनस्तु न // 85 // देवोऽवादीन्महारम्भपरिग्रहमया द्विजाः / अब्रह्मैकरताः * पात्रं कथं स्युजि! चिन्तय // 86 // ब्राह्मणो ब्रह्मचर्येण यथा शिल्पेन शिल्पकः ! अन्यथा नाममात्र स्यादिन्द्रगोपककीटवत् // 87 / / Cell सत्पात्रं कोऽत्र तहीति विप्रोक्ते देवताऽदिशत् / कच्छमण्डलमूर्धन्यसुकच्छग्रामवासिनौ // 88 // श्रावको बहुलश्यामासंज्ञावाभीरद म्पती / गत्वा पूजय सत्पात्रं तावेवाऽनुपमं भुवि // 89 // इत्यादिश्य धनं भूरि दत्त्वा देवेन स द्विजः / उत्थाप्योल्लाघतां नीत्वा | प्रेष्यताऽन्ते तयोर्जवात् // 90 // त्रि०वि०॥ ततः सविस्मयो देवं नत्वा गत्वाशु तत्र सः / तौ भोजयित्वा भूयोभिधनैरभ्यर्च्य भक्तितः // 95 // Page #108 -------------------------------------------------------------------------- ________________ श्रीअमम- जिन चरित्रम् // 16 // महादेवसूचित सत्पात्र स्वरूपम् 91 // कथयित्वा ववृत्तान्तं पप्रच्छ रचिताञ्जलिः / आदिक्षद् दक्षिणीयौ मे देवः केन गुणेन वाम् // 92 // प्रसद्य कथ्यतां श्रोतुमिच्छाम्येतत् बुतूहलात् / अब्रवीद् बहलः शीलगुणान्नौ देवपूजितौ // 93 // त्रि० वि०॥ इहागात् सद्गुणः श्रेष्ठः पद्मदेवसरिगुरुः। नवः एम इबोन्मुक्तश्रीब्रामीकेलिमन्दिरम् / / 14 / / व्याख्यालब्धिमता धर्म सम्यगाख्याय धीमता / आभीरास्तेन सर्वेऽपि प्रबोध्य श्रावणी | अनावामन तेषामामीराणां पवित्र / कुलप्रमागलं जो भावमा तदारसोः। जमाल्येन्यदा | तस्थुर्वपाखिह तपोधनाः / आख्युर्विषयसौख्यस्यानितुच्छख निदर्शनेः // 97 / / ततो व्यज्ञपयन् केचित् मुनीन् वः प्राप्य तारकान् / भनाब्धि दस्तरमपि तरिष्यामोऽधुनैव हि // 98 // कल्याणेषु विरोधः क इति श्रद्धालुचेतसाम् / साधयो ददिरे दीक्षां तेषां सर्वाघमर्पपीम९९।। श्रुत्वाऽप्यहं तु वेपम्य विषयाणां तदन्तिके। चारित्रमोहनीयेन विनितव्रतवासनः / / 700|| तानप्राक्षं शुभोपाय तेप्याख्युमचर्यतः / गृहस्थोऽपि गति यायाद् द्या न तामपरैः शुभैः // 1 // अन्येऽप्यूचुः एकरात्रोपितस्यापि या गतिब्रह्मचारिणः / न सा तुमहरोण कर्तुं शक्या युधिष्ठिर ! / / 2 / / शीलानामुत्तमं शीलं घतानामुत्तमं व्रतम् / ध्यानानामुत्तम ध्यानं ब्राह्मचर्य सरक्षितम् // 3 // योपितामेकसभोगे स्याजीवनवलक्षहा / नरस्तेपामभयदो गृहेऽपि ब्रह्मचर्यतः / / 4 / विद्वान यशस्वी तेजस्वी रूपवान्वलावानपि / चिरायमक्दिगामी च स्याज्जीयो ब्रह्मपालनात् // 5 // दुःपालं पालयन ब्रह्मचर्य वयं तपोधनः / व्रतस्थवद् गृहस्थोऽपि पूज्यते पूजितेरपि / / 6 / / गृहवास्यपि तीयें स्यादजिह्मब्रह्मसेवया। प्रभावाद् वन्दितुं प्राप्तः स्तूयने देवतश्चिम aa संगृह्येवं साधुमखात्तद्वचीब्धाविवाऽमृतम। घटेनेव सकर्णन परलोकोपकारकृत् ।।दा एकान्तरब्रह्मचयस्याऽऽजन्माभिग्रहो मया। तत्माक्षीकातिकचतुर्मासीपर्वण्युपादद।।९।। युग्मम् / / विहारकाले साध्वीनां पाश्वे संविग्नचेतसा / स एवाऽभिग्रहोग्राहि प्रतिपद्यतनयायथ // 10 // मग-३ -- - Page #109 -------------------------------------------------------------------------- ________________ दुर्गविनय शमयैव परिणीतेयं भवितव्यतयाऽन्यदा / निषिद्धा च वृषस्यन्ती तद्दिने ब्रह्मचारिणा // 11 // व्रतस्थया द्वितीयेऽह्नि निषिद्धोऽहं रहोऽन॥९७॥ या। एवमावां जरां प्राप्तौ कुमारब्रह्मचारिणौ // 12 // दाम्पत्येऽपि यौवनेऽपि संवासेऽपि मनागपि / मनोऽपि मान्मथं भेजे न विकारं कदापि नौ // 13 // अस्माच्छीलगुणादायां देवोऽयं बहुमन्यते / गुणेषु शीलमेवैकं पुंसां चूडामणीयते // 14 // दुर्गःप्रोवाच हे श्राद्धौ | | युवाभ्यां शीलसम्पदा | गृहवासे दुर्घटया गीमृषाकार्यऽसावृषेः॥१५॥ रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः / तेन नारद! नारीणां सतीत्वमुपजायते // 16 // बभाषे बहुलो विप्र! भूरिभाग्यैः पचेलिमः / चेतः खीपुंसयोः शीलेऽनश्लीले दृढतां भजेत // 17 // के दृढा भक्तिः | श्रियः शीलेन शालन्ते शीलादाश्लाघते न कः। शीलादाभरणं नान्यच्छीलस्य महिमाऽद्भुतः // 18 // शीले प्रतिष्ठिता मक्ति व्यं शीलरतैरतः। श्रुत्वेति प्रीतिमान् विप्रः स्तुत्वा नत्वा च तौ ययौ // 19 / / प्रत्यक्षीकृत्य देवस्यादिष्टमेवं स शिष्टधीः / निश्चिक्ये इदि ICE|| सत्पात्रं जैनान ब्रह्मभृतो मुनीन् // 20 // तेभ्यः सोऽढौकयद् वित्तं नाददे तेरकिश्चनैः / दृढभक्तिस्ततः सोऽभूजनधर्मे विशेषतः // 21 // कथान्ते तमनुत्पन्नबोध ज्ञात्वा तथैव सा / आत्तनिष्कत्रिलक्षीकं नीत्वा गर्ने तथाऽक्षिपत् // 22 // मृ.विरामे क्रोशंश्च प्राच्याभ्यामुपलक्ष्य सः। ऊचे धिक् केशरोऽसीतिशब्दात्सोऽपि विवेद तौ॥२३॥ एतत्कण्ठग्रहणं कृत्वा चिरं चक्रन्द केशरः / तयोः खस्य च वृत्तान्तं शुश्रावाऽख्यत च क्षणात् // 24 // ततः समं कृताहारनीहारास्ते निगोदवत् / दुःखान्मृालचैतन्याः सुबई कालमत्यगुः // 25 // पूर्वजस्थापना नेयमुत्सार्येति प्रकाश्य सा। तं रक्षित्वाऽपवरकं धनैः सौधमचीकरत् / 26 // नष्टे परिजने प्राग्वत्केशरस्यापि भूपतिः / विशालामागमन्मनः तद्वा दुर्मनाचिरात् // 27 // नृपप्रवेशे खगृहद्वारे प्राप्तोऽथ पालकः / सौधं विलोक्य | // 97 // सम्भ्रान्तः पप्रच्छ प्रातिवेश्मिकान् // 28 // अकारि मद्गृहस्थाने केनेदं सदनं नवम् / त्वत्पत्न्यैवेति तत्प्रोक्तः विस्मितः प्राविशद् गृहम् Page #110 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् विशाला // 98 // गमनं राज्ञः भोक्तुं सुलो |चनागृहे गमनम् // 29 // विलोक्य सहसायातं तं हर्षोत्फुल्ललोचना / कृत्वातिथ्यं सती प्रीत्या पुरः पत्युरुपाविशत् // 30 // सौधप्रवृत्तिं तत्पृष्टा सर्वामाख्याय गर्तनात् / तांस्त्रीन् पट्स्वर्णलक्षी च निजोपात्तामदर्शयत् // 31 // सक्प्रभावं तदा श्रुखा प्राप्ताः किं ? त्वां परीक्षितुम् / कामांकुरादयोऽमीषां यद्वा वर्णमियत्कुतः // 32 // तद्वाक्यैः संशयापन्नस्तन्मन्ये नृप एव तान् / इत्थं दत्तधनान् प्रैपीदित्यूहामास | पालकः // 33 // ऊचे सुलोचना गेहे निमन्त्र्य नृपमानय / स्वामिन् येनोत्तरं सर्व घटयामि समञ्जसम् // 34 // पालकोऽपि द्वितीये ऽह्नि प्रातय॑ज्ञपयन्नृपम् / देवः प्रसीदत्वाऽऽयातु भुक्तामद्य मदोकसि // 35 / / कृत्वा क्षेमेण दिग्यात्रा निवृत्तानां महीभुजाम् / इदं हि | सेवकैः कृत्यमतो मां मा निराकृथाः // 36 // नृपोऽब्रवीदध्येऽत्यल्पजीविकोसीति मां कथम् ? / भोजयिष्यस्यऽशक्यं हि नारभन्ते | मनीषिणः // 37 // कल्पद्रुस्त्वत्प्रसादोऽस्ति ममेत्युचिपि पालके / राजा जगाद यद्येवं भोक्ष्ये स्वल्पपरिच्छदः // 38 // भोज्यं सपरिवारेणेत्युपरुद्धोऽमुना भृशम् / तदऽप्यादृतवान्भूपः सदाक्षिण्यं सविस्मयः // 39 // महान् प्रसाद इत्युक्त्वा गृहे गत्वा च पालकः / शशंस सत्यास्तत्सर्व सापि चैवमवोचत // 40 // सज्जितोऽस्ति मया भूपोचितो भोज्यविधिश्चिरात् / करिष्यतेऽधुना कोऽपि नृपं काले तदाह्वयेः // 41 // किन्तु पर्यनुयुंजीत पार्थिवो यद्गृहागतः। आर्यपुत्र ! तदाख्येयं मन्मुखेनैव कारणात् // 42 // प्रपद्येत्यमुना काले विज्ञप्तो गृहमागमत् / तामप्यद्य प्रसंगेन पश्यामीत्यामृशन्नृपः // 43 // तत्राणाविधिव्यग्रां नृपोऽपश्यत्सुलोचनाम् / न प्राग्वद्वहु| मेने तु मित्रव्युग्राहितस्तथा // 44 // भोजयित्वा ततो हृद्यप्राज्यभोज्यानि भूभुजम् / निनाय सपरिवार चमत्कारं महासती // 45 // भुक्तोत्तरं च साश्चयों राजा पप्रच्छ पालकम् / तब कच्चिदसंभाव्या विभूतिरियती कुतः॥४६॥ मदोजनमिदं सौधमिदं चोष्मायित श्रियः। निर्विकल्पं तदाख्याहि तदुत्पत्ति मुदे मम // 47 // स ऊचे देव ! यच्छीलललितेनाऽतिशायिना / मालेयं मम मौलिस्था सर्ग-३ // 98 // Page #111 -------------------------------------------------------------------------- ________________ // 99 // राज्ञः सतीत्वप्रत्ययः म्लानिमद्यापि नाश्चति // 48 // मया यन्महिमाऽश्लाघि शिबिरे त्वत्पुरस्तदा / सतीमतल्लिका सेयं प्रिया मम सुलोचना // 49 // इयं | | प्रभुः प्रमाणं च मूर्त्ता लक्ष्मीश्च मद्गृहे / आकार्य पृच्छयतामेषा वेद्मि नाहं तु किश्चन // 50 // अथाहूय रहो राज्ञा सती पृष्टा सभतृका / ऊचे पितृसमः स्वामी किश्चिद् गोप्यं न तत्र तत् // 51 // पिशाचाः शीलसाचिव्यात् सिद्धाः सन्ति त्रयो मम / बसन्ति च गृहे मूर्तास्ते धनं ददतीप्सितम् // 52 / / सती जयत्यसौ शीलात् किमश्रद्धेयमीदशात् / दिष्ट्याऽद्य पुनरुन्मग्नं शंकाकान्मनो मम // 53 // मन्ये छद्म प्रयुज्येदं धनमादाय ते गताः / कामांकुराद्याः क्वापीति चिन्तयन्नबवीन्नृपः // 54 // अयि ! कल्याणि ! धन्याऽसि | यस्यास्तव सुरास्त्रयः / सिद्धाः कामगवीचिन्तामणिकल्पद्मा इव / / 55 / / ममैतानऽधुना देहि कृतार्थयितुमर्थिनः / तवेव यदि यच्छन्ति | यथेच्छं मम वांच्छितम् // 56 // एसा प्रोचे कियदेतद् यत्प्राणा अपि वशे प्रभोः। दिवा चरन्ति नैते तन्निश्यानेष्ये भवद्गृहम् // // 57 // गृहदेवालयेऽत्यन्तपवित्र स्थापिताः स्वयम् / मत्समक्षं त्वयाऽभ्यर्थ्यास्ततः सेत्स्यन्ति ते क्षणात् // 58 // ततो राजा जवाद् | गत्वोत्सारितशेपदैवतम् / चन्दनादिभिरुद्गन्धि देवालयमचीकरत् // 59 // त्यक्ताऽन्यकृत्यः सोत्कण्ठं तन्मार्ग प्रतिपालयन् / शुचिः | श्रद्धालुरेकाग्रचेतास्तस्थौ नृपस्तदा // 60 // सायं सत्यपि तान् शीर्णरोम्णः पाण्डुच्छवीन् कृशान् / पिशाचानिव निःश्रेण्या पत्या | गर्नादचीकृपत् // 61 // उचे च युष्मानेष्यामि राजानं निकषाऽधुना / भवद्भिस्तत्र तत्पृष्टवक्तव्यं मद्गिरा पुनः // 62 // न चेदरे | | दुरात्मानोऽधुनापि न भविष्यथ / भीतभीतास्ततो मन्दमन्दमेतेऽवदन्निदम् // 63 // त्वदादेशः शिरसि नः संभ्रमं स्वामिनि ! त्यज / / आजन्म तव दासाः सः शिक्षिता इयता न किम् // 64 // साऽथ स्नातान् मृगमदानुलिप्तान् पौष्यशेखरान् / धृतानुपमनेपथ्यान् | तूष्णीकान् सावगुण्ठनात् // 65 // द्वास्थैमुक्तान् पुरादिष्टैर्नीत्वा राजकुले सती / दूरस्थ एव दत्ताघे पालकोत्सारिते नृपे // 66 // देवा // 99 // Page #112 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् // 10 // प्रकाशिते स्वरूपे सपतिसती पूजन मन्तुक्षमायाचनं च लयं प्रवेश्य द्राक् प्राग् दत्तेष्वासनेषु तान् / उपवेश्य विनिर्गत्य पिधाय द्वारमभ्यधात् // 67 // देव विज्ञापयस्वैतान् सेवागोचरमागतान्। नत्वाऽथ लक्ष्यींकृत्यामून् जजल्प प्राञ्जलिनृपः // 68 // प्रसीदताऽवतरत स्वामिनो मद्गृहे स्वयम् / देवाः सुलोचनावन्मे कामान् पूरयत द्रुतम् // 69 // इत्थंकारमनिर्विन्नो भूयो भूयो व्यजिज्ञपत् / इतरे तूत्तरं किञ्चिद्ददिरे न सतीभयात् / / 70 // त्रि०वि०॥ नृपः सुलोचनां स्माह देवास्तूष्णीं किमासते ? / किमनोऽस्मि किंवात्र क्रियाहीनं किमप्यभूत् // 7 // सती जगाद हतकपिशाचाः किं न जल्पथ ? / एवं प्रणयिनं देवमवजानीथ रे कुतः // 72 // ततः कृताट्टहासास्तेऽवोचन्नभ्यर्थनैरलम् / न पिशाचा वयं किन्तु ते स्मः कामांकुरादयः // 73 // किमेतदिति सम्भ्रान्ते नृपे पालकजायया / आज्ञप्ता द्वारमुद्घाट्य निययुः सहसैव ते // 74 // विषादकौ।। तुकानन्दै युगपदाकुलः / तानसाक्षीनृपस्तेऽपि यथावृत्तं न्यवेदयन् // 75 / / ततो हियाऽनुतापेन भिया भक्त्या वशीकृतः / तैः | समं सादरं सत्याः पादयोन्यपतन्नृपः // 76 / / अन्बनेपीच कल्याणि! प्रसीद सदया भव / ममैतेषां च तितिक्षस्व मन्तून्मोहात्कतानऽमून् / / 77|| पृष्ठे प्रयच्छ नः पाणिं वाणिं चाभयवमिताम् / शीलान्नन्वसि विश्वस्य निग्रहानुग्रहक्षमा // 78 // शरणं त्वां प्रपन्नाः स्मस्तवात्माऽस्माभिरपितः / तत् पाहि पाहि नः सन्तः प्रणतेषु हि वत्सलाः // 79 / / सा स्माह देव ! मा भैपीमन्मनः क्वापि नाकृपम् / अमीषामपि यच्छिक्षामात्रमेव कृतं मया // 80 // इयता कृतकृत्याः स्मस्तदाज्ञापय सम्प्रति / मातः ! किं ? कार्यमस्माभिरित्युक्ते पार्थिवादिभिः // 8 // सती यथावदाख्याय गीतार्था धर्ममाहेतम् / तानन्यांश्च बहूंस्तत्र हेलया प्रत्यबोधयत // 82 // धर्मोपकारादुद्रिक्तबहुमानः सुलोचनाम् / चर्चापुष्पांशुकस्वणनृपः सपतिमार्चयत् / / 83 // पुरःप्रवर्तितस्फीतसंगीतविधिना स्वयम् / कतपौरचमत्कारं पराणपीच तां गृहे // 84|| प्रसन्नो नृपतिश्चक्रे पालक मण्डलेश्वरम् / आजन्माराधयामास मातृवच्च सुलोचनाम् // 85 / / सर्ग-३ // 1 Page #113 -------------------------------------------------------------------------- ________________ // 11 // घने वृतौ | इति निर्वाह्य नासिक्ये कथामेनां स्थिते वधूः / पुनरत्रोटयत् पिच्छे क्षारं चालगयत्पुनः // 86 // पिच्छपञ्चशती रत्नवत्येत्थमुदमू ल्यत / कथापश्चशती चैवं नासिक्येनाप्यकथ्यत // 87 // इतश्च तादृग् नासिक्यव्यसनादिव दुःखिता। मुमोचाश्रुकणप्रख्यान् द्यौर- आयाते * वश्यायविनुषः // 88 // पश्चिमाऽब्धौ शुकाऽऽबाधाद् दुःखीव न्यपतत् शशी / तस्थौ बवा कीरवेलावित्तेवास्यं कुमुद्वती।।८९|| द्रष्टुं* कीरात्र्तिमिव वाशक्तास्तारास्तिरोदधुः / दीपाः शुकविपत्त्येव ययुर्ध्यामलतां पराम् // 90 // तूर्यस्खनैः सुरोकांसि शुकशोकादिवा:-* मृतपाय: रटन् / पृच्चक्रुः पक्षिणो जातिपक्षपातादिवाधिकम् // 11 // कीरस्य विपदेव श्रागूर्ध्वस्फोटमगानिशा / विरक्तमिव कीराा वन-10 शुकस्य वासं व्यधात्तमः॥९२॥ उदियाय शुकक्लेशरूपेव सविताऽरुणः। श्रेष्ठिनं भुंगतुमुलैराजुहावेव पद्मिनी // 93 // अथ चैतन्यशेष तं | क्षेपणम् | मांसपिंडमयं शुकम् / अग्निपाकाय पापा सा निन्ये यावन्महानसम् // 94 // तावनिदध्यौ विध्यातमग्निं तत्सुकृतादिवः। इतश्च लक्ष्मी| सदनाद् धनो द्वारमुपाययौ // 95 / / कपाटोद्घाटनार्थ च तामाह्वास्त परिच्छदः। तच्छब्दं सहसा श्रुत्वा चकिता रत्नवत्यपि // 16 // किंकृत्यमूढा नीखा च गृहपश्चाद्वृतौ शुकम् / क्षिप्त्वा तथा क्षारघटं पिच्छौघं चापसार्य तम् / / 97 / / आत्मनोऽभिनयन्त्युच्चैः पापा वपुरपाटवम् / निःश्वासान्मुञ्चती दीर्घान् द्वारं गखोदघाटयत् / / 98 // अत्रान्तरे भ्रमन् श्येनो दृष्ट्वा दैवाद् वृतिस्थितम् / मांसपिंडभ्र मात्कीरमादायोत्पत्य चाऽगमत् // 99 // प्रविवेश गृहस्यान्तः श्रेष्ठी परिकरान्वितः। एकाहव्यवधानेऽपि बाढमुत्कण्ठितः शुके // 800 // || अपश्यन् पञ्जरे कीरं विषण्णो व्याहरद् वधूम् / हा पुत्रि ! कुत्र नाशिक्यो गतः प्राणप्रियो मम ॥१साऽपि पृष्टाध्वदत्तात ! नाहं जानामि किंचन / शिरोा यन्मृतावस्थेवाऽतिष्टं ह्यस्तने दिने // 2 // नष्टे शुके स्नुषे ! शेष किं गृहे रक्षितं त्वया / इत्युक्त्वा सकुटु- // 1.1 // म्बोऽपि तमन्वेष्यद् धनोभितः॥३॥ क्वचित्पिच्छानि दृष्ट्वाऽथ बिडालीकवलीकृतम् / निश्चित्य शुकमत्यन्तविव्हलो विललाप सः Page #114 -------------------------------------------------------------------------- ________________ श्रीअमम- | // 4 // हा विवेकिशिरोरत्न हा विद्वन्मुखमंडन / हा वाग्मिकण्ठाभरण हा ब्राझिकर्णकुण्डल // 5 // गतः क्वासि सखे कीर ! दर्शनं | जिन देहि मे द्रुतम् / वेत्सि वत्सल ! यद् बाढं धनस्त्वविरहासहः // 6 // आः क्रूर दुर्विधे कीरं हृत्वा मां हतवानसि। कीरात्ययेऽप्यरे चरित्रम् // 102 / / skell किं ? न दत्त प्राणाः प्रयाणकम् // 7 // नासिक्येनाद्य धिक् तेन शून्यं कल्याणबन्धुना। गृहं श्मशानवन्मन्ये पुरं चेदमरण्यवत् / / 8 / / श्येनचJodel तं विना दुःखदवथुव्यथावैभवविक्लवः / कस्योपदेशपीयूषैरात्मा निर्वापयिष्यते // 9 // इत्थं तद्गुणसंभार स्मारं स्मारं मुहुर्मुहुः। तार-be ञ्च्वाः शुकस्योतारं रटत्युग्रविवेकेऽपि धने तदा // 10 // शुशोच बकुलो बाढं रुरोद श्रेष्ठिनी भृशम् / पूचक्रुः स्वजनाः कामं चक्रन्दोचैः परिच्छदः द्याने पातः * // 11 / / कालाच शुकवाक्यानि स्मरन्तः शोकमत्यजन् / मंगल्याः किञ्च चैत्यार्चाः कृत्वा कृत्येषु तेऽलगन् // 12 // इतश्च वेगादुड्डीय यथेच्छं गच्छतस्तदा / तस्य श्येनस्य नासिक्यः कथञ्चिचचुतच्युतः // 13 // पुण्यात्पपात भूपालसदनोद्यान| वर्तिनः / पुष्पपूर्णकरण्डस्योपरिष्टात् तेन न मृतः॥१४॥ तत्राऽस्य तस्थुषो दैवादागात् तोसलिसंज्ञितः / कुमारस्तत्पुरस्वामिचन्द्र| चूडनृपात्मजः // 15 // तं दृष्ट्वाऽऽह्वास्त नासिक्यः स्पष्टवाक् तादृशोऽपि सन् / तूर्णमागात् कुमारोऽपि कौतुकात् तस्य सन्निधौ | // 16 // ऊचे शुकस्वां जिज्ञासे सोऽप्यात्मानमचीकथत् / ततः शुकः स्ववृत्तान्तं तस्याख्यायेदमब्रवीत् // 17 // कुमार! सुमहात्माऽसि किमप्यभ्यर्थ्यसे शृणु / मां मार्जाराद्यपायेभ्यो रक्षोपचर चौपधैः // 18 // आपन्नार्तिपरित्राणं क्षत्रियाणां कुलव्रतम् / किञ्च त्वदुप | सर्ग-३ कारस्य करिष्ये प्रत्युपक्रियाम् // 19 // अथ नीत्वा गृहे कीरं कुमारः पञ्जरस्थितम् / हृधैर्भेषजपथ्यायेस्तैस्तः स्वयमुपाचरत् // 20 // जन्मान्तरमिवापन्नः पुनः पिच्छोद्मादसौ / पटुभृतश्चिरात्तास्ताः कथाः प्राग्वदऽचीकथत् // 21 // कुशलस्तोसलिस्तास्तु शृण्वन्नतिकुतूहलात् / कालादवाप्तसम्यक्त्वो बभूव परमार्हतः // 22 // लब्धास्वादो विमुक्तान्यकर्त्तव्यो बहुमानवान् / प्रत्यहं प्राञ्जलिः कीरमुपा alm102 / Page #115 -------------------------------------------------------------------------- ________________ * // 103 // शुकप्रयोगात्तोसले राज्यप्राप्तिः * * सामास तोसलिः॥२३॥ अन्यदा नृपतिश्चन्द्र चूडो रोगेरऽपीब्यत / उपचारैरकल्यश्च प्रत्याचख्ये भिपग्गणैः // 24 // पप्रच्छ का कुमारेष राज्याई इति मंत्रिणः / स्वस्खसम्मतमाख्यान्तो विवदन्ते स ते मिथः // 25 / / दृष्टः सदुःखस्तत्रान्हि पृष्टः कीरेण तोसलिः / कस्मादकस्मादद्याऽसि कुमार! ध्यामलाननः॥२६॥ प्रत्यूचे तोसलिस्ताते देवादन्त्यदशां गते / न जानामि कुमारेषु कोऽत्र राजा भविष्यति | // 27 // निःपक्षत्वान्न मां तावद् राज्यलक्ष्मीरपेक्षते / नृपभूयंगतेऽन्यस्मिन् पुनमें वेशसं महत् // 28 // यदत्र तिष्ठतो मृत्युःखं प्रवसतः पुनः / कृते च दैन्यात्तदनुप्रवेशेऽप्यतिलाघवम् // 29 // मित्रभ्रातृपितृखामिगुरुदेवसमे त्वयि / निवेद्येति निज दाखं सखीभतोऽस्मि सर्वथा // 30 // त्रि वि०॥ हृष्टः शुकोऽवदत्सौम्य ! नृपवासगृहे निशि / मृत्स्नामयमयूरान्तः कृत्वा मां व्यजने नयेः // 31 // ततस्तत्र स्थितः सर्व करिष्येऽहं समञ्जसम् / दिष्ट्या प्रत्युपकत्तुं त्वां ममाद्याऽवसरोजनि ॥३२॥अथेत्थं तोसलिनक्तं सुप्रयुक्तं व्यधासुधीः / क्षणं च पितृशुश्रूषाव्याजात् स्थित्वाऽगमद् गृहम् // 33 // मत्रिष्वनेकमत्येषु राज्ये स्थाप्योन कः सुतः / इति चिन्तातरी राजा निद्रामप्राप्तुवानिशि // 34 // ऊचे शुकेन हे राजन् ! मां जानीहि कुलदेवताम् / ज्ञाखा सचिन्तं त्वां त्रातुमागतो वत्स! तच्छणु | // 35 // यस्ते तोसलिनामाऽस्ति कुमारः सोऽभिषिच्यताम् / अस्माद् यास्यति वंशोऽयं परमामुन्नतिं तव // 36 // श्रुत्वेति विस्मयानन्दमयो निःसंशयो नृपः। शिश्ये निशान्ते कीरस्तु नीतस्तोसलिना गृहम् // 37 // प्रातस्तोसलिमाकार्य राज्ये राजाप्यतिष्ठिपत् / स्वयं च साधयामास परलोकं समाधिना // 38 // अथ राज्ञि कथाशेषे जाते तोसलिभूपतिः / तदौलदेहिकं कृत्वा गत्वा च शुकमभ्याधात् // 39 // प्रसीद राज्यमादत्स्व त्वयैवेदं यदर्जितम् / अहं त्वव्याहतां सेवां करिष्ये पत्तिवत्तव // 40 // यद्वा सम्यक्त्वदातॄणामुपकारशतैरपि / शक्यते नोपकर्तुं तद् राज्यदान कियत्वयि // 41 // अथाऽनुमेने तद्वाक्यमिदं कार्यवशात् शुकः। सोऽपि हृष्टोऽभ्यषिश्चत्तं * * * | // 103 // Page #116 -------------------------------------------------------------------------- ________________ श्रीअमम // 104 // पौरमंत्रिनृपान्वितः॥४२॥ प्राणसीत्पैतृके सिंहासने तमुपवेश्य सः। तस्याऽभिनवसाम्राज्यं पटहैरुदघोषयत् // 43 // तनिदानं पुरे| | तस्मिन् महोत्सवमकारयत् / आनचुरेनं सामन्तादयोऽपि नवभूभुजम् // 44 // श्रीमान् शुकमहाराजस्तदिन्द्रपदसंनिभम् / अहिकैरर्पितं पुण्यैर्लब्ध्वा साम्राज्यमूजितम् // 45 // महर्द्धिबन्धुरां क्लुप्तहट्टशोभो रे पुरे / करिस्कन्धगतो राजपाटिकामकरोदऽसौ // 46 // जगाम चैत्यगेहेषु विभृत्या वसतिष्वपि / यथार्हमर्चयामास जिनान् गुरुजनानऽपि // 47 // अमारिपटहानाऽऽत्मराज्यसीमन्यवीवदत् / एवं प्रभावयामास नैकध्यं जिनशासनम् // 48 // च० क०॥ कीर्तिराज्ञा च राज्ञोऽस्याऽव्याहता व्यानशे दिशः / अस्तोकः कौतुकाल्लोकस्तं दूरात् द्रष्टुमागमत् // 49 / / प्रतिहारस्ततः कीरनृपेण ससुतं धनम् / आह्वातुं प्रहितो गत्वा तदादेशमचीकथत् // 50 // किमाकार्यः। सपुत्रोऽहमकाण्डे नवभूभुजा / इत्याकुलः सबकुलः श्रेष्ठी राजकुलं ययौ // 51 // वत्स ! नासौ स नासिक्यः ? सोऽतीतस्तात ! निश्चि-| तम् / काणः खञ्जश्च पुत्राऽयं पितर्भूः सदृशे ता // 52 // जात ! दैवगतिश्चित्रा वप्तर्धान्तोऽसि सर्वथा / दृष्ट्वा दरात शुकं साकं पुत्रेणैवं वितर्कवान् // 53 // साश्रुः शुकस्मृतेर्दत्वोपायनं प्रणतो धनः / दत्तासनगतः कीरनृपेणाभाषि सादरम् // 54 // त्रि०वि०॥ कञ्चित्सपरिवारस्य कल्याणिन् ! कुशलं तव / आस्तां वेदमकस्मात्खमुदथुरसि किं ? वद // 55 // सदेव देव ! त्वत्पादप्रसादात् कुशलं मम / इत्यु | क्वोदश्रुताहेतुमाख्यत् शुककथां धनः // 56 // ऊचे शुकोऽपि मां विद्धि कीरं नासिक्यसंज्ञितम् / एहि मे देहि निविडाश्लपमुत्कण्ठि| तस्य तत् // 57 // बकुल ! ख कुलोस ! दिष्ट्या दृष्टश्चिरादसि / कच्चित् कुशलिनी भ्रातृजाया धनवती मम // 58 // ममोपकारिणी रत्नवती कल्याणिनी स्नुषा / राज्यलक्ष्मीर्मया यस्याः प्रसादादनुभूयते // 59 // आकर्येदं सुधाकुण्डनिमग्न इव सांगजः / उपसृत्य धनो वेगात् शुकांही परिषष्वजे // 60 // ऊचे दिष्ट्या दृष्टोऽसि देव ! जीवन् मयाधुना / लब्धराज्यपदश्चेति प्रमोदस्यापि चूलिका | जिनचरित्रम् तोसलिना स्थापितो राज्ये शुकः, प्रदत्तं बकुलस्य नगरश्रेष्ठिपदम् सर्ग-३ // 104 // Page #117 -------------------------------------------------------------------------- ________________ // 105 // कीरः सहसारे सुरो जातः | // 6 // स्नुषोपकारिणीत्येतद् ज्ञातुमिच्छाम्यहं पुनः / ततः कीरनृपः सर्व मध्येसभमचीकथत् // 62 // तावन्वशाच्च वध्वां न प्रभविष्णुरपि क्रुधम् / करोमि तद्भवन्तावप्येतां नो कर्तुमर्हथः॥६३।। वराक्यां कीदृशस्तस्यां संरम्भो वा स्त्रियां मम / अवध्या साऽपराधेऽपि प्रोक्ता शास्त्रेषु तद्यथा // 63 / / अपराधसहस्रेऽपि योषिविजतपस्विनाम् / न वधो नांगविच्छेदो दण्डो निर्वासनं परम् // 6 // किश्चाऽऽदत्स्व पुरश्रेष्ठिपदं दत्तं मयाऽधुना / अथ संसारवैराग्यापन्नस्तन्नोऽग्रहीद् धनः॥६५॥ बकुलाय ततः स्वर्णपट्टबन्धमनोहरम् / प्रदाय तत्पदं राजा संपूज्य विससज्ज तौ // 66 / / गृहे गताभ्यां निभेत्स्य ताभ्यां निर्धारिता रुषा / अप्राप्तानुशया रत्नवती पित्गृहेऽगमत // 67 / / ज्ञातप्रवन्धस्तां शूरदेवोऽपि निरवासयत् / अथेत्थं क्वापि पापात्मा न सा स्थानमविन्दत // 68 // ग्रामाद ग्राम भ्रमन्ती च क्वापि देवकुलेऽन्यदा / सुप्ता निश्यहिना दृष्टा मृत्वा नरकमासदत् / / 69 / / अनुज्ञाप्य शुकं पुत्रकृतनिःक्रमणोत्सवः। समुद्रघोषसूरिणां पार्श्व दीक्षां धनोऽग्रहीत् / / 70|| श्राद्धतां दधतुः शुद्धां श्रेष्ठिनीबकुलो पुनः। कालात्क्लप्मान्तकृत्यैश्च सगतिस्तैरवाप्यत // 71 // साम्राज्यं परिपाल्य सप्त दिवसानेकातपत्रं ततो, दत्त्वा तोसलये गुरुन् गुणनिधीनाकार्य सम्पूज्य च / आसेव्याऽनशनं दिनानि कतिचित् कृत्वा च कालं सुधीः श्रीमान् कीरनरेश्वरोऽजनि सहस्रारे महद्धिः सुरः // 72 / / अथ च्युत्वा ततः कालादुत्पद्य सुकुले क्वचित / आदाय व्रतमुत्पाद्य केवलं सेत्स्यति क्रमात् // 73 / / आख्यायेत्यऽवदज्ज्येष्ठो गंग! स्वां प्रकृति भज / श्रुत्वैवं शूद्रकमुने१रन्तां व्रतखण्डनाम् / / 74 // गंगदत्तोऽभ्यधादार्य ! त्वमायास्यसि किं ? मुधा / एतद् वेव्येव किन्तु स्वचेतसः प्रभवामि न // 75 / / निन्द्यानऽप्यर्थये यद्वा भोगान् वैचित्र्यतो रुचेः। हस्ती हि फलितेऽप्याम्रवणे वाञ्छति सल्लकीम् // 76 // एवं सन्मार्गविमुखं तमुपेक्ष्याथ दुर्मतिम् / वैराग्यकोटिमध्यासाामसिवांल्ललितो मुनिः॥७७॥ आलोचनां व्रतोच्चारं सत्त्वानां क्षामणामपि / ज्येष्ठ दत्तोऽभ्यधादार्य स्वमा हि फलितेऽप्याम्रवणे वाहावार सच्चानां क्षामणामपि // 105 // Page #118 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 106 // चक्रे गुरोरग्रे पुनः संशुद्धवासनः // 78 // लघुविराधनां तां तु निदानविहितां निजाम् / बालो नालोचयामास संक्लिष्टपरिणामतः // 79 // तौ ललितगंगदत्तौ स्वायुः पूर्ती मृतावथ / जज्ञाते सप्तमे कल्पे सुरौ शुक्रे महर्दिकौ // 80 // रत्नांगदहेमांगदसंज्ञौ तौ तत्र निन्यतुः। | कालं सप्तदशांभोधिमानं निरुपमैः सुखैः // 81 // अममचरिते भाविन्येतद् द्वितीयभवे लघोबतहतिमथ ज्येष्ठाख्यातां शुकस्य विड-| *म्बनाम् / अयि सहृदयाः श्रुत्वा शुद्ध रतिं कुरुत व्रते त्यजत निकृतिं धर्म श्राद्धोचितं श्रयत श्रिये // 82 // इत्याचार्यश्रीमुनिरत्नविरचिते श्रीअममस्वामिचरिते महाकाव्ये लघुबोधार्थ ज्येष्ठोपक्रान्तशूद्रकसाधुव्रतखण्डनाफलशुकभवविडम्बनातत्कथासमुच्चय भ्रातृदयद्वितीयभवान्त्याराधनातृतीयभवदेवभवाप्तिवर्णनस्तृतीयस्सर्गः / / चतुर्थः सर्गः। चरित्रम् ललितगंग| दत्तौ शुक्र महद्धिंकसुरौ हरिवंशोत्पत्ति कथनं च सर्ग-४ हरिवंशेऽथ तौ बन्धू स्वर्गादऽवतरिष्यतः / यदोः कुले रामकृष्णाभिधानौ पुरुषोत्तमौ // 1 // अतः प्रस्तूयतेऽस्यैव तीर्थभूतस्य | पावनी। उत्पत्तिः प्रथम तीर्थनायकद्वयजन्मना // 2 // अस्ति वत्सेष्वऽतुल्यश्रीः कौशाम्बीति महापुरी / सख्येव शोभितोपान्ता सरिता सूर्यजन्मना // 3 // प्रसादा यत्र श्रृंगाग्रन्यस्तस्वर्णध्वजच्छलात् / स्वास्तर्जनीरिवोन्नाम्य तर्जयन्त्यमरावतीम् // 4 // कपिशीर्षेः | सितैवृत्तैर्वप्रस्तत्रोज्वलो बभौ / मुक्तामणिपरिक्षिप्तदन्तताडङ्कवद् भुवः // 5 // विद्याचतुर्मुखः कीर्तिमल्लीवासितदिग्मुखः। रणेऽरिसम्मु. खस्तत्र सुमुखो पार्थिवोऽभवत् // 6 // प्रत्यर्थिदानावसरेऽनिस्तृशो दृढमुष्ठिताम् / अधान्न दानवीरस्य यस्य पाणिस्तु दक्षिणः // 7 // // 106 // Page #119 -------------------------------------------------------------------------- ________________ कौशाम्बी शसुमुख राज्ञो | वनमाला दर्शनम् मीमांसापाठकेष्वेवेश्वराक्षेपप्रतिश्रवः / आदित्यबन्धुष्वेवाऽर्थशून्य विज्ञानदर्शनम् // 8 // विवाहघटनास्वेव द्वन्दानां करपीडनम् / // 107 // बभूव नतु लोकेषु यत्र शासति मेदिनीम् / / 9 / / अन्यदा कुंकुमपदव्यवस्थापितचन्दनः / मल्लीसंक्रमितोदामकुन्दसौरभ्यवैभवः // 10 // सुधांशुमण्डलन्यस्तसहस्रकरगौरवः। धाराभवनमान्यत्वलुप्तगर्भगृहादरः // 11 // दाक्षिणात्यानिलालोलतरुपल्लवचामरः। ऋतुराजः | पिकवन्दिश्लाध्यस्तत्र समाययौ // 12 त्रि०वि०॥ ततश्च यमुनोत्तंसोद्याने केलिचिकीर्षया / राजाऽचलद् गजारूढः सुरेन्द्र इव नन्दने // 13 / / आबद्धकनकोष्णीपश्चलद्दलचामरः / पुण्डरीकेन्दुविम्बेन दर्शयन् पूणिमामिव // 14 // नेत्रनीलार्द्रमालाभिरय॑मानः पदे | पदे / विष्वम्मिलितपौरखीमुक्ताभिः स ययौ पथि / / 16 / / धातुः स्त्रीरूपनिर्माणशिल्पसिद्धिरिवांगिनी। ईशनेत्रानलप्लुष्टस्मरसंजीवनौपधी // 16 / / अतिहस्तयतस्तस्य वीरशालापतेः प्रिया / आययौ चन्द्रशालास्था वनमाला दृशोः पदम् // 17 // युग्मम् // स दध्यौ केनचिच्छप्ता द्योरागात् क्ष्मां सुरी किमु ? किं वनश्रीर्मधुश्रीः किं प्राप्तेयं मेव सम्मुखी॥१८॥ तद्रूपदर्शनादेव तदेकायतमानसम् / ज्ञात्वेव च्छलमालोक्य प्राहरतं मनोभवः / / 19 / / तद्यथाविधुरेणाऽथ नृपेणाऽप्रेरितो गजः। इतस्ततोऽभ्रमत्तत्र चक्रीभृतानुगामुकः // 20 // सुमतिः सचिवोऽवोचद् भावं तस्याऽविदन्निव / सव सैन्यं प्रभो! प्राप्तं विलम्बस्तत्किमन्तरा // 22 // अथाकाशपुत्रकवद् गूढाकारेंगितो नृपः। वीतकर्मानुशिष्ट्या खं निगृह्य स्वान्तहस्तिनम् // 22 // जगाम यमुनोत्तंसमुद्यानं कोकिलारवैः। प्रवेशमंगलानीव गायत्पञ्चमकोमलैः / / 23 / / युग्मम् / / स भूत इव चूतेषु व्याकुलो बकुलेषु च / शोकग्रस्त इवाशोकेष्वप्यरंस्त न तत्र सः | // 24 // तस्य धारागृहैवल्लीगृहेश्च कदलीगृहैः वन्हेगृहेरिवातेने तापः शैत्यगृहैरपि // 25 // मलयाद्रिगुहालीनैः पीनैः सृष्टा हिमैरिव / Poe चित्रं चैत्रानिलाश्चकुस्तस्यात्तिमनला इव // 26 // तं च सौगतवच्छ्न्य वादिनं मंत्रिपुंगवः / तद्भावविदुरोऽप्यज्ञ इवाध्याक्षीत् कृता शनादेव तदेकायतम नावाचद् भावं तस्याऽविदनिवाथ नृपेणाऽप्रेरितो गजः / 207 // Page #120 -------------------------------------------------------------------------- ________________ जिन चरित्रम् मत्रिणा कृतः तप्राप्तिप्रपश्च: श्रीअमम अलिः॥२७॥ देव ! शत्रोभयं किं ते ? विकारः कोऽपि ? वाऽपरः / मनसः शून्यताहेतुः केतुर्भूमेरिवाऽभवत् // 28 // राजाऽवदत् क? भीः शत्रोस्त्वयि मंत्रिणि जाग्रति / विकारोऽपि त्वयाकारविदा ज्ञातोऽथवा शृणु // 29 / / सर्वस्त्रीरूपसर्वस्वहरा मे पश्यतोहरा / // 108|| Sil नृलक्ष रक्षितस्यापि काऽप्यहापन्मिनोमणिम् // 30 // विहस्य सचिवोऽवोचत् चित्तचौरी मयेक्षिता / तवानीयाऽर्पणीयाऽस्ति तदौ-* ac चित्यस्य सिद्धये // 31 // वीरशालाधिपवधूश्चक्षुर्गोनरचारिणी। बभूव तव भूनाथ ! जयन्ती रतिरम्यताम् // 32 // इति ब्रुवाणं सचिवं || सानन्दो मेदिनीपतिः। इंगिताकारकुशलमालिलिंग मुहुर्मुहुः॥३३॥त्रि०वि०॥ विज्ञप्तः सचिवेनाथ रोगात इव दुर्मनाः ।याप्ययान || | समारुह्य राजा स्वं सौधमागमत् // 34 // दूत्ये नियुक्ताऽमात्येनात्रेयी प्रवाजिका गता / वनमालागृहं साशीस्तयोत्थाय नताऽवदत // 35 / / म्लानासि हेतुना केन हिमेनेव कुमुद्वती। किमद्य ? चिन्तयाश्चिता कान्तिरन्यादृगेव ते // 36 // सर्वांगीणांगरागेण चान्दनेel नाद्य सुन्दरि! / लब्धमिथ्याभिशापे च संतप्ता किमु ? दृक्ष्यसे // 37 // वनमालाऽलपन्मातर्गोप्यं ते मे न किञ्चन / दुःप्रापप्रार्थनैवेयं Jakalमां मुकीकर्तमिच्छति // 38 // किं वच्मि मन्दभाग्याऽहं बाद भूपेऽनुरागिणी। भूस्थिता हरिणीवास्मि मृगांकमृगकामका // 39 // | | दैवान्मंत्राच तद्योगो दुर्घटोऽपि घटेत वा / राज्ञा योगस्तु मे हीनजातेः स्वमेप्यसम्भवी // 40 // तामवोचदथात्रेयी वत्से ! धत्से कुतः शुचम् / सन्ति ह्यचिन्त्यशक्तीनि मणिमंत्रौषधानि मे // 41 // सुरनाथमपि स्वर्गात्पातालादपि वासुकिम् / क्षमाऽहं तुभ्यमानेतुं किं न सन्निहितं नृपम् ? // 42 // प्रातः संघटयाम्येव पुत्रि ! त्वां क्ष्माभुजा सह / प्रवेक्ष्याम्यथवा वन्हि तत् खेदं मा वृथा धृथाः // 43 // आश्वास्यैवं वनमालामात्रयी मंत्रिणे जवात् / आख्यत् कार्यस्य संसिद्धिं सोऽपि हृष्टाय भूभुजे // 44 // प्रदोषे चान्द्रमालोकं | be सान्द्रं विभ्रति निर्मलम् / सा परिवाजिकाऽभ्येत्य वनमालामदोऽवदत् // 45 // कृतो मया त्वदर्थेऽद्य पार्थिवः स्नेहसंभृतः / चन्द्र-* स हेतुना केन शाप च संतप्ता कियाऽहं बाद भूपातः स्वमेष्यतापातालादपि बामदत् खेदं मा वृथा मालोकं घटेत था / झाग्याऽहं बाढं भूपेऽनुरागमालालपन्मातर्गोप्यं // 36 // सर्वांगीणांगरागण सर्ग-३ // 108 // Page #121 -------------------------------------------------------------------------- ________________ // 109 // वनमालाप्राप्तौ भोगविलासा तिरेका कान्तमणिश्चन्द्ररुचेवाऽमृतनिर्भरः॥४६॥ आयुष्मति ! तदेहि वं मुक्तामेखलमञ्जसा। राज्ञा समागमस्तेऽस्तु कौमुद्या इव हर्षकृत // 47|| आययौ वनमालाऽपि तया सार्द्ध नृपौकसि | राज्ञाप्यनुपरोधेनाऽवरोधे निदधे मुदा॥४८॥ अन्तःपरमनादृत्य रममाणस्तया सह / जीवितं यौवनं राज्यममस्त सफलं नृपः॥४९।। स सुरेन्द्र इवेन्द्राण्या तया वल्लभया सह / सखं चिक्रीड निर्जीडः क्रीडाशैलवनादिषु // 50 // तो वीरः कविन्दोऽपि स्वप्रियाविरहादऽभूत् / दवानलादिव स्थाणुः कृशः श्यामश्च दुःसहात् // 51 // धृलीधूसरसर्वांगः क्रीडद्वालकवृन्दवत / दराध्वकार्पटिकवद् जीर्णकोपीनखण्डभृत् // 52 // विसंस्थुलशिर केशो मधमत्त इवाधिकम् / दीर्घरोमनखश्रेणिः सुचिरक्केशवानिव // 53 // वल्लभ वनमाले हा मां त्यक्त्वा क्व मनस्विनि!। गतासि / नापराद्धं च मया ते शैशवादपि // 54|| इत्यादि विलपन बाढं भूताविष्ट इवानिशम् / बभ्राम नगरी वीरः शिशुवृन्दप्रतारितः / / 55 / / च० क०॥ प्रदत्ततालैरुत्तालैः शून्यांतःकरणः / स च / हस्यते स्म तदा मत्त इव केलिकिलेजनेः // 56 / / रक्षो यक्षोऽथवा विद्याधरस्त्वां कोऽप्यपाहरत / निर्वीरामिव हा कान्त ! वीरे मय्यत्र सत्यपि // 57 // एवं त्रिके चत्वरे च रथ्यासु प्रललाप सः। लोकैः कारुणिकैर्वीक्ष्यमाणः साश्रुविलोचनैः // 58 // | युग्मम् // राजाऽहाद् भवत्कान्तां न च तत्र प्रभुभवान् / तन्मा शोचीरिति ज्येष्ठ ऽबुधद् बोधितोऽपि सः // 59 / / रङ्कस्येव वराकस्य तस्यैवं दुःखवारिधौ / मनस्यान्तं समाः प्रापुः निर्वेदादिव भूरयः॥६०॥ हा प्रिये वनमाले व गतासीत्यन्यदा रटन् / राजवेश्मांगणे सोऽगात् कपिवद् बालकैर्वृतः॥६॥ अवेष्टन्त तत्र लोकाः सोत्काः कौतुकवीक्षणे / निर्माल्यमाल्यैः संवीतं तं पिशाचकिन जबात // 2 // उत्तालतालिकायुक्तं व्यक्तं कलकलं नृपः / वनमालान्वितोऽश्रौषीत् तदा तदनुयायिनाम् // 63 // किमेतदिति सम्भ्रान्तौ तौ 109 // Page #122 -------------------------------------------------------------------------- ________________ चरित्रम् श्रीअमम- बहिनिर्गतौ गृहात् / आक्रुश्यमानं तं लोकैगुण्ड्यमानं च धूलिभिः॥६॥ हा वल्लभे ! वनमाले क्कासीत्युच्चैविलापिनम् / विलोक्य जिनवीरकं जातानुतापाविति दध्यतुः // 65 / / युग्मम् // अस्माभिः शौनिकेभ्योऽपि निघृणैरतिदारुणम् / कर्मेदमीदृशं चक्रेऽनायधिंग् // 11 // म्लेच्छतोऽपि हि // 66 // विश्वस्तघातिनामुग्रपाप्मनां प्रथमैः स्वयम् / अकीर्तिपटहोऽस्माभिः स्वस्याऽताड्यत शाश्वतः // 67 / / कुविन्ददुMore गृहीतैः कामभृतेन विषयारण्यचारिभिः / हहाऽस्माभिर्वराकोऽयं जीवन्मृतकवत्कृतः // 68 // नैवास्त्यमादृशां मन्ये स्थानकं नरकेप्वपि। देशादर्शने यतोऽस्मत्तो हीनपापैरेव ते सन्ति संस्तुताः // 69 // हित्वा किम्पाकफलवद् विषमान विषयानिह / धन्यजितेन्द्रियरात्मारामे स्वात्मा द्वयोः पश्चा| निवेश्यते // 70 // धिर धिग् मां क्षत्रियाभासं परस्त्रीस्पर्शपांसुलम् / अन्योऽपि कुर्वनन्यायं वार्यते पृथिवीभुजा // 71 / / धर्म शीलं तापान्मरणे Relयुगलिकाकुलं शिष्टाचारं लुप्वा मया पुनः। महत्त्वाद् भ्रंशयित्वाऽयं किं ? राज्ञा कीदृशः कृतः॥७२।। पतिरेको गुरुः स्त्रीणामिति शास्त्रार्थ वतार: लोपिनी / लोकं पतिद्रुहां प्राप्य हा भविष्यामि दुःखिता // 73 // इति दौःशील्यनघृण्ये स्वकीये निन्दतोस्तयोः। शुभभावस्थयोः कामं कामभोगविरक्तयोः // 74 // व्योम्नो विद्युन्निपातोऽभूत कुर्वाणो भस्मसाद्वपुः / मन्ये तादृगकृत्यस्य प्रायश्चित्तमिव स्फुटम् | // 75 // पं० कु० // शुभध्यानान्मिथः स्नेहपरिणामाच्च तो मृतौ / अजायेतां हरिवर्षे वर्षे मिथुनरूपिणौ // 76 // प्रकृत्याऽल्पकपायो यच्छीलसंयमवर्जितः / दाता मध्यगुणो जीवो मनुष्यायुनियच्छति // 77 // पल्योपमद्वयायुष्कौ द्विगव्यूतोन्नतौ च तौ।। हरिश्च हरिणी चेति पितृभ्यां कल्पिताभिधौ // 78 / / तत्र प्राग्वदऽवियुक्तौ दशकल्पद्रुढौकितान् / भुञ्जानौ तस्थतु गान् सुख स्वर्गे | सुराविव / / 79 // वीरकोऽपि परं दुःखी कृत्वा बालतपश्चिरम् / सौधर्मे किल्बिपिकेषु त्रिपल्यायुः सुरोऽभवत् // 80 // प्राग्भवं स्वस्य // 110 // | तस्याश्च नृपस्य च विदन्नथ / स विभंगेन चुक्रोध ताभ्यामभ्यधिकं हृदि // 81 // इदं च चिन्तयामास मवैरिमिथुनं कथम् ? / भुवि Page #123 -------------------------------------------------------------------------- ________________ | कुविन्ददेवेन वैराचम्पायां मोचनम् स्वर्गसमानायां सततं सुखि वर्तते // 82 // मम शक्तिमतोऽप्यत्राऽवध्यं क्षेत्रप्रभावतः / स्वर्ग यास्यति मृत्वा च कालेऽवश्यमिदं // 111 // द्वयम् / / 83 // किं ? गीर्वाणपदप्राप्त्या किं ? मे शक्त्या च दिव्यया / अपकुर्यां न चेदेतन्मिथुनं निजवैरिकम् // 84 // घण्टापथे दुर्गतीनामकालेऽपि मृतिप्रदे / नयामि भरतक्षेत्रे तदेतत्स्वेष्टसिद्धये // 85 / / ध्यात्वेति भ्रकुटीभंगभीषणः सोऽरुणेक्षणः / हरिवर्षमगात् तत्संजिहीपुर्यमवत् क्रुधा // 86 / / तौ कल्पतरुभिः स्तोकैः सहोत्पाट्य सुरस्ततः / आनिन्ये भरताऽङ्गेषु चम्पायां पुरि तत्क्षणात् // 87 // निजशक्त्या तयोईस्वमायुः पूर्वस्थितेः स च / धनुःशतं च तुंगत्वे प्रमाण वपुषो व्यधात् / / 88 // यावत्तौ चम्पकोद्याने सकल्पद्रू मुमोच सः / तावत्तदा चन्द्रकीतिमैक्ष्वाकमसुतं नृपम् / / 89 / / ज्ञात्वा विपन्नं सचिवान् राज्याहमपरं नरम् / नगर्यां पश्यतोऽद्राक्षीनष्टं पुत्रं पितृनिव / / 90 // युग्मम् // किरीटी कुण्डली स्रग्वी ज्योतिधोतितदिग्मुखः / सुरोऽन्तरिक्षे स्थिखाऽथ प्रकृतीरन्वशादिति // 91 // युष्मान राजकग्रीष्मसन्तप्तान् वीक्ष्य साम्प्रतम् / उपकर्तुं विनापेक्षं नवाम्भोद इवागमम् // 92 // ददे वोऽयं नरदेवो युगादिमनणामिव / मया नाभिनृपेणेव भगवान् वृषभध्वजः // 93 // हरिवत्समानीय हरिण्या प्रियया सह / सकल्पतरुरुद्याने मुक्तोऽस्ति मिथुनी हरिः // 94 / / एतत्कल्पद्रुमफलैः संमिश्ररामिषासवैः। नेयावेतौ परां पुष्टिं लक्षितौ राजलक्षणैः॥९५॥ ब्रह्मपौरादिसंहत्याऽभिषिच्य हरि विष्टरे। भूयास्त सुमनसोऽद्य स्वामीकृत्यात्मनो हरिम् // 96 / / एवमस्त्विति ते प्रोच्य तं गीर्वाणं प्रणम्य च / अचयन्ति स्म धूपायैः स्तुतिभिश्चाभ्यनन्दयन् // 97 // प० कु०॥ प्रतिपत्या तदारोप्य स्पन्दनं मणिभिर्वरम् / सवें तन्मिथुनं निन्युश्चम्पामुन्मश्चतोरणाम् // 98 // चक्रुस्तत्रामरावत्यामिव ते राजमन्दिरे / रत्नसिंहासनस्थस्य प्रतिष्ठामंगलं हरेः॥९९॥ इत्थं | Jale खशक्त्या तौ व्यस्तदेहायुर्मानसद्गती। विधाय दम्पती देवः कृतार्थोऽथ तिरोदधे // 100 // धनुःशतोन्नतस्तत्र पुर्यां पर्याप्तविक्रमः / 111 // Page #124 -------------------------------------------------------------------------- ________________ श्रीअमम // 112 / / ऊढानेकराजकन्यश्चक्रे राज्यं सुखं हरिः॥१०१॥ श्रीजयन्तमिवेन्द्राणी हरिणी हरिवल्लभा / कालेनाऽसूत तनयं पृथिवीपतिसंज्ञितम् जिन॥२॥ कृतपापो मद्यमांसाशितया भोगलोलुपः। मृतः कालाद्ययौ पत्नीसहितो नरकं हरिः // 3 // अनन्तकालतस्तीर्थे श्रीशीतलजिने चरित्रम् शितुः / असंभाव्यमभूदेतदाश्चयं भरतावनौ // 4 // चम्पायां वर्षलक्षाणि चक्रे राज्यं हरिनृपः। ततः प्रभृति तन्नाम्ना हरिवंशोऽभवद् sal राज्यप्राप्ती भुवि // 6 // हरेरनन्तरं राजा बभूव पृथिवीपतिः। पृथ्वीपतिव्रतावृत्तं येनाग्राहि स्वविक्रमात् // 7 // मनु महागिरिं राज्ये सोऽभिषिच्य मद्यमांसभ क्षणे मरणे विविक्तधीः / प्रव्रज्य सुतपस्तवा स्वर्गेऽभूत् त्रिदशोत्तमः / / 8 / / महागिरिरपि न्यस्य राज्ये हेमगिरिं सुतम् / प्रवज्य तपसा क्षीण योनारककर्मा प्रापत्परं पदम् / / 9 / / नृपोऽपि हिमगिरिः पुत्रं ज्येष्ठं वसुगिरिं ततः। राज्ये निवेश्य प्रव्रज्य मुक्तिसाम्राज्यमासदत् // 10 // त्वप्राप्तिः | कृत्वा वसुगिरिः स्वस्य पदे पुत्र गिरिं ततः / उपादाय परिव्रज्यां प्रपेदे शाश्वतं पदम् // 11 / / पुत्रमिन्द्रगिरिं न्यस्य राज्ये गिरि-1 तस्माद् हरि नृपोऽप्यथ / दीक्षामादाय जैनेन्द्रीं वृणीते स सुरश्रियम् // 12 // इत्थं क्रमेण हरिवंशभुवो नरेन्द्राः, संख्यातिगाः सुचरितः जगति वंशप्रारम्भः | प्रतीताः / केचिद्ययर्जिनतपोविधिनाऽपवर्ग स्वर्ग च केचन विवेचनलब्धवर्णाः // 113 // इति हरिवंशोत्पत्तिः॥ तस्मिन वंशेऽजनि जिनो विंशः श्रीमुनिसुव्रतः / संक्षेपात्प्राग्भवौ तस्य वयेते प्रथमं यथा // 1 // कल्याणकन्दलीकन्दानुल्ला२ सयतु वश्चिरम / विभ्रद घनोदयस्फूर्ति मूर्ति श्रीमुनिसुव्रतः // 2 // जम्बूद्वीपोऽस्ति राजेव येन मेरुमिषान्त्रणाम / चतुर्वर्गप्रदेष्वा सर्ग-४ | त्मकीर्तिस्तम्भ इवोच्छ्रितः // 3 / / तत्रापरविदेहेऽस्ति विजयो भरताभिधः। स गंगासिन्धुनाऽकारि यः पोढा रूप्यभूभृता // 4 // तस्याऽस्ति मध्यमे खण्डे खण्डेन्दोरिव निर्मले / सुधेव विबुधप्रीतिकरी चम्पाभिधा पुरी / / 5 / / भान्ति शुभ्रा ध्वजा नाऽभ्रंलिहय-12 // 112 // चैत्यमूर्द्धगाः। किन्तु लमास्त्वचः श्वेतरुचस्तद्दण्डघट्टनात् // 6 // यौवने विग्रहोल्लासः प्रागल्भ्योक्तिषु वक्रता / कंकणेषु मिथो घातो AP --26 Page #125 -------------------------------------------------------------------------- ________________ // 113 // हरिवंशे वर्णनम् वस्रष्वगुरुवासना // 7 // सान्त्वनेषु मानभंगोऽलीकसेवाऽलकेष्वपि / विलासिनीनां यत्रासीन्नागराणां नतु क्वचित् // 8 // युग्मम् // सुरपुर्यामिवैतस्यामैरावतगतिर्नृपः। वज्रपाणिः सुरश्रेष्ठः सुरश्रेष्ठ इवाऽभवत् // 9 // महीमयूरी यद्दोष्णि क्रीडाचल इव स्थिरे। कला|पमाप निर्व्यापद्धौतासिच्छद्मनाऽद्भुतम् // 10 // प्रतापशोषितक्ष्माभृद्वाहिनीपतये ददुः। सातङ्का इव भागीयं यस्मै सर्वेऽपि वा यः मुनिसुव्रत // 11 // स्वैकाश्रयं राजशब्दं छिनत्यन्याश्रयं हठात् / इत्यस्य लञ्चां खां कान्ति विधुरो विधुरार्पयत // 12 // स शुकलान् दम- जिनपूर्वभवे | यितुं शीघ्रीकर्तुमस्तकलान् / जगाम बाह्यवाद्याली पुरीपरिसरेऽन्यदा॥१३।। वनायुजान् पारिसीकान् काम्बोजान्वाल्हिकानपि / पूर्व सुरश्रेष्ठराज| मण्डलिकावत्तं तत्र कारयति स्म सः॥१४।। स वाहकेलीरेवन्तः प्रचलत्कर्णकुण्डलः / वक्षस्थलोल्लसत्मुक्ताकलापः क्रमशस्ततः॥१५॥ |धारितवल्गितप्लुत्युत्तेजितोत्तेरिताभिधाः। सहेलान् स्वेदधाराभिर्धाराः पश्चाप्यसाधयत् // 16 // युग्मम् / / वाहवाहनतः श्रान्तः कान्त मतिः श्रमच्छिदे / ययौ नृपोऽन्तिकोद्यानं दिव्योद्यानं सुरेन्द्रवत् / / 17 / / सारणीभ्यः परां वृद्धिं यत्र प्राप्येव पादपाः / शाखाहस्ता- 13 | पितैः पुष्पफलैः प्रत्युपकुर्वते // 18 // तत्र त्रैगुण्यभृद्वल्लीहल्लीसकगुरुर्नुपम् / आलिलिंग मरुन्मित्रमिव प्रीतिकरः पुरः॥१९।। तत्राऽशो| कतले स्फारस्फाटिकोपलविष्टरे। मूर्ते पुण्य इवासीनमुदासीनमनःस्थितिम् // 20 // ज्ञानदर्शनचारित्रतप:श्रीभिः समं मुदा / वीतरागमपि व्यक्तं प्रकान्तालिंगनोत्सवम् / / 21 / / मुनीन्द्रं नन्दनं नाम हृदयानन्दनं दृशा / प्रेक्ष्य प्रेक्षावतां मुख्यः प्रणनाम स भक्तितः // 22 // त्रि० वि०॥ स दत्ताशीर्वशीभूतचतुर्ज्ञानः क्षितीशितुः। आभीमस्याग्रतस्तस्य देशनामकरोदिति // 23 // मर्त्यवं प्राप्य जैनेन्द्रो भवज्वरभिषग्वरः / दुःकर्मधर्मघातार्थ सेव्यो धर्मः सुमेधसा // 24 // योऽब्धि चुलुकसाच्चक्रे तपस्वी कुम्भसम्भवः / // 113 // | भवाब्धेः शोषणे सोऽपि धर्मस्यैवेक्षते मुखम् // 25 // निघ्नन्ति वैरिणो युद्धे आः साहस्राः सहस्रशः / जेतुमन्तर्द्विपस्तेऽपि धर्मवी Page #126 -------------------------------------------------------------------------- ________________ श्रीअमम // 114 // जिनचरित्रम् दीक्षायां विंशतिस्थानकाराधने तीर्थकरनाकर्मबन्धः रमुपासते // 26 // ये साधितरसाः पृथ्वीमनृणां कर्तुमीशते। तेऽपि कर्मऋणात्मुक्ताः स्युर्धर्मधनिकाश्रयात् // 27 // कल्पद्रुकामधुचिन्तामण्याद्याः स्वल्पदायिनः / शाश्वतश्रीप्रदस्यार्हद्धर्मस्य पदपांसवः // 28 // शास्त्राणां प्रथमो वर्णसमाम्नायः स्थितो यथा। धर्मस्तथा पुमर्थानां प्रथमो जनकत्वतः // 29 // सोऽहिंसासुनृतास्तेयब्रह्माकिश्चन्यसंज्ञया / सायद्योपरमोधा त्रैधं स्यादनगारिणाम् // 30 // सम्यक्त्वाद्यानि पश्चाणुव्रतान्यथ गुणास्रयः / चतुःशिक्षाव्रती द्वैधं त्रेधा तु स्यादऽगारिणाम् // 31 / / पुष्पं मर्त्यत्वकल्पद्रोधम्मों मोक्षः फलं पुनः / मुख्यं गौणं तु देवत्वचक्रवर्त्यादिवैभवम् // 32 // भवाब्धौ दुर्लभोप्येष लब्ध्वा यैगमितो वृथा / दौर्गत्यं प्राप्य नित्यं तेऽनुतपन्त्यऽतिदुःखिताः // 33 // वाचं पीत्वेति पीयूपदेश्यां कर्णपुटैर्मुनेः / भवोरगविषावेगमूर्छामौज्झत्म | क्षणान्नृपः // 34 // सौधे गत्वा निवेश्याऽथ राज्ये पुत्रं पवित्रधीः / गुरोस्तस्यैव पादान्ते प्रव्रज्यां प्रत्यपादि सः॥३५॥ तप्यमा| नस्तपस्तीवं विविधाभिग्रहोद्यतः / एकादशांगीपाथोधेः सोऽभूत्पारंगमः क्रमात् // 36 / / अहल्लक्ष्मीलतास्थानान्यसौ स्थानानि विंशतिम् / गुरुणा वर्ण्यमानानि प्रत्येकमशृणोदिति // 37|| भक्तिर्जिनेषु 1 सिद्धेषु 2 श्रीमत्प्रवचने 3 गुरौ 4 ।बहुश्रुते च 5 स्थविरे 6 वात्सल्यं च तपस्विषु // 38 // ज्ञानोपयुक्तताऽभीक्ष्णं | 8 सम्यक्त्वे 9 विनये 10 मुनेः / अनतीचारता मूलगुणे 11 प्वावश्यकेऽपि च 12 // 39 // प्रतिक्षणं प्रतिलवं ध्यानसंवेगवासना 13 / / | वैयावृत्त्यं दशविधं 14 तपःकर्म च शक्तितः१५॥४०॥ आहारौषधवस्त्रादिदानं संयमशालिनाम् 16 / गुरोः संघस्य वा तैस्तैः समाधिक| तिरिप्सितैः 17 // 41 // अपूर्वश्रुतपाठश्च 18 भक्तिजने दृढागमे 19 प्रभावना शासनस्य 20 स्वसामर्थ्यप्रकाशनैः॥४२॥ स्थानान्येतानि तीर्थेशैस्तीर्थेशश्रीवशीकृतौ / प्रौच्यन्त विंशतिः सर्वैर्यथाकामिकतीर्थवत् // 43 / / 50 कु० // एतन्मध्यात् स राजपिः कियद्भिरपि सेवितैः। सर्ग-४ | // 114 // Page #127 -------------------------------------------------------------------------- ________________ स्थानकैराजयत्तीर्थकरनाम समद्धिभिः // 44 // श्रीनन्दनेन गुरुणा साद्धं स विहरन् भुवि / आजगाम श्रियां धाम नाम लक्ष्मीपुरं पुरम् || // 45 // तत्र ज्ञात्वा स चेष्टाभिः स्वायुमसिमितं मुनिः / संलिख्यालोचनां शुद्धामाददे खगुरोरिति // 46 // ज्ञानदर्शनचारित्रतपोवीय- अन्वेसर्वक्रमेषु सः। आलोच्य स्वानतिचारान् व्रतोचारं व्यधासुधीः // 47 // नारकान्पृथिवीभेदान् सप्तधा द्विगुणा-पुनः / अपर्याप्तकपर्याप्त- जीवक्षामभेदादऽक्षमयत्ततः॥४८॥ एकाक्षान पंच भू-वारि-घहि-मारुत-भूरुहान् / सूक्ष्मवादरभेदाभ्यां गुणिवान् दशधा स्थितान् / / 9 / / णाकृता पर्याप्ताऽपर्याप्तभेदाचान् विंशतिविधान् पुनः / प्रत्येकानाकनामभ्यां विशेषात् भूरुहो द्विधा / / 50 // पर्याप्तापर्याप्ततया पोढाऽथ विक शुभध्यान पूर्वकमरणे लेन्द्रियान / जलस्थलखचरोरोभुजसभिधानथ // 51 // संध्यसंज्ञिपर्यातापर्याप्तभंगैश्च पंचखान् / जातान विंशतिधास्थान त्रितयस्याथ प्राणतनाके मीलने // 52 // अष्टाचत्वारिंशद्विधांस्तिरश्चोऽभिहितानिति / प्रत्येक क्षमयामास त्रिशुद्धथा स मुनीश्वरः / / 53 // अथो मान् देवभवनम् करकिर्मक्ष्मान्तरद्वीपजन्मनः। संमूच्छिमान् कृते पूर्वजन्मस्थानाकमीलने // 54 // एकोतरं शनं पर्याप्तापर्याप्तांश्च गर्भजान् / प्रत्येकं तावतः सर्वयोगे व्यग्रं शतत्रयम् / / 55 / / स सनिः क्षमयामास मिथ्यादुःकृतमादरात् / सम्यग् ददानः श्रद्धानसमाहितः मनास्थितिः // 56 // त्रि०वि०॥ दशधाऽयोगृहान् पोडशधा च व्यन्तारान् सुरान् / परमाधानिक्षान् पंचदशधा किल्लिपांविधा / चरान स्विच ज्योतिष्कार प्रत्येकनय पंचया। लोकान्तिदांध नाधा मारणान दादराधा पुनः५८॥ लेगकांश्च ननधाउन नरस्थांश्च पश्यधा / एवं नवाग्रनवतिसंख्या सर्वांकमीलने / / 59 / / अपर्याप्त पर्याप्तभेदाभ्यां तत्समाहतौ। देवानानवत्य प्रशनसंख्यायुतानिति // 60 // क्षमयामास राजर्पिः सुरश्रेष्टः पटिष्टवाक् / समथं नन्दनाख्यस्य खगुरोः श्रद्धयान्वित्तः / 61 // पञ्चभिः // 115 // कु० // चतुर्गतिभुवामित्थं भेदांकानां च ताडने / पदैरभिहतत्याद्यैर्दशभिविहिते सति / / 62 // मुनिः पश्चसहखानि पदानी त्रिंशता Page #128 -------------------------------------------------------------------------- ________________ श्रीअमम // 116 // |धिकाम् / जीवानां क्षमयामास मिथ्यादुःकृतदानतः॥६३॥ अष्टादशपापस्थानान्याहारमुपधिं तथा / सायद्ययोगमुच्छ्वासेऽन्तिमे- जिनऽत्याक्षीत् तनूं च सः // 64 // स्मरन् पञ्चनमस्कारं चतुःशरणमाश्रितः / निर्निदानः शुभध्यानः स्फुरद्वादशभावनः // 65|| आचा चरित्रम् र्यादींस्तथा संघं जीवानिजगुरुं यतीन् / क्षमयित्वा स संन्यस्य साम्यमग्नः समाधिना // 66 // शुभस्थंडिलमध्यास्य निरस्य वपुर- च्यवने असा / गीर्वाणः प्राणते कल्पे विमानेऽभूत् महामभे // 6 // त्रि०वि०॥ विंशत्यब्धिस्थितिस्तत्र स्थितो देवैनिपेवितः। शुद्धसम्य राजगृहे सुमित्रराक्त्वभृद्दिव्यान् सुखं भोगानभुक्त सः॥६८॥ ज्ञीपद्मावती| इतश्च जम्बूद्वीपेऽस्ति मुनिवद् वृत्तशालिनि / राजवद् भरतक्षेत्रं नानादेशविशेषभृत् // 69 // तत्र भोगावलीलीलोद्घोषतोषित- कुक्षौ गर्भदिग्जनः / देशोऽस्ति मगधः श्रीमान् मुग्ध इव मागधः // 70 // यस्यानेकोत्सवप्रीतास्तोकलोकस्तुतश्रियः / स्वर्गः संक्रन्दनवशत्रिद- त्वेनावतारः शोऽस्तु समः कथम् // 71 // लक्ष्मीविलासवासस्य तस्य शृंगारकारणम् / अस्ति स्वस्तिकवत् खस्तिगृहं राजगृहं पुरम् // 72 / / यच्चै| त्यकूटघटितस्वर्णसिंहभयान्निशि / त्रस्ते मृगे मृगाङ्कत्वमिन्दुरुज्झति लक्षणम् // 73 // मन्दरक्षोभलब्धैककौस्तुभज्ञातवैभवः / रत्नाक रोऽब्धिश्चेत्तत् किमुपास्ते ? परिखामिषात् // 74 // पुरमेतन्मणीन् वीथौ यत्रोद्वीक्ष्याऽतिकौस्तुभान् / इति प्रतीये वैडूर्य्यखानि कैरपि || | नो जनैः // 75 // युग्मम् / / तत्र श्रीहरिवंशैकप्रागद्रिप्रथितोदयः / प्रतापेनाऽभवन्मित्रः सुमित्र इति भूपतिः // 76 // वृषोत्तमेन येनातऽखिले गोमण्डले द्विषन् / रक्ताक्षोऽगात् क्रुधा युक्तं महिषीभिः समं वनम् // 77 / / यत्कृपाणे रणेषु ख कोश मुश्चति मुश्चति / द्विपद्वर्गः सकम्पे तु कम्पते स्पर्द्धयाऽद्भुतम् / / 78 // दधौ यो देशविरतिं हृदि हारावलीमिव / सम्यक्त्वेन नायकेनाऽतरलेनाऽप्यलङ्कताम् // 79 // तस्याऽच्युतस्य निच्छद्मा समालंकारकारिणी। साक्षाद् देवीव पद्मासीत् पद्मावत्यभिधा प्रिया / / 80 // तस्याः शीलेन * ग-2 Page #129 -------------------------------------------------------------------------- ________________ // 117|| विद्याधरमुनेः स्वामफलकथनम् शुद्धेन जितो राकापतिर्धवम् / विषादात्खोदरेऽक्षप्सीत् कृपाणीमंकरूपिणीम् // 81 // चित्रं स्त्रीमौलिमाणिक्यं सैकापि युगपद् व्यधात् / जननीजनकप्रेयःकुलश्रीणामलंकृतिम् // 82 // धृततद्रूपया राजा पृथिव्येवानुरागतः / सार्द्ध देव्या तया द्वेधाप्यऽभुनक् विषयां- श्चिरम् // 83 // इतश्च नव्यदिव्यर्दूिवर्द्धितद्युतिभासुरः। सुरश्रेष्टसुरः पूर्णखायुः प्राणतत,युतः॥८४॥ सद्गुणाकृतेस्तस्या बिभ्रत्याः शुद्ध- विग्रहम् / गर्भ सत्कविभारत्या इवार्थो व्यंग्यवैभवः // 85 // अर्द्धरात्रे श्रावणस्य राकायां श्रवणस्थिते / चन्द्रे ज्ञानत्रयोपेतः सुलग्ने ऽवततार सः // 86 // त्रि०वि०॥ कुञ्जरो वृषभः सिंहः श्रीदेवी साभिषेचना / दिव्या कुसुममाला च पूर्णेन्दुस्तरणिनवः / / 87 // | रत्नध्वजः पूर्णकुम्भः प्रोत्फुल्लकमलं सरः / सागरः स्वर्विमानश्च रत्नराशिः शीखी ज्वलन् // 88 // एतांस्तदा महास्वमान्निशाशेषे चतु| देश / सा मुखे विशतोऽद्राक्षीद् देव्यऽर्हद्जन्मसूचकान् / / 89 // लोकप्रद्योतकरस्य तदा तस्य प्रभावतः / उद्योतः सौख्यकृत्कोऽपि त्रिलोक्यामप्यजायत // 90 // सा प्रबुद्धा प्रबुद्धाय द्रुतमुत्थाय तल्पतः। शशंस भूभुजे गत्वा तां दृष्टां स्वप्नसंहतिम् // 11 // व्याख्यातुं तामुपास्त राजा देव्यै यथामति / यावत्तावन्मुनियॊम्नोऽवातरत् तरणियुतिः // 92 // तं प्रत्युद्गम्य रम्यश्रीः सप्रियोs| ध्यास्य भूपतिः / सिंहासने प्रणम्याऽथ स्वप्नान् व्याख्यापयन् मुदा // 23 // सोऽपि तावाशिषानन्येत्यवदद् वदतांवरः / युवामेवेह मूर्धन्यौ धन्यानां भृतलेऽखिले // 94|| स्वरैरिवाऽन्यवर्णानां स्वप्नानामभिरग्रिमः / सुस्वप्नैश्चतुर्दशभिः मातुर्माहात्म्यदायकैः / / 15 / / चतुर्दशरज्जुमानलोकस्याधीश्वरः स्वयम् / चतुर्दशभूतग्रामप्राणत्राणकृतोद्यमः॥१६॥ सुरेन्द्रासेव्यस्त्रलोक्यानन्दकन्दनवाम्बुदः। तीर्थकृद् विंशतितमो भावी यद् भवतोः सुतः // 97 // च०क०।। अभिनन्येति तौ प्रीतावनुमान्य मुनिदिवि / यथागतं ययौदानानपेक्ष |श्चारणो द्रुतम् // 98 // तथैवाऽवणि देवेन्द्ररुपेत्य चलितासनैः / स्वप्नार्थोऽभ्युदिते भानौ तयोनिमित्तकैरपि // 99 // चन्द्र मैन्द्रीव // 117 // Page #130 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 118 // गष्टौ चतस्रस्तु विदिग्मध्य दिग् गूढं देवी गर्भ दधेऽथ सा / दोहदं मुनिवन्मौने सुव्रतेष्वप्यऽधारयत् // 100 // गर्भ वसन्नपि मलैरकलंकतनुविभुः / दधौ | ज्ञानत्रयं भानुर्धामेवाऽन्हि तिरोहितः // 1 // चक्रे शक्रेण सर्व च कर्मपुंसवनादिकम् / रत्नादिवृष्ट्या कोशद्धिं राज्ञः श्रीदोऽप्यवर्द्धयत् चरित्रम् प्रभोजेन्म॥२।। तमालश्यामलच्छायं स्फूर्जत्कच्छपलाञ्छनम् / सेव्यमानमनिमिषमत्तिमन्तमिवाम्बुधिम् / / 3 / / विष्णुदैवतनक्षत्रे ज्येष्ठकृष्णा महोत्सवः एमीतिथौ / निशीथेऽमृत सा देवी लक्ष्मीकुलगृहं सुतम् // 4 // अभूद् जरायुरुधिरादिभिर्मुक्ता मलैः प्रभोः / मृतिरष्टाग्रसहस्रलक्ष कृतो देवणानां निकेतनम् // 5 // तदा कोऽपि सुखास्वादो नारकाणामपि क्षणम् / अभूतपूर्वोऽभूत् स्वर्भूर्भुवःस्थानां तु का कथा // 6 // दिशः देवीभिः | प्रसेदुर्दध्वान गगने दुन्दुभिः स्वयम् / गन्धाम्बुवृष्टि च्वासो वायुश्चाभूत्सुखस्तदा // 7 // अधोलोकादूर्ध्वलोकात्पूर्वादिरुचकाद्रितः। | पृथगष्टौ चतस्रस्तु विदिग्मध्यरुचकतः // 8 // षट्पंचाशदिक्कुमार्यो विज्ञायासनकम्पतः / अवधेश्च प्रभोजन्मागत्य नत्वा च मातरम् 9 // संवर्तवायु गन्धाम्बुवृष्टिमादर्शदर्शनम् / भृगाराणां व्यजनानां चामराणां धृति पृथक् // 10 // दीपिकानां धृतिं कुर्वन्त्यन्याः | | प्रोक्तक्रमागताः / मध्यदेव्यः पुनर्नालच्छेदं रम्भागृहत्रये // 11 // अभ्यंगोद्वर्त्तनमानवस्त्रभूषादिकं द्वयोः / गोशीर्षचन्दनेधोऽग्नि| भस्मरक्षादि कुर्वते // 12 // देव्यः कृत्वा स्वकम्मैवं सूतिवेश्मनि तल्पगौ / कृत्वा मातृसुतौ तस्थुर्गायन्त्यस्तद्गुणावलीम् // 13 // | अथासनप्रकम्पेनावधिना च प्रभोजनिम् / सुधर्माधिपतिर्ज्ञात्वा पालकाख्यविमानगः // 14|| घंटाताडनतो जातोत्साहेदेवैः परीवृतः। सर्ग-४ एत्य राजगृहं सूतिगृहं देवीं तथा प्रभुम् // 15 // त्रिस्तौ प्रदक्षिणीकृत्य नत्वा स्तुत्वा च भक्तितः / कृत्यं चिकीर्षुः स्वं ज्ञापयित्वा प्रोच्याऽभयं ततः // 16 // दत्वाऽवस्वापिनी मातुः प्रभो रूपान्तरं ततः / मुक्त्वा तदन्तिके पश्चरूपतामादधौ स्वयम् // 17 // तत्रैकः || // 118 // प्रभुमादत्त कोशीकृतकराम्बुजः। द्वावात्तचामरावेकछत्रभृद्वज्रभृत्परः / / 18 / / एवं शक्रः सुरचक्रस्तूयमानं जिन मुदा / निन्ये भं गाराणां व्यजनानां चामराणा दिक द्वयोः / गोशीर्षचन्द Page #131 -------------------------------------------------------------------------- ________________ // 119 // मातृपाचे नयनम् | स्वर्णाचले पृथ्वीस्वर्णाम्भोरुहकणिके // 19 // सुवर्णदण्डसुभगैर्यः शृङ्गरागमे प्रभोः / उद्दधे निर्झरजलप्रवाहच्छद्मना ध्वजान् // 20 // यः पञ्चवर्णमाणिक्यद्योतिभिरतिवस्तृतम् / पश्चवर्णांशुकोल्लोचं चक्रे हर्षात्सुराध्वनि // 21 // तत्रागात् पाण्डकवने द्युसदा केलिकानने / विपुलामुज्वलां शक्रोऽतिपाण्डुकम्बलां शिलाम् // 22 // च० क०॥ तत्र सिंहासने पूर्वामुखे क्रोडस्थतीर्थकृत् / शक्रो न्यपीददऽन्याभिः कुर्वन भक्तिं स्वमूर्तिभिः॥२३॥ जेनं जन्माऽऽसनकम्पात्तदा ज्ञात्वाऽच्युतादयः / इन्द्रास्त्रिषष्टिरन्येऽपि तत्रेयुर्दिव्यवाहनः | // 24 // तेराभियोगिकानीतः स्फीतैस्तीर्थादिवारिभिः / जन्माभिषेको विदधे दिव्ये तूर्य ध्वनौ प्रभोः // 25 / / ईशानांकस्थितं नार्थ वृषभुंगोद्गतै लैः। स्नपयित्वार्चयित्वा च शक्रोऽस्तावीदिति स्वयम् // 26 // त्वयि दृष्टे नवघनच्छाये देवाद्य कौतुकम् / विलिल्ये दुर्दिनेनाशु हंसेन मुमुदे च मे // 27 // निन्द्योऽपि सद्यो वन्द्योऽभूदद्य संसारकर्दमः। त्रिलोकश्रीगृहे जाते नवनीलोत्पले त्वयि // 28 // उन्मीलन्नीलवर्णेयं नागवल्लीव ते तनुः / अभूत्ततः कुतो रागः पाणिपादौष्ठपल्लवे / / 29 // नवस्वं चुम्बकाश्मा यद्ध्यातोऽपि मनसोऽङ्गिनाम् / हठाद् दुःकर्मशल्यानि दुराकर्षाणि कर्षसि // 30 // स्वर्णाद्रिदिनीमौलिमुकुटोऽद्य स्फुटोऽजनि। अशोभि मूलाद् यच्चूला त्वया मरकतश्रिया // 31 // त्वां भेजे सुभगं नाथ ! लक्ष्मीः कुवलयाश्रया / उदवासव्रतक्लेशावेशस्तत् तैनिषेव्यते // 32 // अन्तर्बहिर्द्विपत्कालरात्रिस्तेऽङ्गद्युतिः सितिः / चित्रं नस्तनुते खामिन्नलं सुप्रातःमंगलम् // 33 / / भगवन्नामपदावर्ताकृष्टै त्कूपतः सदा / क्षेत्रं हर्षजलैः सिक्तं मम शस्थ िमश्नुताम् // 34 // जिनं स्तुत्वेत्यधादिन्द्रं पूर्ववत्पश्चरूपताम् / आदायेशानतो मातुः पार्थे नीत्वाऽमुचत्क्षणात् // 35 // प्रभोर्नेत्रविनोदार्थमुपर्युल्लोचमध्यगम् / अतिष्ठिपल्लम्बमानं शक्रः श्रीदामगण्डकम् // 36 // उपधाने प्रभोस्थिद्देवदृष्यं सकुण्डलम् / जहेऽवस्वापिनी मातुजैनी प्रतिकृतिं च सः॥३७।। एवमाघोषयच्चन्द्रो देवान् यो जगत्रये / कर्ताऽनिष्टं | // 119 // Page #132 -------------------------------------------------------------------------- ________________ श्रीअमम // 12 // प्रभोर्मातुः सप्तधा भावि तच्छिरः // 38 // शक्रसंक्रमितामाहारं चांगुष्टमात्मनः। पपौ क्षुधोदये स्वामी न जिनाः श्रीस्तनंधयाः | जिन॥३९।। प्रभोरप्सरसः पञ्चाज्ञाप्य धात्रीः शचीपतिः / ययौ नन्दीश्वरे मेरोजग्मुरन्ये तु वासवाः // 40 // ते शाश्वताहतां तत्र कृत्वा चरित्रम् | चाष्टान्हिकोत्सवम् / स्थानं निजनिजं प्रापुरमन्दानन्दमेदुराः // 41 // प्रातः प्रबुद्धा श्रीपद्मावती पद्माकरैः सह / दिव्यांगरागनेपथ्यं नृपकृतो दृष्ट्वा मनुममोदत // 42 // श्रीसुमित्रो नृपोऽवद्धि दासीभिः पुत्रजन्मना / गुप्तिमोक्षरथिंदानाद्यैश्च सोऽप्युत्सवं व्यधात् // 43 // धतु महोत्सवः मुनिसुव्रतमुनीन्द्रवन्मौनं चरितुं सुब्रतानि च / अस्मिन् गर्भस्थिते माता विदधे हृदि दोहदान् // 44 // मुनिर्वा सुव्रतोऽभ्येत्य नभसो रभसो. नामाभिधा| दुरः। आगमेऽस्य महास्वप्नव्याख्यानं विदधे स्वयम् // 45 // हेतुं स्मृत्वेति नृपतिः सूनोरुत्सवपूर्वकम् / मुनिसुव्रत इत्याख्यां निर्ममे | नं विवाहे द्वादशे दिने // 46 // श्यामांगोऽपि विभुः शीतकरश्चित्रं यथा यथा / ववृधे विश्वमानन्दाब्धिनाऽप्लावि तथा तथा // 47 // शैशवो- कृते पुत्रोचितकेलिभिः प्रभुरज्ञाननाटकम् / ज्ञानत्रयसहायोऽपि नाटयन् वाल्यमत्यगात् // 48 // द्वेधापि सकलास्वऽस्य कलासु किल कौशलम् / त्पत्तिः प्रचकाशे स्वतः को ? वा भवेत् ज्ञाननिधेर्गुरुः॥४९॥ कूर्मांकितोरुदण्डश्रीरिक्षुदण्ड इव क्रमात् / यौवनं पावनं प्राप सरसोऽप्यविकारभृत् // 50 // वद्धिष्णुमहिमालब्धोन्नतिविंशतिधन्वभिः। मितमप्यमितश्यामद्युतिः स्वामी वपुर्दधौ / / 5 / / युग्मम् / / बजऋषभनाराचश्चतुरस्रसुसंस्थितिः। संजङ्गमो महानीलमणिस्तम्भ इवाऽशुभत् // 52 // तमुद्यद्यौवनं न्यायशीलसौरभ्यपावनम् / स्थितं त्रिलो. सग-४ कीराज्येऽपि यौवराज्ये न्यधात्पिता // 53 // नृपो ज्ञात्वा च तं दारपरिग्रहविधेः क्षमम् / प्रभावत्यादिभिः क्षमापपुत्रिभिरुदवायत् | // 54 // सौधर्मादिष्टधनदनिर्मितं पितुराज्ञया / रत्नप्रासादमध्यास्त युवराजोऽथ सप्रियः // 55 // वश्याक्षोऽपि विदन्कर्मवश्यं स्वं तत्र * // 12 // स स्वयम् / प्रभावत्या समं भोगैः सारैश्चिक्रीड धूर्तवत् // 56 // प्राच्यामिवार्कः कालेन प्रभावत्यां सुतोऽजनि / मुनिसुव्रतनाथस्य Page #133 -------------------------------------------------------------------------- ________________ B // 12 // 4 360 सुमित्रनृपतेः दीक्षा सुव्रतो नाम धामभूः // 57 // अर्धाष्टमेषु वर्षाणां सहस्रेषु गतेष्वथ / श्रीसुमित्रो नृपः पुत्रमित्युवाच वचः स्वयम् // 58 // सत्त्ववत्वद्गुणैर्बद्धं दधे राज्यं तृणेऽपि यत् / तन्मनो मे वनायैवोत्कण्ठते विषयाभ्रमम् // 59 // चक्रे निःकण्टका पृथ्वी, वानप्रस्थो द्विषजनः / कृतार्थोऽर्थिगणश्चाथैः कीर्त्याऽक्षालि जगत्रयम् // 60 // ततो मामनुमन्यस्व श्रये मुक्तिपथं यथा / त्वद्धजस्थे धराभारे निश्चिन्तोऽस्तु फणीश्वरः // 6 // च० क० // जगद्गुरोस्तेऽपि शिक्षा वीक्षा दीपेन भास्वतः। इति ज्ञात्वाऽप्युच्यते यत् मया तत्स्नेहजृम्भितम् | // 62 // गुणानजय हारो हि सद्गुणः स्थाप्यते हृदि / तैरुज्झितः पुनस्तद्वत् पुमान् निर्नाम नश्यति // 63 // लब्धतत्रोऽपि सर्वांगर| क्षणे मावजीगणः। मत्रिणः श्रीः पिशाचीव यदेषा च्छलयेन किम् ? // 64 // सिद्धार्थसाथै सस्नेहं धारयिखाश्रितं भवान् / यत्पीडितः स निःसहस्तत्क्षणात्खलता ब्रजेत् // 65 // धनैर्दारिद्यहर्ताऽपि दुर्भाषी स्यान्न तोषकृत् / राजाऽर्कस्तापकारी च वर्षन्नपि तपात्यये ॥६६॥वं पात्रायेप्सितं यच्छन् ख्यातेः पात्रं भविष्यसि / तृष्णामहर्तुर्वार्द्धहिं बद्धपीतादिदुर्यशः॥६७।। कुमारमनुशिष्येति श्रीसुमित्र नृपः स्वयम् / उपरुध्य शुभे लग्ने न्यस्य सिंहासने बलात् / / 68 // दिक्कुञ्जमजनमंगल्यतूर्यध्वाने प्रसर्पति / राज्येऽभ्यसिंचत्सौवर्णैः C कलशैस्तीर्थवारिभिः॥६९॥ अथो विहितशृंगारस्याऽस्य सद्वस्त्रभूषणैः / पिता पुरः स्वयं वेत्री बभूव स्वर्णदण्डभृत् // 70 // जय जीवादि शेत्यादिवाक्यैः क्लप्साञ्जलेः पितुः / लजया नम्रमूर्धाऽभूत् प्रभुः खिन्नमनाचिरम् // 71 // वृद्धिं यात्येकतो भानौ विवृत्तिं राशि वान्यतः / राज्यं तदाननक्षत्ररम्यं राज्यन्तवद् वभौ // 72 // मेरौ त्रिलोकीसाम्राज्येऽभिषिक्तः प्राक् सुरैः प्रभुः। पुनः किमधुनेतीवाऽहसद् दुन्दुभिना नभः // 73 // कामान् राज्ये स्थितोऽधुक्षद् गामेव न परं प्रभुः / प्रसूनरत्नगन्धाम्बुवृष्टिभिर्यामपि क्षणात् // 74 // स क्रीडापक्षिणः शत्रुभूपानपि कृपाधीः। बन्धास्तपक्षाहंकारान् पञ्जरेभ्यो न्यमोचयत् // 75 // शक्राज्ञया त्रिसन्ध्यं च नित्यं *682A 3AHalas 38, // 12 // Page #134 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 122 // चरित्रम् शरनिभालने अनित्यतायाः स्मरणम् | दर्शितविभ्रमाः। चक्रुः सुखाय संगीतं प्रभोरग्रे सुरांगनाः // 7 // स्वस्मिन्नमान्तमुद्दाम पुरश्रीरपि संमदम् / संगीतध्वनिभिः केतुह-| स्तैश्चाशास्विच व्यधात् // 77 // दिनान् कत्यप्यतीत्यैवं प्रौढिं तत्रोत्सवे गते / पितरौ व्रतमादाय माहेन्द्रं कल्पमीयतुः / / 78 / / पितुवियोगे निर्मोहोप्यखिद्यत हृदि प्रभुः। स्वयं भवस्थितिं किन्तु जानन् राज्यमचिन्तयत् / / 79 / / प्रजाः प्रशस्यास्ता एव याः स्मरन्ति सदा प्रभुम् / तत्पुण्यानि तु किं ? स्तौमि स याः स्वयमचिन्तयत् / / 80 // तस्मिन्नभयदेऽप्यासीजनश्चित्रं भयान्वितः। महाजैनश्च सुगतेऽप्यनीतिनीतिमत्यपि // 81 // इत्यब्दानां पञ्चदशसहस्रीं क्ष्मामपालयत् / स्वामी भोगफलं कर्म क्षीण ज्ञानाद्विवेद च // 82 // स्फुरदिन्दुमुखज्योत्स्नानीलोत्पलविलोचना। स्मरसौखप्राप्तिकहंसकध्वनिशोभिनी / / 83|| नक्षत्रमालालंकारा निर्मला वरडम्बरा / | हरादृहाससंकाशकाशचामरधारिणी / / 8 / / / कन्यासंगमितादित्यतुलारोपणपण्डिता / मालतीमुकुलामोदमेदुरीभूतभूतला // 85 / / मुनिसुव्रतभूपालं समाराद्धं तदा मुदा / नीराजनक्षणोदारा वारस्त्रीवाऽऽययौ शरत् / / 86 / / च० क० // तस्यां सौधारमारुक्षद् दिदृक्षुः स पुरश्रियम् / कुर्वन्नुच्चैःपदारोहप्रस्थानमिव हेलया // 47 // वेत्रिणा स्वांगुलीदर्यमानस्थानकविस्तराम् / यावत्पुरस्य दिक्चक्रस्य च तुल्यमयां श्रियम् // 88 // कौतूहलोदश्चदक्षः स्वामी दक्षपरिच्छदः / स्वयं व्यभावयचावदऽकस्मादऽतिविस्तृतम् / / 89 // विद्युन्मञ्जरितं शक्रचापपल्लविताम्बरम् / वनखण्डमिवाम्भोदखण्डमीक्षांबभूव खे // 90 // त्रि० वि०॥ तदऽपुण्यजनोन्नम्रमनोरथमिव क्षणात् / | वातविलीनमालोक्य सोऽध्यासीदित्यनित्यताम् // 91 / / अहो जन्मव्ययस्थैमाविष्टेऽस्मिन् विष्टपत्रये / वीक्ष्यते व्यय एवोच्चै विशेषेणेति कौतुकम् // 92 // दृष्ट्वाप्यनित्यतां सर्वावस्थासु सहचारिणीम् / मन्यते नित्यतामेव धृष्टांगी स्वस्य ही प्रियाम् // 93 // कार्य कारणरूपं चैतदन्वेन विनाशिना / आत्मना पोषितं देहं को ? देही नित्यमिच्छति // 9 // सर्ग-४ // 122 // Page #135 -------------------------------------------------------------------------- ________________ // 123 // दीक्षानिर्णये वार्षिकदानपारम्भः कलत्रपुत्रमित्रादिसाम्राज्यं यौवनं धनम् / देहादऽशाश्वताजातं कथं ? स्थाच्छाश्वतं ततः // 95 // कालव्यालभज्यमानविश्वायुःकाननोद्भवाः / श्रूयन्ते किल काट्कारा घटीखाटकारदम्भतः // 96 // हहा कर्मपरीणामराजकर्मकरी जगत् / विडम्बय त्यऽशरणं | चराचरमनित्यता / / 97 / / अस्याः सकाशात् तद्विश्वं विश्वं त्रातुं मयाऽधुना / चिन्त्यमौपयिकं यद्वा पूर्व स्वात्मैव रक्ष्यताम् / / 18 / / स० | कु० // अस्याः कर्मपरीणामस्वामी घात्यस्ततः पुरः / हते तस्मिन्ननाथत्वाद् हताशेयं हतैव यत् // 99 / / इति संसाधिते नित्यसाम्राज्यो| चितवैभवे / स्वात्मनि त्रिजगत्त्राणौपयिक सुवचं ततः // 200 / / इत्थमुद्भूतवैराग्यः स्वामी श्रीमुनिसुव्रतः / व्रते यावन्मनश्चक्रे पुरतस्तावदञ्जसा // 201 / / सारस्वतादित्यवन्हिवरुणागदतोयकाः। तुषिता अव्यावाधाश्च मरुतो रिष्टकास्तथा।।२।। एवं नवभिदा ब्रह्मलोकात् स्वस्वविमानगाः / एत्य लोकान्तिका देवा नत्वैवं नाथमभ्यधुः // 3 / / प्रभो भवाब्धिनिस्तारतीथे तीर्थ प्रवर्त्तय / स्वामी जानन्नपि ज्ञाप्यः | सर्व जीतानियोगिभिः // 4 // विज्ञाप्यैवं गतेष्वेषु यथागतमथ प्रभुः / वार्षिकं दातुमारेभे दानं वारीव वारिदः // 5 / / पटहै?षयामास | पुरान्तश्चत्वरादिषु / यो येनार्थी स तद् गृह्णात्वेत्य संवत्सरावधेः // 6 // शक्राज्ञप्तालकाधीशनियोगाज्जृम्भकामराः / स्वर्णरूप्यमणि| स्तूपास्ते सौधाग्रे न्यधुस्तदा / / 7 / / स्वर्णकोटिं साष्टलक्षां स्वामी च प्रतिवासरम् / चतुर्दिगन्तप्राप्तेभ्यस्त°केभ्यः प्रदत्तवान् // 8 // आभोजनक्षणं पर्योदयात्तावत्प्रदीयते / नाभूदितोऽधिकग्राही निःस्पृहः स्वामिवीक्षणात् // 9 // वत्सरेण सुवर्णस्य तेन कोटिशत्रत्र | यम् / अष्टाशीतिश्च कोटीनां लक्षाशीतियुता ददे // 10 // आच्छिन्नोपपदान् दानैः स्वामी कल्पद्रुमादिकान् / दुःखाकृत्य सुखाकृत्य विश्वं संवत्सरं व्यधात् // 11 // दारित्र्यदोषान्मोच्य विश्वं श्रीमुनिसुव्रतः। भवदोषान्मोचयितु ब्रतमादातुमैहत // 12 // दृढक्षत्रव्रतं न्यायपद्माकरमधुव्रतम् / सुव्रतं तनयं राज्ये स्वयं सोऽतिष्ठिपन्निजे // 13 / / तदा च वासवाः सर्वे स्वासनानां प्रकम्पतः / ज्ञातदीक्षा // 123 // Page #136 -------------------------------------------------------------------------- ________________ श्रीअमम जिन चरित्रम् // 124 // कृतदीक्षामहोत्स वस्य प्रभोर्दीक्षा क्षणास्तत्र तत्क्षणादाययुर्मुदा // 14 // ते च प्रणम्य सौमित्रिं सुव्रताद्याश्च भूभृतः / आदेशं प्रार्थयामासुव्रतराज्याभिषेचने // 15 // ते तस्यानुज्ञया चक्रुरभिषेकोत्सवं ततः / तीर्थाम्भोभिः स्वर्णकुम्भोन्मुक्तैर्मुक्ताफलोज्वलैः // 16 // वस्त्रालंकरणैर्दिव्यैः सौधर्मेन्द्रो नियोगिवत् / प्रभुं विभूषयामास दिव्यद्रुममिवामरः // 17 // नाम्नाऽपराजिताख्यस्य विमानस्य समां नवां / असमानां पुनर्लक्ष्म्या शिबिकामपराजिताम् // 18 // नरामरसहस्रेणोद्वाह्यां शक्रेण कारिताम् / आरुह्य प्राङ्मुखे सिंहासने स्वामी निपेदिवान् / / 19 / / मुरैनि धृतश्वेतच्छत्रः प्रोद्धृतचामरः / अप्सरःक्लुप्तसंगीतः पौरस्त्रीकृतमंगलः // 20 // सुव्रताद्यैर्महीनाथैः स्वर्नाथैश्वाच्युतादिभिः / अन्वीयमानः श्रीराजगृहान्नाथो विनिययौ // 21 // रसालैमञ्जरीजालवाचालमधुपवजः / स्वाम्यागमे वनदेवी प्रारब्धोलूलुमंगलम् // 22 // सिन्दुवार| वनं कुन्दवनं च कुसुमैः सितैः / पूर्ण मौक्तिसम्पूर्णरत्नपात्रसमं दधत् // 23 // आमोदिभिर्दमनकैबिंभ्रन्मरुबकैरपि / स्वामिसेवार्थिनौ | मन्ये वसंतशिशिरौ समम् // 24 // भूविशीर्णमरुत्कीर्णजीर्णपर्णस्वनैघनैः। पञ्चशब्दध्वनि विस्तारयत् प्रविशतः प्रभोः // 25 / / * मरुवेल्लत्प्रौढवल्लीबद्धहल्लीसकक्रमम् / ययौ नीलगुहानामोद्यानं श्रीमुनिसुव्रतः // 26 / / पं० कु० // स तत्र शिविकोत्तीर्णस्त्यक्तभूषण| संहतिः / देवदृष्यं दधौ स्कन्धे वस्त्रं शक्रापितं प्रभुः // 27 // दोःस्तम्भशिखरे रेजे तद्विभोनिघ्नतः स्वयम् / उद्भटान् मोहसुभटा नात्तः पट इव स्फुटः // 28 // फाल्गुनश्वेतद्वादश्यां श्रवणस्थे निशाकरे / कृतषष्ठतपाः स्वामी पश्चाद्भागे दिनस्य च // 29 // पञ्चभि| मुष्टिभिः केशान् मौलेरामूलतस्ततः / उच्चखानान्तरारातिस्फातिमूलकुटुम्बिनः॥३०॥ क्षीराब्धौ तान् द्रुतं क्षिप्वाऽवारयत्तुमुलं हरिः / / चारित्रमाददे स्वामी कृत्वा सिद्धनमस्कृतिम् // 31 // नारकाणामपि तदा क्षणं शाश्वतदुःखिनाम् / सुखमासीत् किमन्येषां वाच्य | स्वर्भूजुषां पुनः // 32 // केवलश्रीवराकर्षवदुपास्तजिनं तदा / ज्ञानं मनःपर्ययाख्यं मनोद्रव्यप्रकाशकृत् / / 33 // प्रभी प्रत्र सर्ग-४ // 124 // Page #137 -------------------------------------------------------------------------- ________________ // 125 // प्रथम जिते सद्यः स्फुरत्संवेगवेगतः। सहस्रं भूभुजस्तत्र तदानीं प्रावजन्मदा // 34 // प्रभु स्तुत्वा प्रणम्यागात् स्वस्थानं सुव्रतो नृपः / | इन्द्रास्त्वष्टाह्निकां नन्दीश्वरे कुखा ययुर्दिवम् // 35 / / सुरैरिवेन्द्रो नक्षत्रैरिवेन्दुस्तैस्तपोधनैः / अशून्यसन्निधिस्तत्रैवाऽस्थात्पतिमया ब्रह्मदत्त| विभुः // 36 // दृष्ट्वा प्रभोस्तपस्तेजस्तमःस्तोमक्षयक्षमम् / सज्जलज्ज इवाऽमजत् तदाब्धौ पश्चिमे रविः / / 37 / / प्रसन्नेन्दुमुखी ज्योत्स्ना नृपगृहे | श्रीचन्दनविलेपना / यामिनी कामिनीवाऽऽगाद्दीप्ता नक्षत्रमालया // 38 // तया कामिजनस्येव मनः क्षोभयितुं प्रभोः / जरत्येवाश-* पारणम् क्नुवत्या स्वयमेव व्यलीयत // 39 / / उत्तार्य लवणं स्फारतारकच्छमना विभोः / ऐन्द्री दिगाददे सूर्यबिम्बमारात्रिकाकृतिम् // 40 // | द्वितीयेऽन्हि राजगृहे ब्रह्मदत्तनृपौकसि / भवाब्धितारण कर्तुं पारणं प्राविशन्जिनः // 41 // स्थितं तं प्रांगणे प्रेक्ष्य कल्पद्रुमिव जंग| मम् / हर्ष स रोमहर्षस्य व्याजादिभ्रद् बहिर्गतम् / / 42 // दृग्भ्यां हर्षाश्रुवर्षेण पाद्यमाद्यं प्रवर्तयन् / ववन्दे रभसोत्तालभालचुम्बित भृतलः // 43 // युग्मम् / / प्रभोः स कल्पनीयेन पाणिपात्रमपूरयत् / पायसेन प्रमोदेन मनस्तु युगपत्तदा // 44 // अहो दानमहो दान| मित्यघोषि सुरैर्मदा / आस्फालयद्भियोमान्तः स्पर्द्धया दिव्यदुन्दुभिम् // 45 / / गन्धाम्बुवृष्ट्या संस्नप्योत्तसिता पुष्पवृष्टिभिः / स्नैः श्रृंगारिता चेलोत्क्षेपैर्भूः पर्यधापि च // 46 // युग्मम् // समेत्य तत्र संभ्रान्ताः सुरासुरनरेश्वराः / ब्रह्मदत्तनृपायेति श्लाघन्ते स || सविस्मयाः॥४७॥ भवानिव भवेत्कोत्र पात्रं स्वर्मुक्तिसम्पदाम् / त्रिलोकीशोऽपि यद्दानपात्रमागाद् गृहे तव // 48 // लक्ष्मीः परेषां भृपानां वन्ध्या श्रेयःप्रमः पुनः / तवैवेति स्तुतिप्रीताः सर्वे जग्मुर्यथागतम् // 49 // त्रि०वि०॥श्रीब्रह्मदत्तराजापि रत्नैः पीठमबन्ध | यत् / तीर्थभृतं तीर्थकरपदमुद्रांकितक्षितौ // 50 // बिजहार ततोऽन्यत्र भगवानपि निर्ममः / पक्षीव पञ्जरान्मुक्तो वने वायुरिवाऽ // 125 // स्खलन् // 51 // सौम्यन्दः प्रतिमास्थायी मेने लेप्यमयोन कैः। आजानुलम्बिदोर्दण्डःश्वभ्रस्थोद्धारधीरिव // 52 // सर्वदोपत्यकान्ता Page #138 -------------------------------------------------------------------------- ________________ श्रीश्रमम जिनचरित्रम् केवलज्ञान प्राप्तिः // 126 // नुरक्तो मुक्तांगभूषणः / विग्रहस्थानरीन् धुन्वन् स राज्यस्थो बनेऽप्यभात् // 53 // तस्यान्ते प्रातिकूल्यं न वायुरेकेन्द्रियोऽप्यधात् / | वाच्यं पञ्चन्द्रियाणां तु सिंहादीनां तदत्र किम् ? // 54 // कर्मवल्लीफलान्येष तपोऽनौ दुर्जराण्यपि / विपच्याऽश्नन्नभूद् वर्ण्यः स्वल्पै | रपि दिनैः सताम् // 55 // वातैमेरुरिवाऽकम्प्य उपसर्गपरीपहैः / निर्मोहो निभयो निःप्रपञ्चः पश्चाक्षनिग्रही // 56 // प्रतिदेशं प्रतिवनं मौनी भ्राम्यन्महीतले / मुनीनां मोक्षशिक्षकहेतुः केषामभून्न सः१॥५७।। छद्मस्थितो विहृत्यैवं मासानेकादश प्रभुः / दीक्षोद्यानं नीलगुहाभिधानं पुनराययौ // 58 // कृतषष्ठतपास्तत्र स चम्पकतरोस्तले / तस्थौ प्रतिमया कान्तः शान्तो रस इवांगवान् // 59 / / फाल्गुनकृष्णद्वादश्यां श्रवणस्थे निशापतौ / शुक्लध्यानपूर्वभेदद्वितयध्यायिनः प्रभोः // 60 // घातिकर्मक्षये जातेऽपरागस्यापि कौतुकम् / उदगात्केवलं लोकालोकोद्योति नवार्कवत् // 61 // सर्वज्ञः सर्वदर्शी च तेनाय त्रिजगत्तदा / व्यभावयनिजज्योतिस्त्रसरेणुकणाकृति / / 62 // तद्विज्ञायामरेन्द्राणामासनक्षोभतः क्षणम् / सर्वा जग्मुषामासीदुद्योतस्त्रिजगत्यपि // 63 / / तत्र चायोजनं वायुकुमारभूप्रमार्जनम् / चक्रे मेघकुमारस्तु गन्धाम्भःपुष्पवर्षणम् // 64 // व्यन्तरैर्भवनज्योतिःकल्पदेवैः सपीठिकम् / चक्रे रूप्यहैमरत्न प्राकारत्रितयं क्रमात् // 65 // विश्रामाय प्रभोर्देवच्छन्दो व द्वितीयके / चक्रे शोकद्रुमस्ताीयीके तु व्यन्तरामरैः // 66 // चत्वारिंशेष्वासशतद्वयोच्चस्य तलेऽस्य तु / रत्नसिंहासनं सांहिपीठं तैनास्यतोन्नतम् / / 67 / / देवैर्वृतः स्वर्णमयपद्मन्यस्तपदाम्बुजः / पूर्वद्वारेण समवसरणं प्राविशत्प्रभुः // 68 / / स्वामी प्रदक्षिणींकृत्य चैत्यहूँ प्राङ्मुखे ततः / सिंहासने नमस्तीर्थायेति जल्पनिषेदिवान् // 69 // विश्वन्यास्वपि रूपेषु त्रिषु देवैः कृतेष्वभूत् / चतुर्तिविभुक्तान् भवात्त्रातुं चतुर्गतेः॥७०।। वप्रे तृतीये श्रीसंघो यथास्थानमुपाविशत् / तस्थुद्वितीये तियश्चो यानानि प्रथमे पुनः // 71 // ज्ञात्वा सुव्रतराजोऽपि नियुक्तेभ्यस्तमुत्सवम् / प्रीतस्तेभ्यो सर्ग-४ // 126 // Page #139 -------------------------------------------------------------------------- ________________ // 127|| चतुर्विध संघस्थापनम् द्रव्यलक्षाः प्रदायार्द्धत्रयोदशाः // 72 // एत्य प्रदक्षिणीकृत्य प्रभुं शक्रस्तवेन च / स्तुत्वा नत्वा चानुशक्रं नरशक्र उपाविशत् // 73 // युग्मम् // ससम्यक्त्वं यतिधर्म श्राद्धधर्म च पर्षदाम् / सर्वभाषापरीणाममुपाख्यद् भगवान् गिरा |74 // श्रुखैतां देशनां भर्तुः प्रात्रजन् बहवो जनाः। भेजुः | श्रावकता केचित् केचित्सम्यक्त्वमेव च // 75 / / इन्द्रादिकानां तत्राष्टादशानां गणभृत्पदम् / विभुर्ददौ द्वादशांगीकृतां त्रिपदिकाश्रयात् // 76 / / साध्वीमुख्या निलाख्या चाहता चक्रे महत्तरा / गंगदत्तो महाश्राद्धो विजया श्राविकाग्रिमा 77 // तदा च प्रथमाऽपूरि पौरुषी स्वामिनापि च / व्यसजि देशना राज्ञाऽऽनायितश्चाविशद् बलिः // 78 / / तस्योत्क्षिप्तस्य देवाग्रे जगृहेऽर्द्ध सुरैर्दिवि / ततोऽ| न्यद् भस्थितं राज्ञा तस्याप्यर्द्ध परेजनः / / 79 / / स्वाम्यथोत्तरदिग्द्वारा निःसृत्य सहितः सुरैः / गत्वेशदिकस्थिते देवच्छन्दे विश्राममातनोत् / / 80 // स्वामिनः पादपीठस्थी देशनां विदधे ततः। द्वितीयां पौरुषीमिन्द्रो निस्तन्द्रो गणनायकः / / 81 // देशनाविरते तस्मिन् गणाग्रण्यां जिनेश्वरम् / नत्वा खं खं ययुः स्थानं वज्रभृत्सुव्रतादयः // 82 // तीर्थेऽस्य जज्ञे वरुणो यक्षरुयक्षश्चतुर्मुखः / वृषयानो जटी श्वेतश्चतुर्भिर्दक्षिणैर्भुजैः // 83 // बीजपुरगदाबाणशक्तिभृद्भिस्तथेतरैः / नकुलाक्षधनुःपशुधारिभिश्च विराजितः // 84 // | युग्मम् // देवी पुरुषदत्ता च गौरी भद्रासनस्थिता / दक्षिणेन दोर्युगेन वरदेनाक्षमत्रिणा // 85 // समातुलिंगशूलेन वामेन तु विराजिता / सुव्रतस्वामिनोऽभूतामेते शासनदेवते // 86 / / युग्मम् // चतुर्भिः सहजैरेकादशभिः कर्मघातजैः। दिव्यैरेकोनविंशत्याऽतिशयैरिति शोभितः // 87 // सुरासुरैर्वृतः स्वामी कोटिसंख्यैर्जघन्यतः / पृथिव्यां विहरन्नागात् प्रतिष्ठानपुरेऽन्यदा / / 88 // ऐशान्यां तत्र समवसरणं निर्मित सुरैः / आस्थाय भगवान् धर्म शर्मदायकमाख्यत // 89 // एयुर्जानपदाः पौराः पृथ्वीपतिपुरःसराः। श्रुन्वा तमा // 127 // Page #140 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 128|| चरित्रम् अश्वावबोधार्थ भृगुपुरं गमनम् | द्रियन्ते स्म विविक्ताः स्वीयशक्तितः // 10 // एकस्याश्वप्रकाण्डस्य विज्ञायोपकृति ततः। विहृत्यैकप्रयाणेनाक्रम्य मा पष्टियोजनाम् | | // 91 / / आगाद् विभु गुपुरं सहितः सुरपर्षदा / स्ववासिनां चतुर्वर्ग ददत् स्वर्ग जिगाय तत् // 92 // यसिन् मणिमयोत्तुंगभंगप्रासादमध्यगाः / नराः सुरासुरपुरावासानाशासते न हि // 93 / / प्राप्ताः पणायितुं यस्मिन्ननार्या अपि कौतुकम् / आर्याः क्रियन्ते तद्भाषाविदुरैश्चतुरैर्जनैः // 94 // तस्योपान्ते श्रिया कान्ते नाम्ना कोरण्टकाभिधे / उद्याने समवासार्षीद् विंशः श्रीमान जिनेश्वरः // 95 / / तन्नियुक्तैनरैरेत्य जितशत्रुर्नृपस्तदा / आगमेन जिनेन्द्रस्याऽवर्द्धि वर्द्धितसम्मदैः / / 96 // दत्वा तेभ्यः प्रीतिदानं समादिश्योत्सवं पुरे। आज्ञाप्य पटहैः पौरान स्नात्वा च कृतमंगलः // 97 // श्रीखण्डलिप्तः कस्तूरीतिलकश्चारुभूपणः / दिव्यांशुकः सितच्छत्रो वारस्त्रीधूतचामरः // 98 // फेनपिण्डोज्वलमुखप्रौढहेषारवच्छलात् / आपूरयन्तं मांगल्यपाश्चजन्यमिवोद्भटम् // 99 // इन्दुना स्फाटिकादर्शमूर्तिना चामरच्छलात / करैः कर्णान्तयोलग्नेरर्थ्यमानमिवागमे // 30 // रत्नकल्याणपल्याणच्छद्मना रत्नसानुना। अधिष्ठितप्रष्टपृष्ठ | लघूभूयेव कौतुकात् // 1 // वाजिनं जात्यमारुह्य जितशत्रुनेरेश्वरः। आगादन्तःपुरैः पौर: सहितो वन्दितुं प्रभुम // 2 // प. कु.॥ | तुरगादवतीर्याथ विहिताभिगमो नृपः / वन्दित्वा विधिवन्नाथमशृणोद् धर्मदेशनाम् / / 3 / / चित्रन्यस्त इवोत्कीर्ण इव स्तम्भितव| त्तदा / वज्रलेपकृत इवानन्दनिःस्पन्दविग्रहः // 4 / / विविक्त इव विस्फार्य कर्णशुक्ती निपीतवान् / तां प्रभोक्सुिधां राजतुरंगो रंगतोऽधिकम् // 5 / / युग्मम् / / इन्द्रो गणाधीपोऽप्राक्षीनत्वा तत्समये जिनम् / स्वामिन् समवसरणे कोऽत्र धर्म प्रपन्नवान् // 6 // प्रत्यूचे भगवानव न धर्म कोऽप्युपाददे / जितशत्रोर्महीशस्य विनैकं पट्टवाजिनम् // 7 // राजा सविस्मयोऽप्राक्षीत्सश्रद्धः शुद्धमानसः। | हृष्टो मदश्वोऽद्याऽभूत् यत्तत् कोऽसौ प्राग्भवे प्रभो! // 8 // सर्ग-४ // 128 // Page #141 -------------------------------------------------------------------------- ________________ // 129 // अश्वपूर्वभव निवेदनम् सोऽशात् प्रत्यग्विदेहेऽभूत् पद्मिनीखण्डपत्तने / जिनधर्माभिधः श्रेष्ठी महाजनशिरोमणिः ॥९॥शैवः सागरदत्तोऽस्य वयस्यो भद्र| कत्वतः / सार्द्ध तेन गतश्चैत्येऽशृणोत्साधुमुखादिति // 10 // कारयेद् योऽर्हतां विम्बं बोधिस्तस्य न दुर्लभा / तन्निर्माप्याथ सौवणं | | चैत्यं सोऽतिष्ठिपन्नवम् // 11 // बहिःपुरस्य तस्यासीत्पुरा तेनैव कारितम् / शैवमायतनं तत्र स ययावुत्तरायणे॥१२॥ शिवार्चकैस्तत्र पूर्वसंचितास्स्त्यानसर्पिपः / कुम्भाः प्रारेभिरे कष्टुं सप्पिष्कंबलसत्वरैः / / 13 / / अधस्तेषां च कुम्भानां पिण्डीभूयोपदेहिकाः। आसन् | kole विलनास्ताः संख्यातीताः पेतुश्च वर्मनि // 14 // संचरद्भिश्चूर्यमाणाः पूजकैरवलोक्य ताः / प्रमाष्टुं कृपया वस्त्रेणोपाक्रामत सागरः | ||15 / / किं शिक्षितोऽसि ? रे श्वतभिक्षुकैरिति जल्पता / एकेन पूजकेनाहिघातं ता जधिनरेऽखिलाः॥१६॥ तच्छिक्षार्थं तदाचार्यः | | मुखमैक्षत सागरः। तत्राप्युपेक्षके दध्यौ धिगहो निर्दया इमे // 17 // गुरुबुद्ध्या कथं पूज्या ? ये स्वं शिष्यं च दुर्गतौ / नयन्त इति | तद्धम्म मुक्त्वा जैनो बभूव सः // 18 // युग्मम् / / व्यवहत्तुं गतश्चम्पां सोऽन्यदा चैत्यवन्दनाम् / कृत्वा सप्राभृतः पूर्वभवे मां नृपमैक्षत // 19 // मया साधम्मिकत्वेन सत्कृतः सौहृदं मयि / स दधौ जिनधर्मे च स्थैये मदहुमानतः // 20 // ततोऽसौ स्वपुरे गच्छन् मार्गे ग्लानोऽभवद् भृशम् / पार्श्वस्थाः स्वजनाश्वास्य जैन धर्ममदूषयन् // 21 // प्रोचुश्च रुद्रजापं वं कारयाशु यथा पटुः / भवसीति | तथाकृत्वा नीरुग् दैवादऽभूत्स च // 22 // युग्मम् / / ततो मन्दादरो जैनधर्मेऽभूत्सागरो हृदि / चके जैनेषु दाक्षिण्यात्स प्रणामादि केवलम् / / 23 // एवं स त्यक्तसम्यक्त्वो महारंभपरिग्रहः / आा विपद्य तिर्पक्षु भ्रान्त्वाश्वोऽयमजायत // 24 // राजन् ! पूर्वभवेऽनेनाईद्विम्बं यद् व्यधाप्यत / तत्प्रभावादसौ बोधं प्राग्मित्रं मद्गिराऽऽसदत् / / 25 // जाति स्मृत्वाऽऽत्तसम्यक्त्वोऽसौ लब्धाणुव्रतः | क्रमात् / सचित्तविरतो मृत्वा भावी कल्पेऽष्टमे सुरः // 26 // देवोऽश्वबोधस्थाने च चैत्यं मे प्रतिमामपि / विधायाऽश्वबोधाख्यं तीर्थ // 129 // Page #142 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 130 // चरित्रम् | अश्वजीवदेवेन भृगुपुरे मुनिसुव्रतजिनचैत्यनिपिनम् प्रख्यापयिष्यति // 27 // श्रुत्वेति भूभुजा सोऽश्वः क्षमयित्वा व्यमुच्यत / खैरचारे पुरे चास्य स्वरूपमुद्घोप्यत // 28 // विजहार ततोऽन्यत्र भगवान् मुनिसुव्रतः / भव्याम्भोजप्रबोधाय संचरन् भानुमानिव // 29 / / अश्वोऽप्यचित्तं गृहानस्तृणाम्भो भव्यवेश्मसु / क्रमात्समाधिना मृत्वा महस्रारे सुरोऽजनि // 30 // चैत्यमत्युनतं विंशस्याहतः प्रतिमामपि / एप पीमियदेवोऽवायबोधधरातले // 31 // तीर्थमश्चालनोधारख्यमवाप्यम्ति भूगोः पुरे / ततः प्रभुति तल्लोके प्रसिद्धिमगमत्पराम् // 12 // इत्येकादशमासोनाष्टिमाः केवलाययः / पृथ्व्यां विहरतो वर्षसहस्राः स्वामिनोऽत्ययुः // 33 // श्रमणानां सहस्राणि त्रिंशदासंस्तपोजुपाम् / श्रमणीनांतु पश्चाशत्महस्राणि शुभात्मनाम् // 34 // चतुर्दशपूर्वभृतां प्राज्ञानां पञ्चशत्यभूत / अवधिज्ञानयुक्तानामष्टादशशती पुनः // 35 / / मनःपर्ययिण मार्द्ध सहसं समजायत / शतान्यष्टादशाऽभूवन केलज्ञानशालिनाम् // 36 // स्फुरक्रियलब्धीनां मुनीनां द्विमहसयभृन् / बादलब्धिमतामासन द्वादशैव शतानि तु // 37 // लक्षगक श्रावशाणां द्वासप्ततिमहत्यपि / लक्षत्रयं श्राविकाणां साई शुद्धात्मनामभून् // 38 // इयन्नं देवलोत्पत्तेनिज संघ व्यधात्प्रभुः / ज्ञात्वा स्वमुक्ति मासेन सम्मेतं | चादिमागमत् // 39 // तीर्थशान् सप्तदश यः कृत्वा निर्विग्रहान् सुखम् / न्यस्य नित्ये पदे स्वस्य नियोहयद् गिरिराजताम् // 40 // समं सुनिसहलेग तमारुह्य महाचलम् / प्रदेऽनशनं मासमथ श्रीसुव्रतः प्रभुः / / 41 / / युग्मम् / / स तदाययुः पाकशासनाश्चलितासनाः / सत्पादान्ने निपदश्च शिष्यवत्कृतवन्दनाः // 42 // पर्यकस्थो ज्येष्ठकृष्णनवम्यां श्रवणे च मे / मामाने शध्यानस्यान्तिमौ भेदी विचिन्तयन् // 43 // कर्मक्षयानिष्ठितार्थः प्राप्तानन्तचतुष्टयः / स्वाम्यगात् निर्वृतिपुरी वर्मना सहजार्जुना // 44 // तत्रानन्तं निरूपम जीयो ज्योनिर्मयः प्रभोः / पूर्वदेहात किश्चिदनः शाश्चतानन्दमासदन // 45 // अमाप्तगर्मणां तेन सामिनिर्वाणपर्वगा। नार संग-४ // 130 // Page #143 -------------------------------------------------------------------------- ________________ तेऽपि च / राज्ये पञ्चदश // 13 // स्तभिः स्नानचचीनपच्या दिवाश्रयाः // 51 // *काणामपि सुखं नरकेप्वभवत्क्षणम् // 46 // सह प्रपन्नानशनं सहस्रं यतीनामपि / प्रभोरेवास्पदं नित्यं सुसेवकवदाश्रयत् // 47 // सार्द्धाः सप्ताब्दसहस्राः यौवराज्ये व्रतेऽपि च / राज्ये पञ्चदश त्रिंशदित्यायुः सुव्रतार्हतः // 48 // चतुःपञ्चाशतो वर्षलक्षाणामत्यये It श्री मुनिसु. Esभवत् / श्रीमल्लिनाथनिर्वाणानिर्वाणं सुव्रतप्रभोः // 49 // विधाय वस्तुभिः स्नानचर्चानेपथ्यमद्भूतः / शक्रः क्रन्दद् न्यधत्ताऽथ व्रतजिन| शिविकायां प्रभोर्वपुः // 50 // कृतस्नानादिकर्माणि वपूंषि व्रतिनां पुनः / अन्ये निवेशयामासुः शिविकासु दिवाश्रयाः॥५१॥ शक्र- निर्वाणम् श्चितान्तिकं निन्ये स्वामिनः शिविकां ततः / व्रतिनां शिविकाश्चान्ये देवाः शोकाकुलाः पुनः // 52 // सहैणनाभिकपूरैश्चन्दनागुरु| दारुभिः / मधुसर्पिघटक्षेपोच्छलज्ज्वालाकुलाकुलैः // 53|| जिनस्य व्रतिनां चांगान्यथ संचस्करुः सुराः / वन्हिवायुकुमाराख्याः शक्रस्या| देशतः क्षणात् // 54 // युग्मम् / / धातुष्वन्येषु दग्धेषु विनास्थीनि जिनेशितुः / चितां व्यध्यापयन्मेघामराः क्षीरोदवारिभिः / 55 / | प्रभोरुपरिमां दंष्ट्रां दक्षिणां जगृहे स्वयम् / शक्रः कल्याणजननी वामां त्विशाननायकः / / 56 / / उभे दंष्ट्रेऽधः चमरो बलिरप्याददे कमात् / परे जगृहिरे भद्रोदन्तान् दन्तांस्तु वासवाः // 57 / / विभज्य शेषाण्यस्थीनि सर्वे दिविषदो मुदा / भक्त्या स्त्रीचक्रिरे माः पुनर्भस्माद्यशेषतः // 58 // रत्नैः प्रभोश्चितास्थाने स्तूपं निर्ममिरेऽमराः / सम्मेतभूभृतो मौलौ प्रकटं मुकुटं यथा // 59 // विभोभुक्तिशिलापट्टे चोल्लिलेख सुरेश्वरः / प्रशस्तिमिव बज्रण लक्षणोघं च नाम च // 60 // कृत्वा कृत्यानि साणि गीर्वाणपतयस्ततः / गत्वा नन्दीश्वरे कृत्वाऽष्टाह्निका स्वास्पदं ययुः // 61 // मध्येसुधर्म स्तम्भेषु माणवाख्येष्वपूजयन् / वृत्तवज्रसमुद्नेषु दंष्ट्रा-3 |स्ता न्यस्य वासवाः // 62 // दुरितशिखरिपक्षोच्छेदवनप्रहारम् , सकलकुशललक्ष्मीनाटिकासूत्रधारः / अमरशिवपुरश्रीसंगरंगैकमित्रं ||131 // जयतु कमठकेतोरर्हतः सचरित्रम् // 63 // इति श्रीमुनिसुव्रतचरित्रं समाप्तम् // ग्रं० 475 // Page #144 -------------------------------------------------------------------------- ________________ श्रीअमम- अथ सुव्रतराजस्तत्सूनुरन्यूनविक्रमः / चिरं राजगृहे राज्यं शशासाऽखण्डशासनः // 1 // सदा विकासिनीतावप्यनीतौ कासि- जिन नीवृति / पारगंगमपारश्रीरस्ति वाराणसी पुरी // 2 // तस्यामिलापतिद्वैध साम्राज्यं सुव्रतान्वयी / चकार दक्षो वैपक्षवक्षोनिक्षिप्त- चरित्रम् // 132 // | सायकः // 3 // इलादेव्यामभूदैलः सत्वशैलः सुतस्ततः। यथार्थनाभिधानेन सुता त्वासीन्मनोरमा // 4 // तस्याः सौरूप्यसौरभ्यवर्णने सुव्रतान्वयि को? विचक्षणः / चतुर्मुखत्वं ब्रह्मापि यां तुष्टुपुरिवाभजत् // 5 / / तां तारुण्यमथ प्राप्तामुपयामाभिलाषिणीम् / उत्संगसङ्गतां दृष्ट्वा दक्षः |ble इलापति राजवर्णनम् स्मरवशोऽभवत् // 6 // मुक्तामयं वपुरस्याः प्रवालं मौलिमण्डलम् / कपोलाविन्दुकान्तौ च कन्यारत्नमसावतः // 7 // मयैव भोग्या नान्येन भारतीय विरश्चिना / स चित्ते निश्चिकायेति धिग्मूढानां मतिभ्रमम् // 8 // अमात्यादीनथाऽपृच्छदऽव्यञ्जितनिजाशयः। रत्नमस्सग्रहोत्पन्नमाभाव्यं कस्य कथ्यताम् ? // 1 / / अज्ञाततदभिप्रायास्तेप्यूचुः शरलाशयाः। पृथिव्यामपि यद्रत्नं तद्देवस्यैव युज्यते | | // 10 // छद्मना सचिवादीनामुपादायेति सम्मतिम् / स्वसुतामुपयम्याथ स्वैरं भोगानऽभुक्त सः // 11 / / स्वसुतोद्वाहजन्माऽथ जगल्लङ्घनजांघिकः / दक्षः प्रजापतिरिति प्रवादोऽभूदऽनश्वरः // 12 // पतन्त्यकृत्यगतेषु भ्रष्टवैवक्त्ययष्टयः / जन्तवः कामपटलव्यस्त विज्ञानदृष्टयः // 13 // मअन्त्यकीर्तिपंकेषु भनधम्मोंगसंचयाः / यद्वा प्रमत्ताः कामेकां ? नामुवन्ति विडम्बनाम // 14 // तमद्रष्टव्यPमश्रव्यमिला ज्ञात्वाऽतिविप्लवम् / सुतेनैलेन पौरश्च साई देशान्तरं ययौ // 15 / / तत्रेलावर्द्धन नाम पुरमैलो महाभुजः / वंगेषु ताम सर्ग-४ | लियाख्यां पुरीमस्थापयच्च सः / / 16 / / माहिष्मती नर्मदान्ते नगरी स न्यवीविशत् / कुणिमं च सुतं राज्येऽभिषिच्य स्वर्गभागऽभूत् | | // 17 // कुणिमोऽपि विदर्भपु वरदातीरमण्डनम् / कुण्डिनं नगरं कृत्वा रज्यमन्वशिषच्चिरम् // 18 // राजन्वतीं वसुमतीं वितन्वन्त // 132 // Ialel| स्तदन्वये / भूयांसो भूभुजोऽभूवन् स्वस्वन्यस्तपुराः पुरा // 19 // हरिवंशमुक्तारत्नमभिचन्द्रो नृपः क्रमात् / अभूदलब्धच्छिद्रोऽपि Page #145 -------------------------------------------------------------------------- ________________ // 133 // |गुणरन्तःकृतस्थितिः // 20 // तेन चेदिषु विन्ध्याद्रिभुवि शुक्तिमतीति पूः / स्थापिता शुक्तिमत्याख्यसिन्धुसन्निधिशोभिनी // 21 // वसुरित्यभिधानेन धीमान् वसुसमद्युतिः / सनयस्तनयस्तस्य बभूव विनयकभूः // 22 // क्षीरकदम्बतत्र क्षीरकदम्बोऽभूदग्रणीरग्रजन्मनाम् / वेदानऽधिजिगांसूनामुपाध्यायपदं दधद् // 23 // नृपात्मजं वसं शिष्यं नारद कृतापरीक्षा वसुनृपापर्वतं सतम / सोऽध्यापिपद विशेषेण त्रीन् शिष्यान् प्रशिलानऽमृन् // 24 // रात्रौ स्वपत्सु सौधाग्रे तेषु पाठश्रमादथ / खे यान्तौ दीनाम् चारणमुनी वाचमित्यूचतुर्मिथः॥२५॥ यास्यति खगेमेष्वेको नरकं द्वो गमिप्यतः। श्रुखा जागदुपाध्यायो दध्यौ किमपि दर्मनाः // 26 // समया मामधीयानौ शिष्यो नरकगामिनौ। धिग्मामिति निनिन्द खं तौ ज्ञातुं चोपचक्रमे // 27 // प्रातस्त्रयाणामप्येषां सो विशेषात समार्पयत / अन्तर्लाक्षारसापूर्णमेकैकं पिष्टकुक्कुटम् // 28 // शैक्षास्त्रींस्तानऽथाऽऽदिक्षदेकान्ते कुक्कटा अमी। बिमश्य वध्यास्तत्रैव यत्र कोऽपि न पश्यति / / 29 / / वसुपर्वतको गत्वा विजने क्वापि कानने / अवधिष्टां कुक्कुटौ तौ गतिं स्वामिव दर्मती // 30 // आख्यतां च गुरोरेत्य घातं कुक्कुटयो रहः / निरणेपीत्तयोः सोऽपि नरकाध्वनि पान्थताम् // 3 // तत्रैव कक्कटौ वध्यौ यत्र द्रष्टा न कश्चन / इत्यादिष्टौ मया दुष्टावाचेरथुरनीदृशम् // 32 // देवाः पश्यन्ति पश्यन्ति ज्ञानिनः पश्यथो युवाम / अनेकदाष्टके देशे कथं ? कुक्कुटौ हतौ // 33 // कोऽयं मतिविपर्यायः कोयं कारुण्यविप्लवः / गुरुवागन्यथाकारे का रे वामिह धृष्टता ? // 34 // | धिग्मुर्खावहिपोती वां त्याज्यौ दूरे दुराशयौ / इदं यदास्ये शास्त्रार्थपीयूषं विपसादभूत् // 35 / / युवामभव्यावऽद्रव्यं न संस्कार्यों कथश्चन / न पाराश्चीत्वमाधत्तेऽशूची यत्नशतैरपि // 36 // अध्याप्याऽलमतः पापावप्रेक्षापूर्वकारिणौ / अभ्यग्रहीदिति गुरुरुपेक्षा हि dime कुवुद्धिषु // 37 // नारदस्तु शुभवर्णसिद्धये सिद्धपारदः / रहः स्थिखा गुरोर्वाचां तात्पर्य पर्यचिन्तयत् // 38 // कोपि द्रष्टा न यत्रास्ति ॐ // 133 // Page #146 -------------------------------------------------------------------------- ________________ श्रीअमम पूज्यपादास्ते अप निजाकत निश्चित्याचा जमतेनोद of नारदोबारुतखशुभोदयाचतामिव एभिगुणैः / नानारदः // 49 // o यमुस्तु मे / / // 134 / / | घात्योऽयं तत्र कुक्कुटः / इत्यादेशं गुरोर्मन्ये दुःकरं तदसम्भवात् // 39 // पश्यन्ति ज्ञानिनः सिद्धा लोकपालाश्च खेचराः / पश्याम्य जिन| हमतः क्वापि स्थानमद्रष्टकं नहि // 40 // तन्मन्ये बुद्धिरस्माकमुपाध्यायैः कृपालुभिः / परीक्षितुं विधिद्वारा निषेधोऽयं निरूपितः चरित्रम् | // 41 // ये जीवेषु दयालुखं सूक्ष्मेष्वपि शुभैषिणः / पुष्णन्ति पूज्यपादास्ते घातयेयुरमुं कथं ? // 42 // रक्ष्योऽयमिति निश्चित्य गुरु क्षीरकदम्ब केन खी| पादान्तमागमत् / दयावतेऽनवकीर्णी नारदोऽक्षतकुक्कुटः // 43 // नत्वा चैप निजाकृतं शशंस गुरवेऽखिलम् / अमन्दानन्दमुत्थाय कृता दीक्षा तेनापि परिषष्वजे // 44 // सुशिष्यस्यास्य सुकृतद्विरुक्तस्वशुभोदयः। लप्स्ये सुखममुत्रेति निश्चित्याथाऽऽचि च वयम् // 45 // अने| नाचरणेनैप नूनं द्यामाश्रयिष्यति / रोगी वैद्योपदिष्टन पथ्येनोल्लाघतामिव // 46 // अहो पात्रमिदं प्राप्य मच्छ्रतेनोदकृष्यत / स्वात्य म्भसेव क्षारोदशुक्तीमुक्तात्वदायिनीः॥४७॥ अभ्यनन्दि च धन्योऽसि यस्य धीरष्टभिगुणैः / नेत्ररिव कृतोन्मेपैस्तत्वं स्वयमुदक्षत // | // 48 // पं० कु०॥ गुरुसंभावनोद्भूतगुणभारादिवानतम् / मुनिं विनयाऽवाञ्चं विभ्रन्नत्वाऽथ नारदः // 49 / / आपृच्छ्य च गुरु | स्वच्छप्रतिभोदरदर्पणे / लीलासंक्रामिताशेपविद्यः स्वं स्थानमाश्रयत् // 50 // युग्मम् / / सुतः पर्वतकः प्रेयानऽतिपुत्रो वसुस्तु मे।। | यास्यतो नरकं यस्मात् स्वं लूपित्वा गृहे खलु // 51 // वैराग्यादित्युपाध्यायः प्रावाजीद् गुरुसन्निधौ / तत्पदे पर्वतः शास्त्रोपदेशाचा-18 यकं व्यधात् // 52 // भाराद् वैवधिक इव विषयेभ्यो विरक्तधीः / अतिष्ठिपद् वसुं राज्ये प्राब्राजीवऽभिचन्द्रराट् // 53 // वासय- सर्ग-४ ष्टाविव भुजे वासयन् श्रीशिखण्डिनीम् / वसुर्वसुमतीनाथः स बभूवातिवासवः // 54 // पृथिव्यां प्रासरत् कीर्तिर्वसोः सुनृतवागिति / | तद्रक्षणाय सर्वत्र सत्यमेव जगाद सः // 55 / / विन्ध्येऽन्यदा मृगव्याय जग्मिवान् कोऽपि लुब्धकः / आरोप्य धनुरक्षेप्सीदिषु मृग- // 134 // जिघांसया // 56 // शरोऽन्तरा विन्ध्यसानावास्फाल्य स्खलितोऽपतत् / तद्धेतुमथ जिज्ञासुरस्पृशत्पाणिना शिलाम् // 57 // स विस्मि-II पण्डिनीम् / वसुवनज्यदा मृगवतद्धतुमथ जिज्ञा Page #147 -------------------------------------------------------------------------- ________________ // 135 // | तश्चिरं चित्ते चातुर्यादित्यचिन्तयत् / नूनमस्यामसावेणः संक्रान्तः परतो भ्रमन् // 58 // दृष्टस्तिरोहितोऽप्येष शीलया व्योमवीप्सया। मध्येऽम्भोधिपयःपूरान्तरितो मणिवन्मया // 59 // आकाशस्फटिकमयं शिलारत्नमिदं महत् / रम्यैरेवंविधै रत्नै रत्नगर्भा हि भूरऽ प्राप्तस्फटि क शिलाया |भत // 6 // बिभ्रती काञ्चनच्छायां शिलेयं वसुभृभुजः / सदा तेजस्विरत्नस्य योग्येतिकृतनिश्चयः // 61 // गखानुरहसं राज्ञे शिला-The |वेदीकारामाख्यत् स लुब्धकः / तामानाय्य नृपस्तस्मै हृष्टोऽदात्पारितोषिकम् // 62 // पं० कु० // शिलारत्नेन तेनाथ भूनाथो भुवनामृताम् / / वेदी सिंहासनाधारं सूत्रधारैरजीघटत् // 63 / / सद्यस्तानकरोच्छन्नमुच्छन्नासूनऽमूकधीः। निदेन्दहीत्यऽसंदेहं होतारमपि हव्यवाट् // | // 64 // अध्यास्य गगनस्वच्छरत्नवेदीस्थमासनम् / वर्णाश्रमाधिकारेषु व्यापिपत्ति विशाम्पतिः॥६५॥ आकाशस्थमिवाऽज्ञासी| दासनं तद्वसोनः। विविनक्ति विरश्चोऽपि सुप्रयुक्तं न कैतवम् // 66 / / दध्युः सदस्याः सत्यस्य प्रभावादेव देववत / व्योमस्थे | नरदेवोऽयं भद्रपीठेऽत्र तिष्ठति // 67 // तुष्टाः सत्यव्रतेनास्य प्रातिहार्य सुरा अपि / कुर्वन्तीति प्रसिद्ध्यापि शत्रवोऽविभयभशम // 8 // नृणां प्रसिद्धिर्जयति सत्या वा यदिवा मृषा / केनेक्षितो राक्षसोऽक्षे वसन् यक्षो वटेऽथवा // 69 / / अन्यदा नारदोऽभ्यागात् | सौहार्दादुपपर्वतम् / ऋग्वेदमुपदिशन्तं शिष्येभ्यस्तं स शुश्रुवान् // 70 // अजैर्यष्टव्यमित्यत्र बस्तैरित्युपदेशिनम् / नारदस्तमुपालेभे भ्रातर्धान्त इवासि किम् ? // 71 // त्रिवार्षिकाणां धान्यानामुप्तानामगरोहिणाम् / अजत्वमत्र व्याख्यातं गुरुभिर्यस्मरः कथम् ? // 72 / / ततश्च पर्वतोऽवोचद् ब्रीहीन्नेह स्वरूपतः / तातो व्याख्यदजान् किन्तु मेषांस्वं मा स्म विस्मरः // 73 // अजो मेपः स्तभो बस्त | इत्युचे च निघण्टुषु / घण्टापथेऽपि देवानांप्रिय तत् तेत्र भ्रमः कथम् ? // 74 // नारदोऽपि ससंरंभः पर्वतं प्रत्यभाषत / शब्दानामुभयी वृत्तिाणी मुख्या च कथ्यते // 75 / / अजयष्टव्यमित्यत्र गौणीमेवाध्वदद् गुरुः। खं तां मुख्यामिव व्याख्यनाऽऽख्यासि // 135 // Page #148 -------------------------------------------------------------------------- ________________ श्रीअमम जिन चरित्रम् अजशब्दार्थे नारदपर्वतयोर्वादः स्वस्य मुग्धताम् // 76 // निघंटुषु त्वजा मेषा वृत्त्या प्रोच्यन्त मुख्यया / सतामत्रानभिमतां मा तामधिकृथा वृथा // 77 // गुरुं धर्मों | पदेष्टारं श्रुतिं धर्ममयीमपि / सखे ! त्वमन्यथा कृखा गत्वाऽलं नरकोदरे // 78 // उपशिष्यं कृतम्लानिलक्ष्यादेवमभ्यधात् / पर्वतो // 136 / / नारदमजान् / मेपानेव गुरुर्जगौ // 79 // युक्तीरभिनिविष्टस्त्वं खेटयन् स्वमतं प्रति / गुरोगिरस्तिरस्कृत्य दुःकृत्याब्धौ निमञ्जसि // 8 // तवाऽथवाऽलीकगीरः शासितास्ति बसुनृपः / पापं राजभयादेव नाचरत्यधमो जनः // 81 / / एहि राजकुले यावो विवादोत्र मुधैव | नौ / द्वयोरेकतरस्यागस्यऽस्तु जिह्वाच्छिदापणः // 82 // प्रमाणं नौ सहाध्यायी वसुर्विवदमानयोः। सत्यावष्टम्भसंरम्भादोमित्यूचेPथ नारदः // 83 // वेदार्थविदुषी पुत्रप्रतिज्ञातो विपेदुषी / स्थित्वा रहस्युपाध्यायी पर्वतं प्रत्यवोचत / / 84|| हाधिक किमेतदाचारि | वत्सातिरभसा त्वया / यतः कार्येष्वऽमीमांसा महापत्प्रतिभूरसौ // 85 / / अजानजायमानान्नरोहिणस्वद्गुरुगृणन् / व्यग्रया म्वगृहारम्भे bol मयापि बहुधा श्रुतः // 86 // त्वत्तातो यानि यष्टुं प्राक् जरद्धान्यान्यऽमीलयत् / अन्तगृहमिहाद्यापि तानि पश्य किया // // | नारदः सत्यपक्षस्थः सत्यव्रतवसुर्वसुः / भवानऽसदुपन्यस्यन् कथं सत्याश्रवो वद // 88 / / मिथ्या प्ररूपयन कुर्वन जिया |च धिक् / प्राणेभ्यः स्वगतेश्च खं नूनं भ्रंशमवाप्स्यसि // 89 // अतीतकृत्योपालम्भ वैतण्डिकतया कृतम् / मातर्माऽतः प्रलापीस्वं कृतं भवति नाकृतम् // 90 // अधिचित्तं सुतोपायमुपाध्यायान्यऽरुन्तुदम् / बिभ्रती वसुमभ्यागात् पुत्रस्नेहो हि मोहकत // 9 // | अभ्युत्थितः कृतनतिर्विहिताञ्जलिरधभृत् / उक्त्वाशिष वसुदत्तविष्टरां तामदोऽवदत् // 92 / / कैरद्य सुकृतैरम्ब ! जातं मे परिपवित्रमः। यस्त्वं गृहानुपागत्य स्वाशिषा मामऽपावयः // 93 // गुरुपादानिव चिराद् दृष्ट्वा च त्वाममोदिपि / आज्ञापय प्रयच्छामि किं ते ? किं करवाणि च // 94|| वसुवागमृतेनाऽथ प्रशान्तदवथुहृदि / मनागुच्छ्वसितेवासावानन्दथुमशिश्रियत // 95 // भिक्षां पुत्रमयीं सर्ग-४ // 136 // Page #149 -------------------------------------------------------------------------- ________________ // 137 // सुपाचे देहि मह्यमेतदुवाच सा / मृतमंडनवन्मन्ये तमृते राज्यमप्यहम् // 96 // ऊचे वसुः सतीर्यो मे गुरुपुत्रश्च पर्वतः / तदयं सुरभिस्वoर्णमिव गौरवभूभृशम् // 97 // पुत्रभिक्षां प्रयच्छेति वादिनी दैन्यभागिनी / अत्याहितमिव भ्रातुर्मातः कथयसीह मे // 98 // lam पूणेन्दाविव सद्वृत्ते कुमुदं मयि पुष्णति / खगुहा केन ते दत्तं ? प्रातः कैरविणीव्रतम् // 99 // इत्युक्ता वसुना क्षीरकदम्बगृहिणी ततः। पर्वतमात्राछद्मच्छन्नमप्युत्सेका व्यवृणोदेवमाशयम् // 100 // अजव्याख्याविवादेऽस्मिन् पर्वतस्योल्बणे पणे। सहाध्यायीति साक्षी सन्नजान् मागिता मेषानुदीरयेः॥शा एवं च कुर्वता वत्स ! भ्रातरं रक्षता खया। सर्व मे गुरुगेहिन्याः समीहितमनुष्ठितम् // 2 // परोपकारः कर्तव्यः पुत्रभीक्षा प्राणैरपि विवेकिना / स चेत् सिद्ध्यति वाचाऽपि किं ? नाऽवापि ततस्त्वया // 3 // कूटसाक्ष्येण मत्सून रक्षेरिति तदाशयम् / ज्ञात्वा वसुः सत्यव्रतभंगभीरुरुवाच ताम् // 4 // सत्यात्प्रच्याव्य किं ? मातस्त्वमसत्यमहांहसि / नियोजयसि पीयूषाद्विषपानापदीय माम् // 5 // प्राणाः प्रयान्तु साम्राज्यं यातु नश्यतु वा श्रियः। तथाप्यसत्य वक्तुं मे जिह्वा भजति कुण्ठताम् / / 6 / / सत्यव्रतजुषः सूक्ष्मे| प्यसत्ये मे विरेमुपः / गुरोगिरां तिरस्कारः कूटसाक्ष्यं च दुःकरम् // 7 // इत्यनेकोक्तिभिः सत्ययुक्तीस्ताण्डवयन् वसुः। तया सरोष| माभाषि दोषमर्थी हि नेक्षते // 8 // स्वयुक्तिस्थापितोत्कर्ष रक्षित्वा सत्यमात्मनः / नियमाणं गुरोस्सूनुमुपेक्ष्य सुकृतीभव // 9 // खण्डिताशाऽमुतो गेहाद्यामीत्युच्चपलापिनीम् / अनन्योपायसाध्यां तामवेत्याऽचिन्तयद् वसुः॥१०॥ हा धिक कष्टमियं स्पष्टं बोध्यमानापि नावुधत् / स्त्रीबालमृढमूर्खाः स्युर्यदिवेदग्दुराग्रहाः॥११॥ मयाऽवमतवाक्येयं विपेदानसुतानुगा / अस्ताघामप्यनस्ताघामकीति जनयिष्यति // 12 // सर्वेष्वपि व्रतेषूच्चैरातत्राणं महाव्रतम् / दोषान्तकारि कुद्धे तद्भावद्रूपं तमोपहम् // 13 // मत्तोऽप्राप्तभिला- // 137 // [पाऽगात् स्वगृहाद् गुरुगेहिनी / सत्यलोपादपि परं परीवादोऽयमर्तिकृत् // 14 // ऐहिकामुष्मिकापायानंगीकृत्यापि तन्मया। विधेया Page #150 -------------------------------------------------------------------------- ________________ जिन श्रीअमम | पर्वतस्याम्बा पूर्णकामेयमर्थिनी // 15 // तदुराग्रहदैन्यात्तिसंक्रान्त्या विप्रतीपधीः। वसुर्ध्यात्वेति संमोहात्सादरं तामदोऽवदत् // 16 // | मा विषीद प्रसीदाम्ब ! भव पूर्णमनोरथा / स्वस्त्यस्तु तव पुत्राय मम सत्यव्ययादपि // 17 / / तद्गिरामृतवृष्ट्येव प्ररूढपुलकान्तरा। चरित्रम् असत्य प्र॥१३८॥ | सानन्दा साऽगमद् गेहं सर्वमाख्याच्च सूनवे // 18 // मात्रा सत्यतया चान्तःकृतावष्टम्भनिभरौ / पर्वतो नारदश्चोभौ विवादार्थमुप काशनाद् Hotel स्थितौ // 19 // सर्वशासाधिपारीणा अरीणाः शान्दिवर्गनि ! महाकुलीना मध्यस्था धर्मशीयविशारदाः // 20 // पार्षदाः समवेयुश्च * वसोर्विनाशः वामिनः सत्यवादिनः / वादिनो सदसत्पक्षपरीक्षानिकपोपलाः // 21 / / युग्मम् / / अध्यासामास चाकाशस्फटिकोपलमूर्द्धगम् / सभा| पतिर्वसुः पीठं प्रत्यगद्रिमिवार्यमा // 22 // ततः खां स्वामजव्याख्यामाख्यतामेत्य पर्षदि / नारदः पर्वतश्चोभौ सभ्याध्यक्षं तदोद्धतौ | // 23 // द्वयोस्तृतीयस्वं राजन्नावयोः पठतोरभूः / अतः साक्ष्यसि तां व्याख्यां सत्यां ब्रूहि गुरूदिताम् // 24 // धर्माधिकारिभिवृद्धैरथेत्यूचे वसुस्तदा / अयमातिष्ठिते वादस्तत्वज्ञे त्वयि भूपतौ // 25 // ततस्त्वमनयोः साक्षी पक्षयोरिव चन्द्रमाः / कीर्तिश्रीलग्नकं सत्यव्रतं मन्याः स्वमव्ययम् // 26 // सत्याद् दिव्यानि वर्त्तन्ते घटादीन्यधिभूतलम् / सत्याद्देवाः प्रसीदन्ति मन्त्राः सिद्ध्यन्ति सत्यतः // 27 // सत्यादुदेति सूर्योऽयं सत्यावर्षन्ति वारिदाः / विश्वाधारा निराधारा सत्यात्तिष्ठति भूरियम् // 28 // मध्यमाल्लोकपालात्वत्सत्ये सर्ग-४ लोकः प्रवर्तते / तन्महीश! विवादेऽस्मिन् सत्यमाचक्ष्व मा मुहः // 29 / / अनाकणितकेनेव तद्वाचमचमत्य च / विश्वैकजांघिकी| सत्यप्रसिद्धिं स्वामुपेक्ष्य च // 30 // अनूदिवानजव्याख्या गुरूक्तामेव पर्वतः / इति साक्ष्य वसुश्चक्रे क्रुद्धं देवं हि दुधिये // 31 // // 138 // देवतास्तदसत्यैधःसमिद्धक्रोधवन्हयः / आकाशस्फटिकशिलां द्रागकुर्वत चूर्णसात् // 32 // वसुः पपात मेदिन्यां विश्रस्तहरिविष्टरः / मिथ्यावाचामधःपात इहापीति वदन्निव // 33 / / कूटसाक्ष्यकुधा वं निध्यातोप्यसि पाप्मने / निन्दनिति वसुं भूम्ना नारदः स्वा Page #151 -------------------------------------------------------------------------- ________________ // 139 // मथुरायां तवंशे स्पदं ययौ // 34 // देवताभिरसत्योक्तेरतिक्रुद्धाभिराहतः / वसुनश्यदसुश्चापदाऽऽपदं नरकास्पदम् // 35 // राज्यच्छेदनिदानोऽतिहिं-17 साऽसत्यवचास्ततः / क्रुद्धैः पर्वतकः पौरैर्नगरान्निरखास्यत // 36 / / स्वोपज्ञां तामजव्याख्यां प्रथयिष्यन् दुराग्रहात् / महायकाय कमपि विचिन्वन्नाट स क्षितौ // 37 // वसोरेक्ष्वाकीकौरव्योर्दव्योः कुक्षिसमुद्भवाः / अभूवन् सूनवो दश दश रश्मिशतत्विपः // 38 // बृहद्वसुश्चित्रवसुर्वासवोऽको महावसुः / विश्वावसू रतिः सूर्यः सुवसुश्च बृहद्ध्वजः // 39 / / वसौ परासौ तेष्वष्टौ क्रमाद् राज्ये प्रतिष्ठिताः। सार्वभौम देवताभिरतिक्रोधाजनिरे द्वौ तु नेशतुः॥४०॥ तयोः सुवसुना प्रापि राज्यं नागपुरे पुरे / लक्ष्मीबदेशिकत्वेऽपि सकते ह्यनया | यदुराजा तवंशेयिनी // 41 // वृहद्ध्वजश्च मथुरां गत्वा राजाऽभवञ्चिरम् / इन्दुरब्धेविमुक्तोऽपि वसतीश्वरमूर्द्धनि // 42 // सुवाहूदीर्घवाहश्च लष्ट इन्धकवृष्णेः बाहुश्च भानुकः / मधुः सुभानुर्भीमश्चाभूवन भूपास्ततः क्रमात् // 43 / / भीमाजज्ञे हरिवंशनक्षत्रपथचन्द्रमाः / लोकंपृणः करैया पुत्राः समुद्रसार्वभौमो यदुनृपः // 44 // सुतस्ततरिपुध्वान्तध्वंसरुचिर्नृपः / लुप्तापरमहाः शूरः शूरः सूर इवाभवत् // 45 // तस्य शौरिसुवीराख्यौ |विजयादयः महीभृद्भदिनौ सुतौ / भद्र जातेरिभस्येव दन्तायुचर्बभूवतुः // 46 // राज्ये शौरि यौवराज्ये सुवीरं संनिवेश्य च / शूरराजः परिव्रज्यामुपादाय दिवं ययौ // 47 // शौरेरन्धकवृष्ण्याचा बभूवुबहवः सुताः। भोजवृष्ण्यादयः शूराः सुवीरस्य तु सूनवः // 48 // शौरिः सुवीरं मथुराराज्ये न्यस्यानु निजम् / कुशार्तदेशे कालिन्धाः कूले शौरिपुरं व्यवात् / / 49 / सुवीरो मयुरेश्वर्य दचा खं भोजवृष्णये। सौवीरपत्तनं सिन्धुदेशे गवा न्यवीविशत् // 50 // शौरिः शौरिपुरस्वाम्यं वितीर्याऽन्धकवृष्णये / सुप्रतिष्ठमुनेः पार्श्वे प्रवाज सहानुजः // 51 // तपःकृशानुना दग्धा कर्मकक्षमशेषतः। उद्योतिकेवलज्योतिः सिद्धिसौधमथासदत् // 52 / / मथुरायां भोजवृष्णेरा- // 139 // धिपत्यमुपेयुपः / उदग्रविक्रमादुन उग्रसेनोऽभवत्सुतः // 53 // देव्यामन्धकवृण्णेस्तु सुभद्रायां दशात्मजाः / प्रहसंकल्पसम्पूतों कल्प Page #152 -------------------------------------------------------------------------- ________________ श्रीअमम // 14 // | द्रुमा इवाभवन् // 54 // समुद्रविजयोऽक्षोभ्यः स्तिमितः सागरोऽपि च / हिमवानऽचलश्चाथ धरणश्च पूर्णोऽपि च // 55 // अभिचन्द्रो * जिन| वसुदेवो दशाहत्वेन विश्रुताः / कुन्ती मद्री च तनये स्वकुलव्योमचन्द्रिके // 56 // व्यवाहयत् पिता कुन्ती पाण्डुना हस्तिनापुरे। चरित्रम् दमघोपेण चैद्येन माहिष्मत्यां च मद्रिकाम् // 57 // अथाऽन्यदाऽवधिज्ञानी सुप्रतिष्ठो महामुनिः / आगात् शौरिपुरोद्याने विश्वस्यो- सुप्रतिष्ठपचिकीर्षया // 58 // विदित्वोद्यानपालेभ्यस्तदागमनमङ्गलम् / वन्दितुं सपरीवारो ययावन्धकवृष्णिराट् // 59 / / पितृपैतामहं दीक्षागुरुं | नमुनिकथितो तं मुनिमादरात् / नत्वा प्रदक्षिणापूर्व पुरो भुवि निपेदिवान् // 60 // ततः सर्वज्ञवागर्थसारसंग्रहकारिकाम् / काराकाराच संसारात् / वसुदेव पूर्वभवः प्राणिनां मुक्तिकारिकाम् // 61 // शमसंवेगवैराग्यनिर्वेदरसदीधिकाम् / देशनामशृणोत्तस्मात् सन्देहध्वान्तदीपिकाम् // 62 // लब्ध्वावसरमप्राक्षीन्मुनिमन्धकवृष्णिराट् / लोकोत्तरगुणाः सर्वे सूनवो भगवन् मम॥६३।। परं सौभाग्यसौरूप्यकलाकौशलविक्रमैः / दुन्दुरेष | कुतो हेतोरतिशेते जगन्त्यपि // 64 // दत्त्वोपयोगमववेमुनिरानकदुन्दुभेः / आख्यात् प्राक्कर्मणां पाकं गुणाधिक्यनिवन्धनम् // 65 / / जम्बूद्वीपेऽस्ति भरते मध्ये मगधमण्डलम् / नन्दिग्रामो भूरिलक्ष्मीर्भुवः श्रवणकुण्डलम् // 66 // दारिद्यसिद्धाञ्जनयुक् सोमो नामा | ऽभवद् द्विजः। अनेकलोकद्रष्टापि यो न केनापि वीक्ष्यते // 67 // यं नवं विदधे वेधाः शंके व्यञ्जनमस्वरम् / प्रबुद्धोपि परं वर्ण |तं न कोप्यनयद् यतः // 68 // विश्वैकफलके क्रीडन् भवितव्यतया सह / सौरैः शून्यं विधिश्चके यद्गृहं घृतकारवत // 69 // सोमिले सर्ग-४ त्यभवत् भार्या तस्य मूर्तेव दुःस्थता / नन्दिपेणस्तयोर्सनुरऽभून्निःपुण्यकाग्रणीः // 70 // तस्मिन् गतेऽपि गर्भान्तः पिता मृत्युमुखं ययौ / जातमात्रे तु मातापि नाऽतापि क इवाशुभैः // 71 // मातृजामिरगृहाच्च जामेयप्रेमतोऽथ तम् / ममार सापि शाखा हि // 14 // शुष्यत्येव कपोतयुक् // 72 // शिरःप्रभृतिपादान्तसवियववर्तिना / वैरुप्येण स निन्द्योऽभूत् श्वित्रेणेवानिवत्तिना // 73 // अभाग्य Page #153 -------------------------------------------------------------------------- ________________ // 141 // दोषादकृतस्पशैः सामुद्रिकैः शुभैः / लक्षणैरपि सौरूप्यानुसारिभिरिवौज्झ्यत // 74 / / अनिष्टैविश्वदौर्भाग्याणुभिः सृष्ट इवाखिलैः / ज्ञातीनामप्यचक्षुष्यो वर्द्धमानो ऽथ सोऽभवत् // 75 / / * नन्दिपेणय भुवा धृत इवाकाशात्पतितोऽथ निराश्रयः / कर्म कृत्वाऽन्यगेहेषु मूल्यैः स स्वमवर्तयत् // 76 // गदाभ्यामिव दौरूप्यदारि दौर्भाग्य कथनम् द्याभ्यां विदूनधीः / सोऽरोचयत् प्रवासाय भेषजाभाय भूयसे // 77 // परप्रेष्यखदौःस्थ्योत्थप्रविपत्सोऽतिदुर्मनाः / सोमसूर्मातुलेनैवं सप्रश्रयमबोध्यत // 78 // सन्ति मे कन्यकाः सप्त तास्वेका समये ध्रुवम् / उद्वोढुं ते प्रदास्यामि मा विषद् वाऽन्यतो गमः // 79 / / स्वेच्छासम्पन्नकसिपुः सुखमाख ममौकसि / सम्बोध्य मातुलेनेति नीतो निजनिकेतनम् // 80 // इत्याशापाशबन्धेन धृतस्तेन समं निकितना याशाशवन्धन ततः / करोति कर्म तद्व्हे स कर्मकरवत्ततः॥८१॥ ज्यायसीमन्यदाऽवोचन्मातुलः स्वसुतामिति / नन्दिषेणोऽस्तु ते भर्चा पितृ| वसतनूभवः // 82 // श्रुत्वेति सा वचो वप्तुरवाप्तुः शत्रुतामिव / अश्रौषीदित्यनेनोढा प्राणांस्त्यक्ष्यामि निश्चितम् / / 83 // ज्ञालेति दाश्रयं तस्या नन्दिषेणः प्रतिश्रवम् / स्वेन दौर्भाग्यशल्येन विविधे मर्मणीव सः॥८४॥ दुःखमनं तदुद्विग्नं मातुलः काममाकुलः। | मा खिद्यथा इत्यवादीद् गिरा गौरवगर्भया // 85 // अन्यासु षट्सु कन्यासु मयैकतमया तव / पाणिहिष्यते वत्स! श्रीणां स्थैर्य कार्मणम् // 86 // ततो द्वितीयां स सुतामुपयन्तुमुपारुधत् / प्राग्वत्साप्यशृणोदेकसंकेतेवाग्रजातया / / 87 / / ततः सुतास्तृतीयाद्यास्त थैवाह स्म मातुलः / अरोचकिन्यस्तास्तस्मिन्नाऽन्वमंसत पूर्ववत् / / 88 // स ताभिः सप्तभिरपि विभक्तिभिरिवाऽव्ययः। अत्याजि तैस्तैर्वचनैरभूच्चाऽशर्मणः पदम् // 89 / / नन्दिषेणोऽथ नैराश्यानितरां समतप्यत / अर्थनाशादपि नृणामाशाभगो हि दुःसहः // 9 // // 14 // तमाह मातुलः साथ सन्ति स्वजनकन्यकाः / तासु ते दापयिष्यामि काश्चनेनापि काश्चन // 11 // स्वकीया अपि नेच्छन्ति यं मां तस्या नन्दिपेणः प्रतिश्रवम् मया // 5 // अन्यासु पदसु कन्यास मकसकतेवाग्रजातया // 87 // ततः Page #154 -------------------------------------------------------------------------- ________________ श्रीअमम चरित्रम् // 142 // धिगतिदुर्भगम् / परकीयासु तस्याऽऽशा नाऽऽशा नाशाय केवलम् / / 92 // भवेन्मयि न रुच्यख मातुलोपक्रमैरपि / कुकाव्य इव जिनसौन्दर्य प्रार्थनानां शतैः कवेः // 93 / / दुराशाऽरणिसम्भूतं पराभूत्यग्नितापहम् / विषं विष इवोपायं मृत्युमेव विचिन्त्य सः // 14 // केनाप्यज्ञायमानोऽथ मातुलस्याऽनिवेद्य च / नन्दिग्रामाद् विनिर्गत्य भ्रमन् रत्नपुरं ययो / / 95 / / युग्मम् // तत्र चोपवनेऽपश्यच्चै- घाते वृत्ते क्रीडार्थमागतान् ! रामाभिर्वेष्टितान् यूनो वल्लीभिरिख पादपान् // 96 / / तदा तदीयसौभाग्यदर्शनानिलवीजितः / नन्दिपेणस्य दौर्भा H निदर्शनं धर्मोपदेशेन ग्यदुःखाग्नि शमज्वलत् / / 97 / / ततस्तदुपशान्त्यर्थमत्यर्थ मृत्युबद्धधीः। उद्घन्धनचिकीवृक्षं वीक्षामास वनान्तरे // 98 // तरोस्तल दीक्षा स्थमेकस्य तपस्तेजोदिवाकरम् / प्रशमामृतपाथोधि ज्ञानरत्नैकसेवधिम् // 99 / / जिनधर्मोपदेशेन भव्योपकृतिकर्मठम् / स तत्र जंगमं ग्रहणम् तीर्थ सुस्थितं मुनिमक्षत // 200 // अर्हद्गर्भावतारादिमुहर्तादिव नारकः / ततस्तद्दर्शनादेव स प्रमोदं समासदत् // 1 // तं ननाम पुरो | भूत्वा भूमावुपविवेश च / ज्ञानान्मुनिस्तु तद्भावं विदित्वैवमुवाच तम् // 2 // नन्दिपेणातिदुःखार्त्या मुधा मूर्ख ! मुमूर्प, नैव मलो मृत्या दुःखं नापति देहिनाम् / / 3 / / दौर्भाग्यादीनि दुःखानि प्राणिनां प्रागऽधर्मतः / स्वहत्ययोपचिन्वंस्तमृणा किम् ? // 4 // अधर्मो बाध्यते नूनं धर्मेणैव शरीरिभिः। विश्वान्धकरणः कामं तमःकाण्ड इवांशुना // 5 // धर्मो दुःखौघदावाग्नि-16 प्रावृषेण्यघनाघनः / धर्मः सुखामृतोत्पत्तिपयोराशिः शरीरिणाम् // 6 // धर्मो भवातिमूर्छालप्राणिनां परमौषधम् / धर्मः सुगतिसौ. सर्ग-४ धाग्रयानसोपानसोदरः // 7 // क्षेत्रजात्यादिसामग्रीशाखासन्ततिशोभितः / मनुष्यजन्मवृक्षस्य धर्म एव फलं महत् / / 8 / गृहस्थयतिभेदेन द्विधा धम्मों भवन्नपि / अनुष्ठितो यतित्वेन किन्तु सद्यः प्रसीदति // 9 // क्षान्त्यादिभिस्तदशभिः श्रोतोभिरनुबद्धया / पुण्य // 142 // दुमवनं सिञ्च कुल्ययेवेह दीक्षया // 10 // मुनेर्धर्मोपदेशैस्तैः कतकक्षोदसोदरैः। अत्याक्षीन्मोहकालुष्यं नन्दिषेणस्य मानसम् Page #155 -------------------------------------------------------------------------- ________________ // 143 // नन्दिषणस्य वैयावृत्यतपः प्रतिज्ञा * // 11 // उत्तीर्णमोहपटलप्रसृत्वरविवेकदृक् / तचं तत्त्वतया पश्यन् स प्राविजिषत्तरम् // 12 // मुनिस्तु योग्यतां ज्ञात्वा नन्दिपे-* णमदीक्षत / एकादशांगी सोऽध्यैष्ट लब्धीश्च तपसाऽऽर्जयत् // 13 // षष्ठादीन्यतिकष्टानि तप्यमानस्तपांसि सः। मुनीनां दुःकरं किन्त्वित्यमाक्षीद गुरुमन्यदा // 14 // ग्लानादिषु वैयावृत्यं गुरुस्तस्मै सुदुःकरम् / अन्तरंगतपोभेदरूपमित्थमचीकथत् // 15 // | कथश्चिदपि चारित्रं श्रुतं च प्रतिपातुकम् / वेयावृत्योद्भवं पुण्यमगण्यमविनश्वरम् // 16 // कुर्यात्समाधि साधनां वैयावृत्येन यः। कृती। शालीनप्लेव शालीन स समाधि लभते चिरम् // 17 // अभ्यस्यन्ति श्रुतं केचित्तपस्यन्ति च केचन / परीषहोपसर्गाश्च सहन्ते। केपि साधवः // 18 // उपदेशप्रवचनैः प्रणुना अपि नेशते / वैयावृत्त्यस्थले किन्तु गन्तुं गलिवृषा इव // 19 // श्रुत्वेति नन्दिषेणः | प्राकमक्केशक्षयोन्मनाः / ग्लानादिषु वैयावृत्याऽभिग्रहं गाढमग्रहीत् // 20 // गच्छकार्येकधुर्यस्य वैयावृत्त्यस्थिरात्मनः। स्कन्धात्तस्योदतारीन यूपवजात कम्बली // 21 // वेयावृत्त्यव्रतात् तीक्ष्णखगधारासहोदरात् / प्राच्य बह्वच्छिनत्कर्मवनं सोमप्रसमनिः।।२२।। अन्यदाऽपाच्यलोकार्द्धपक्षपातात् पुरन्दरः / दध्यौ सम्प्रति कः ? साधुर्भारते तपसाधिकः // 23 // विज्ञायाऽवधिना नन्दिपेणं सर्वातिशायिनम / अस्तोकतोषतोऽस्तौषीदेवं देवसमे हरिः // 24 // कृतावधाना वचनं भो भोः शृणुत नाकिनः / सद्भतात्यद्भतगणश्लाघाडेवाकिनो मम // 25 // विश्वव्योमोत्तमजेनमतजीमूतमौक्तिकम् / लोकोत्तरतपोनिष्टालक्ष्मीसीमन्तताडनम् // 26 // वैयावृत्त्या ध्यवसायान्नन्दिषेणः सुरैरपि / शक्यश्चालयितुं नैव वात्याभिरिव मन्दरः॥२७॥ कश्चिदऽश्रद्दधदेवः शक्रवाचमचिन्तयत् / केयं सम्भा| वना गुर्वी ? मर्यकीटेप्यवस्तुनि // 28 // यद्वा स्वेच्छोक्तिसुभगं स्वच्छन्दाचरणोद्धरम् / उत्सृष्टार्थ जनाशंकं स्वाम्यमत्रापराध्यति // 29 // गखा ततः परीक्षे तं भारते मुनिमाक्षिपन् / ध्यात्वेत्यागाद् रत्नपुरं स्वर्गाद् वेगाद्दिवाश्रयः // 30 // ग्लानरूपं विकृत्यैक // 143 // Page #156 -------------------------------------------------------------------------- ________________ श्रीअमम // 144 // जिनचरित्रम् परीक्षार्थ देवस्यागमनम् | मुनि मुक्त्वाऽथ कानने / मध्यपुरं प्रविवेश द्वितीयमुनिरूपभृत् // 31 // आगाद् यत्याश्रमद्वारं नन्दिषेणः क स क सः / इति ब्रुवन् भूताविष्ट इव भीषणमूर्तिकः // 32 // नन्दिषेणमुनिः षष्ठतपसः पारणे तदा / आनीय भिक्षामालोच्य गुरोर्मोक्तुं निपेदिवान् // 33 // स्थेम्ना विधाय स्वाध्यायं कृतद्वारावलोकनः / मायामुनि तमद्राक्षीत्सत्क्रियाविधितन्मनाः // 34 // उपात्तमायं कवलं करात्पात्रे | निवेश्य च ! अभ्युदस्वादिहाभ्यास्स्व यतीन्द्रेत्याललाप च // 35 // त्रिविका अवधीर्याऽभिगमनपायामतिशिसक्रियाम् / संरंभम | भिनीयेति व्याजसाधुः शशाप तम् // 36 // रे दुरात्मन् ! अनात्मज्ञ मुनिखेट निराकृते / तवोदरपिशाचस्य काऽभिग्रहकुधीरियम् // 37 // बाहुसुबाहुयतिनोर्यशस्त्वमभिलाषुकः / चकवान् करिपर्याण जाल्म वोढुमिवोद्यतः // 38 // अभिग्रहमनिर्वाह्य कथं ? भव्यो | बुभूक्षसि / भवेद्वैवधिकेष्वाखुर्न गृहीतविभीतकः // 39 / / च० क० // इत्याक्रुष्टोऽपि तेनोच्चै रुषत् सोमसर्मुनिः। न तापयितुमु ल्काग्निः समुद्राम्भः प्रगल्भते // 41 // किन्तूपकारिणमिव स्मारणादिसमुद्यतम् / तं प्रसादयितुं गत्वा समीपे चाथ सोऽवदत् // 42 // | मिथ्या मे दुष्कृतं भूयात् क्षमस्वागः क्षमानिधे!। मार्गाद् भ्रष्टमन्धमिव पथि युंक्ष्व प्रसीद माम् // 43 // दत्तोपयोगो देवोऽथ स्ववचोधूमदुर्दनैः। तच्चित्तभित्तिमऽध्यामध्यानलिप्तां व्यलोकयत् // 44 // अचिन्तयच्चाथ भावी किमहं ? गलिताश्रवः। मृर्नाऽद्रिप्रेरण इवाऽशक्यानुष्ठान उद्यतः॥४५॥ हरेः स्तुतिमतीत्यास्य तपःसत्वशमादयः। वर्तन्ते नूनमन्यूनाभिग्रहप्रत्यलात्मनः // 46 // शस्त्रीभिरिव तीक्ष्णाभिर्वाग्भिर्यद्वा हृदि क्षतम् / कृत्वा रूक्षक्रियाक्षारं क्षिप्त्वा च विघृणोम्यमुम् // 47 // विमृश्येत्यवदद्देवो रे नौवित्तिकवन्न किम् ? / प्रसाद्य जिह्वां वं प्रहां निजां युक्तोक्तिषु न्यधाः॥४८॥ भोजने वचनेऽप्येषा यस्मादुच्छंखला खला। लौल्या. त्तच्चेष्टते कष्टं येनात्मा लभतेऽधिकम् // 49 // युग्मम् // किञ्च ग्लानवैयावृत्याश्रयं कृत्वाऽधुना कथम् / प्राप्तोऽसि मान्यं चित्रं च मर्ग-४ | // 144 // Page #157 -------------------------------------------------------------------------- ________________ // 145 // रंकवद् भोक्तुमुद्यतः // 50 // तुन्दस्याभरणिस्तेऽस्तु वाडवस्येव किन्तु रे / क्षुत्तृषात्तों बहिः साधुरागतोऽस्त्यतिसारकी // 51 // निर्लज ! लजसे नैव किं चैव उपसर्गे हतक खयम् / ग्लानोपचर्या द्वेधा यत्संश्रुत्यवं विलम्बसे // 52 // प्रत्युत्तरं क्रियैवाऽस्य विमृश्येति तदा द्रुतम् / भोजनेच्छां मुनिर्मुक्त्वा कृतेऽपि हर्षसौहित्यनिर्भरः // 53 // उत्थाय निर्ययौ पानमन्वेष्टुं स्वाश्रयाजवात् / श्राद्धगेहेप्रकल्प्यं च तच्चक्रेऽमर्षणः सुरः॥५४॥ युग्मम् // aeमुनेः स्थैर्य| अमोघया लब्धिशक्त्या स मुनिस्तद्विजृम्भितम् / निहत्य संगरे धीरः शुद्ध पानं समासदत् / / 55 / गतोऽथ स बहिर्यावत्पावे ग्लान दर्शने देव* यतेने / द्वेधापि मायिना तेनाक्रोशि तावत् कटुक्रुधा // 56 // अहं रुजाविगूनस्त्वं खाऽऽयूनः खादसादरः / शीघ्रं यन्नागमस्तन्मे ||* स्य प्रत्यक्षी भवनम् मृत्यं रे ननमिच्छसि // 57 // धिग् धिक् ते साधुतां धिक् च वैयावृत्यप्रतिश्रवम् / अद्रष्टव्यमुख खं रे निर्दयाऽपसराऽग्रतः॥५८॥ | काकेभ्योऽप्यतिहीनेन त्वया खोदरपूरणे / पाखण्डमाश्रितेन स्यान्निर्वाहः संगरे कथम् // 59 // क्षमी मुनिस्तु तं माह साधो ! मन्तुं | क्षमस्व मे / करोमि सजं त्वामेष पानमेतत्तवोचितम् // 60 // उक्लेति पाययित्वा तं पानं हस्तावलम्बनम् / दत्वोवाचोत्तिष्ठ साधो! गम्यते वसतौ शनैः // 6 // ग्लानोप्यवोचदाः पाप न किं मां गमनाक्षमम् / अतिसारेण निःसारमीक्षसे ? वीक्षणोज्झितः // 62 / / व्रतान्यन्यानि सुकरान्यरेऽङ्गक्लेशभीरुभिः / त्वादृशदुःकरं ग्लानवैयावृत्यमहाव्रतम् // 63 / / युग्मम् / / श्रुत्वैवं तर्जनां नन्दिपेणः सात्विकपुंगवः / अमायी मायिनं स्कन्धे तमारोप्याञ्चलत्ततः॥६४॥ आचुक्रुशे क्रुशेनेव तेन कायमनस्तुदा / नन्दिषेणः परुषेण सरुषैवं पदे | पदे / / 65 / / वायुवत्संचरन् शीघ्रं कुजस्कन्धगतं किमु / दुनोप्युठूननैर्मुण्ड ! कृष्णतुण्डमिवाद्य माम् // 66 / / प्रतिज्ञातार्थनिर्वाहं बाहुव- // 145 // चेन्निनिषसि / साधुवादाद्रिशंगाग्रं तत्त्वं याहि शनैः शनैः // 67 // तेनेत्युक्तो नन्दिषेणः पथि मन्दैः पदैर्ययौ / देवो दध्यावहो वन्ध्या Page #158 -------------------------------------------------------------------------- ________________ श्रीअमम // 146 // मत्प्रतिज्ञा भविष्यति // 68|| जवादऽवन्ध्यतां नेतुं ततस्तां स स्वशक्तितः। वचोंनिष्यन्दं तत्प्राज्यं मुनेस्तस्योपरि व्यधात् // 69 // ऊचे च भंग वेगस्य किं ? करोष्यधमाधम / ग्लानस्य प्रतिजागर्याऽनाचर्याऽनार्यदेहिभिः // 70 // कथं ? निरुग्महात्माऽयं कर्तव्यः सुरवन्मया / ध्यात्वेत्यऽजीगणत्सोस्य वचो वचोपि नाशुचिः // 7 // नन्दिषेणः प्रतिज्ञायाः प्रियायास्तद्विलेपनम् / वर्णोऽपि चान्दनं मेने वचश्च श्रवणोत्पलम् // 72 // अबाधितात्मनः कामं वृत्तैरशुचिभिनिजैः / ज्ञात्वाऽवधेः सुरो नन्दिषेणस्य शुचिमानसम् // 73 // संहृत्य वर्चसो वृष्टिं दृष्टिं सुमनसां व्यधात् / प्रदक्षिणय्य त्रिस्त च क्षमयित्वा स्वरूपभृत् // 74 // नत्वोचे त्वं नवः साधो ! सात्विको येन निर्ममे / शतमखः शतमुखः स्वशक्त्यैकमुखोऽपि यत् // 75 / / कृतश्च क्षमया चित्रमूर्ध्ववास्यप्यधःस्थितिः / सोऽहं तथापि | त्यधैर्यात्तुष्टोऽस्मि वद किं ? ददे // 76 // च०क०॥ मुनिः प्रोचे मया प्राप्तोऽग्रे धर्मः सर्वशर्मदः / असाच्च नोत्तमं किञ्चित्प्रार्थये भवतोऽपि यत् / / 77 // तेनैवं मुद्रितास्योऽगाद्देवो द्या स्वाश्रय मुनिः। तत्राऽन्यसाधुभिः पृष्टः स्पष्टं चाख्यदऽनुद्धतः // 78 // सिंहनिःक्रीडितादीनि दुस्तपानि तपांसि सः। द्वादशाब्दसहस्राणि तेपेऽतिचारवर्जितः // 79 // विहिताराधनश्चान्ते प्रपन्नानशनः स च / निज सस्मार दौर्भाग्यमभाग्योदयदुर्मनाः // 80 // यस्तपोभिः शमीपत्रैरिव चित्रैरसाध्यत / शुद्धध्यानरसः स्वात्मरीतेः कल्याणमूर्तिदः // 81 // हहा स हार्यते शाकपत्रैरिख कुबुद्धिना / तुच्छभोगस्पृहारम्भहतेनेन्द्रियवैरिभिः // 82 // युग्मम् // भूयासं तपसाऽनेन प्रेत्यस्त्रीजनवल्लभः / एवं निदानतः शुक्रे नन्दिपेणः सुरोजनि // 83 // ततश्युतः स ते राजन् ! जज्ञे पुत्रः कलानिधिः। वसुदेवस्तपस्त्यागाद्रमणीनां च वल्लभः // 84 // राज्येऽन्धवृष्णिविन्यस्य समुद्र विजयं ततः / स्वयं तु व्रतमादाय सुप्रतिष्ठाद् ययौ शिवम् // 85 / / तद्ध्वानं भोजवृष्णिरपि भेजे ततोऽभवत् / मथुरायामुग्नसेनस्तत्पुत्रो राज्यधूर्वहः // 86 / तस्यासीन्महिषी राजकुजर जिन| चरित्रम् स्त्रीजनवल्ल| भनिदान करणं प्रान्ते शुक्रे गमनं तस्माच्च्य| वने वसुदेवो जात: सर्ग-४ // 146 // Page #159 -------------------------------------------------------------------------- ________________ // 147 // स्यापि धारिणी / कान्ता नैवाद्भुतं यस्याः खले प्रीतिरजायत // 87 // स गच्छन्नन्यदा राजा बहिः कश्चित्तपस्विनम् / मासोपवा-* सिनं क्वापि विजने स्थितमैक्षत // 88 // स चैवमभिजग्राह मासान्ते पारणं मया। कार्यमेकगृहप्राप्तभिक्षयैवान्यथा न तु // 89 // कंसस्योप्रतिमासं पारयित्वा स चैकगृहभिक्षया / जगाम विजने नान्यसदने तु कदाचन // 90 // स प्रार्थ्यतोग्नसेनेन सानहं मासपारणे / त्पत्ति प्राप्तश्चानुपदं गेहे दैवात् किन्त्वस्य विस्मृतः // 91 / / तस्मादपारयित्वैव मुनिः सोऽगात् स्वमाश्रयम् / भेजे कष्ठेऽपि सन्तुष्टः पुनर्मा- Tale कथनम् सतपःक्रियाम् // 92 // पुनर्ददर्श तं राजा तत्रायातः कथञ्चन / स्मृत्वा निमत्रित स्वागोऽक्षमयच्चटुभिर्मुहुः // 93 // भूयो न्यमत्र| यत्तं स प्रागवद् व्यास्मारयत्पुनः / अभुक्त्वैव मुनिः सोऽगात् स्वस्थानं शान्तधीः पुनः॥९४॥ तं नृपोऽमर्षयत् प्राग्वत स्मृत्वा विनि| तपारणम् / भूयो भोक्तुमभाणीच धिग्मूख विजृम्भितम् // 95|| भाविकर्मोदयादेवं राज्ञा त्रिर्भग्नपारणः / चुकोप तापसस्तोयं दहेत् किं नातितापितम् // 16 // प्रेत्यहन्ता नृपस्यास्य भूयासं तपसाऽमुना / निदानमितिकृत्वा स विधायाऽनशनं मृतः // 97 // तस्यैव | राज्ञः प्रेयस्या धारिण्या उदरेऽजनि / पुत्रत्वेन क्लप्तभर्तृमांसभक्षणदोहदः // 98 // युग्मम् / / कृष्णपक्षेन्दुलेखेव क्षीयमाना दिने दिने / | राज्ञे राज्ञी हियाख्यत्तं कष्टेनाधमदोहदम् // 99 // ध्वान्ते स्थितस्य भूपस्य न्यस्य तुन्दे शशामिपम् / छेदं छेदं ददुर्देव्याः पश्यन्त्याः सचिवास्ततः // 300 / / साऽऽसदत् प्रकृति मुख्यामेवं पूरितदोहदा / प्रोचे विना प्रियं प्राणैः किं ? मे गर्मेण वा मुना // 1 // सोचे मुमूर्षुः सचिवैः सप्तरात्रेण ते प्रभुम् / अवश्य दर्शयिष्यामः पुनरप्याप्तजीवितम् // 2 // इत्याशादत्तधैर्यायास्तस्याश्चाहनि सप्तमे / अदर्शि राजा तैश्चक्रे तयाप्याशु महोत्सवः॥३॥ पूर्णेऽवधौ विधौ मूलनक्षत्रं संश्रिते निशि / विष्टौ कृष्णचतुर्दश्यां पौपस्याऽसूत सा // 147 // | सुतम् // 4 // दोहदज्ञातदौरात्म्यात्सा तस्माद् बिभ्यती द्रुतम् / निदधे कांस्यपेटायां घटितायां पुरैव तम् // 5 // सपत्रिकामात्मराज Page #160 -------------------------------------------------------------------------- ________________ श्रीअमम जिन चरित्रम् // 148|| प्रतिवासुदेव जरासन्धोत्पत्ति कथनम् नाममुद्राद्वयान्विताम् / तां रत्नपूर्णा सा दास्याऽक्षेपयद्यमुनाम्भसि // 6 // आख्यच्च धारिणी राज्ञे जातमात्रं मृत सुतम् / तत्प्राकर्मनटै विनाट्य व्यक्तुमिवेरिता // 7 // इतश्च द्वारि मञ्जूषा निन्ये शौर्य पुरस्य सा / उपमात्रेव कालिन्द्या कृपयोत्संगसंगता // 8 // सुभद्राख्यो रसवणिक् प्रातः शौचाय चागतः। विलोक्य कांस्यपेटां तामाकृपत्सरितो बहिः // 9 / / नाममुद्राद्वयरत्नपत्रिकाभियुतं स च। बालं बालार्कवद्दीप्तं तस्यां वीक्ष्य विसिष्मिये // 10 // गृहीत्वा सह पेटायैस्तं नीत्वा च शिशु गृहे / निन्दोः स्वपत्न्याः पुत्रत्वेनाऽपयच्च वणिग्मुदा // 11 // अन्व● कंस इत्याख्यां चक्राते तस्य तौ मुदा / तनोवृद्धिं च दुग्धाधेरहो प्राक्तपसो महः // 12 // क्रीडन् कलहशीलोऽसौ प्रौढो डिम्भानपिट्टयत् / लोकाश्च तदुपालम्भैर्वणिजौ तावखेदयन् // 13 / / स ताभ्यां दशवर्षोऽथापितः सेवकदम्भतः। कुमारवसुदेवस्याऽभवद् बाढं च वल्लभः // 14 // सहैव दुन्दुनाऽध्यैष्ट बिम्बवत्सोऽखिलाः कलाः / सहैव रेमे लेभे च यौवनं रूपपावनम् // 15 // चूतनिम्बाविव समं सुधारसगराविव / सौम्यभोमाविबैकत्र संगतौ तौ विरेजतुः // 16 // इतश्च वसुराजेऽस्तंनीते देव्या तदंगजः / बृहद्ध्वजाख्यो दशमो नंष्ट्वा यो मथुरामगात् // 17 // क्रमाद् राजगृहे राज्यं स चक्रेऽस्य च सन्ततौ / अभूद् बृहद्रथ्ये नाम राजा प्रतिस्थो भुवि // 18 // जरासन्धस्तत्सुतोऽस्तराजसन्धोऽस्ति विक्रमः / प्रतिविष्णुरखण्डाज्ञस्त्रिखण्डभरताधिपः // 19 // आज्ञावशंवदीभृतभूतलक्ष्मापतिव्रजः / इत्यादिक्षत्स दूतेन समुद्रविजयं नृपम् // 20 // वैताठ्यशीलोपान्तस्थः श्रीसिंहपुरनायकम् / बद्धवा सिंहरथं भूपं सिंहरूपं समानय // 21 // दास्ये तद्वन्धकस्याहं स्वां जीवयशसं सुताम् / महद्धिक पुरं चैकं किञ्चिदिष्टं प्रसादतः // 22 // आदेश तं जरासन्धस्यातिदुःकरमप्यथ / कत्तु नत्वा श्रीसमुद्रविजयः प्रार्थि दुन्दुना 23 // वत्स ! वत्सतरस्येव दुग्धकण्ठस्य ते नहि / साम्प्रतं साम्प्रतं योद्धं कुमारा न्यग्मुखास्ततः // 24 // इत्युक्तोऽपि नृपेणैष स्वा सर्ग-४ // 148 // Page #161 -------------------------------------------------------------------------- ________________ // 149 // सिंहरथः दुन्दुना युद्धे पराजितः समुद्रविजयस्य जीव यशस्स्वरूप कथनम् | ग्रहं नामुचद् यदा / तदा व्यसजि सेनाभिभूरिभिः सह सद्दिने // 25|| युग्मम् // वसुदेवो ययौ शीप्रैः प्रयाणैरिसीमनि / आगात् | सिंहरथोऽप्यस्य सम्मुखः सिंहवद् बली // 26 // द्वयोश्च सैन्ययोयुद्धमुद्धताव्योरिवाजनि / लोला तरंगमालावञ्जयश्रीरप्यभूत्क्षणम् | // 27 // वसुदेवस्य सौभाग्याकृष्टयेव जयश्रिया। पक्षं समाश्रिते सेय॑तयेव द्रष्टुमक्षमः // 28 // स्वयं सिंहस्थस्तत्राभिचारचतुरः क्षणात् / खैकानुरक्तां तां कत्तुं शक्तिमानुपचक्रमे // 29 // वसुदेवोऽप्यभिमानाजिघांसुस्तं विरोधिनम् / अढौकिष्ट रथी दुष्टशासकः कंससारथिः // 30 // तौ शस्त्राशस्त्रि चक्राते शस्त्रविद्याविदौ चिरम् / सुरासुराविवेच्छन्तौ प्रियामेकां जयश्रियम् // 31 // रथादुत्तीर्य कंसोऽथ | पलिघेन बलीयसा। रथं सैंहरथं चूर्ण चक्रे पर्पटवत् जवात् // 32 / / कंसं जिघांसुनाकृष्टं खग सिंहरथेन च / भूकश्यपः क्षुरप्रेणाऽकर्तीत् कीर्तिमिव सरोः // 33 // वृकश्छागमिवोत्पाट्य बद्धा सिंहरथं हठात् / कंसश्च बलोत्कटोऽक्षप्सीद् वसुदेवरथोपरि // 34 // अबलात्मत्वमापन्ने क्लीबेऽप्यरिबलेऽद्भुतम् / आत्तसिंहरथः शौरिविजयश्रीवृतोऽचलत् // 35 // एत्य शौर्यपुरे भ्रातुर्दुन्दुः कन्दुकवत्पुरः। राज्ञः सिंहरथं बद्धं क्रीडानीतमदर्शयत् // 36 / / समुद्रविजयेनापि कुमारोऽथ जयागतः / स्नेहान्सर्वांगमामृश्य रहस्येवमगद्यत | // 37 // हितं मां क्रोष्टुकिनैमित्तिकः सप्रत्ययो रहः / इत्यूचेऽस्ति जरासन्धकन्या जीवयशा इति // 38 // निर्लक्षणा भर्तृपितृकुलयोः | क्षयकारिणी / साऽवश्य कूलयोः कूलंकषेव नृप बुध्यताम् / / 39 // यु०॥ तां ते दाता जरासन्धस्तुष्टः सिंहस्थापणे। तन्निराकृतये किश्चिदुपायं वत्स ! चिन्तय // 40 // जगत्प्रकाशिनोः सूर्यशशिनोरिव वंशयोः। नारी क्षयकरी दर्शरात्रिवत् त्रासकृन्नृणाम् // 41 // *प्रत्यवादीत्कुमारोऽपि बद्धा सिंहरथो रणे। इहानीयत कंसेन तद्दाप्याऽस्यैव सा सुता // 42 // राजाऽवदद् वणिकम्नुरित्येतां नैष लप्स्यते / शौर्यात्क्षत्रियवत् किन्तु लक्ष्यते नतु निश्चयः॥४३॥ वसुदेवोऽब्रवीदेवं ताहूय वणिक्कथम् ? / न पृच्छयतेऽस्य शपथैः // 149 // Page #162 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् // 15 // | कुलजन्मादि मूलतः॥४४॥ राज्ञा तथाकृतेऽशंसत् सुभद्रः कंससाक्षिकम् / मूलात्कंसकथां दत्वा पत्रिका मुद्रिकाद्वयम् // 45 // देव्या श्रीउग्रसेनस्य त्रस्तया दुष्टदोहदात् / प्रियोऽप्यत्याजि धारिण्या स्वसुतो रक्षितुं पतिम् / / 46 // पितृमातनाममुद्रायुक्तो भूषणभूषितः / निक्षिप्य कांस्यपेटायां यमुनायामबाह्यत // 47 // वीक्ष्येति पत्रिकाश्लोको राज्ञोचे यादवो ह्यसौ / उग्रसेनसुतः कंसः शौर्यमीदृक् कुतोन्यथा // 48 // त्रि० वि० / समुद्र विजयः कंसान्वितः सिंहस्थं ततः / गत्वाऽऽपयजरासन्धस्योक्त्वा कंसपराक्रमम् // 49 // कंसाय जीव-| | यशसं जरासन्धः सुतां ददौ / तेनार्थितां च मथुरा नगरी पितृरोषतः // 50 // श्वशुरेणार्पितैः सैन्यैः सहागान्मथुरां ततः। कंसः शनिरिवाऽकुप्यत् पित्रे प्राकर्म नान्यथा // 51 // तातं च बलिनं सिंहमिव विश्वास्य स च्छलात् / निचिक्षेप बलात्काष्ठपञ्जरे धिम् | विधेः स्थितिम् // 52 // अतिमुक्तादयोऽप्यासन्नुग्रसेनस्य सूनवः / तत्रातिमुक्तः प्राब्राजीपितृदुःखासहस्तदा // 53 // रसवाणिजमाहाय्य सुभद्रं शौर्यपत्तनात् / कंसः कृतज्ञमन्यः सच्चक्रे स्वर्णादिवस्तुभिः॥५४॥ मुत्कला कंसमूचे तु धारिणी भत्त॒मुक्तये / तद्वाचा नामुचत् खेप कथञ्चित्प्राक् खलीकृतः // 55 // क्षिप्तायां कांस्यपेटायां मयाऽवाहि सरिजले / अज्ञासीदुग्रसेनस्तु नैतत् तत् स्यात् कथं द्विषन् ? // 56 // ममैवात्राऽपराधोऽभून्मत्पतिर्मुच्यतां ततः / कंसमान्याऽभ्येति गृहेष्वेत्य नित्यमुपारुधत् // 57 // यु०॥ तैरु|क्तोऽपि मुमोचोग्रसेनं कंसो न दुष्टधीः / यद्वैकशः कृतं कर्म ददाति शतशः फलम् / / 58 / जरासन्धसत्कृतस्तु समुद्रविजयो नृपः / / तदैत्य स्वपुरं भ्रातृयुतो राज्यं सुखं व्यधात् // 59 // वसुदेवं विलोक्यैवाऽलंकृतं यौवनश्रिया / सिषेचे प्राक्तपःक्रीती सौभाग्यश्रीस्तदाधिकम् // 60|| अत्रेनेत्रदूषिकैव नूनं पीयूषदीधितिः / नासाकफलदावेवाऽश्विनौ तिग्मातेरपि // 6 / / हरनेत्रानलज्वालाभस्मैव कुसुमायुधः / तुरंगमुखस्वामिजन्मैव नलकूबरः / / 62 // क्षाराब्धिगर्भपानीयफेन एव सुधारसः / यत्सौन्दर्य मनोहाय वीक्ष्यैवं कैर दापिता जीवयशाः कंसाय ज्ञातस्वस्व|रूप कसेन गृहीते मथुराराज्ये स्वपिता काष्ठपञ्जरे क्षिप्तः सगे-४ // 150 // Page #163 -------------------------------------------------------------------------- ________________ // 15 // नारीजन वल्लभता वसुदेवस्य निर्विकार क्रीडा च तकिं न ? // 63 // त्रि. वि०॥ उग्रोऽपि राजा तं चक्रे कुमारमविकारिणम् / स्वान्तःपुरदेशादावेकमप्यनिवारितम् // 64 // भानुः | | कुमुद्वतीं चन्द्रः पद्मिनी च करेर्मुहुः / स्पृशस्तस्य परस्त्रैणांगास्पृशोऽस्तु समं कथम् ? // 65|| स शीलाद्वल्लभो राज्ञो नित्यं मित्रा| दिभिः सह / उद्यानादिषु चिक्रीड द्विः कुर्वन् राजपाटिकाम् // 66 // तं पौरयोपितो यान्तमायान्तं च ससंभ्रमाः। द्रष्टुं त्यक्तान्यकर्तव्याः सुभगेशं दधाविरे // 67 / / त्यक्ताभरणभारा अप्येकास्तद्वीक्षणोत्सुकाः। अशक्ता धावितुं निन्दन्ति स्म श्रोणिस्तनं गुरु // 68 // त्रिजगन्मोहन रूपमस्य पश्यत धावत / एतैत तूर्णमित्यासीत् स्त्रीणां कोलाहलः पुरे // 69 // काश्चिन्नेत्रपथे रुद्धे लोकैरु- | चतरं श्रिताः। निर्भयाः किमु वा दुर्गमारूढानां स्मराचलम् / / 70 // कृत्वाऽलीकं कलकलं काश्चन स्वमदीदृशन् / उपायदर्शने चक्षु| स्तार्तीयं काम एव वा // 71 // विचित्रैककपालाश्चाऽनजितेकविलोचनाः। काश्चिद् व्यक्तैकवक्षोजा अर्धनारीश्वरश्रियः // 72 // अक्ष्णोर्लाक्षारसं वक्रेऽञ्जनं पाण्योश्च नू पुरे / न्यस्येयुः कंकणे चांघ्रयोः परास्तदर्शनोत्सुकाः // 73 / / यु०॥ मुग्धास्तदीक्षासम्भ्रान्तहृदोऽपत्यभ्रमाल्लघम् / आरोप्य मर्कटं कट्यामायान्त्योऽहासयन्न कम् ? // 74 // वैयावृत्यतपःकर्मकार्मणस्य विजृम्भितम् / कि? ब्रूमो येन नारीणां नव्यः सोऽभूत् क्षणे क्षणे // 75 / / किं ? बहूक्तैर्विस्मृताऽन्यकार्याः कामणिता इव / मंत्राकृष्टा इवाऽन्ववीयुर्वसुदेवं / सदा स्त्रियः // 76 / / आकृष्टसुरभूभृद्भिनेत्रैरनिमिषाः खियः / लावण्याब्धेस्तु न क्षोमे तस्यासन् कोटिशोप्यलम् // 7 // एवं समुद्र| विजयस्याऽनुजोऽप्यग्रजन्मवत् / क्रीडन्नस्खलितः स्वैरं कालं तत्राऽनयत्सुखम् // 78 // अन्येद्युः समवेत्याथ समेत्य च महाजनः / इत्थं | समुद्रविजयं रहो व्यज्ञपयन्नृपम् // 79 / / अस्ताघोऽपि कुलीनोऽपि स्वभावान्निर्मलोऽपि च / क्षीरनीरधिवदेव ! पुरे नारीजनोऽखिलः | Indlelin80 // रूपेण वसुदेवस्याऽकाले प्रलयकारिणा / मर्यादां त्याजितो भूमि लुम्पत्युत्कलिकाकुलः // 81 // युग्मम् // वासगेहान्तरालिख्य *******48***48398-*-* ||151 // BR-HE Page #164 -------------------------------------------------------------------------- ________________ श्रीअमम // 152 // फलके वर्णकैः शुभैः / रूपं श्रीवसुदेवस्याऽप्रतिरूपं कलोद्भटाः॥८२।। स्मेराक्ष्यः सरवकेन्दुस्मितश्रीचन्दनद्रवैः। विलिप्य कामवत्काममभिगमवपुर्गुणम् / / 83 / / कटाक्षलक्षरञ्चन्ति मालतीमुकुलैरिव / सद्गुणग्रथितः शश्वदनन्यध्यानवृत्तयः // 84 // त्रि० वि०॥ धूर्तिता चरित्रम् / इन नाग्वहा इव कार्मणिता इव / दास्यं नीता इन ऋीता इनोजष्टगिता इव / / 85 // भूनाविष्टा वाकृष्टिपत्राकृटा इनाभितः / आदिष्टा श्रीसपद्रविइब केनाऽपि योग चूर्णवशा) इव / / 86 // कामिन्यो वन्यहस्तिन्य इव दूरीकृतांकुशाः। मार्गे यान्तं युवराजमनुयान्ति द्विपेन्द्रवत् || जयपार्श्व ||87 // त्रि० तस्मिन् दृष्टिपथाद्यातेऽप्यालेख्यलिखिता इव / स्तम्भिता इव चोत्कीणा इव मूच्छौं गता इव // 88 // कीलिता इव सर्वांग गत्वा महा जनेन मूवज्रलेपकृता इव / आहूता अपि नो गोत्रवृद्धाभिश्चतयन्ति च // 89 / / यु० // किं ? बहुक्तर्वसुदेवमेव स्वमऽपि ताः प्रभो ! / पश्यन्ति चितं स्वशय्योत्थाय चानुधावन्ति ससंभ्रमाः // 10 // सौभाग्यनिधिमेनं चेदीक्षते मुञ्चते तदा / रतिः स्मरं हरं गौरी वशिष्टं चाप्य रुन्धती / / स्वरूपम् ||91 / / तदेवं वसुदेवेन स्वामिन्नपहृतस्त्रियः / ब्रह्मचये चरामः किं ? याम: किंवा वयं वनम् // 92 / / कुमारं वारयिष्येऽहमतः स्थेयं | समाहितः / युप्माभिरिति जल्पित्वा राजा पौगनातोपयत् // 93 / / नागरोक्तिमदुक्तिश्च कुमारस्य न केनचित / आख्येयेति न्यषेधत्स्वपाश्वस्थ स परिच्छदम् / / 14 / / राज्ञां श्रीजनतानुगगजनितवेति क्षितीन्द्रो हृदि, ज्ञात्वा देवतदुर्लभस्य गुतरां प्राणप्रियस्यात्मनः / बन्धोः खैरविहारसौख्यहतिमायादृत्य सत्कारतो, व्यसाक्षीत् मुदितं महाजनमहो मुखामितावल्गितम् / / 15 / / अममचरिते भाविन्येवं तयोः सहजन्मनोजयितुरिमा वंशोत्पत्ति तुरीयभवागमे / सुचरितमपि श्रीविंशस्याहतोऽस्य च सत्तपः, प्रकटितफलं श्रुत्वा भाव्यं | जनैः सुकृतार्जनैः / / 96 // इल्याचायधीमुनिम्नविरचिते श्रीअममस्वामि चरित महाकाव्ये चतुर्थभवे हरिवंशी पत्ति--श्रीमुनिसुवनादिगजवसुराजयदराजचरित्र दादशाह कंसोत्ति - वसुदेवप्रान्भवतपोभाग्यसौभाग्यवर्णनश्चतुर्थः सर्गः / मर्ग Page #165 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। // 153 // राज्ञा व्याजेन निरुद्धं | बहिर्गमनं | वसुदेवस्य गाम्भीर्यविहिताशेषसमुद्रविजयस्ततः। प्रातः समुद्रविजयःक्ष्मापालः पालयन् प्रजाः // 1 // अनेकधामखचितः सुराधीशोऽप्यगोत्रभित / सुपर्वसेवितोऽध्यास्त सुधर्मसन्निभां सभाम् / / 2 / / युग्मम् / / नन्तुं तेन वसुदेवः प्राप्तो देव इव श्रिया। प्रीत्या खोत्संगमारोप्याभाणि प्राणितवल्लभः // 3 // वृथहिरेयाहिराभिनिस्तन्द्रः पूर्णचन्द्रवत् / काश्य प्राप्तोऽस्यहो वत्स ! त्वमतच्छवपतिः॥४॥ | तदस्मत्सन्निधावेव देव तिष्ठ बहिगृहात् / मा गाः क्वाप्यति चण्डांशुतापव्यापदि सर्वथा // 5 // यु०॥ प्रागऽभ्यस्ताश्चिन्तयतः परतश्च |नवाः कलाः / भावी कलाविद्गोष्टयैव विनोदस्तेऽत्र सर्वदा // 6 / / अस्मन्नेत्रचकोराणां ज्योत्स्नापीयूषपारणम् / कारणं परमप्रीतेः सदाऽस्त त्वन्मुखेन्दतः // 7 // अस्तुंकारः कुमारोऽपि तद्रािं विनयी ऋजुः / कोदण्डदण्डवत्तस्थौ तथैवाऽविकृताकतिः // 8 // स्वभ्रातर्मन्दिरे तिष्ठन् पूरयंस्तत्कुतूहलम् / तत्तत्कलानां योग्याभिः सोऽत्यगाद्दिवसान् बहून् // 9 / / तत्रापतन्ती चान्येयुः कुब्जिका गन्धका|रिका / तेनाअच्छि कृते कस्स गन्धोऽयमिति साऽन्वशात् / / 10 / / कुमार ! श्रीशिवादेव्या गन्धोऽयं प्रेषि मत्करे / महाराजश्रीसम| द्रविजयस्य कृते नवः // 11 // गन्धोऽयं मेप्युपकरोतीति कुट्टिकरो वदन् / तमाच्छिदत्करात्तस्या युवराजोऽपि लीलया // 12 // उवाच रुषिता सापीदृशैः खैरेव चेष्टितैः / यत्रितः कपिवद्रोहे तिष्ठसीह निरन्तरम् // 1 / / तेनाप्युक्ता कथं ? त्वेतदिति सापि न्यवेदयत् / तं महाजनवृत्तान्तं मूलात्कणेऽस्य बिभ्यती // 14 // भूपात्कूपादिवालब्धमध्यादपि बहिर्जवात् / रहस्सं नीयते स्त्रीभिः सारणीभिरि // 15 // Page #166 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् ज्ञाते भेदे विदेशगमनं दुन्दोः // 154|| | वोदकम् // 15 // पौरनारीमोहयितुं पुरे भ्राम्यति मेऽनुजः। राजैवं मन्यते धिग्मां वासेनाऽलं ततोत्र मे // 16 // वसुदेवो विमृश्येति | तां दासी नर्मकर्मणा / आवर्ण्य व्यसृजत्सद्यो गुढाकारेङ्गितस्तदा // 17 // रविविविशतां शंकया जलहस्तिनाम् / अश्वानां नेत्र मुद्रार्थमिवाकर्षत्प्रभापटम् // 18 // भास्वति त्रिजगद्दीपे शमिते कालवायुना / प्रसस्रेऽञ्जनवद् घान्तैनभसः कर्परादिव // 19 // विश्वं | जीर्णांशुकं ध्वान्तैर्नीलैनीलीरसैरिव / अकारि श्यामलं कालरजकेन समन्ततः // 20 // दिनस्य खञ्जनस्येवोदगात्सन्ध्यामिषाच्छिखा / | ततोऽयमभवद् विश्वलोचनानामगोचरः // 21 // अकारि तमसा हा धिक् विश्वं विश्वमचाक्षुपम् / निशानक्तश्चरीदेहरोचिपेव प्रसर्पता // 22 // प्रक्षिप्य गुटिकां वक्त्रे धृत्वा रूपान्तरं निशि / लोकैरलक्षितो दुन्दुर्योगीव निरगात्पुरात् // 23 // बहिर्गत्वा श्मशानेऽर्द्धदग्धैः | काष्ठश्चितां तताम् / कृत्वा शबमनाथं च ज्वालयामास तत्र सः // 24 // स्तम्भे चैकत्र तत्रायं चितांगारमषीद्रवैः / इति श्लोकद्वयं वस्त्रे | लिखित्वाऽलम्बयत् कृती // 25 // लोकैर्गुरूणां यत् ज्ञप्ता दोषत्वेन गुणा अपि / इति भूकश्यपो जीवन्मृतं मन्योऽग्निसादभूत // 26 / / | दोषं ततो ममासन्तं सन्तं वाऽभ्यूहित स्वयम् / क्षमध्वं गुरवः सर्वे सर्वे पौराश्च शैशवात् // 27 // यु० / / इत्थं स्वकर्मनायेऽसौ पात्रप्रावेशिकी ध्रुवम् / कृत्वा तां क्षामणां रंगादिव स्थानात्ततो द्रुतम् // 28 / / निःक्रम्य सूत्रभृद्विप्रवेषो भूत्वौषधीबलात् / भ्रान्त्वोत्पथेन | सन्मार्ग भेजेऽर्केण सह प्रगे // 29 / / इतश्च रजनीप्रान्ते वासवेश्मनि चेटिकाः / वसुदेवमपश्यन्त्योऽवीक्ष्याऽन्यत्र च सम्भ्रमात् // 30 // | एत्य विज्ञपयामासुः समुद्रविजयं नृपम् / सुकुमारः कुमारः क्वादिष्टो निश्येककः प्रभो ! // 31 // निजे निवासागारेऽस्ति नच ते मूल| मन्दिरे / नच कक्षान्तरे क्वापि सुहृदां न च वेश्मसु // 32 // न देवतासखश्चष याति रात्रौ क्वचिन्नयी / नचाऽभिभूयते मर्त्यमात्रेण बलिनाऽप्यसौ // 33 // तदवश्यमपाहारि हारितद्गुणमत्सरात् / सुप्तो देवादिना नाथ ! तद्वेषय तं द्रुतम् // 34 // पं० कु०॥ श्रुखेति सर्ग-५ // 154 // Page #167 -------------------------------------------------------------------------- ________________ // 155 // गवेषणं समुद्रविजयादीनाम् नृपतिः प्राणप्रियस्य सहजन्मनः / वार्ता कनीयसो दुःखग्रन्थिना चटता हृदि // 35 // पपात मूच्छितः पृथ्व्यां सम्भ्रान्तोपनतैस्ततः। | शिवादेव्यादिभिः क्लुप्तोपचारः स्वास्थ्यमासदत् // 36 // तमेत्य मत्रिणः प्रोचुः कोऽयं धैयविपर्ययः / तव धैर्यनिधेः क्षीरनिधेरिख नरेश्वर ! // 37 // कतुं नात्याहितं जिष्णुविकमस्याऽनुजस्य ते / शक्यते दानवैर्देवैर्मानवैश्चेति निश्चयः // 38 // कलाकेलिप्रियस्त्वैष | कलाकेलिरिवाऽपरः / कामचारतया क्वापि पुरान्तरथवा बहिः // 39 // भविष्यति गतो रात्रावन्धकारपटावृतः / तेनाऽयं दृश्यते नैव केनचिन्मांसचक्षुपा // 40 // यु०॥ द्रष्टुमुत्कण्ठसे चेत्तं तत्प्रेष्याऽऽप्सनरान्नृप ! / इतस्ततः पुरस्यान्तर्बहिर्वाशु गवेपय // 41 // अक्षोभ्या| चैस्तदा ज्ञातोदन्तैः प्राप्तैः सयादवैः / बान्धवैर्मत्रिणां मन्त्रे युक्तमित्यनुमोदितैः // 42 // नरानरपतिमध्येपुरं तद्वहिरप्यथ / दक्षान् मनीषी पाहैपी वसुदेवं निरीक्षितुम् / / 43 // तेऽप्युत्पल्याणकल्याणवाजिपृष्ठमधिष्ठिताः / पुरस्यान्तर्बहिश्चरुश्चारवचारुवुद्धयः॥४४॥ विचिन्वन्ति स्म ते विष्वक् वसुदेव निधानवत् / न चोपलेभिरे क्वाऽपि व्यस्तसिद्धाञ्जना इव // 45 // प्रतिस्थान प्रतिवनं प्रतिमार्ग | विलोक्यते / पृष्ठा प्रतिजनं दुन्दोर्वामिप्यनवाप्य च // 46 // गत्वा दूरतरं भग्नप्रसराः सरिदोघवत् / व्यावृत्य कश्मलमुखाः क्षमाभृतं समुपाययुः // 47 // युग्मम् // ऊचुश्च भूभुजा पृष्टाः स्पष्टाऽभूदऽद्य वागियम् / लौकिकी नगरे नष्टः कुमारः प्राप्यते कथम् ? // 48 // अत्रान्तरे दुन्दुमित्रमेकस्तं च वनादनम् / शोधयन् वलितः प्रेतवनमध्ये चितान्तिकम् // 49 // गतः स्तम्भाग्रबद्धं तजरच्चीवरपत्रकम् / चिताङ्गारमपीन्यस्तश्लोकद्वितयमैक्षत // 50 // तद्व्यक्तवणं निर्वर्ण्य लब्धवर्णः स चेतसि / विज्ञाय मृत्यु मित्रस्य क्रन्दन् राज्ञः | समार्पयत् // 51 // सवाष्पकण्ठस्खलितपदं तद्भूपतिः स्वयम् / यदुपौरसभे प्राच्य श्लोकद्वयमवाचयत् // 52 // ऊचे च मेऽनुजस्याहो| लघोरप्यभिरूपता / यो विदग्धतया द्वेधा स्वं मानमुदनीनमत् / / 5 / / वत्स! नूतनकूष्माण्डफलेभ्योऽप्यसि नूतनः / अंगुलीदर्शना ||155 // Page #168 -------------------------------------------------------------------------- ________________ श्रीअमम जिन चरित्रम् // 156 // भावेऽप्यत्याक्षीर्यन्निजानसून् // 54 // गुरूणां नागराणां च क्षामणा लिखता त्वया / वन्हौ च विशता कीर्तिस्तेषां स्वस्य च दर्शिता | | // 55 // भ्रातर्वन्ही प्रविष्टोऽपि कलसः कलसतया / अक्षतो मंगलं पुष्णन्नीक्ष्यते न पुनर्भवान् // 56 // नायं देवाध्ववद्देव वंशो राजति विस्तृतः / हीनक्षत्रवृतोऽप्यद्य त्वया त्यक्तः कलावता // 57 // गता सुभगता क्षीणा करुणा गुरुता हता। नष्टा च शिष्टता क्षान्तिः | aeक्षता चाद्य त्वयोज्झिता / 58 // सहागुर्गोत्रनारीभिवैकल्यं राकलाः कलाः / क्षीणपुण्यं च दाक्षिण्यमद्यारमाभिः सहाऽभवत् // 59 // | विनीतता सुजनता नीतिः सत्यप्रियोक्तिता / प्रेम्णेव ते प्रियाः प्रापुस्त्वयैव सह भस्मताम् // 60 // कुलनार्यः पौरनार्यः स्मरन्त्यस्त्वां रुदन्ति हा / कीतिरेका तु ते शोकाभावाद्विश्वे विजम्भते // 61 / / खड्गो निस्तूंशतां राज्यलक्ष्मीश्चाप्रियवादिताम् / मय्यार्पयद् ध्रुवं पौरखाचा यत्वां न्ययत्रयम् // 62 / / जगजीर्णमिवोद्यानं नानन्दयति हाऽद्य माम् / भ्रातस्त्वय्यथिंकल्पद्रौ भग्ने नियतिवात्यया / / 63 // विश्वप्रासादमूर्द्धन्यो हरिवंशो न शोभते / गुणोत्कटे घजपटे धिक् प्राप्ते त्वय्यऽदृश्यताम् // 64 // पुण्यलावण्यकोशं त्वां पित्रोा| समिव प्रियम् / हाऽहारयमहं मूखों निर्भाग्यैकधुरन्धरः // 65 // स्मारं स्मारमिति भ्रातुर्गुणान् गुणमहोदधेः / शोकाया॑गस्त्यशक्त्येवाकृप्यान्तनिहितान् समम् // 66 / / वार्डीनिवोद्वमन्नत्ररश्रुपूरमिषात् बहिः / समुद्रविजयोरोदीदक्षोभ्यायैः सहानुजः॥६७।। युग्मम्।। आक्रन्दध्वनिना राज्ञः पटहेनेव तेन च / कुमारवार्ता ज्ञात्वैवमशोचन्नागरा अपि // 68 // शुष्कः सौभाग्यदुग्धाब्धिः कलाकोशः क्षयं| गतः / वसन्तचन्द्रपञ्चषु द्वैराज्यं शान्तमूर्जितम् // 69|| कन्दोऽद्य विद्यावल्लीनामूर्ध्वशोषं शुशोष च / शृंगाररस,गारः पुस्फोट स्फा | टिकोऽद्य हा / / 70 / / असारश्चैष संसारः सारे वृष्णिसुते लघौ / दूरप्रयाणप्रणयं सम्प्राप्ते धिग्विधेर्वशात् / / 71 / / कुमारस्य परस्त्रैणसो * दरस्य वयं तदा / हाऽलीकं दोषमुद्भाव्याऽभूमेग्मृत्युकारणम् / / 72 // विलपन्तः सानुतापमिति सर्वेऽपि तेऽभवन् / अन्धवजडव | जरच्चीवर | लिखित | द्विश्लोक वाचने | राजादीनां | मूर्छादिपीडाजाता उद्यानं नान प्राप्ते व भ्रातुगुणा क्षोभ्या सर्ग-५ // 156 // Page #169 -------------------------------------------------------------------------- ________________ // 157 // वसुदेवस्य देशाटनम् |न्मूकवद् गतप्राणवत्क्षणम् // 73 // श्रुत्वेदं पौरनार्योऽपि शोकोद्रेकोन्मनायिताः / स्पष्ट कष्टं विवृण्वत्यः पृथिवीलोठनादिभिः // 74 // | तरीतुमिव दुःखाब्धिमूर्वीकृतभुजद्वयाः / गृहीता इव भूतेन विष्वक् व्याकीर्णमूर्द्धजाः // 75 / / भेदं संरक्षितु स्वान्ततलागस्येव तद्वहिः / कर्षन्त्यो नेत्रवाहाभ्यां दुःखाम्भोबाष्पदम्भतः // 76 // हा क्लप्तमन्मथोन्माथ नाथ सौभाग्यसुन्दर / द्रष्टव्योऽसि पुनः केति प्रलम्पन्त्यश्चतुष्पथे // 77 // तारतारैः खरैर्वस्त्रक्नोपं ता रुरुदुस्तथा / यथोपलैरप्यऽरोदि कुलिशेनाप्यऽभेदि च // 78 // पं० | कु० // इत्थं शौर्यपुरे जाते करुणैकरसात्मनि / मृत्युमप्युररीचक्रुः काश्चित्काश्चित्तपःक्रियाम् // 79 / / अथ सन्निहितैस्तैस्तैविद्वद्भिबों| धितो नृपः / निःसारमन्ते संसारं घण्टाटंकारवद् विदन // 8 // संयोगं च वियोगं च सोपसर्ग द्विधातिदम् / जानननुपसर्ग तु | योगमेव सुखप्रदम् / / 81 // विदधे वसुदेवस्य प्रेतकृत्यं सयादवः। तद्गुणस्मरणान्मुक्तशोको राज्य क्रमादऽशात् / / 82 // त्रि. | वि०॥ इतोऽपि कृतदोषान्तं नक्षत्रस्थितिलोपकृत् / सच्चक्रप्रीतिविस्तारि शौरं तेजो व्यजृम्भत // 83 // वर्ण्यतेऽतो वसुदेवहिण्डि| प्रभृतिशास्त्रतः। हिण्डिः श्रीवसुदेवस्य नातिसंक्षेपविस्तरा // 84 // ततोऽनुपदि सन्तापशङ्काकाद् विनाऽध्वनि / कुमारः सुकुमारो | यानऽभवत्खेदमेदुरः / / 85 / / काचिद्रथस्था गच्छन्ती पितुर्वेश्मनि वर्त्मनि। तं स्वरूपं विलोक्य स्त्री स्वमातरमदोऽवदत् // 86 // दूरावोल्लंघनश्रान्तं विप्रं क्षिप्रं निजे रथे। एनमारोपय श्रेयः प्रसंगेनापि संचिनु // 87 / / सापि वृद्धा तथाकृत्वा ग्राम स्वं प्राप तत्र च / स्नात्वा भुक्त्या ययौ सायं कुमारो यक्षवेश्मनि // 88 // जनात्तत्र वसुदेवं दग्धं ज्ञात्वा चितानले। क्रन्दद्भिर्यादवैः सबैचक्रे प्रेतक्रियाऽखिला // 89 // वार्ता श्रुत्वेति तुष्टोऽन्तनिश्चिन्तः कौतुकात्ततः / क्ष्मां द्रष्टुं विजयखेटे पुरे दुन्दुरगात् प्रगे // 9 // युग्मम् / / सकलाभिरसामान्ये कन्ये सुग्रीवभूपतेः। श्यामाविजयसेनाख्ये कलाजयपणोद्धते // 91 // पर्यणैषीद् विनिर्जित्य क्रीडन्न // 157 // Page #170 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 158 // | चरित्रम् श्यामावि जयसेनापरिणयनम् स्थाच्चिरं सुखम् / तत्र ताभ्यां सह रतिप्रीतिभ्यामिव कन्दर्पकः // 12 // युग्मम् // क्रूरः शूरतया नाम्ना त्वक्रूरस्तस्य जज्ञिवान् / सूनुविजयसेनायां सेनायामिव सञ्जयः // 93 // ततोऽपि प्रेरितोऽचालीत्कर्मभिसखैरिख / प्रापन्महाटवीं सिंहक्ष्वेडात्रासितदिग्गजाम् | // 94 // जलावतं सरस्तस्यां जलार्थी वृष्णिसूर्ययौ / अभ्यधावत्तत्र कोपी कोऽपीभः शैलसन्निभः // 95 / / शिक्षादक्षस्तमारुक्षत् खेदयित्वा स सिंहवत् / कलापारंगमर्यद्वा दम्यन्ते दुर्दमा अपि // 26 // हुत्वाऽचिमालिपवनञ्जयौ तं खेचरी ततः / स्वाम्युक्तौ कुञ्जराव तनाम्न्युद्याने व्यमुञ्चताम् // 97 // तस्मिन्नशनिवेगोऽस्मै विद्याधरपतिः सुताम् / श्यामां नामाभिरामांगीमदत्त प्रमदोद्धतः॥९८।। | वीणावाद्येन तुष्टत्वे तस्मात्साऽमार्गयद् वरम् / अवियोग सदैवाथ पृष्टा तद्धेतुमाख्यत // 99 // वैताये किन्नरगीते पुरेऽचिमाल्यऽभू नृपः / तस्याऽऽस्तां ज्वलनवेगाशनिवेगौ तनूद्भवौ // 100 // अचिमाली ज्वलनाय राज्यं दत्त्वाऽग्रहीद् व्रतम् / ज्वलनोऽङ्गारकं पुत्रं | विमलायामजीजनत् // 1 // अशनेः सुप्रभाजानेरहं तु तनयाऽभवम् / ज्वलनोऽगाद्दिवं राज्ये न्यस्य तं युवभूपतिम् // 2 // विद्यापी व्याऽऽददे राज्यमंगारेणापवाह्य तम् / मेघैः शम्पानिवद् भूपैर्दुरि सहजो रिपुः // 3 // भ्रष्टराज्योऽष्टापदेऽगान् मत्पिता तत्र चारणम् / | मुनिमंगिरसं नामाऽपृच्छद् राज्याप्तये पुनः॥४॥ सोऽप्याचख्यौ सुतायास्ते श्यामायाः पतिवैभवात् / राज्यं भावि स च ज्ञेयो जलावर्तेभनिग्रहात् // 5 // निवेश्यात्र पुरं तातः साधुवाक्प्रत्ययात् स्थितः / जलावर्ते प्राहिणोच्च नित्यं विद्याधरौ चरौ // 6 // दृष्टो जित्वा द्विपं तत्रारूढस्ताभ्यां त्वमत्र च / आनीतो जनकेनोद्वाहितश्चासि मया प्रिय ! // 7 // पूर्व श्रीधरणेन्द्रेण भुजंगेन्द्रेण चात्मना / समयोऽयं व्यवस्थापि सर्वैविद्याधरैः समम् // 8 // सस्त्रीकं मुनिपार्श्वस्थं जिनसमान्तिकस्थितम् / हन्ता यो भविता सोवाविद्यो विद्या| धरोऽपि सन् // 9 // अतः कारणतः स्वामिन्नबियोगमयाचिपि / मा दुष्टांगारको युष्मानऽभिभूद्देवतासखान् // 10 // ज्ञात्वेति वृष्णि व्याख्यौ सुतायास्ते श्यामाणिोच्च नित्यं विद्याधरी गन्द्रेण चात्मना / सम. // 158 // Page #171 -------------------------------------------------------------------------- ________________ // 159 // -26 ORRB-RRB मस्तस्थौ तत्रैव निशि चान्यदा। सुप्तस्तदन्तिके जहेऽङ्गारकेण विरोधिना // 11 // दध्यौ जागरितः को मे हत्तैत्यंगारकं ततः। वीक्ष्योपालक्षयच्छौरि श्यामासममुखत्वतः॥१२॥ पृष्ठतस्तिष्ठतिष्ठति भाषिणी चासिधारिणीम् / श्यामां श्यामामिवाऽदर्शन्मुखे ak अंगारकेण नभसः पाते न्योतिताम्बराम् // 13 // चम्पायां साऽङ्गारेण द्विधाऽकारि दुन्दुर्दूनोऽधिकं हृदि / वीक्ष्य श्यामाद्वयं युध्यमानं मायेति चाऽबुधत् // 14 // स मुष्टिघातमवधीदङ्गारं गमनम् सारविक्रमः / प्रहारातेन तेनायं मुमुचे च नभोन्तरात् // 15 // पक्षिपातं पतंश्चैष चम्पापुर्या बहिःस्थिते / पपात सरसि स्खगिसरसीवातिविस्तृते // 16 // तत्तीर्चा हंसवत्तूर्ण तस्यासन्ने बने स्थितम् / वसुदेवोऽविशञ्चैत्यं प्रज्वलन्मणिदीपकम् // 17 // महातीर्थमिति श्रद्धाशुद्धान्तःकरणश्च स / भक्तिनम्रोऽनमद् वासुपूज्यं तत्र जिनं मुदा // 18 / / स निःसृत्य कृतकृत्यंमन्योऽस्माद् द्वारमण्डपे / अति| वाह्य निशाशेष विधायावश्यकान्यपि // 19 // प्रेयसीनामिव दिशां दातुं कुंकुममण्डनम् / युनीव भानौ स्वकरैरुदिते रागशालिनि / / ||20|| प्रभाते प्राविशञ्चम्पां मिलितेनाथ वर्मनि / ब्राह्मणेन सहकेन परब्रह्मैकमूर्तिना // 21 // त्रिवि०॥ स्थाने स्थाने तत्र वीणा| पाणीस्तरुणपूरुषान् / सोद्राक्षी कौतुकात् प्राप्तानिव गन्धर्वलोकतः॥२२॥ पप्रच्छ शौरिस्तद्हेतुं द्विजं सोऽप्येवमाख्यत / इहास्ति श्रीदवच्चारुदत्तः कोटीध्वजो धनी / / 23 / / रत्नाद्रिवि रत्नानां पाथोधिखि पाथसाम् / संख्यावानपि नो संख्यां खद्रव्याणामवेति सः // 24 // तस्य गन्धर्वसेनेति तनया विनयास्पदम् / कलानां सकलानामप्यऽस्ति सख्यैकदेवता // 25 // सुरीविद्याधरीरूपजैत्र पत्रमिवात्र या / रूपं धत्ते पदे वाक्ये प्रमाणे ख्यातिमीयुषी // 25 // यस्याः कलासु गान्धर्वेप्याकयेवातिवदुषीम् / ब्राह्मी शंके सशंके // 159 // वाऽऽसक्ता पुस्तकवीणयोः // 27 // यो मां जेष्यति गान्धर्वे स मे भाति संश्रवः / तस्यास्तेनाऽजनि जनो गान्धर्वेव रतोऽखिलः Page #172 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 16 // // 28 // गान्धर्वगुर्वोः सुग्रीवयशोग्रीवाख्ययोः पुरः / प्रतिमासं चानुयोगः संनियोगात् प्रवर्तते // 29 / / गन्धर्वसेना गान्धर्वे जिगाया ऽद्यापि कोऽपि न / द्विजराजो निवेद्येति स्थानं स्वाभिमतं ययौ // 30 // वार्ष्णेयः कौतुकी वक्त्रे चिक्षेप गुटिका तया / कुब्जवामन-III चरित्रम् भूदेवमूतिर्जज्ञे क्षणादसौ // 31 // गत्वोवाच स सुग्रीवमुपाध्यायं गुणाधिकम् / पादयोरुपसंगृह्य पुरो विरचिताञ्जलिः // 32 / / अहं गन्धर्वसेना वीणावादSall गन्धर्वसेनार्थी द्विजो गौतमगोत्रजः / नाम्नाऽस्मि स्कन्दिलोऽध्येपे गान्धर्व सन्निधौ तव // 33 // तन्मां शिष्यं प्रपद्यस्व दूरदेशान्तराग सभायां तम् / सामग्री स्याद् विदेश्यानामुपाध्यायकृतैव यत् // 34 // मूर्योऽयमिति सावज्ञं तेनाप्यनुमतस्ततः / स्थितस्तदन्तिके शंके मू/ गमन | कत्तुं तमेव सः॥३५।। खं च गोपयितुं सैष गायति स्म खरस्वरम् / दधावधोमुखीं वीणां तुम्बके चरणावपि // 36 // तंत्री च ज्या दुन्दोः | मिवाऽकर्षद्दण्डं कोणेन जनिवान् / सद्गान्धर्वविदोऽनिन्दद् बहुधात्मानमस्तवीत् // 37 / / ग्राम्योक्त्या हासयामास लोकान् ग्राम्य इवाधिकम् / उत्प्रास्यमानो विद्यार्थीसार्थेन प्रीयते स च // 38 // अवेतनं नर्मपात्रमिति गौरव्यतामगात् / उपाध्यायस्य सपरिच्छदस्याऽपि सदैव सः // 39 / / आजगाम क्रमाद्वाददिन वादसभामथ / अध्यासातामुपाध्यायावेयुः सभ्याश्च सद्गुणाः॥४०॥ गान्धर्व| वेदिनो वादार्थिनः स्वपरदेशिनः / गान्धर्वोद्गर्वगन्धर्वसेनाजयधियाऽमिलन् / / 41 // कैतवेनाखर्वगर्वतुन्दिलः स्कन्दिलोप्यथ / मृना| म्यऽवश्यमद्यास्याः प्ररूढं चिरकालतः // 42 // स्वकलाहंकृतिग्रन्थिमचिकित्स्यं पैरेनरैः / विवल्गन्नेवमाटोपात्समानवयसां पुरः // 43 // | छात्रैः सान्तःस्मितः स्नानं कारितः पर्यधाप्यत / महायें वाससी शुक्ले स्नेहात्सुग्रीवभार्यया // 44 // त्रि०वि०।। प्राक्श्यामातिनेपथ्यधारी केलिकिलैजनैः / स चर्चितश्चन्दनाद्यभूषितः पुष्पशेखरैः // 45 // अलंकृतश्च सर्वांगं स्वर्णमाणिक्यभूषणैः। महाहं रथमारोप्य // 16 // निन्ये वादसभा शुभाम् // 45 // एहि मन्ये पण्डित त्वमद्य जेष्यसि विद्यया / गंधर्वसेनामिति च पौररुत्प्रासनोडुरैः // 47 // अध्यास्यत Page #173 -------------------------------------------------------------------------- ________________ // 16 // -4246 PA-24839-18-9844 गन्धवसेना | जयार्थ वीणावादने |श्रीविष्णु कुमारचरित्रोपवर्णनम् महामञ्चोपरि न्यस्तं महासनम् / अध्यापकाभ्यां सच्चक्रे सभ्यैरपि विशेषतः॥४८॥ अत्रान्तरे च तत्रागादुत्तीर्णा याप्ययानतः। सख्या वरस्रग्धारिण्याऽनुगता बन्दिभिः स्तुता // 49 // प्रवीणा विभ्रती वीणामेणाक्षी सव्यपाणिना / गन्धर्वसेना मृतॆव सुरीक्षोणीचरी स्वयम् // 50 // युग्मम् // रत्नासने निषिद्याऽसौ तत्र वीणामसज्जयत् / अवीवदच्च ब्राह्मीव सकलां निकलामपि // 51 // मन्ये गान्धर्वविद्यायाः स्रष्टा श्रीभरतो मुनिः / गन्धर्वसेनारूपेण स्त्रीमूर्त्याऽवातरत् क्षितौ // 52 // सरस्वती तु कन्याऽपि महर्षेः शापिता भुवि / वीणाप्रवीणा गन्धर्वसेनामूर्योदपद्यत // 53 // अतः प्रयोग वीणायाः सभ्यसाक्ष्य तयाऽर्पितम् / शक्तः साधयितुं नैव वादी विज्ञोऽपि कोऽप्यभूत् // 54 // तुष्टैर्गन्धर्वसेनायाः सभ्यर्जयजयध्वनिः / सहस्ततालमुत्तालैरुदघोषि स्वयं ततः // 55 / / अहो गन्धर्वसे|नायास्तन्व्या निःकलयाऽप्यमी / चक्रिरे विकलाश्चित्रं वादिनः सकला अपि // 56 // एवं जितेषु स्वपरदेशिषु प्रौढवादिषु / उच्चैहासिकरूचे सोत्प्रासं वृष्णिनन्दनः // 57 / / कलापटो बटोऽभूस्वं मृदुलः स्कन्दिलाद्य किम् / गन्धर्वसेनां निजतुं विक्रामसि न यदु| तम् // 58 // तैरेवमुक्तः स व्यक्तुं शक्तिं स्वस्याधिका तदा / आकृष्य गुटिकां वक्त्रात् कामरूप इवामरः // 59 // प्राकाशयन्निजं रूप मसंभाव्यं सुरेष्वपि / दुःप्रापं किमुवा ? तादृक् तपोमाणिक्यवेतनः // 60 // युग्मम् // चुक्षोभ लोभनं विश्वलोचनानां विलोक्य तत् / * गन्धर्वसेना क्षीरोदवीचीवद् ज्योतिरैन्दवम् / / 6 / / गतस्मयो विस्मयोमिमयो लोकोऽप्यजायत / आः कोऽयमसुरः किं ? किं ? सुरो | वेति वितर्कयन् // 62 // शौरिणा मागिता वीणा लोकैः स्वाः स्वाश्च दौकिताः। तंत्रीकेशदण्डकाश्माकृष्याद्येषिताच ताः // 63 // | गन्धर्वसेनाऽथास्य स्वामापिपन्मणिवल्लकीम् / सज्जयित्वा स तामूचेऽनया किं? सुभ्र! गीयताम् // 64 // सा प्रत्यूचे नवमस्य महापद्मस्य चक्रिणः / ज्येष्ठस्य बन्धोः श्रीविष्णुकुमारस्य महामुनेः // 65|| त्रिविक्रमकथाचित्रं चरितमुपवीणय / सभासमक्षं वाणे H AR- R // 16 14 HRAWAE P Page #174 -------------------------------------------------------------------------- ________________ श्रीअमम जिन| चरित्रम् श्रीपद्मोत्तर ज्वालादेवी विष्णुपद्म // 162 // कुमाराणां स्वरूप कथनम् | योऽप्यवादयदिदं यथा // 66 // ____ आस्तेऽस्य जम्बूद्वीपस्य प्राग्विदेहस्य मण्डने / सुकच्छविजयेऽन्वर्थाभिधं श्रीनगरं पुरम् // 67 / / प्रजापालस्तत्र राजा राजराज इव श्रिया / वीक्ष्य विद्युन्निपातं सोऽकस्माद्राज्ये व्यरज्यत॥६८॥ पाश्व समाधिगुप्तर्षेः स प्रवज्य चिरं तपः / तवा मृखाऽच्युतेन्द्रोऽभूल्लभ्यं शुद्धाद् व्रतान्न किम् ? // 69 // इतश्च जम्बूद्वीपस्य भरते हस्तिनापुरे / ऐक्ष्वाकः श्रीविलासौकः क्षमापः पद्मोत्तरोऽभवत् / / 70 // इन्द्रस्येव शची तस्य ज्वालेत्यजीजनत् / आद्यं विष्णुकुमाराई सिंहस्वमोदितं सुतम् // 71 // स प्रजापालराजस्य जीवोऽप्यच्युततध्युतः / चतुर्दशमहास्वप्नाख्यातचक्रित्ववैभवः // 72 // ज्वालादेव्याः सुतो जज्ञे महापद्माभिधो परः / वर्द्धमानौ क्रमात्तौ चाऽखिलाः स्वीचक्रतुः कलाः // 73 // तत्र ज्येष्ठे यौवनेऽपि धीरोदात्ततयाऽभवत् / अन्तर्वैरीजयोद्योगी शान्तो रस इवांगवान् // 74 // ततः पद्मोत्तरः पद्म विजिगीषुगुणोद्भटम् / ज्ञात्वा न्यधाद् यौवराज्ये योग्यस्थानविदाग्रणीः // 75 // इतश्चासीदवन्त्यां श्रीश्रीवर्मानाम पार्थिवः / तस्यामात्यस्तु नमुचिर्नाम धाम महाधियाम् // 76 / / तत्र श्रीसुव्रतस्वामिशिष्यः श्रीसुव्रताभिधः / आचार्यः समवासार्षीद् बिहरनन्यदाऽवनौ // 77 // सर्वा तं नमस्कत्तुं बजतो नगरीजनान् / श्रीवर्मराजः प्रैक्षिष्ट स्वसौधाग्रभुवि स्थितः // 78 // सोप्राक्षीनमुचिं यान्ति सर्वा कुत्र नागराः / सोऽप्याख्यद् बहिरायातान् वन्दितुं श्रमणान् गुरून् // 79 // तान् वन्दितुं यियासु च नृपं नमुचिरुचिवान् / शुश्रूषा वोऽस्ति चेद्धमे तमाख्यास्येऽहमेव तत् // 80 // निश्चयात्तत्र यास्यामीत्युचिपि क्षितिपे पुनः / मंत्र्यूचे तर्हि मध्यस्थेनैव भाव्यं त्वया प्रभो ! // 81 // यत्तान् विजेष्ये त्वत्साक्ष्यं वादे कृखा निरुत्तरान् / जनेष्वयुतसिद्धं वा विरोधिवं द्विजन्मनाम् / / 82 // तद्वाक्यमुररीकृत्य राजा मंत्र्यादिभिः सह / सुव्रताचार्यपार्श्वेऽगान्नत्वा च न्यषदत्पुरः // 83 / / यदृच्छालापिन Page #175 -------------------------------------------------------------------------- ________________ जयः स्तत्राप्राक्षर्द्धम्म मुनीस्ततः / तेऽप्यस्थुमानिनो हंसाः प्रलपत्सु द्विकेष्विव // 84 // जैनान्निन्दनथ क्रुद्धो मन्व्यूचे मरिमुद्भुतः। किं ? // 163 // वेत्सि मुण्ड ! निःशृङ्गो गौरेव द्विपदोऽप्यसि // 85 // आचार्योऽनार्यमप्येनमूचे सचिव ते यदि / दुर्वारातुण्डकण्डतिस्तत्तां हर्तास्मि नमुचे वैद्यवत् // 86 // तदैकः क्षुल्लकः मूरिं प्रणम्योवाच वः प्रभो! / एतेन सह नो वक्तुं युक्तं पण्डितमानिना / / 87 // युष्माकं पश्यतामेव सुत्रतशिवादे जेष्याम्यमुं प्रभो! / गृह्णातु शैलवत्पक्षमेष तक्षाम्यहं यथा // 88 // जैनाः पाखण्डिनोऽशौचास्त्रयीबाह्याश्च सर्वदा / अयोग्या ध्येण सह वादे परा| देशवासाय पक्षोऽयं मत्रिणा कृतः // 89 / / क्षुल्लकोऽपयत्तं चेत्पश्यैवं स्त्रीरतं ततः। पाखण्डिनत्रयीवाद्या निर्वास्यावास्य सेवकाः | // 9 // त्रय्यां चोक्तं पयस्कुम्भः खंडनी पेषणी ततः। चुल्ली प्रमार्जनी चेति शूनाः पञ्चह गेहिनाम् // 91 / / सेवन्ते येत्र पञ्चता| स्वयीबाह्यास्त एव हि / तद्वर्जिनत्रयीबाह्याः कथं ? स्याम वयं ततः // 92 // युग्मम् / निर्दोषाणामतोऽस्माकं सदोषेषु जनेषु न / | निवासो युज्यते म्लेच्छेषत्तमानामिवात्र भोः // 93 / / मृकतां क्षुल्लकेनेवं गमितः प्रौढयुक्तिभिः / स्वास्पदं स ययौ मन्त्री भूपश्च | सपरिच्छदः // 94 // हन्तुं राक्षसवत्साधून्निश्यागात् सचिवः क्रुधा। स्तम्भितः शासनामर्या प्रातलोंकैश्च वीक्षितः // 15 // तेना |श्चर्येण शमिताः शृणिनेव करीश्वराः / भूपाद्याः पौरलोकाश्च जैन धर्म प्रपेदिरे // 96 / / तथाऽपमानसबीडो मंत्री राज्यं विमुच्य तत् / P हस्तिनापुरमायासीन्मानिनामुचित ह्यदः // 9 // युवराजो निजामात्यं महापद्मश्च तं व्यधात् / नृपैनियोगी सत्कृत्यः परराज्यागतो, यतः // 98 // तदा सिंहबलो दुर्गबलेन प्रान्तसंस्थितः / उपाद्रवदध्वस्कन्दैर्युवराजस्य मण्डलम् // 99 / / कुपितेन कुमारेण तद्बहे प्राग्नि*योगिनः / आदिष्टा अपि संकोचं भेजुर्जाहकवद् भिया // 200 // अथोचे नमुचिः स्वामी मामादिशति चेत्तदा / दुर्गात्तमानये बद्धा // 16 // Meal श्येनं शैलतटादिव // 1 // ततस्तुष्टो महापद्मोऽदात्तम बीटकं सच / द्वेधा महाबलोऽभ्येत्य प्रभञ्जन इवाऽस्खलत् // 2 // भक्त्वा तहु Page #176 -------------------------------------------------------------------------- ________________ श्रीअमम // 164 // मुग्रौजा बद्धा सिंहबलं हठात् / आनीय युवराजस्याऽढोकयनीतिविद् द्रुतम् // 3 // वृणीष्व वरमित्युक्तो नमुचियुवभूभुजा / ऊचे * | गृहीष्ये समये व स्वामिन् मास्म विस्मरः // 4 // स तस्मिन्मंत्रिणि न्यस्तभरः शेष इवाऽच्युतः / कुमारो राज्यकमलाविलासैरत्यगाद् दिनान् / / 5 / / कुमारमाता ज्वाला च दृढसम्यक्त्वशालिनी। अकारयद्रथं जैनं नवं भास्वद्रथोपमम् // 6 // लक्ष्मीनाम्नी तत्सपत्नी | मिथ्याक् तत्प्रतीपधीः / स्पर्धावन्धोद्धता ब्राह्मयं रथं तु निरमीमपत् // 7 // लक्ष्म्या राजा रहः प्रार्थि पूर्व ब्रह्मरथः पुरे / देव! भ्राम्यतु जैनस्तु रथः पश्चात्त्वदाज्ञया // 8 // ज्वालाप्याह स्म भूपालं यात्रा न प्रथमं यदि / पुरे जैनरथस्य स्यात्तदा मेऽनशनं ध्रुवम् | // 9 // मध्यस्थस्तु नृपो नीतः संशयं प्रिययोगिरा / यात्रा स्थद्वयस्यापि न्यषेधनगरान्तरे // 10 // महापद्मः पितुरप्रभविष्णुर्मातदुःखतः / निशि राज्यं परित्यज्य निर्ययौ हस्तिनापुरात् // 11 // गच्छन्नूर्ध्वमुखः सोऽगादेकां घोरां महाटवीम् / तत्र भ्राम्यन्नपश्यच्च सश्रमस्तापसाश्रमम् // 12 // तापसैस्तथ्यमातिथ्यमाचरद्भिः स नित्यशः / विस्मारितार्तिस्तत्राऽस्थात् सुखेन निजवेश्मवत् // 13 / / इतश्च नाम्ना स्थाम्ना च कालेनारोधि भूभुजा / चम्पेशो नृपतियुद्धेऽनेशच जनमेजयः॥१४॥ चम्पायां भज्यमानायां तस्यान्तःपुरयोषितः / नेशुम॒ग्य इवोच्छेदे काननस्य दिशोदिशम् / / 15 // चम्पेशदयिता नागवती तं तापसाश्रमम् / प्रणम्य मदनावल्या पुत्र्या दैवात्सहागमत् // 16 // कुमारमदनावल्योस्तत्राऽभूद्दर्शनं मिथः / अनुरागश्च तजन्मा मनोजन्माऽग्रदूतवत् // 17 // इङ्गितैः | सानुरागां तां ज्ञात्वा माताऽन्वशादिति / स्मृत्वा नैमित्तिकवचश्चापलं पुत्रि ! मा कृथाः // 18 // पट्खण्डभरतेशस्य स्त्रीरत्नत्वेन | भाविनी / निमित्तवेदिना जन्मकाले वं कथितासि यन् // 19 // तन्मा नारीवसुलभाचापल्याद् यत्र तत्र वा / नरेऽनुरक्ताऽभूः शान्ता योगिनी वात्र तिष्ठ च // 20 // नरं न रत्नमन्विष्यत्येतत् प्रत्युत मृग्यते / तदेत्य चक्रवर्ती खां समये परिणेष्यति // 21 // प्रोचे तद्धि जिनचरित्रम् मातुः रथयात्रामनोस्थापूर्ण पद्मकुमारस्य विदेशे तापसाश्रमगमनम् सर्ग-५ // 164 / / Page #177 -------------------------------------------------------------------------- ________________ प्लवाशंकी पद्मं कुलपतिस्ततः / स्वस्त्यस्तु वत्स ! ते गच्छ तत्र यत्रासि सत्वरः // 22 // श्रुत्वेत्यऽचिन्तयत पद्मोप्यथ द्वौ चक्रिणौ सिन्धुपत्तने // 165 // समम् / न स्यातामहमेवेह तच्चक्री भविता ध्रुवम् // 23 // भवित्री तन्ममैवैषा पत्नीति कृतनिश्चयः / निर्गतः स ततः सिन्धुसदनं पद्मकुमारेण पत्तनं ययौ // 24 // तदा बहिर्वने तत्राखेलन् पौर्यो मधूत्सवम् / केलिकोलाहलश्वासां व्यजृम्भत निरर्गलः // 25 // पट्टहस्ती तमा-| | मत्तहस्ती कर्ण्य महासेनमहीशितुः / रम्भास्तम्भमिव स्तम्भं संरंभादुदमूलयत् // 26 // वशीकृतः धूनयित्वाऽपातयच्चारोहको मशकौ यथा / सहेदऽहोऽनिलस्यापि स्पर्श नो तूर्ध्वरोमकः / / 27 / दूरान्मुक्तः प्रतिकारैः प्रतिकारेनवशक्तिमिः। पौरनारीजिंघांसुस्तास्तदुद्यानं च सोऽगमत् // 28 // न ताश्च संभ्रमोभ्रान्ताः शेकुर्नष्टुं ततः क्वचित् / चुक्रुशुस्तारतारं *तु श्येनार्ता वत्तिका इव // 29 / / क्रन्दन्तीः शरणं ताश्चाशरण्याः कृपयेरितः। परित्रातुं त्रिधा वीरः कुमारः शौर्यदुर्धरः॥३०॥ धाविखा सिंहवत्सिहनादेनैवमतर्जयत् / रे रे क मत्तमातंगाऽग्रे यासर्वाग् विलोकय // 31 // युग्मम् // रोपात्तत्सम्मुख दन्तावलोऽपि ववले द्रुतम् / पदैः प्रकम्पयन् पृथ्वीं दिग्गजाद्यैधृतामपि // 32 // व्यालस्यास्याऽक्षिपत्कालस्येव दन्तान्तरे हहा / अस्मांस्त्रातुं महात्मा खं कोऽपीत्युच्चैः स्त्रियोऽवदन् // 33 // एयुषस्तूर्णमभ्यण हस्तिनः स्वपटी ततः / चिक्षेप सम्मुखीमूवं पद्मश्छद्मप्रयोगवित // 34 // सा पटी विविध पद्मभ्रान्तितस्तेन दन्तिना / उन्नतस्यापि किं ? नान्ध्यप्रदौ क्रोधमदौ समम् / / 35 / / लोकस्योच्चैः कलकलेनाऽमिलनागरास्तदा / महासेनो नृपश्चागात्सम सामन्तमंत्रिभिः // 36 // राजावादीदये वीर! धीरोप्यपसर द्रुतम् / अयं हि दन्ती दुर्दान्तः कृतान्त इव मृत्युदः // 37 // पद्मः माह नृपैतत् तव वक्तुं युक्तं परार्तितः। नारब्धकार्य मोक्तुं तु कुलीनस्य ममोचितम् // 38 // पश्यैनं * कुम्भिनं कुम्भदासवनिर्मदीकृतम् / वाह्यमानं मया मुश्च कातयं सौहृदार्पितम् // 39 / / जल्पिखवं कुमारेण वज्रसारण मुष्टिना / ताडि Page #178 -------------------------------------------------------------------------- ________________ श्रीअमम चरित्रम् // 166 // तोऽभूत्पटीवेधन्यग्मुखोऽप्युन्मुखः करी // 40 // स यावत् पद्ममादातुमधावत् तेन तावता। तत्पृष्ठे विद्युदुत्क्षिप्तकरणेनाऽध्यरुह्यत जिन| // 41 // आसनैश्च घनैमण्डूकासनाधेरखेदि सः / पार्श्वतः पुरतश्चोच्चैस्तेनाखिन्नेन गच्छता // 42 // चपेटाभिः कुम्भपीठे कण्ठाङ्गुष्ठग्रहैरपि / पृष्ठंहिघातैनिन्ये च तेन हस्ती विहस्तताम् // 43 // साधु साध्विति जल्पद्भिर्लोकः साश्चयमीक्षितः / नृपादिभिः स्तुतः पद्मोऽ महासेनरा | जशतपुत्रीवाहयद् वाहवद् द्विपम् // 44 // शान्तं समर्प्य तं नाग सोऽथाऽन्यस्य निषादिनः / अवातारीदात्तकक्षोऽपरादत्तपदः सुखम् / / 45 / / परीणयनम् | निश्चित्य रूपशौर्याभ्यां राजवंश्यं च तं नृपः / नीत्वा व्यवाहयत्पुत्रीशतेनौकसि गौरवात् // 46 // करिणीभिर्द्विपस्येव तस्य ताभिः | | सहानिशम् / क्रीडतोऽप्यस्खलच्चित्ते शल्यवन्मदनावली // 47 / / जहू कुमारः पर्यकात् सुप्तो हंस इवाम्बुजात् / वेगवत्या वात्ययेव / विद्याधर्याऽन्यदा निशि // 48 // क्रुद्धः प्रबुद्धः पापे मां हरसे किमिति बुवन् / उद्गुणमुष्टियुवराट् खेचयॆवमबोध्यत // 49 // मह्यं ख मा कुपः स्वामिन्ने काग्रः कारणं शृणु / यथाऽस्ति शैले वैताढ्ये पूरं सरोदयं वरम् // 50 // विद्याधरेन्द्रस्तत्रेन्द्रधनुर्नामास्ति विक्रमी। श्रीकान्ता नाम तत्कान्ता जयचन्द्रा सुता तयोः // 51 // जयचन्द्रा तुल्यवरालाभात् द्वेषभागऽभूत् / भाग्यादेव भवे क्वाऽपि समायोगोऽनुरूपयोः // 52 // पटेषु भरतक्ष्माभृदूपाण्यालिख्य तत्पुरः / मया दश्यन्ते न पुनस्तस्यै कश्चिदरोचत // 53 // मयाऽऽलेख्य| पटेऽन्येधुर्भवद्रूपमदर्यत / हृदि तस्यास्तदैवाशु कामः काममजागरीत् // 54 // विहाय पुरुपद्वेषं साऽधाद् द्वेपं खजीविते / वल्लभं | दुर्लभं मन्यमाना त्वां मानिनी ततः॥५५।। वरः स्याचेद् महापद्मः पद्मोत्तरसुतो मम / मृत्युर्वा नापर इति प्रत्यज्ञासीच्च सा सुधीः // 56 // ततस्वय्यनुरक्तां तामहं पित्रोन्यवेदयम् / श्रुखा तावप्यमोदेतां पुत्र्यास्तुल्यवरस्पृहाम् // 57 / / तयोरादेशतो विद्याधरी वेग- // 166 // | वतीत्यहम् / तवोद्वाहयितुं तत्र त्वां नयन्त्यस्मि मा कुपः // 58 // सूरोदयपुरेऽनैपीत्तं साथ तदनुज्ञया / सुराणां खेचराणां च क्रमे सर्ग-५ Page #179 -------------------------------------------------------------------------- ________________ // 167 // जयाचन्द्राविद्याधरीपरिणयनं | स्तोका त्रिलोक्यपि // 59 // प्रभाते खेचरेन्द्रेणार्चितः शूरेण सद्गुणः / उपयेमे जयचन्द्रां पद्मः पद्म इव श्रियम् // 60 // तं वीवाहं समाकर्ण्य गंगाधरमहीधरौ। जयचन्द्रामातुलजी विद्यादोर्दर्पदुर्द्धरौ // 61 // एयतुः सर्वसामग्र्या जयचन्द्रार्थिनौ तदा। अभिचक्राम | पद्मोऽपि श्वशुरस्य बलैर्वृतः // 12 // युग्मम् / / रणतूर्याण्यवाद्यन्त सैन्ययोरुभयोरपि / मिथो भट्टमुखैः प्रैषुः सुभटाश्च भटावलीम् | // 63 / / संग्रामनाटकारम्भे पात्रेणेव गणेशितुः / विदधे प्रत्यनीकेन प्रथमं काण्डखेलिका // 65 / / ततो राजयुवराजपात्रैर्वीरपरिच्छदैः / अश्वीयगजतारथ्याधिरूढेभूमिकाग्रहात् // 65 // दिव्यस्त्रीवरणैरल्पप्रहारे हसितैरपि / दैन्यत्यागैभल्लपातकरिस्कन्धनिपातनः // 66 // अप्यश्वीयखरोत्खातधलीदुर्दिनडम्बरे / आह्वाने प्रतिवीराणां शब्ददानेश्च शौर्यतः ॥६७|उत्रासनैः कातराणां भटासकसिन्धुगाहनैः / वृन्दारकजयध्वानपुष्पवृष्टयनुभूतिभिः॥६८।। अकाण्डलोकसंहारवैराग्याद् व्रतसेवनः / अभ्यनीयत संग्रामनाट्यं नवरसात्मकम // 69 / / // पंच० कु०॥ जयचन्द्रास्पद्धेयेव जयश्रीरपि रागिणी / ववे स्वयं महापद्ममच्छमरणमण्डपे // 70 // विद्याधरेश्वरौ तौ च गंगाधरMoमहीधरौ / लाभाभावाद्वल्लभायाः सैन्यमूलस्य नाशनात् / / 71 / / एकाकिनी ततः स्थानान् मूर्खवाणिजकाविव / द्वेधापि निकलमुखा वात्तप्राणावनश्यताम् // 72 // युग्मम् // अगण्यप्राग्जन्मपुण्यढौकितैदिव्यशक्तिभिः / सदा यक्षसहस्रेण प्रत्येकं चाप्यधिष्ठितैः // 73 // चतुर्दशमहास्वनैरवतारेऽपि सूचितैः / चतुर्दशमहारत्नेश्चक्रप्रभृतिभिः स्वयम् / / 74 / सेवितः श्रीमहापद्मश्चक्रवर्ती क्रमेण च / भरतस्य पटखण्डस्य व्यधत्त विजयोत्सवम् / / 75 // त्रि. वि०॥ स्त्रीरत्नं च स्मरन् पूर्वदृष्टं तां मदनावलीम् / क्रीडयेव पुनः पद्मस्तदाश्रमपदं ययौ / / 76 / / तस्मै चक्रे तापसैश्चातिथ्यं तत्रागतो भ्रमन् / जन्मेजयभूपोऽदात् स्वां सुतां मदनावलीम् / / 77 / / सम्पूर्णचक्रवत्तिश्रीययौ स हस्तिनापुरम् / हर्षात्प्रनृत्यल्लक्ष्मीकमिव केतुभुजोच्छ्यैः // 78 // सोऽनमत्पितरौ तत्र मुदितौ मुदितामयौ / सौमनस्यं नयन् 167 // Page #180 -------------------------------------------------------------------------- ________________ श्रीअमम- श्रुत्योः स्वचरित्रामृतोक्षणैः // 79 // विजेता नमुचेः सूरिः सुव्रतःसुव्रतार्हतः। शिष्यस्तदागमत्तत्र साधुवृन्दारकैवृतः॥४०॥ सर्वा | | जिन सपरिवारः श्रीमान्पद्मोत्तरो नृपः / उपेत्य तमवन्दिष्ट विशिष्टप्रीतिरीतिभृत् // 8 // सोऽस्मै संसारकान्तारभ्रमश्रमोद्धृतिक्षमाम् / देशनां | चरित्रम् // 168 // सरसीरूपां नीरागश्रियमादिशत् // 82 / / तयाऽऽविष्कृतवैराग्यो गुरुं विज्ञप्तवान्नृपः / न्यस्य राज्ये सुतं यावदेमि गम्यं न तावता चक्रवत्ये|८३॥ अप्रमत्तेन भवता भाव्यमित्येष सरिणा। उक्तः प्रणम्य तं गत्वा मुदितो निजमन्दिरम् !!84 // आहूय प्रकृतीविष्णुकुमारं | भिषेके || पद्मस्य ज्येष्ठनन्दनम् / उवाच भीतिकृद् वत्स ! भवो भोगैरिहांगिनाम् / / 85 // तदेतस्माद् गुरोर्दीक्षां प्रत्यक्षां जांगुलीमिव / आदास्ये सि मातृमनोद्धिरस्याश्च स्याद्राज्यत्यागतो ध्रुवम् // 86 // त्रि० वि०॥ ऊचे विष्णुन यूयं मे वत्सला यच्छलादतः / स्वानिष्टस्यार्पयथ मां भवस्य | स्थपूरणं भयकारिणः // 87 // राज्येनालमतस्तात ! भवदिष्टपथाध्वगः। निश्चयेन भविष्यामि पुत्रो वः स्यामहं न किम् ? // 88 // राज्ञाऽथ पद्मोत्तर महापद्मः समाहूय निवेद्य च / आकूतं स्वस्य विष्णोश्च राज्यार्थेऽभ्यार्थि साग्रहम् // 89 // आज्ञा पितुरनुल्लंध्येत्यर्थापच्या समागतम् / विष्णुकुमाराज्यांगीकारमाचख्यौ स मौनेनेव नीतिवित् // 90 // अकारि चक्रवर्तित्वाभिषेकेण समं ततः। राज्याभिषेकः पद्मस्य पद्मोत्तरमही नरयोः दीक्षा | भुजा // 91 // कृतोत्सवो महापद्मचक्रिणा सुव्रतान्तिके / व्रतं विष्णुकुमारेण सार्दू पद्मोत्तरोऽग्रहीत् // 92 // पत्रं केतुमिपाद्दत्वा स्वसर्गा*द्भुतगर्वतः / भास्वद्रथं पूर्वपक्षीकुर्वाणं किंकिणिरवैः / / 93 // जैन निर्मापितं मात्रा चक्रवर्ती रथं पुरे। भ्रमयित्वा कारयित्वा तस्य * यात्रा महोत्सवात् // 14 // अभ्यर्च्य मातरं ज्वाला सुवर्णकुसुमादिभिः। उवाच प्राञ्जलिः किं ? ते करोमि प्रियमादिशत् // 95 // त्रि०वि०॥ साऽवादीद् देव ! किमितोऽप्यादेष्टव्यं प्रियं मम / यत्त्वया धर्मवीरेणाऽभूवं पूर्णमनोरथा // 96 // दानवीरान् युद्धवीरान् | // 16 // * सूयन्ते कति न स्त्रियः / धर्मवीरप्रसूः क्वापि काचित्पुण्यवती यदि // 97 // तत्रैवास्थुः पुरे राजाग्रहात् सुव्रतसूरयः / रथयात्रावधि सर्ग-५ Page #181 -------------------------------------------------------------------------- ________________ // 169 // राज्याप्ती नमुचे वैरनिर्यात नार्थ प्रयत्नः पद्मोत्तराद्यैः सह साधुभिः // 98 // प्रतिस्थानं नवैश्चैत्यैश्चक्री मां मण्डन्नयम् / स्ववंशस्येव जैनस्य शासनस्योन्नति व्यधात् // 19 // 3 श्रीपद्मोत्तरराजर्षिः पालयिखोत्तमं व्रतम् / सञ्जातकेवलज्ञानः सिद्धिसौख्यमथाऽसदत् // 300 // जक्षुर्विष्णुकुमारस्य प्रभावात्तपसोऽद्भुताः / लब्धयो वायुविक्षोभान्महोर्मय इवाम्बुधेः॥१॥ महान्मेरुरिवाऽत्यन्तं सूक्ष्मश्च परमा| णुवत / तार्थ्यवद् व्योमसञ्चारी कामरूपी च देववत् // 2 // इत्याद्यनेकरूपोऽसौ भवितुं शक्तिमानऽभूत / स्वतपोव्ययभीरुस्तु न लब्धीः सोऽपदेऽव्ययीत् // 3 // स एव सुव्रताचार्यों बहुसाधुवृतोऽन्यदा। हस्तिनापुरमेत्याऽस्थाद् ज्येष्ठकल्पचिकीर्षया // 4 // ज्ञात्वा | तदागम मंत्री नमुचिश्चक्रवत्तिनम् / निर्यातनाय प्राग्वैरस्येति पद्ममवोचत / / 5 / / यौवराज्ये प्रतिपन्न स्वामिन् ! देहि वरं मम / न्यस्त | युगान्तेऽप्यऽक्षय्यं सत्पात्रे वस्तुबद्वचः // 6 // स राज्ञा मार्गयेत्युक्तोऽवादीद्यज्ञं यियक्षतः / राज्यं मे देहि तत्प्रान्तं यावत्स्मृत्वा * खजल्पितम् // 7 // सत्यवादी महापद्मो राज्यं नमुचये ददौ / स्वयमन्तःपुरं गत्वा तस्थौ योगीव निःक्रियः // 8 // सत्त्वोत्कटमपि | स्वच्छं चित्त वारीव भूभुजाम् / यां दिशं नीयते धृत॑स्तया संचरते ध्रुवम् // 9 // खभावसरलान् पक्षोज्वलानपि शरानिव / नरान् कोदण्डयद् वक्रश्यावयेद् गुणतः खलः // 10 // दुर्ध्यायी नमुचिर्मायी बकवनगराद् बहिः / निर्गत्य दिक्षितो जज्ञे यज्ञवाटेऽथ कैत* वात् // 1 / / एत्याभिषेककल्याणं तस्य प्रकृतयोऽखिलाः / श्वेताम्बरान् विना सर्वे दर्शनस्थाश्च चक्रिरे // 12 // एयुर्दशनिनो द्रष्टुं * मामन्ये नत्वमी इति / नमुचिः श्वेतभिक्षूणां क्षुण्णमग्रेऽकरोत्खलः // 13 // स गत्वा सुव्रताचार्यान् द्विजराजबुवोऽब्रवीत् / इत्याक्षि| पन्नरे लोकव्यवहारबहिर्मुखाः // 14 // तपोवनानि क्ष्मापालरक्ष्याण्येवेति नीतितः। कार्य तपोधन राज्ञोऽभिषेकेऽभ्येत्य मंगलम् // 15 // | तपाषष्टांशदानेनावर्जनीयश्च सान्वहम् / भवद्भिर्विदधे नैतद्विरुद्धर्मयि निश्चितम् // 16 // युग्मम् // युष्माभिर्मम राज्ये तन्न स्थेयं यात // 169 // Page #182 -------------------------------------------------------------------------- ________________ श्रीश्रमम जिनचरित्रम् मेरोरागत्य // 170 // विष्णु कुमारेण नमुचेः विज्ञप्ति करणम् | सत्वरम् / यः स्थास्यति हनिष्यामि तमहं नन्वऽहंयवः // 17 // सूरिरप्येवमवदत् कल्पाभावाद्वयं नहि / तवाऽभिषेके भोःप्राप्ता न विरु द्धतया पुनः // 18 // प्राणिवर्गे निसर्गेण न विरुद्धकृतो वयम् / सतां रक्षितरि क्षोणीनायके तु विशेषतः // 19 // क्रोधेन स पुनः प्रोचे कृतमाचार्य ! डम्बरैः / सप्ताहात्परतो वोऽत्र तिष्ठतां चौरनिग्रहः // 20 // इत्युक्त्वा नमुचौ याते स्वस्थानं सुरिरप्यथ पप्रच्छ ae साधून किं ? कत्तुं साम्प्रतं ब्रूत साम्प्रतम् // 21 / / साधुर्बभाषे तत्रैकः पद्मराजाग्रजो मुनिः / षष्टिवर्षशतीं विष्णुकुमारस्तप्तवांस्तपः // | // 22 // साम्प्रतं मन्दरे सोऽस्ति तस्यैव वचनादयम् / नमुचिः शमिताऽमुष्य खामी यत्सोऽपि पद्मवत् // 23 / / युग्मम् / / यातु साधु स्तमानेतुं योऽस्ति चारणलब्धिमान् / संघकार्य न दोषाय लब्धीनामुपयोजनम् // 24 // साधुरेकोऽवदन्मेरौ गन्तुं व्योम्नाऽस्मि शक्तिमान् ESI नतु व्याधुटितुं तन्मे कृत्यमादिशतोचितम् // 25 // आनेता विष्णुरेव त्वामित्युक्तो गुरुणा ययौ / ताक्ष्यवनभसोत्पत्य विष्णोः पार्श्व स मन्दरे // 26 // विलोक्य विष्णुस्तं दध्यौ संघकार्य महद्धवम् / साधोलब्धिमतोऽपि स्यान्न वर्षास्त्रागमोऽन्यथा // 27 // स मुनिविष्णुमानम्याचख्यौ स्वागमकारणम् / तमादाय क्षणात्सोऽपि व्योम्नाऽऽगाद् हस्तिनापुरम् / / 28 // विष्णुर्नत्वा गुरून् साधुवृतो नमुचिमभ्यगात् / तद्वर्ज च ववन्देऽसौ विनफ्रेः पार्थिवादिभिः // 29 // तं स सात्वधर्मकथापूर्वकं विष्णुरुक्तवान् / तिष्ठन्तु मुनयोऽत्रैव | कार्तिकान्तममी पुरे // 30 // वर्षासु बहुजीवासु कल्पते विहृतिनहि / एते तदन्ते नैकत्र वसन्ति स्वत एव च // 31 / / पुरे गुरुतरेऽमुष्मिन् पद्माकर इवालिभिः। स्थितरस्मादृशैभिक्षाजीवैः का ? ते क्षतिर्वद // 32 // नृपैराराधिताः प्राच्यैर्भरताद्यमुनीश्वराः। न तथा वर्तसे चेत्वं देहि स्थातुं तदप्यहो // 33 // तेनैवं जलदेनेव शीतैक्य लैरिव / मन्त्री प्रशमितोप्यौर्व इवाऽऽज्वालीत् क्रुधाऽधिकम् // 34 // वावच्यते स्म च वचः किञ्चिद्वाच्यं मुने! नहि / स्वराज्यसीम्नि वस्तुं वः कथश्चन ददामि न // 35 // द्वेधा विष्णुः प्रभ सर्ग-५ // 17 // Page #183 -------------------------------------------------------------------------- ________________ // 171 // त्रिपदी| दत्तायां | विष्णोः वैक्रियरूप करणम् विष्णुरपि माह क्षमी पुनः / अन्तरस्मिन्निवसन्तूद्यानेऽमी मुनयः स्थिताः // 36 // दीप्तामर्षः स महर्षि तं स्फुटं स्फाटिकाश्मवत् / अविजानन् गूढशक्तिमवजानन्नवोचत // 37 // अस्पृश्यपंकवद्भक इव रे किं ? मुहुर्मुहुः / संवासप्रार्थनां हीन ! दीनवान् कुरुषे मयि // 38 // न श्वेतवाससां स्थानं मदराज्य इति निश्चयम् / ज्ञात्वा प्राणार्थिनश्चेत् तद्यात मृड्ड्वं मुधैव मा // 39 // इत्यस्य वाग्भिस्तृण्या भिर्वन्हिवद्दीपितोऽपि न / विष्णुलुंजीत्क्षमारुद्धां धूम्यावद् विकृति मुखे // 40 // उवाच सचिव ! खं नस्तथापि त्रिपदीमिह / प्रयच्छ वत्स्याम तन्मे प्रार्थितं मा वृथा कृथाः // 41 // चक०॥ सोज्ञोऽथ स्माह दत्ता वत्रिपदी यस्तु तद्वहिः / स्थास्यत्येनं मारयिष्याम्यवश्यमपराधिनम् // 42 // अस्त्वेवं देहि तदपीत्युक्त्वा विष्णुरवर्द्धत / धनुर्वज्रासिभृन्मौलिकुण्डलस्रग्विभूषणः // 43 // चक्रभ्रमं स भ्रमयन् पृथ्वीं पादैः कुलालवत् / फूत्कारैः पातयन् जीर्णपर्णपातं च खेचरान् // 44 // तूलपूलविनिक्षेप विक्षिपन दिक्ष पर्वतान् / आवर्तयन् पयोराशीन् धात्वावर्त कलादवत् // 45 // व्यावर्तयन् वैरिसेनाव्यावत्तं भटवन्नदीः। ताराः कर्करपर्यासं पर्यस्यन् चालवद् दिवः // 46 // सुरासुरभयं तन्वन्नानारूपैर्महाबलः / वर्द्धमानो महातेजाः सुरशैलसमोऽभवत् // 47 // च० क० // वीक्ष्य त्रैलोक्यविक्षोभं तं प्रसादयितुं मुनिम् / गातुमिन्द्रः समादिक्षद् दक्षमप्सरसां गणम् // 48H / कर्णाभ्यणेऽस्य गान्धारग्रामरम्यमगीयत / | तेनैवं जिनसिद्धान्तप्रोक्तशान्तरसानुगम् // 49 / / केप्यचकारितेवांतर्दयन्तेऽत्रैव कोपतः / वनदुना इव प्रोटिंगतात्काननवन्हितः | // 50 // क्रोधेनान्धीकृताः स्वार्थ नेक्षन्ते मुनयोऽपि हि / गंगानाविकजीवस्य विनाशकरसाधुवत् / / 51 / / नरकाग्निषु पच्यन्ते क्रोधा| त्पालकवञ्जनाः / चस्कन्द स्कन्दकाचार्योऽप्यात्मनः सुगतिं क्रुधा // 52 // महामुने ! विचार्येति क्रोधं संहर संहर / क्षमाधना हि मुश्चन्ति नापराधिष्वपि क्षमाम् // 53 // इत्थं शमयितुं क्रोधं किन्नरीखेचरीगणाः / मुनर्विष्णुकुमारस्य पुरो लास्यान्वितं जगुः / / 54|| // 17 // Page #184 -------------------------------------------------------------------------- ________________ जिनचरित्रम् महापद्मादि | पार्थनायां स्वाभाविकरूपकरणम् श्रीअमम- निक्षिप्य नमुचिं भूमौ मध्ये प्राक्पश्चिमाम्बुधः / मुनिर्विष्णुर्जगत्पूज्यपादः पादमदात्तदा // 55 / / ज्ञात्वा पद्मोऽपि सम्भ्रान्तस्तं वृत्ता |न्तमुपेत्य च / भीतः भीतः स्वप्रमादात् कम्पमानाङ्गयष्टिकः // 56 // गुणैर्गरिष्ठं तं ज्येष्ठं महर्षि बान्धवं निजम् / प्रणम्य प्राञ्जलिने॥१७२।। बजलैः प्रक्षाल्य तत्पदौ // 57 / / ऊचे लोकोत्तरगुणप्रभो ! विजयिनि त्वयि / अस्ति मे मनसाऽद्यापि तातः पद्मोत्तरः स्वयम् // 58 // | त्रि०वि०॥ श्रीसंघस्य गुरूणां च स्वामिन्नहमवेदिषम् / आशातनामधमेन क्रियमाणां न मंत्रिणा // 59|| ज्ञापितोऽस्मि च नो केनाप्यपराधी तथाप्यहम् / अयं कुभृत्यो मे भृत्यदोषात्स्वामी हि दण्ड्यते // 60 // तथा ख मे प्रभुभृत्यस्तव चास्म्यहमप्यतः / गृह्यसे | मेऽपराधेन तत्तं क्षाम्य क्षमानिधे ! // 61 // कुमत्रिणोऽस्यापराधात्प्राणान्तिकतुलामिदम् / आरोहत् त्रिजगत्तेन रक्ष रक्ष दयानिधे ! | // 62 // सुरासुरनराधीशाः संघश्च त्रिजगत्पतिः। एवं प्राजलयोऽन्येऽपि तं महर्षिमसान्त्वयन् // 63 / / मुनिर्यावन्न शुश्राव स काष्टी | लग्नयोगिवत् / तावत्तस्य पदोः स्पर्श भक्त्या सर्वेऽपि चक्रिरे // 64 // तेनायमुपयुक्तोऽग्रे स्थित भ्रातरमैक्षत / प्रसादनपरं संघमपि del| युक्तं सुरासुरः // 65 // सोऽचिन्तयन्मुनिश्चैवं संघः कारुण्यपुण्यधीः। चाटुकारश्च मे भ्राता सुराद्याश्च भयातुराः // 66 // प्रसादयन्ति | मां क्रोधयोधसंवृत्तयेऽखिलाः / पूज्यः संघः पद्ममुख्याश्चानुकम्पास्पदं मम // 67 // मुनीश्वरो विचिन्त्यैवं नृपादिप्रार्थनावशात् / कवीश्वर इव ग्रन्थं लक्षमानं वपुर्निजम् // 68 / / संक्षिप्य शक्तिमानेकपदेनाल्पं विनिर्ममे / सुहृदां हृदये तन्वन्नलं कौतूहलं तदा // 69 // युग्मम् / / पद्मायैः शिष्यवल्लुप्ते प्रत्यये वृद्धिकारणे / स भूतपूर्वां प्रकृति मुनिः शब्द इवाददे // 70 // कालुष्यहेतोर्वेलाया विश्वक्षोभ कृतो गमे / बभार विष्णुकुमारः समुद्रः स्वस्थतां पुनः // 71 // मुमुचे नमुचिर्जीवन् विष्णुना क्ष्माभुजा पुनः / निरवास्यऽधमः bell संघस्योपरोधाद्दयानिधेः // 72 / / त्रिभिः क्रमैस्तैः श्रीविष्णुस्तदादिभुवनत्रये / त्रिविक्रमाख्यया ख्याति स ययावच्युतो मुनिः।।७३।। सग-५ // 172 // Page #185 -------------------------------------------------------------------------- ________________ // 173 // पराजये | गन्धर्वसे विधायैवं संघकार्य तपोभिः क्षीणकर्मकः / आसाद्य केवलज्ञानं मुक्ति विष्णुमुनिर्ययौ // 7 // पद्मचक्रथपि संसारोद्विग्नः सद्गुरुसन्निधौ। * प्रव्रज्य तपसा प्राप्तकेवलः सिद्धिमासदत् // 75 // यौवराज्ये मंडलित्वे वर्षपश्चशती पृथक् / षट्खण्डभरतक्षेत्रजये त्वब्दशतत्रयी॥७६॥ | अष्टादश सहस्राणि सप्तशत्यधिकानि च / वर्षाणां चक्रवर्तित्वे सहस्रास्तु दश व्रते // 77 / / त्रिंशद्वर्षसहस्राणि सर्वायुः पद्मचक्रिण: एतावदेव विष्णोरप्यनुक्तमपि बुध्यताम् / / 78|| त्रि०वि०॥ चरित्रमित्थं दशमोऽन्धवृष्णिनमुनेमहापद्मनुपाग्रजन्मनः / गन्धर्वसेनापुरतस्विविकमप्रबन्धसम्बन्धमनोहरं जगौ // 79 // शौरिरुचेऽथ गन्धर्वसेना सेनां मनोभुवः / मद्वत्काल्याणिनेयि! त्वमेतदेवोपवीणय // 80 // अथ सा साचिकावेशात् कम्पमानतनुस्तदा। अदम्भस्तम्भसंरुद्धकण्ठा खिद्यत्करांगुलिः // 81 // तत्सौभाग्यहृतवान्ता तंत्री वादयितं नहि / तद्वच्छशाक सभ्याग्रे नत्वा मेने पराजयम् / / 82 // त्रि० वि० // ख वेषान्तरितः स्रष्टा कलास्रष्टाऽसि भूचरः। | गान्धर्वस्वर्णनिर्माणपारदो नारदोऽसि वा // 83 // का नाम प्रातिभवता भवता सह नाथ मे / स्पर्द्धा वीणाग्रहादेव निःकलालापताजुषः | // 84 // उक्त्वेति कंठे साऽक्षप्सीनियाक्षेपमनास्ततः / वरमालां तदईस्य दशार्हस्य खगूहिनः / / 85 // त्रि० वि०॥ सभ्याश्चित्रीयितास्तुष्टा उपाध्यायौ च तावुभौ / प्रहर्षतुमुलं पर्षजनोऽकार्षीच सर्वतः // 86 // विसृज्य वादिनचारुदत्तः श्रेष्ठी ततोऽखिलान् / निनाय मन्दिरे स्वस्थ वसुदेवं सगौरवम् // 87 / / स तं विवाहमारिप्सुः पप्रच्छ किमु वत्स! ते / गोत्रमुद्दिश्य कन्येयमधुना सम्प्रदीयताम् ||88|| दुन्दुः स्मित्वाऽवदत्तात ! यत्तुभ्यं रोचतेतराम् / उच्चार्यतां तदेवेह गोत्रं गोत्रविभूषण ! // 89 // श्रेष्ठ्यूचे ज्ञातवानसि वत्स ! | त्वस्मितकारणम् / वणिकपुत्रीति मा पुत्रीमवमंस्थाः वचेतसा // 10 // अस्याः कथां विस्तरात् ते कथयिष्यामि मूलतः। कालान्तरे- | Hel sधुना त्वस्याऽसमयः प्रस्तुतक्षतेः // 91 // इत्युदित्वा चारुदत्तश्चारुदत्तकृतोत्सवम् / विवाहं कारयामास दुन्दुगन्धर्वसेनयोः // 12 // नया दुन्दुकण्ठे क्षिप्ता वरमाला विवाहोत्सवश्व BESHARASHNAER2463-08- 22224828 // 173 // Page #186 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् // 174 // चारुदत्तकथित गन्धर्वसेनावृत्तान्त: उपाध्यायौ च सुग्रीवयशोग्रीवौ वितेरतुः / तस्मै श्यामाविजयाख्ये पुन्यौ सद्गुणतोषितौ // 93 // कियत्यपि गते काले श्रेष्ठी दुन्दुम| दोऽवदत् / गन्धर्वसेनावृत्तान्तमायुष्मन् ! मूलतः शृणु / / 94 // ___अस्यामेव पुरि पुरा महेभ्यो भानुरित्यभूत् / असंख्यवसुना येन जितो भानुरऽगानभः // 95 / / तस्य प्रिया सुभद्राख्या भद्राभक्तिरजायत / स्वरूपशीलयोर्यव भेजे दर्पणतां स्वयम् // 16 // चित्रं तौ सुगतौ नव्यौ क्षणभंगविदाविह। सन्तानानुभवाभावात् प्राप्तौ सिद्धार्थतां नहि // 97 // वरं स्त्रीपुंसयोब्रह्मसेवनं नतु मैथुनम् / यो फलाभावतो निन्द्याववकेशिद्रुमाविव // 98 // अन्यदा चार| णमुनिआनी ताभ्यामपृच्छयत / भाविनं पुत्रमाख्याय सोऽप्यन्यत्र विजहिवान् // 99 / / जज्ञे च नन्दनः क्लप्तानन्दनः समये तयोः। | वर्द्धनाद्युत्सवो गेहे वंशवृद्ध्या सहाऽभवत् // 40 // पितृभ्यां गोत्रज लोकं सम्मान्योत्सवपूर्वकम् / द्वादशाहे चारुदत्त इति नामास्य निर्ममे / / 1 / / स धात्रीपालितः प्राप वृद्धिमुद्यानशाखिवत / क्रमात स्कन्धप्रवालश्रीपुण्यं तारुण्यमासदत् // 2 // क्रीडन् मित्रैः सहान्येयुः स नद्याः सैकते गतः। सुकवेरिव कस्यापि पदमुद्रामुदैवत // 3 // प्रेक्ष्य तद्वामतः श्रोणिभरमग्नां पदावलीम् / तेन तस्यापि | निश्चिक्ये कामिनी सहगामिनी // 4 // गच्छंस्तदाऽग्रतोऽन्वेष्टेवाऽद्राक्षीत्कदलीगृहम् / तदन्तः पुष्पशय्यां च फलकासी तदन्तिके | // 5 // तदऽदूरे लोहकील?मेण सह कीलितम् / नरमेकमुदेक्षिष्ट शिष्टः सोऽथ कृपाधीः // 6 // तन्मुक्त्युपायचिन्ताः कोशान्तस्तदसेरसौ / दक्षो निक्षिप्तमद्राक्षीदौषधीवलयत्रयम् // 7 // औषधीनामचिन्त्यो हि प्रभाव इति तास्वथ / एकामुघृष्य लिप्तांगं निःकी लोऽकारि तेन सः / / 8 / / चक्रे द्वितीयया रूढवणः सोऽथ तृतीयया / सचेतनो नरो वैद्येनेव सम्प्राप्तपाटवः // 9 // युग्मम् / स पुरः | चारुदत्तस्य प्राणदानोपकारिणः / मूलतः सोदरस्येव निजं वृत्तान्तमाख्यत // 10 // महेन्द्रविक्रमस्याहं वैताढ्ये शिवमन्दिरे / सुतोऽ सर्ग-५ // 174|| Page #187 -------------------------------------------------------------------------- ________________ // 17 // | स्भ्यमितगत्याख्यः खेचराणामधीशितुः // 11 // धूमशिखगौरमुण्डमित्राभ्यां च सहकदा / हीमन्तं पर्वतमगामहं क्रीडनिजेच्छया // 12 // हिरण्यरोमसंज्ञस्य मातुलस्य तपखिनः / अद्राक्षं कन्यकां तत्र रम्यांगी सुकुमालिकाम् // 13 // जातानुरागस्तस्यां च प्राप्तः चारुदत्त| कामस्य वश्यताम् / गतो गृहमहं शून्यः पित्रा दृष्टश्च तत्क्षणम् // 14 // पृष्ट्वा च मित्रे तद्धेतुं ज्ञात्वाऽऽनायितया तया / उद्वाहितोऽमि कृतोऽमितकिं ? जीवपितृकर्नाप्यते सुखम् // 15 // तया सह सुखान्यन्वभूवं दैवादजायत / रागी धूमशिखस्तस्यां विज्ञातश्च मयेङ्गितैः // 16 // |गतिविद्या धरस्य अनिपिद्धन दाक्षिण्यात् तेने सार्द्धमिहागमम् / विकृत्य कदलीवेश्माऽक्रीडं च प्रियया सह / / 17 / / प्रमत्तः प्रापितो धूमशिखेनैतां जीवितदादशामहम् / अपहृत्य प्रणेशे च मत्प्रियासुकुमालिकाम् // 18 // त्वया चाहमसम्बन्धबन्धुना मोचितोऽस्म्यतः। किं? ते प्रत्युपकृत्य नोपकारः स्यामनणः सघणाऽऽदिशः॥१९।। मित्र ! त्वदर्शनेनैव कृतार्थोऽस्मीति चारुणा / संभापितः समुत्पत्य स्वस्थानेऽगात स खेचर: // 20 // उदात्तश्चारुदत्तोऽपि निज मन्दिरमाययौ / कलाविलासस्तेने च कौमुदं पार्वणेन्दुवत् / / 21 / / स मातुलस्य सर्वार्थनाम्नः पुत्रीमुपायत / रूपवती मित्रवतीसंज्ञा ताताज्ञया सुधीः / / 22 / / केवलं स कलाकेलिसक्तस्तस्यां सरगताम् / कलाकेलिमयेष्येष समये बत नाऽभजत // 23 // ततो माता विषष्णोचे भानु नाथ ! प्रवर्त्तय / पुत्रं मुग्धं विदग्धैकसेव्ये विषयवर्त्मनि // 24 // किं ? तया ते श्रिया | भ्यस्याऽपि स्वर्णगिरेरिख / पुत्रेण भुज्यते नैव सप्रियेण प्रियेण या // 25 // श्रेष्ट्यूचेऽयुतसिद्धोयमर्थस्त्रिभुवनेंगिनाम् / स्वस्त्रैणभोग* | शिक्ष्यन्ते केन वा मृगपक्षिणः / / 26 / / अवश्यं कृत्यमेवैतदित्युक्तः स तया पुनः / सत्कृत्य ललितां गोष्ठी भोजनाद्यैर्विशेषतः // 27 // मनुपियवैदग्ध्यं नीयतामिति सादरम् / अभ्यर्थ्य तस्यां चिक्षेप चारुदत्तं ततः स्वयम् // 28 // युग्मम् // दुर्लध्या पितुराज्ञेति चारु-| // 175 // दत्तस्तया सह / उद्यानादिषु बभ्राम निर्विश्राममनारत(मातर)म् // 29 / / अनेकपानां मत्तानां कुट्टन्याः खड्गयष्टिवत् / निन्ये कलिं Page #188 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 176 // चरित्रम् चारुदत्तस्य वेश्यागृहे निक्षेपः गसेनायाः स पुत्र्याः पणयोषितः // 30 // गृहे वसन्तसेनायाः सेनायाः कामभृभुजः। योगिनीवत् ख्यातिलाभसुभगायास्तयाऽन्यदा // 31 // युग्मम् // कृतसंकेतया पूर्व बाढमावणं वेश्यया / स नीतः पटवत् स्वस्मिन् नील्येव दृढरागताम् // 32 // तदासक्तं च तं दक्षा ज्ञात्वा ललितगोष्ठ्यपि / तेस्तैमिषैरपसृत्याऽशंसन् भानुमुभ्रद्रयोः।३३।। ताभ्यां दत्वाऽथ हृष्टाभ्यां यथेच्छं पारितोषिकम् / सा च्यसजि पिवणामध्यहो कामैकबुद्धिता // 34 // कलिंगसेनाप्यशियदेकान्ते तनयामिति / नत्से ! कलासु दक्षाऽसि तासां तत्वं पुनः शृणु // 35 // पक्षीन्द्रमृतिभिरिव स्वर्णपक्षपरिग्रहात् / भुजंगजातिभक्ष्यैव वेश्याभिर्वश्यतां गता // 36 // नव्या जलौकसो वेश्या | निर्व्याधेः पुरुषांगतः / कर्षन्ति प्राणदं सारं सुखयन्त्यो मुखेन यत् / / 37 / / शिष्टा वसन्तसेनैवं मात्रा मात्राधिकं ततः। सन्ध्येव राग क्षणिकमपि स्थिरतरं मुहुः // 38 // व्यञ्जयन्ती चारुदत्ताद्दत्ताः पितृभिराददे / व्याजैर्नवनवैनित्यमुत्तमणैव वर्द्धितैः // 39 // वर्षे- | दिशभिः स्वर्णकोटीः षोडश लीलया / कविवजानते नार्थक्षयं रसवशान्नराः // 40 // त्रि० वि० // पितरौ चारुदत्तस्य परलोकं | | तदा गतौ / न तेन विवेदाते तु वेश्याव्यसनिना हहा // 41 // ताभ्यामुक्ता मृत्युकाले वमित्रवती ततः / कुलीना प्राहिणोद् भा नायितं स्तोकशो धनम् // 42 // कलिंगसेनादिष्टायाश्चेट्या द्रव्यार्थमन्यदा। हस्ते मित्रवती खांगादुत्तार्यालंकृतीः स्वयम् // 43 // | कर्तनोपकरणानि कर्पासस्याऽखिलानि च। आरोप्य पटलिकायामार्पयद् विकसन्मुखी // 44 // युग्मम् / / तद्दर्शनाद् विनिश्चित्य | द्रव्यान्तं कुट्टनी हृदि / वध्वोपकरुणा प्रत्यापेयत्तान्येव देवतः॥४५।। ऊचे वसन्तसेनां च जाते! जातधनक्षयः। व्युत्सृज्यतां चारु दत्तः फेलाहेलायितादयम् // 46 // हित्वा हिमाद्रिं हेमाद्रिं सेवन्ते यत्सुरा अपि / तद्वाच्यं किं पणस्त्रीणामर्थलुब्धैकचेतसाम् // 47 // | तस्यां गुणानुरागेणाऽनिच्छन्त्यामथ कुट्टनी। दुष्टाश्चेटीः समादिक्षद् वैशिकाचारकोविदाः // 48 // ताभिश्च भित्तिसंस्कारमिपादुप सर्ग-५ // 176 // Page #189 -------------------------------------------------------------------------- ________________ // 177 // | रिभूमितः / उत्तार्य सर्वतः संमार्जनीरेणुविगुण्डनैः॥४९॥ निःसारितोऽपि सदनाद् द्वारच्छिद्रेण भूरिशः। पश्यश्चेट्या चारुदत्तोऽज्ञापि निर्वासनं हठात् // 50 // युग्मम् / / विलक्षोऽशरणोऽचालीत स बाल इव वेश्मनि / तज्जीणशीण नैवोपालक्षयत्पाश्वगोऽपि धिक् // 51 // भ्रान्तमन्यश्चिरागत्याऽन| भिज्ञ इव कश्चन / पप्रच्छ पुरुष भद्र! कस्येदं ननु मन्दिरम् // 52 // सस्मितं सोऽवदन्मूख ! वैदेशिक इवासि किं / यद्वेत्सि विश्वविख्यातस्याऽपि भानोन मन्दिरम् // 53 // चारुदत्तोब्रवीत्तर्हि निःश्रीकमिव किन्न्विदम् / वीक्ष्यते सोऽवदत्सौम्य ! सम्यगेतन्निशाम्यताम् // 54 // अभूद् भानोः कुलांगारश्चारुदत्तः सुतः स च / वेश्यागृहे स्थितः स्वर्णकोटीः पोडश भुक्तवान् // 55 / / द्वादशाब्दी ययौ पापः पितरौ न मृतावपि / स विवेद ततो वेश्म गतं शोच्यामिमां दशाम् / / 56 / / अग्राह्यनामा तदयमित्याख्याय गते नरे। | शोकातः प्राविशच्चारुदत्तोऽथ स्वगृहान्तरे // 57 / / सहर्ष सत्कृतो मित्रवत्याऽसौ स्नानभोजनैः / त्यक्तापि भानुना प्राची सानुरागैव * प्रति // 58 // पित्रादिवार्ताऽथाख्यायि तया तत्पृष्टया निशि / स साथुलोचनः शोचन् प्रेयस्यैवमबोध्यत / / 59 / / आर्यपुत्र ! किमेवं खं स्त्रीव शोचसि रोदनैः। उपाय॑ कोटिशो द्रव्यं पितेवाप्नुहि वैभवम् // 60 // चारुदत्तोऽब्रवीत्कान्ते ! न धनानि धनविना / निबध्यन्ते नरैदक्षरपीभाः कलभैरिव // 61 / / निर्धनः करवै तत्कि ? क्षीणोपायस्य सम्प्रति / उल्लसन्तु कथं कूपच्छायावद् बुद्धयो मम | // 2 // प्रोचे मित्रवती नाथ ! हृदयोन्माथमुत्सृज / प्रत्यर्पित, कुट्टन्या भूषणैः कृतनीविकः // 63 // व्यवहृत्य कलाभिस्त्वमुपायं द्रविणं बहु / प्राप्तप्रतिष्ठः पितृवद् भव श्रीस्त्वद्वशैव यत् // 64 // युग्मम् / / तनुक्लेशश्च नो गण्यो व्यवसायकृता यतः / शृङ्खलीकृत्य se दोदंडांश्चकृषेऽन्धेः श्रियं हरिः॥६५।। गृहदेव्या तया दत्त मंत्रमाकर्षकं श्रियः / आदृत्य तदलंकारैर्नीवीं बद्धोद्यमश्रियः // 66 // वेश्यानिकाषितचारुदत्तस्य स्वगृहे गमनं स्वस्त्रीदर्शितधनो पायश्च // 177 // Page #190 -------------------------------------------------------------------------- ________________ श्रीअमम जिन भवत् / / 69 // दीर्घावोला भोजनाद्यः सत्कृतः पुत्रायमुनाद्वीपनामनि // 178 // चरित्रम् विदेशे धूर्तपरिब्राजक मेल.पक: स्वमातुलेन श्वसुरीभूतेन सह सोऽगमत् / उशीरावर्तनगरे कसं च समग्रहीत् // 67 // युग्मम् // व्रजतोऽस्य ताम्रलिप्त्यां कर्पासो | | वनवन्हिना / दग्धोऽथ मातुलेनापि त्यक्तो निर्भाग्य इत्यसौ // 68 | एकोऽपि चारुदत्तोऽश्वाधिरूढः पश्चिमां प्रति / चचाल दैवात्तुः | रंगे मृते पादचरोऽभवत् / / 69 / / दीर्घावोल्लङ्घनश्रान्तः क्षुत्तृष्णाशुष्कतालुकः / प्रियङ्गुनगरे प्राप्तोऽपरान्हे चत्वरे भ्रमन् // 70 // दैवात्सुरेन्द्रदत्तेन पितृमित्रण वीक्ष्य सः / गृहे नीतो भोजनाद्यैः सत्कृतः पुत्रवस्थितः / / 71 // तेनायं वार्यमाणोऽपि द्रव्यलक्षं कुतश्चन / / | आदाय वणिजो वृद्ध्या वाद्धौ पोतेन जग्मिवान् // 72 // प्राप्तस्तत्रान्तरद्वीपे यमुनाद्वीपनामनि / यातायातैनगरेषु भाण्डानां क्रयविक्रयैः // 73 // उपार्जयत्स्वर्णकोटीरष्टावेकोऽप्यसौ ततः। हृष्टोऽचलत्स्वदेशायाऽपुण्यैर्यानमभज्यत // 7 // युग्मम् / / अवाप्य फलकं देवात्तेनाब्धि सप्तभिर्दिनः / स तीर्थोदुम्बरावतीवेलाख्य तटमासदत् // 75 // वपुर्नदीजलैस्तत्र प्रक्षाल्याने वजन्नयम् / कथमप्याप्तवान् राजपुरोपान्तस्थमाश्रमम् // 76 ।।दृष्टः परिबाद तेनाऽत्र नाम्ना दिनकरप्रभः / तस्योपचारतुष्टेन स्ववृत्तान्तो न्यवेदि च // 77 / / तेनो|ल्लाघीकृतोऽन्येयुः स प्रोचे वत्स! चेद् भवान् / धनार्थी बहुभिः तत्किमुपायैः खिद्यते परैः // 78 // आगच्छतु मया सार्द्धममिन्नेव | शिलोचये / सिद्धमेव यथा कोटिवेधिन रसमर्पये // 79 // युग्मम् / / असौ कल्पद्रुवदायी स्वर्णकोटीरनेकशः / कुर्यास्त्वं सिद्धवत्ताभि| स्त्यागभोगान् यथारुचि // 8 // इत्युक्त्वा मुदितश्चारुदत्तस्तेन सहाञ्चलत् / गतौ तावटवीमात्तमश्चिकातुम्बशम्बलौ॥८१|| भ्राम्य न्तीतस्ततो यत्र साधकाश्चातका इव / घनेषु वातिकेन्द्रेषु चाटुकारा रसार्थिनः // 82 // तदन्तर्जग्मतुः शैलमेखलास्थं महाबिलम् / बहु* यत्रशिलाकीण दुर्गपातालसंज्ञकम् // 83 / / द्वारं तस्य यमस्येव मुख विश्वभयंकरम् / मंत्रेणोद्घाटयामास धूर्तराजस्त्रिदण्डिकः // 84 // | ताभ्यां साहसिकाभ्यां च प्रविष्टाभ्यां तदन्तरे / रसाधारश्चतुर्हस्तविस्तारः प्रापि कूपकः // 85 // चारुदत्तः प्रमुदितः प्रोक्तस्तेनेति सर्ग-५ // 178|| Page #191 -------------------------------------------------------------------------- ________________ // 179 // | रसकूपे चारुदत्तस्योत्तरणम् इस पापेनाडामदिनकर मानक प्रविनिमाविशत लिंगिना / रसकूपान्तिकं प्राप्तौ दिष्टयाऽऽवामविलम्बितौ // 86 // तद्वत्स ! गच्छ ख मध्ये मद्धृता मञ्चिकां श्रितः / आदत्व रज्जुबढ़ेनाऽमुना रसमलावुना // 87 // चलयेः सिद्धकार्यश्च रज्जु त्वामाकृषे यथा / इत्युक्तो मञ्चिकासंस्थः स कूपान्तः समाविशत् / / 88 // त्रि०वि०॥ दृष्टस्तापसवत्तत्र मेखलापरिवारितः / चतुःपुरुषपर्यन्ते रसस्तेनेप्सितप्रदः // 89 / / स च प्रोक्तः प्रविविक्षुः केनचिन्मध्यबत्तिना / नरेण न प्रवेष्टव्यं न प्रवेष्टव्यमत्र भोः // 10 // प्रत्यूचे चारुदत्तेन कस्त्वं ? किं 1 मा निषेधसि ? / भानोः सुतो वणिगई | रसग्रहणहेतवे // 91 // आदिष्टोऽस्मि भगवता निनिमित्तन बन्धुना / स्वयं श्रीमद्दिनकरप्रभेणाऽत्र त्रिदण्डिना / / 92 // युग्मम् / / सोs| वादीदाऽऽर्य ! वित्तार्थी त्वमिवाहमपि स्वयम् / तेन प्रवेशितः कूपे पापेनाऽस्मि त्रिदण्डिना // 93 / / अहमात्तरसस्तेन तटस्थेनाऽऽदि| तोऽर्थितः / रसस्य तुम्बकं स्थित्यनभिज्ञस्तस्य चाऽऽपिपम् // 94 // रसो नरोपहारेण संसाध्य इति वादिनाम् / कल्पस्ततस्त्यक्तरज्जुरपक्रान्तः स पापधीः / / 95 / / निरालम्बोऽहमपतं कूपान्तर्भक्षितश्च मे / रसेनापरकायस्तन्मद्वत्त्वमपि मा मृथाः // 96 // निषिद्धो|ऽसि विशन्नत्रेत्यासन्ना च मृतिर्मम / अस्तीत्यन्योपकारेण गृह्णामि प्रेत्यशभ्बलम् / / 97 // तद्देहि तुम्बकं येन रसेनापूर्य तेऽर्पये / | तस्याऽर्पणीयमेतत्तु निर्गत्यैव बहिस्त्वया // 98 // त्रि०वि०॥ तथाचक्रे चारुदत्तः पुंसा कूपनिवासिना / बबन्धे मञ्चिकाधस्ताद् रस| स्यापूर्य तुम्बकम् / / 99 / / अकञ्पोऽकम्पयद् भानुपुत्रो रज्जु त्रिदण्ड्यापि / तामाचकर्यायाचच तमादौ रसतुम्बकम् // 50 // | तस्मिन्ननर्पिते पापस्तं बहिर्नोदतारयत् / चारुणापि रसोऽक्षेपि कूपे ज्ञात्वाऽस्य दुष्टताम् // 1 // त्यक्त्वा समश्चिकं तं चापससार त्रिद| ण्डिकः / हृद्यन्ति बहुकूटा हि मित्राय चरमाद्रिवत् // 2 // कूपवेद्या भानुजोऽपि पपात च मुमूर्छ च / क्षणाच लेभे चैतन्यं निशश्वास |च भूरिशः // 3 // अधःस्थेन नरेणाथ स प्रोचे साधु भोः सखे / वेद्यामेवाऽपतस्त्वं नो रसान्तस्तद् विषीद मा // 4 // चारुदत्तोत्र // 179 // Page #192 -------------------------------------------------------------------------- ________________ श्रीअमम // 18 // | वीद् भ्रातर्निगमौपयिकं विना। वेदिकोत्संगपातेऽपि मृत एवाऽस्मि निश्चितम् // 5 // सोऽकारणसुहृत्प्रोचे शृणूपायं स्वनिगमे / कूपे- जिन श्रेति रसं पातुं महागोधा यदा तदा // 6 // तत्पुच्छमवलम्ब्याशु निगन्तव्यं त्वया बहिः / तदागमं प्रतीक्षस्व खं निमील्य विलोचने | चरित्रम् // 7 // युग्मम् / / प्रीतस्तद्वचसा भानुसूनुः पश्चनमस्कृतिम् / स्मरन्नस्थात्सुखं तत्र स च पुमांस्तदा मृतः // 8 // श्रुखा भयंकरं ध्वानं स ज्ञाते पप्रश्चे रसकूपानिविभायाऽन्यदा क्षणम् / स्मृत्वा तस्य पपो गोधागमनं ज्ञातवान् पुनः॥९॥ आगवाया रसं पीत्वा प्यावृपाया महौजसः। लमः | गेमने पुच्छे स गोधायाः कराभ्यां निविडग्रहः // 10 // कष्टेन घृष्यमानाङ्गः कूपात्तस्माद् बहिर्ययौ / गोपुच्छलग्नो गोपाल इव गोधान्महा |स्वर्णभूमि द्रहात // 11 // युग्मम् // मुक्तपुच्छो मूच्छितश्चाऽपतत्पृथ्वीतले सच / मृदुना वनवातेन पुनश्चैतन्यमासदत् // 12 // ततोऽग्रे प्रस्थितो गमनम् भ्राम्यन्नरण्यमहिषेण सः। प्रारेभे मूर्द्धगे चक्रे विधावीशोऽपि किं ? सुखी ? // 13 // सोऽथारुक्षच्छिलामुच्चामुत्प्लुत्य कपिवजवात् / कुपितस्तुण्डशृंगेणाऽताडयत्तां च सैरिभः // 14 // कासरोऽपि सरोषेणाऽजगरेण गरीयसा / दोर्दण्डेन यमस्येव प्रारभ्यत निशुम्भितुम् // 15 / / तयोः सबलयोयुद्धव्यग्रयो नुनन्दनः / प्राणत्राणार्थमुत्तीर्य पलायामासिवान् द्रुतम् // 16 // पर्यटन् स ययौ ग्राममट-1* | वीप्रान्तवत्तिनम् / प्रैक्षि मातुलमित्रेण रुद्रदत्तेन तत्र च // 17 // तेनाऽयं पालितच्छिन्नप्ररूढ इव पादपः / पुनर्नवोऽभवद् विष्वक् | प्रोल्लसद्दलडम्बरः // 18 // सोऽभाणि रुद्रदत्तेनाऽन्यदा श्रीर्वत्स! लभ्यते / देहक्लेशसहैरेव परुपैः सुभटैरिव // 19 / / तदेहि स्वर्ण सर्ग-५ भूमीति द्वीपं मध्येऽब्धि विस्तृतम् / यावः स एव यत्खानिद्रव्यस्य व्यवसायिनाम् // 20 // युग्मम् / / स तद्वाक्यमुरीकृत्याऽलक्त| कादिकमल्पकम् / आदाय पण्यं स्वर्णक्ष्मां प्रति तेन सहाऽचलत् // 21 // इषुवेगवतीं चाध्वन्युत्तीर्याऽम्भोधिवल्लभाम् / गिरिकूटस्य | // 18 // | मध्येन तौ वेत्रवनमीयतुः // 22 / / क्रमाद् ढंकणदेशं च तौ प्राप्तौ यत्र वाहनैः / परैरगम्यः प्रख्यातो मागोऽस्त्यजपथाख्यया // 23 // Page #193 -------------------------------------------------------------------------- ________________ // 18 // मेषावधे दत्तोरुद्रदत्तस्योपदेशः * तत्र द्वौ मेपको क्रीत्वा समारुह्योदलंध्यत / आशापिशाचीवशाभ्यां ताभ्यां सोऽध्वाऽतिदुस्तरः // 24 // रुद्रदत्तोऽवदच्चारुदत्तं मार्ग विदांवरः / वत्स ! नातः परं पादचारिणां विषयस्ततः // 25 // कुवों भने निहत्याजावन्तोमे बहिःपले / तत्प्रविष्टौ च नौ मांसभ्रमाद् भारुण्डपक्षिणः // 26 // नेष्यन्त्याशु स्वर्णभूमिमगम्यामपि मानवैः / भविष्यावस्तत्र चावां ध्रुवं पूर्णमनोरथौ // 27 // त्रि. वि०॥ चारुदत्तः कृपालुस्तमृचिवानयि मातुल ! / शान्तं पापं कुमंत्रोऽयं कृतनानां धुरीणता // 28 // यत्साहय्यान्महीमेतां दुर्गमामपि हेलया / आवामंगणवेदीवन्निस्तीण्णौ बालवत्सुखम् / / 29 // बान्धवाविव तावेतावत्यन्तमुपकारिणौ / आराध्यावेव नौ वध्यावाः | साधू इव मौनिनौ // 30 // युग्मम् / / किश्चावयोनिजप्राणाः सर्वथैव यथाप्रियाः। तथैतयोरपि स्वानुभवात सिद्धा ततः कृपा // 31 // संदिग्धलाभे द्रविणे व्ययं कुर्वीत कः सुधीः / निमन्तुजन्तुप्राणानामनाणामकारणम् // 32 // आदौ हि वधको हन्ति निश्चित सुगति निजाम् / कुपितश्चरमं प्राणानत्राणान् प्राणिनः पुनः॥३३॥ आयुःप्रान्तेऽपि या जन्तोमृत्युवा तिकारिणी। असमाप्तायुषः सा स्यात्कस्यै कस्यै हि नातये // 34 // सर्वेषामपि धर्माणां ज्येव भव्येषु मुक्तिदा / आगमेषु कृपैवोक्ता सर्वधर्मप्रणेतृभिः // 35 // तन्माम ! विरमाऽमुष्मादऽसदध्यवसायतः / आत्मवत्सर्वभूतानि मन्यन्ते हि विवेकिनः // 36 // रुद्रस्तु रुद्रवद् रौद्रो नामतः कर्म| तोऽपि च / न तावत् तावको चैतौ कोऽधिकारस्तवाऽत्र तत् // 37 // उक्त्वेत्यादौ निजमजं रौद्रधीः क्रोधनोऽवधीत् / धिग्धिग्धना*र्थिनां लाभच्छेदयोरनभिज्ञताम् // 38 // द्वितीयस्तु भयोत्कम्प्रश्चक्षुः कातरतारकम् / चारुदत्तमुखेऽक्षैप्सी सोऽप्यूचे कृपाधीः | // 39 // किं ? करोमि न शक्नोमि भद्र ! खां रुद्रतोऽधुना / त्रातुं मृत्युरवश्यं ते तद्भावी भैरवादतः // 40 // नैवातिलंधितुं शक्या शक्तैरपि सुरादिभिः / देहिभिनिजदेहस्य च्छायेव भवितव्यता // 41 // सदागतेरपि गतिः प्रसरो वारिधेरपि / शक्येत स्खलितुं देवै // 18 // Page #194 -------------------------------------------------------------------------- ________________ मेपस्य श्रीअमम | रपि नो कर्मणां पुनः॥४२॥ आत्तिं त्यक्त्वा तदादत्स्व वत्साऽतुच्छं निजात्मनः / पाथेयं परलोकस्य पथे पथिकताजुपः॥४३॥ जिनअर्हन् देवः सद्गुणास्ते साधवो गुरवोऽपि च / त्रैलोक्याभयदानैकशत्री धम्मो जिनोदितः॥४४॥ अर्हत्सिद्धसाधुधाः शरणं | चरित्रम् // 182 / / | वत्स ! तेऽधुना / दुःकृतानि च गर्हस्व सुकृतान्यनुमोदय // 45 // प्रयच्छ सर्वसत्त्वेभ्यस्त मिथ्यादुःकृतं हृदा / कपायान् विषया-| रक्षाऽशक्ती कारित न्मुश्च देहादिममतामपि // 46 // अष्टादशमहापापस्थानानि त्यज सर्वथा / द्वादशाऽनित्यताद्याश्च मुहुर्भावय भावनाः॥४७॥ विशेष-| निर्यापनया | तोऽपि किञ्चास्मिन् रुद्रे मृत्युप्रदेऽपि मा / कार्पोरीपदऽपि द्वेष कर्मणां प्रतिहस्तके // 48 // तन्मेषोऽपि सोन्मेपः प्रपेदे शिरसाऽखिलम् / तद्दत्तं च नमस्कारं सुधासारं पपौ मुदा // 49 / / इत्थं कृतान्त्यकर्त्तव्यः स बस्तः शस्तमानसः / निहतो रुद्रदत्तेन दिवि देव-|| | स्वर्गतिः त्वमासदत् // 50 // ततः प्रविष्टौ मेपांगभस्त्रांतस्तौ क्षुरीधरौ। भारुण्डाभ्यामुढतौ च गच्छयां स्वर्णभूमिकाम् // 51 // जिघृक्षिता *चारुदत्तभस्त्राऽन्येनाथ वर्त्मनि / एकामिपेच्छया लग्नं युद्धं भारुण्डयोर्द्वयोः॥५२।। तयोस्तव्यग्रयोोम्नः सरस्येकत्र साऽपतत् / aai भस्वा तां च सुधीर्या चारुदत्तो व्यदारयत् // 53 // अगाधमपि तद्वारि विपत्कष्टमिव द्रुतम् / उत्तीर्य धीवरः स स्वभुजाभ्यामथ * निर्ययौ // 54 // विश्रम्य प्रस्थितः सोऽग्रे पाप धोरां महाटवीम् / या मृगारातिसंचारैभैरवीव भयंकरा // 55 // संसृताविव तस्यां। * स दुस्तरायां परिभ्रमन् / मनुष्यजन्मवत् प्राप शैलमेकं कथञ्चन // 56 // आरोहक इवाऽरोहत्तं स द्विपमिवोन्नतम् / पार्श्वयोर्यस्य || | सर्ग-५ * सूर्येन्दु सांशू घंटाद्वयश्रियौ / / 57 // चारुदत्तेन तत्रैक्षि कायोत्सर्गस्थितो मुनिः / सानन्देन ववन्दे च तीर्थ पुण्यहि लभ्यते // 58 // | दत्वा निजाशिप तेन स प्रोच्यत ससम्भ्रमम् / कथं ? भोश्चारुदत्ताऽस्यां दुर्गभूमौ त्वमागमः॥५९॥ विना विहंगमान् विद्याधरान् // 182 // | देवासुरानपि / मर्त्यस्य न प्रचारोऽस्यां तिरश्चो वा कथञ्चन // 60 // केयं महाटवी घोरा व वा गर्भेश्वरो भवान् / सर्वथा गहनान्येव Page #195 -------------------------------------------------------------------------- ________________ ||183 // पाते सरोव निर्गत्य पर्वते मुनि| समागमो मेपदेवस्यागमनम् विधेविलसितान्यहो // 61 / / कथं ? प्रत्यभिजानानि मामेष इति तकयन् / भानुमनुः पुनः प्रोचे मुनिनैवं सविस्मयः // 62 // यः | कीलितम्खयाऽमोचि खेचरः सिन्धुगेधमि / स एवामितगत्याख्यः कल्याणिन्नम्मि ने सुहन // 63 // द्विपं धृमशिखं कान्ताहारमनुधावितः / वेगात्तदाष्टापदाद्रेः समीपे प्राप्तवानहम् // 64 / / मन्प्रियां मझ्यात् त्यक्त्वा स नंष्ट्वाऽऽष्टापदे ययौ / पतन्तीमहमप्याशु | तामादायाऽगमं गृहे // 65 / / हिरण्यकुम्भस्वर्णकुम्भाभिधानौ चारणौ मुनी / समवासरतां शान्तौ पुरेऽथ शिवमन्दिरे // 66 // महेन्द्र| विक्रमस्तातः श्रुत्वा तद्देशनां ततः / वैराग्यान न्यस्य राज्ये मां तत्पाधैं व्रतमाददे // 37 // मनोरमायां पत्न्यां मेऽप्यभूत सिंहयशाः | सतः / अन्योऽवरोहग्रीवाख्यः क्रमान्मत्समविक्रमः // 68 // पुत्री गन्धर्वसेनेति सर्वगान्धर्वशारदा / पत्न्यां विजयसेनायां ममाऽमृद् पशालिनी // 69 / / दत्वा राज्ययौवराज्ये क्रमाद् विद्याश्च पुत्रयोः / श्रुत्वा धर्म पितृगुवा: पाचगृहां तयोव्रतम / / 70 // क्षारोदमध्यद्वीपस्य कुम्भकण्ठस्य भूपणे। गुर्वाज्ञया तपस्तप्ये कर्कोटकगिराविह / / 72 / / तदाख्याहि त्वमप्यात्मकथामित्यस्य पृच्छतः। | आचख्यौ चारुदत्तोऽपि सर्वां तां मूलतोऽप्यथ / / 72 / / अत्रान्तरेऽमितगति मुनीन्द्रं नन्तुमागतौ / तत्पुत्रौ नभसा तस्य समानौ || | रूपसम्पदा // 73 // कृतप्रणामौ सादृश्याद् ज्ञातावकथितावपि / तौ तत्सुतौ भानुजेन सर्वज्ञा हि सतां मतिः // 74 / / ज्ञापितौ मुनि| नाऽप्येतौ स्वमित्रं भानुसंभवम् / जल्पन्तौ तात तातेति भक्त्या नत्वा निषेदतुः / / 75 / / तदानीं धोखातारीद् विमानमसमानरुक / निर्गत्य देवस्तन्मध्याचारुदत्तं नमोऽकरोद / / 76 // ततः प्रदक्षिणीकृत्य तं महर्षि म हर्षनः / नन्दे विधिं कुर्वन् सर्वेषामपि विम्म-1 यम् 77 / / वन्दनव्यत्ययं दृष्ट्वा खेचरावूचतुः सुरम् / आवां मुखरयत्येप क्रमस्यातिक्रमस्तव // 78 // तद्रूहि खं कुतः साधोः प्रथम गृहमेधिनाम् / अवन्दिष्टाः सर्वनिष्ठास्रष्टारो हि भवादृशाः // 79 // त एव चेत्तां लुम्पन्ति मर्यादा मागग इव / क्षितौ तर्हि प्रली. // 183 // Page #196 -------------------------------------------------------------------------- ________________ जिन चरित्रम् मेपदेवकथिते स्वचरित्रे यज्ञे पशुहिंसेतिहासः श्रीअमम- नैव व्यवस्था धर्मकर्मणाम् // 80 // देवोऽब्रवीन्महाभागौ युवां युक्तमवोचतं / केवलं चारुदत्तोऽयं धर्माचार्यतया मम // 81 // पूर्व पूर्वोपकारीति वन्दनां ध्रुवमर्हति / ताभ्यां च पृष्टे कथ ? मित्याचख्यौ सोऽपि तद्यथा // 82 // युग्मम् / / पुरे वारणयुगले सूर्यवंश॥१८४॥ नभःशशी / आसीदऽयोघनो नाम नृपो निरुपमोदयः // 83 // सोमवंश्यादितिर्देवी मूर्ती रतिरिवाऽस्य च / तयोरुन्नतवक्षोजकलसा मुलसा सुता // 84 // तस्याः प्रियायाः प्रादायि पुत्र्याः पित्रा स्वयंवरः। आहूताः पार्थिवास्तेषत्कुष्टः सगरभूपतिः // 85|| एकदा विजने केलिवने कदलिसद्मनि / उपविश्य दितिश्छन्नं सुलसामित्यवोचत // 86 // वत्से ! युगादिनाथस्य नाभिमूनोजिनेशितुः। | सुतावभूतां भरतबाहुबल्यभिधौ पुरा / / 87 // पुत्रौ तयोरप्यादित्ययशाः सोमयशा इति / ताभ्यामभ्युद्गतौ सूर्यसोमवंशी यथाक्रमम् | // 88 // त्वत्पितुः सूर्यवंश्यस्य तत्र सत्ययशाः स्वसा / उदूढा सोमवंश्येन मद्भात्रा तृणविन्दुना // 89 // तृणबिन्दोः सुतः सत्ययश:| कुक्षिसमुद्भवः। नृपोऽस्ति मधुपिंगाख्यः स ते न्याय्यो वरः सुते ! // 90 // त्वपितुः स हि जामेयो लभ्या त्वमसि तेन तत् / | स्वयंवरस्तु किं ? दत्तो न जाने जनकेन ते॥९१॥ अन्यान्नृपानऽपाकृत्य तद्वरीतुं तमहसि / मधुपिंगं मम भ्रातृपुत्रमत्र समागतम् // 92 / / सुलसापि प्रपेदे तन्मुमुदे च ततो दितिः। अथोत्थाय यथास्थानं सुता माता च जग्मतुः // 93 // सगरस्य प्रतीहारी नाम्ना | मन्दोदरी तदा। कार्यात्तत्रागताऽश्रीषीन्मत्रं तलतिरोहिता // 94 // गत्वा च सगरस्याख्यत् तच्छत्वा व्यमृशत्तु सः। सुलसां परिणेता धिग् मधुपिंगो मयि स्थिते / / 95 / / यद्वाऽसौ श्रूयते सर्वजितो राजलक्षणैः / अनेन नूनं दोषेण न्यकारस्तस्य सिध्यति // 16 // अथ सद्यःकविविश्वभूतिर्नाम्ना पुरोहितः। कारितस्त्वरितं तेन राजलक्षणसंहिताम् / / 97|| पुराणपत्रेष्वालेख्य संहिता सा पुरा*णवत / पेटायां क्षेपिता गुप्तमनऱ्याचीरवेष्टिता // 98 // अन्यदा सगरादेशात्सभायां सर्वभूभुजाम् / आसीनानां समाकर्षि संहिता सा | सर्ग-५ | // 18 // Page #197 -------------------------------------------------------------------------- ________________ // 185 // * पुरोधसा // 99 / / प्रागेवं सगरस्तत्राऽवदद् ग्रन्थोदितैरिह / भवेद् यो लक्षणे-नस्त्याज्यो वध्यश्च सोऽखिलैः // 600 // त्रिषु विपुलो * | गम्भीरस्त्रिप्वेव पन्नतश्चतईखः / सप्तसुरक्तो राजा पञ्चसु दीर्घश्च सूक्ष्मश्च // 1 // नाभिः स्वरः सत्त्वमिति प्रशस्तं गम्भीरमेतत् त्रितयं | अपमानेन नृपाणाम् / उरो ललाटं वदनं च पुंसां विस्तीर्णमेतत्त्रितयं प्रशस्तम् / / 2 / / वक्षोऽथ कक्षा नखनासिकास्यं कृकाटिका चेति पडुन्नतानि। बालतपसा | हस्खानि चत्वार्यथ लिंगपष्ट ग्रीवा च जंघे च हितप्रदानि // 3 // नेत्रान्तपाद-करताल्वधरोष्ठजिह्वा रक्ता नखाश्च खलु सप्त सुखाव | मधुपिगो देवो जातः | हानि / सूक्ष्माणि पश्च दशनांगुलिपर्वकेशाः, साकं त्वचा कररुहाश्च न दुःखितानाम् // 4 // हनुलोचनबाहुनासिकाः, स्तनयोरन्तरमत्र | सगरवैर| पञ्चमम् / इति दीर्घमिदं तु पञ्चकं, न भवत्येव नृणामभूभुजाम् / / 5 / / अवाचयत् संहितां तां पुरोधाः स यथा यथा / निर्लक्षणो * नियतिनाथ | मधपिंगो जिहेति स्म तथा तथा / / 6 / / निययौ मधुपिंगोऽथ सभामध्यान्नमन्मुखः / सुलसाऽनलसा वबे सगरं त्यक्तसंगरा तेन पर्वत|तयोविवाहे संवृत्ते ययुः सर्वे यथागतम् / मधुपिंगोप्यपमानात्सद्यस्त्यक्त्या नृपश्रियम् / / 8 / / कृखा बालतपो मृत्वा स जज्ञिवान् सुरेषु च / | महाकालाख्यया पष्टिसहस्राणामधीश्वरः // 9 // न्यकारकारणं खस्य सुलसायाः वयंवरे / अज्ञासीत्सगरोपज्ञमवधिज्ञानतोऽथ सः॥१०॥ लोके यज्ञ हिंसा जिघांसुः सगरराज्ञोऽन्यांश्च क्रोधेन सोऽसुरः। छिद्रमन्वेषयन् शुक्तिमत्या नद्यास्तटे स्थितम् // 11 // अद्राक्षीत्पर्वतं निर्वासितपौरवि-12 | प्रवर्तिता पादिनम् / विप्ररूपेणावतीर्य सप्रश्रयमदोऽवदत् / / 12 / / युग्मम् / / अहं क्षीरकदम्बस्य मित्रं शाण्डिल्यसंज्ञकः / गोतमस्यान्तिकेऽपाठीन्मया सह भवत्पिता // 13 // अत्रागां त्वां नारदेन श्रुखा पौरैश्च धर्षितम् / समर्थयिष्ये त्वत्पदं विश्व मंत्रःप्रतारयन् // 14 // उक्त्वेति सहितस्तेन सोऽसुरो निखिलान् जनान् / पापात्मा नरकं नेतुं कुधर्मेण व्यमोहयत् // 15 / / रोगान् भूतादिदोषांश्चासुरो लोके विनि- // 185 // मे। तुष्टाव पर्वतमतं सर्वत्रैवास्तदूषणम् / / 16 / / रोगशान्ति पर्वतोऽपि शाण्डिल्यादेशतोऽकरोत् / खमतेऽस्थापयल्लोकमुपकृत्योपकृत्य च पासुः सगरराज्ञोऽन्यांश्च क्रोधेन सोऽसःTणखस सुलसायाः वयंवरे / अज्ञासीमा सजाज्ञवान् सुरेषु च ।।पक्षस्वीकारे Page #198 -------------------------------------------------------------------------- ________________ श्रीअमम // 186 // जिनचरित्रम् नारदोपायनिष्फलता यज्ञे भावितसगरहोमश्च | // 17 // अन्तःपुरे परीवारे पुरे च सगरस्य सः। विचक्रे दुस्तरान् रोगान् वैरेणाऽसुरपांसनः // 18 // प्रेरितः सगरोऽप्याजूहवल्लोकैश्चम- | स्कृतैः / पर्वतं सोऽपि शाण्डिल्याज्ञयाऽकापींच्च रुक्शमम् // 19 // सुरापाणं विधातव्यं सौत्रामण्यां विधानतः / गोसवाख्ये ऋतौ श्रेष्ठम| गम्यागमनं तथा // 20 // वधो मातुर्मातृमेधे पितृमेधे पितुः पुनः / कर्तव्यो याज्ञिकर्मध्येवेदि स्याद् दुपणं नहि // 21 // आधाय कूर्मपृष्ठेऽग्निं हविषा तर्पयेद् द्विजः / उच्चार्य जुहास्यकाय स्वाहा मंत्र प्रयत्नवान् // 22 // असंप्राप्तौ तु कूर्मस्य शुद्धजातेर्द्विजन्मनः / अविक्रियस्य खलतेः सर्वांग पिंगलद्युतेः // 23 // शुचौ तौये मुखदध्ने तस्थुषः कूर्मरुपिणि / मस्तके ज्वालयित्वाऽग्निमाहुतिं प्रक्षिपेद् द्विजः // 24 // युग्मम् / / सर्व पुरुष एवेदं यद्भूतं यद्भविष्यति / ईशानो योऽमृतत्वस्य यदन्नेनातिरोहति // 25 // एवमेकत्र पुरुषो किं केनात्र विपाद्यते ? / कुरुध्वं स्वेच्छया यज्ञे ततः प्राणिनिपातनम् // 26 / / युग्मम् / / मांसस्य भक्षणं तेषां यज्ञे कार्य च याज्ञिकैः / पूतमेवेह तद् यस्माद् देवोद्देशेन निर्मितम् // 27 // इत्यादि सगरं तत्र प्रज्ञाप्याऽचीकरत्ततः / सान्तवेद्यां कुरुक्षेत्रादिषु चानेकशो मखान् | // 28 // स प्राप्तप्रसरो राजसूयादीनपि निर्ममे / यज्ञे हतान् विमानस्थान् महाकालोऽप्यदर्शयत् // 29 // मते स्थितः पर्वतस्य ततः सप्रत्ययो जनः / चक्रेऽस्तशंको निःशको यज्ञान् जीवविनाशनः // 30 // तत्प्रेक्ष्य नारदो विद्याधरमूचे दिवाकरम् / हर्तव्याः पशवो | यज्ञे समानीतास्त्वयाऽखिलाः // 31 // महाकालो महाकाल इव क्रुद्धोऽसुराधमः / अज्ञासीदऽवधेयज्ञे हरन्तं तं पशून् कुधीः // 32 // तद्विद्याप्रतिघाताय ऋपभप्रतिमां न्यधात् / स यज्ञेष्वसुरो गुप्तां व्यरंसीखेचरस्ततः // 33 // नारदपिरपि क्षीणोपायो ऽन्यत्र ययौ द्रुतम् / माययाऽभावयद् यज्ञेष्वसुरः सगरं ततः // 34 // सगरं सुलसायुक्तं हुत्वा यज्ञानलेऽन्यदा / महाकालः कृतकृत्यमन्योऽगादाश्रयं निजम् // 35 / / एवं महाकालबलात्पर्वतेन प्रवर्तिताः / जीवहिंसात्मका यज्ञा आद्रियन्त द्विजब्रुवैः॥३६।। इत्थं परम्परायातान् सर्ग-५ // 186 / / Page #199 -------------------------------------------------------------------------- ________________ // 187 // मत्रानुद्धृत्य निर्ममे / वेदोऽथर्वा पिप्पलादेनास्योत्पत्तिरथोच्यते // 3 // तद्यथाऽऽस्तां काशिपुर्यां परिव्राजावुभे पुरा / सुभद्रामुलसानाम्न्यौ खसारौ विदुषीतमे // 37 // बहुशिष्यावृते ते च वेदवेदां| गपारगे। तर्कस्वागमनिष्णाते रेजाते ब्रह्ममूत्तिवत् // 38 // वादिनो बहवस्ताभ्यां तस्यां पुरि विजिग्यिरे। परिबाडागमद् याज्ञवल्क्यो | वादार्थमन्यदा // 39 // जितेन जेतुर्दासत्वं कर्त्तव्यमिति संश्रवम् / विधाय सुलसा तेन जित्वा दासीकृताऽऽत्मनः // 40 // तया तरु| ण्या शुश्रूपमाणया तरुणोऽथ सः / कामं कामस्य वश्योऽभूदऽजितेन्द्रियता हहा // 41 // वसन् पुरीपरिसरे निजने विपिने सुखम / | शिखण्डिनीमिवोन्मत्तां तां सिपेवे शिखीव सः // 42 // क्रमाजज्ञे तयोर्सनु भीतौ लोकापवादतः। तौ तं मुक्त्वा पिप्पलाधो जातमात्र प्रणेशतः // 43 // आगात्सुभद्रा ज्ञात्वा तत्तत्रास्ये पतितं स्वयम् / अदन्तं पिप्पलफलं तमादत्त च बालकम् // 44 // सा पिप्पलाद इत्यस्य सान्वयं नाम निर्ममे / मया गंगातटे दृष्ट इति प्राकाशयजने // 45 // संवद्ध्य यत्नाद् वेदादिशास्त्राब्धेस्तं पारगम / सा चक्रे चापलेनास्योद्वेजिता चान्यदाऽवदत् // 46 / / किं मां सन्तापयसि ? रेऽन्यजातोऽपि दुराशयः / सम्भ्रान्तः सोऽपि तामूचे मातः कस्याः सुतोऽस्म्यहम् // 47 // यथातथे तया ख्याते सुलसायाज्ञवल्क्ययोः / स्वपित्रोरुपरि क्रुद्धोऽथर्ववेदं स निर्ममे // 48 // सोऽतिप्राज्ञो | महाविद्वानासीद् वादिमदापहः / तं जेतुं सुलसायाज्ञवल्क्यौ वादार्थमेयतुः // 49 // विजिग्ये पिप्पलादस्तौ ज्ञात्वा स्वपितरावथ / चोक्रुधीति म ताभ्यां यदेताभ्यामहमुज्झितः॥५०॥ पर्वताजातयोः प्राक् तौस मातृपितृमेधयोः / यज्ञयोरवधीद् धर्म प्रख्याप्य पितरौ जने // 51 // शिष्योऽहं पिप्पलादस्य मखान् वाडूलिनामकः / निर्माप्य पशुमेधादीनगमं नरके तदा // 52 // उबृत्तो नरकात् पश्चकृखोऽभूवमहं पशुः / हतश्च पौनःपुन्येन मखे रैद्विजातिभिः // 53 // ततोऽजः टंकणे देशेऽभूवं भूयोऽपि पापतः / वाहनं अर्थववेदकृत्पिप्पलादस्यो. त्पत्तिकथने मेपदेवेन प्रकाशिताः स्वीयपूर्वभवाः | // 187 // Page #200 -------------------------------------------------------------------------- ________________ श्रीअमम चरित्रम् // 18 // चारुदत्तस्य श्राद्धस्यास्य च जज्ञिवान् // 54 // त्रातुं कृपालुनाऽनेनाऽशक्तनाख्यत धर्मतः / साम्यैकलीनो रुद्रेण हतः सौधर्ममास- जिन| दम् // 55 / / तदयं सदयश्चारुदत्तो धर्मगुरुर्मम / अर्हति प्राङ्नमस्कारं न क्रमोल्लङ्घनं ततः // 56 // देववाचं निशम्येति खेचरौ ताव| जल्पताम् / चारुदत्तस्यैव चारु जन्मैवमुपकारिणः // 57 // यदस्मत्पितुरप्यऽस्य मुनेः प्रागुपकारकृत् / तवेवायं प्राणदानान्मितवागऽमि प्राप्तोदय चारुदत्तस्यतक्रियः // 28 // युग्मम् / / स देवः प्राञ्जलिश्चारुदत्तं नत्वेत्यवोचत / तव धर्मगुरोः स्वामिन्नास्त्येव प्रत्युपक्रिया // 59 / / तथापि मे स्वगृहासमाधानहेतोरादिश किञ्चन / यदैहलौकिक कार्य साधये तव दुःकरम् // 60 // त्वमागच्छेरतुच्छेऽपि वैयग्रये समये स्मृतः / इत्युक्त-los, गमनम् थारुदत्तेन यथास्थानं सुरो ययौ // 61 // भानुसूनुः खेचराभ्यां निन्येऽथ शिवमन्दिरे / तजनन्या खेचरैश्च पूजितस्तस्थिवान् सुखम् // 62 // गन्धर्वसेनां जामि स्वां दर्शयित्वाऽस्य खेचरौ / इत्याख्यातां यथा तातः प्रव्रजन्नादिदेश नौ // 63 / / ज्ञानिना कथितोऽस्त्य| स्याः पुत्र्याः क्षोणीचरो वरः / जेता गान्धर्वविद्यायां वसुदेवः कलानिधिः ॥६४॥क्ष्माचरस्याऽर्पणीयेयं मद्भातुर्भानुजस्य तत् / | उद्यते वसुदेवेन क्ष्माचरेण यथासुखम् // 65 // तदेतां स्वसुतां सार्द्ध नयेति तदुदीरिते / स यावच्चलितस्तावत्स एवागाद् दिवाश्रयः // 66 // च००।। स देवः सपरीवारौ तौ च विद्याधरौ ततः / व्योम्ना विमानेनाऽनैषुश्चम्पायां भानुजं निशि // 67 // कोटिकोटी स्वर्णमुक्तारत्नानां तस्य चामरः / दत्वा नृपं पुरीलोकमानीयाभिमुखं द्रुतम् // 68 // प्रवेश्योत्सवतो बन्दिस्तुतं तं पैतृके गृहे / सर्ग-५ आपृच्छय स्वास्पदमगारखेचराभ्यां समन्वितः // 69 / / युग्मम् // विश्वं विश्वं रुचिपूर्ण निर्मिमाणे कलानिधौ / दृष्ट कुमुदतीवाप कान्ते मित्रवती मुदम् // 70 // सर्वार्थो मातुलोऽप्येत्य प्रातः प्रीतश्च कोकवत् / तमऽभ्यनन्दयद् भानुमिव प्राप्तोदयं पुनः॥७१।। वसन्त // 188 // सेनामाबद्धसूक्ष्मवेणी नदीमिव / कृशां स्वविरहाद् ग्रीष्मादिवाऽसावुन्नतोब्दवत् / / 72 / / गत्वा संभावयामास कामवर्षी स्वयं गृहे / / Page #201 -------------------------------------------------------------------------- ________________ // 189 // मातंगवंश स्वरूप कथनम् * प्रतिपन्नं सतां प्रेत्याप्येधतेऽत्र तु का कथा // 73 / / युग्मम् / / चारुदत्तः स एवाहमेपोऽस्मि वसुदेव ते / स्वयमात्मचरित्रस्याऽकथ्य| स्थापि निवेदनात् / / 74 // उत्पत्तिरेपा गन्धर्वसेनायाः श्रीयदूद्वह / निवेदिता वणिक्पुत्रीत्येनां तन्मावजीगणः // 75 // युग्मम् // | वीणाजयपणं पुत्र्याः प्रतिमासं च तद्विदाम् / परीक्षणमुपाध्यायपुरतः सभ्यसंसदि // 76 // अकारयमहं ज्ञातुं त्वामेव वसुदेव ! यत् / / नैमित्तिकेनेह शिष्टमासीदागमनं तव / / 77 / / आकण्येति चारुदत्तात्स वृत्तान्तमतान्तधीः / गन्धर्वसेनया सार्द्ध रेमेऽतिबहुमानवान् | | // 78|| गच्छंस्तया सहोद्याने स्थस्थः स मधृत्सवे / कन्यामैक्षिष्ट मातंगैवृतां मातंगरूपिणीम् // 79 / / सविकारौ मिथः प्रेक्ष्य तौ च | गन्धर्वसेनया / ऊचेऽरुणदृशा रथ्यान् प्रेरयाश्चिति सारथिः॥८०॥ शौरिः शीघ्रमुपवने गत्वा गन्धर्वसेनया / सार्द्ध विहृत्य क्रीडित्वा | |चागाच्चम्पापुरी पुनः / / 81 // तदैत्य वृद्धमातंगी तस्मान्मातंगवर्गतः। दत्वाऽऽशिपं वसुदेवमुपविश्याऽब्रवीदिति // 82 // वतं जिघृक्षः श्रीनाभिजन्मा राज्यं जिनः पुरा / विभज्य दत्तवान् स्वेषां क्रमो ह्येष महात्मनाम् // 83 // तदास्तां नमिविनमी दैवात्पार्श्वे प्रभोर्नहि। | ततो राज्यार्थिनौ सेवां व्रतस्थस्यापि चक्रतुः // 84 // धरणेन्द्रस्तयोभक्त्या हृष्टो वैताढ्यपर्वते / राज्य विद्याधरश्रेण्योराधिपत्योर्जित | ददौ // 85 / / राज्यं कालात्स्वपुत्रेभ्यस्तौ दत्त्वा स्वामिनोऽन्तिके / प्रव्रज्य प्रापतुर्मुक्तिं प्राग्वत्तमिव सेवितुम् // 86 // मातंगस्तु नमः | पुत्रः प्रापद् द्यामात्तसंयमः / खेचरेन्द्रः प्रहसितस्तस्य वंशेऽस्ति विश्रुतः॥८७॥ प्रिया हिरण्यवत्याख्या तस्याऽहं मत्सुतस्य तु / सिंहदंष्ट्रस्य पुत्री सं यां नीलयशसं पधि // 88 // प्रैक्षिष्टास्तां स्मरव्याधाद् रक्ष व्यूह्य मृगीमिव / इयमेव शुभा वेला सा विलम्बसहा न यत् // 89 // त्रि०वि०॥ दुन्दुरूचे विचिन्त्याहं तां वक्ष्याम्यापतेः पुनः / साऽवादीचं गमी तत्राऽहं चात्रेति च वेत्ति कः ? // 10 // उक्त्वेति सागमत् क्वापि निदाघे शौरिरप्यथ / कृत्वाऽम्भाकेलिमस्खाप्सीत्साई गन्धर्वसेनया // 91 // दृढं हस्ते विधृत्यैन // 189 // Page #202 -------------------------------------------------------------------------- ________________ श्रीअमम // 19 // * मुत्तिष्ठेति मुहुर्वदन् / भृत एकोऽहरत तेनाऽऽहन्यमानोऽपि मुष्ठिभिः // 92 // तेन नीतश्चितोपान्ते श्मशाने ज्वलितानलम् / तां हिर- जिन*ण्यवतीं रौद्री खेचरी च ददर्श सः॥९३॥ स्वागतं तव चन्द्रास्येत्यादरादुदितस्तया / प्रेतस्तस्यै समाशु शौरिमन्तर्दधे खयम् चरित्रम् // 94 // स्मित्वाऽवदत् दशाह सा त्वयाऽचिन्त्यत किश्च न / कल्याणिन्नधुनाऽप्यस्मदुपरोधेन चिन्त्यताम् // 95 / / सखीवृता सा नीलयशप्रागदृष्टा कन्या नीलयशास्तदा / तत्राययावप्सरोभिः श्रीदेवीव परीवृता // 96 // पितामह्याऽऽदत्व वत्से स्ववल्लभमितीरिता / व्योम्ना ske स्कन्यापरि णयनम् दशाईमुत्पाट्याऽगमन्नीलयशाः क्षणात् / / 97 // हिरण्यवत्यपि प्राप्ता प्रातः शौरिमवोचत / हीमानेप गिरिर्मेघप्रभकाननभूषितः॥९८॥ अंगारकोऽत्र ज्वलनमूनुश्चारणसेविते / खेचरेन्द्रोऽस्ति निस्तन्द्रो भूयो विद्याः प्रसाधयन् // 99 // सेत्स्यन्त्यऽस्य चिराद्विद्याः शीघ्र त्वदर्शने पुनः / सिध्यन्ति गन्तुं ते युक्तं तत्परोपकृतिप्रिय ! // 700 // एनं दृष्ट्वाऽप्यलमिति प्रोचिवांसं निनाय सा। शौरिर्वताढ्यशैलस्थे शिवमन्दिरपत्तने // 1 // तत्र श्रीसिंहदंष्ट्रेण गृहे नीत्वार्थितो भृशम् / तां नीलयशसं कन्यामुपायंस्त स विस्तरात् // 2 // तदा कलकलं श्रुत्वा तस्मिन् पृच्छति कारणम् / शशंसेति प्रतीहारी शैलेऽसिन्नस्ति विस्तृतम् // 3 // नगरं शकटमुखं भूपालस्तत्र नीलवान् / तत्प्रेयसी नीलवती नीलीरागा निजप्रिये // 4 // नीलो नाम्ना सुतो नीलाञ्जनापुत्री तयोः पुनः / बन्धोः स्वस्रा समं बाल्यात्संकेतोऽयमभूत्पुरा // 5 // आवाभ्यामात्मनः पुत्रपुत्र्योः पाणिग्रहोत्सवः / परस्परं विधातव्यः स्नेहबृद्धिनिबन्धनम् // 6 // तवेयं वल्लभा नीलयशा नीलाञ्जनासुता। तन्मातुलस्य नीलस्य नीलकण्ठस्तु नन्दनः॥७॥ प्राग् जामिदत्तां पुत्रार्थ नीलोऽयाचदिमां ततः। बृहस्पतिमुनिस्त्वेतत्पित्रा पृष्टोऽब्रवीदिति // 8 // यदुवंश्यः केशवस्य भरतार्द्धपतेः पिता। साक्षाद्देवो वसुदेवो वरोऽस्या भविता वरः॥९॥ // 19 // राजा तद्विद्ययाऽऽनाय्य त्वां पुत्र्या पर्यणाययत् / तल्लिप्सयागतं नीलं चाजैपीत्तुमुलोत्र तत् ॥१०॥ज्ञात्वेति दुन्दुर्मुमुदे कुमुदेक्षणया Page #203 -------------------------------------------------------------------------- ________________ गिरितटे सोमश्रीपरिणयनम् * तया / सार्द्ध क्रीडन्नपत्रीडमब्दकालात्ययेऽन्यदा // 11 / / विद्याः साधयितुं दिव्या ग्रहितुं चौपधीरपि। हीमन्तं पर्वतं यातः खेचरान् | // 19 // *खे व्यलोकयत् // 12 // युग्मम् // ऊचे कान्तां स तां विद्यादानाचं मे गुरूभव / साऽप्यामेत्यूचुपी निन्ये तं हीमति गिरी क्षणात् // 13 // |शौरि रिरंसु विज्ञाय विज्ञा सा कदलीगृहम् / विकृत्याऽरमयत्तत्रेङ्गितज्ञा हि स्त्रियः क्वचित् // 14 // साऽपश्यत्रस्यदेणाक्षी तत्रैकमथ केकिनम् / रम्यः कलापिनोऽस्याहो कलाप इति कौतुकात् // 15 // जल्पन्ती स्वयमानेतुं तमधावत दूरतः / मयूरव्यंसकस्तां तु स | हखाऽदृश्यतां ययौ // 16 / / युग्मम् / / तत्पृष्ठे धावितः शौरिः सायं गोकुलमागमत् / गोपीभिः सत्कृतस्ततः क्षणदामनयत्सुखम् // 17 // | याम्यां प्रत्यचलत्प्रातामे गिरितटे गतः / गुरुं वेदध्वनि तत्र श्रुत्वाऽग्राक्षीच्च स द्विजम् // 18 // किमत्राधीयते वेदा न खेदाः श्रोत्रिKE | याङ्गजाः / सर्वत्राऽहनिश बद्धस्पर्द्धाः सोऽप्येवमाख्यत // 19 // युग्मम् // दशग्रीवस्य समये नारदाय महर्षये / स्वां पुत्री खेचरोऽदत्त |* रूपरम्यां दिवाकरः // 20 // सुरदेवोऽस्ति तद्वंश्यो ग्रामेऽस्मिन्नायको द्विजः / क्षत्रियायास्तस्य पत्न्याः सोमश्रीरिति चात्मजा // 21 // अतिप्राज्ञतया सैकसंस्था वेदान् स्वकण्ठसात् / चक्रे सांगानुपश्रुत्याऽप्यपरेव सरस्वती // 22 // नैमित्तिकः करालाख्यः पृष्टस्तजनकेन | च / वेदेवस्या विजेतारं परिणेतारमाख्यत // 23 // पापठीत्यत्र तां जेतुं लोका वेदांस्ततोऽनिशम् / ब्रह्मदत्तश्चास्ति वेदोपाध्यायो ब्रह्ममूत्तिभृत् // 24 // श्रुत्वेति यादवो विप्रीभूय विद्याबलादथ / उपाध्यायमुपस्खायाभिवाचैवमयोचत // 25 // नाम्नाऽहं गौतमो विप्रः स्कन्दिलस्त्वामुपागमम् / उपाध्यायाधिजिगांसुर्वेदानऽध्येतवत्सलम् // 26 / / ततः सोऽध्यापयद् वेदांस्तं स्वपुत्रमिवात्मना / तनिष्णा तोऽभवद् दुन्दुरप्यल्पैदिवसैः सुधीः // 27 // द्वेधापि स्मृतिभूर्वेदरहस्येषु विजित्य सः / स्वरनिर्णयसंक्षुब्धां सोमश्रियमुपायत // 28 // ao स तया सार्द्धमन्येधुरुद्याने गात्कुतूहली / इन्द्रशर्माभिधं तस्मिन्नन्द्रजालिकमैक्षत // 29 / / दृष्ट्वा चित्रकरी विद्यां शौरिस्तस्मादमार्ग // 19 // Page #204 -------------------------------------------------------------------------- ________________ श्रीअमम // 192 // हतः यत् / सोऽप्यूचे गृह्यतामेषा त्रिजगचित्रमोहिनी // 30 // इयं साधयितुं सायमारद्धाऽभ्युदये वः। सिध्यत्यनेकविता तु तत्सहायं जिनविचिन्तय // 31 // वैदेशिकस्य कः स्यान्मे सखेत्यूचुपि यादवे / सोऽवदत्तेऽस्म्यहं प्रातः सहायः प्रियया सह // 32 // तेनेत्युत्सा-| चरित्रम् हितो विद्यां गृहीत्वा विधिनाऽजपत् / हृतः शौरिः शिविकया दाम्भिकेनेन्द्रशर्मणा // 33 // स नीयमानः प्रागुक्तमुपसर्ग वितर्कयन् / | दुन्दुना विद्यामेवाजपत्सावधानो विश्वस्तमानराः // 34 // विभातायां विभावर्यां तां मायां मायिकस्य सः / निश्चित्य शिविका त्यक्त्वा पला जित्वा सो दासराक्षसो यत बलाद्यतः // 35 // धावत्यनुपदं चन्द्रशमणि क्रूरकर्मणि / तृणशोषं सन्निवेशं ययौ सायं द्रुतं व्रजन् // 36 / / बहिर्देवगृहे तत्र सुप्तो रात्रौ स रक्षसा। उपेत्योत्थापितः श्रान्तोऽप्यश्रान्तभुजविक्रमः // 37 // केशाकेशि मुष्ठामुष्ठि बाहूबाहवि चाधिकम् / कृत्वा चिरायतं. प्रौढबलमप्यबलं तथा // 38 // नरादं दमयित्वाऽऽशु बस्तवद् व्यस्तशक्तिकम् / पोतपाशेन संयम्य कण्ठपीठे हठेन च // 39 // हस्तेनास्फाल्य हस्तीव वसुदेवः क्षमातले / कृतान्तस्याऽतिथीचक्रे गर्जितर्जितदिग्गजः॥४०॥ च० क०॥ निशाचरस्य तमसो नाशनेभ्युदिते खौ। लोकस्तत्रागतोऽपश्यद् यादवं तं च राक्षसम् // 41 // तुष्टस्तुष्टाव शौरिं च कौशल्योद्धरणोद्यतः। हत्वाऽद्य राक्षसं रामोऽभूस्वं विश्वाभयप्रदः // 42 // युग्मम् // प्रावेशि सन्निवेशान्तः सोऽथारोप्य रथे जनैः / वाद्यमानैः पञ्चशब्दैः परिणीयागतो | यथा // 43 // कन्याशतानि पश्चाऽस्मै तत्रेत्याः स्वान्यऽढोकयन् / स तान् निवार्य प्राग् रक्षोवृत्तं पप्रच्छ मूलतः॥४४॥ तेष्वेकोs सर्ग-५ कथयद् वृद्धः कलिंगक्षोणिभूषणे / श्रीकाश्चनपुरे राजा जितशत्रुः पुराऽभवत् // 45 // अवीवदत्स्वदेशान्तरऽमारिपटहानऽसौ। कोद| ण्डेष्वेव तद्राज्ये जीवाकृष्टिरभृद् यदि // 46 // सोदासस्तस्य पुत्रस्तु मांसलुब्धः सदाऽभवत् / नाश्नान्मांसं विना धिग् दुःप्रकृति // 192 // | कुलजेष्वपि // 47 // तेनैककेकिनो मांसं प्रत्यहं याचितः पिता / तदनिष्टमपि प्रत्यपादि मंत्रिवरैचलात // 48 // Page #205 -------------------------------------------------------------------------- ________________ // 193 // तस्य सूदाः प्रतिदिनं विमुखस्याऽन्यभोजने / समानयन् वंशगिरेः पाकायैकं कलापिनम् // 49 / / अन्येद्यश्च हतो वहीं मार्जारेण |* हृतस्ततः / पक्त्वा च्छन्नं मृतार्भस्य ददुर्मीसममी भयात् // 50 // स्वादिष्टमद्य किं ? मांसमिति राजसुतेन ते / पृष्टास्तथ्यं रहस्याख्यु- कपिलाप|स्तुष्टः सोऽप्येवमादिशत // 51 / / अतः परं मयूरस्य स्थाने प्रतिदिनं नरः। संस्कार्यों मत्कृते यद्वा मांसादी शाकिनीयते // 52 // |रिणयनम् | सूदेसु तदकुर्वत्सु राजशासनभीतितः। डिम्भान् जहार सोदासः वयं श्रित्वा नरादताम् // 53 // ज्ञात्वा स्वदेशाद् राज्ञाऽसौ रुष्टेन निरकास्यत / तद्भयादेत्य दुर्गेऽस्मिन्नृचक्षास्तस्थिवानऽथ // 54 // अतिक्रूरो नरादोऽयं नचोत्तृप्तो नृमांसतः / प्रत्यहं पञ्चपान् हत्वा पुरुपान् स्वमवर्तयत् // 55 // दिष्ट्या स एप सोदासः पायो राक्षसतां गतः। साधुसाधु त्वयैकाङ्गवीरेणाद्य न्यहन्यत // 56 // अभ्यर्थितस्तैः शौरिस्ताः कन्यकाः परिणीतवान् / उपित्वा च निशां प्रातरचलग्राममभ्यगात् // 57 // तत्राग्रे ज्ञानिनादिष्टो वरः भोणी. भ्रमागतः / सुतां स सार्थवाहस्य मित्रश्रियमुपायत // 58 // स पुरं वेदसामाख्यं प्राप्तोऽथ वनमालया / जायया प्राग मिलितेन्द्रजा लिकस्येन्द्रशर्मणः // 59 // एह्येहि देवरेत्युक्त्वा नीखा च खनिकेतेने / स्वपितुर्वसुदेवोऽयमित्याचख्ये ससम्भ्रमम् // 30 // युग्मम // स पृष्टस्वागतोऽशंसत्कपिलोत्रास्ति भूपतिः / लावण्येनोज्वलाऽप्यस्य नाम्ना तु कपिला सुता // 61 / / तस्यास्वं ज्ञानिना भर्ता कल्याणिन् ! भूपते पुरः / स्थितो गिरितटग्रामे शंसितोऽसि कलानिधिः // 62 / / स्फुलिंगवेदनाख्यस्य तुरंगस्य भवत्कृतम् / दमनं ज्ञानि नाऽशंसि राज्ञस्ते चोपलक्षणम् // 63 / / मजामातेन्द्र शर्मा च त्वामानेतुं महीभुजा / प्राहीयतान्तरा खं तु गतस्तेनात्र शंसितः // 6 // | तदागतोऽसि दिष्ट्या खं दमयेत्युदितोऽमुना / दमयित्वा च तं शौरिः कपिलां परिणीतवान् / / 65 / / राज्ञा प्रतीक्षितस्तेनांशुमता चास्य // 193 // मनुना। पुत्रं स कपिलं नाम कपिलायामजीजनत् // 66 / / स हस्तिबन्धे चान्येयुगतो बद्धाशु हस्तिनम् / आरुक्षद् व्योम्नि यान्तं च तं Page #206 -------------------------------------------------------------------------- ________________ श्रीअमम // 194 // मुष्ठयाऽताडयत्तराम् // 67 // सरस्तटे पतित्वा च स हस्ती खेचरोऽभवत् / नीलकण्ठो नीलयशोलिप्सुर्यः प्राग् जितो युधि // 68 // पुरे जिनसालगुहाख्ये च दुन्दुम्यिन् ययौ ततः / तत्राऽशिपद् धनुर्विद्या भाग्यसेनं नरेश्वरम् // 69 / / भाग्यसेनं योधयितु मेघासनस्तद चरित्रम् ग्रजः / तत्र प्राप्तः पराजिग्ये वसुदेवेन दोष्मता // 70 // पद्मावती भाग्यसेनोऽश्वसेनां तु वितीर्णवान् / मेघसेनो नृपस्तस्मै खां पुत्री सालगुहपुरे पारितोषिकम् // 7 // प्रेयस्योराग्रहाचा तपोः सिला चिराय सः। जगाम भद्रिले पुरे मलयो विभूपणे // 72 // स तत्र पुंड्रराज पद्मावती मेघसेनौ स्यापुत्रमृतिमीयुपः। कन्यानुरुपामौषध्या पुंड्राख्यां राज्यपालिनीम् // 73 // विलोक्य स्त्रीति विज्ञायोपयेमे चानुरागिणीम् / पुंड्राख्य परिणीयैस्तनयस्तस्यामभृद् राज्येऽभ्यपेचि च // 74 // युग्मम् // अंगारकस्तत्र रात्रौ वैरी विद्याधरोऽधमः / हृत्वा हंसापदेशेन गंगायां दुन्दु- लावर्द्धनपुरे मक्षिपत् // 75 // स ती| तां प्रगेऽगच्छदिलावर्द्धनपत्तनम् / उपाविक्षत्सार्थवाहहढे तत्र तदाग्रहात् // 73 // स्वर्णलक्षं तस्य लाभे तदा- रत्नवतीपऽभूत्तत्प्रभावतः / चमत्कृतस्तेन सोऽपि दुन्दुमाभापताऽऽदरात् / / 77 // आरोप्याऽथ शिबिकायां सार्थवाहो निजे गृहे / तं नीत्वा |रिणयनम् निजपुत्र्या च रत्नवत्योदवायत् // 78 // पुरे महापुरे श्रुत्वाऽन्येद्युरिन्द्रमहोत्सवम् / स दिव्यं रथमारुह्य श्वशुरेण सहाऽयमत् // 79 // बहिः परिसरे तस्य प्रासादान् वीक्ष्य नूतनान् / सोऽनाक्षीत् श्वशुरं किन्नु पुरमेतद् द्वितीयकम् / / 80 // आचख्यौ श्वशुरः सोमदत्तोऽस्त्यत्र नरेश्वरः / वक्त्र श्रीव्यस्तसोमश्रीः सोमश्रीस्तु तदङ्गजा // 81 // स्वयंवरकृते तस्याः स प्रासादान् व्यदीधपत् / तदपाटवतो भूपा, सर्ग-५ नाहूतान् व्यसृजत्पुनः / / 82 // आकर्येवमुपेत्येन्द्रस्तम्भं शौरिननाम तम् / नृपावरोधः प्राक् प्राप्तश्चाचलत् कृतपूजनः // 83 // नृपद्विपश्च तत्रागाद् भक्त्वाऽऽलानं मदात्तदा / रथादऽपातयत् पृथ्व्यां राजकन्यां करेण च // 84 // अशरण्यां शरण्येच्छं तां दीनां वीक्ष्य // 19 // यादवः / अतर्जयत्पुरोभूय द्विपं तं प्रतिहारवत् // 85 / क्रोधादऽधावत त्यक्त्वा कन्यां तां स च शौरये / महाबलेन तेनापि विदधे | Page #207 -------------------------------------------------------------------------- ________________ // 195 // खेदमेदुरः // 86 // प्रतार्यभमथो दुन्दुः कन्यामासन्नमन्दिरे / नीत्वा चक्रे समाश्वस्तां स्वपटाश्चलवीजनैः // 87 // सा गृहेऽनायि * धात्रीभिः श्वशुरेण समं पुनः / कुवेरसार्थवाहेन निन्ये स्वौकसि वृष्णिमूः // 88 // स्नात्वा भुक्त्वोत्थितं तत्र तमुपेत्य जयाशिपम् / / सोमश्री दत्वा राजप्रतीहारी मनोहारीदमब्रवीत् / / 89 / / भूपस्य सोमदत्तस्य पुत्र्याः सोमश्रियः किल / स्वयंवरे वरो भावीत्यासीच्चेतसि | परिणयनम् केवलम् // 90 // सर्वाणुसाधोः सम्प्राप्तान गीर्वाणान् केवलोत्सवे / सा प्रेक्ष्यजातिस्मरण लेभे प्राग्भवदर्शकम् // 11 // तदादिमौनिनी जज्ञे ध्यानिनी योगिनीव सा। अपरेधुर्मया पृष्टा विजने चैवमाख्यत // 92 // शुक्रे कल्पे भवेद् देवः प्राग्भवेऽहं तु तत्प्रिया।। अभूवं तेन सार्द्ध च भुक्ता भोगाश्चिरं मया // 93 // नन्दीश्वरादौ यात्रां स मयैव सहितोऽन्यदा कृत्वाऽईद्जन्मोत्सवं च व्यावृत्तः स्वास्पदं प्रति // 14 // ब्रह्मलोके यावदागात् तावच्च्यवनमासदत् / शोकशून्याऽत्र भरतेऽन्विष्यन्ती तं कुरुष्वऽगाम // 95 // मनी | केवलिनौ तत्र प्रेक्ष्याऽप्राक्षं च्युतो दिवः / क्व मे जातः पतिः पृथव्यां तावप्येवमथाख्यताम् // 16 // त्वद्भर्त्ता हरिवंशेऽभद वृष्णि| राजकुलेऽमले / पुत्री भवित्री त्वमपि च्युता सोमस्य भूपतेः॥९७॥ यस्त्वामिन्द्रोत्सवे हस्तिहस्तान्मोचयिताऽऽकुलाम / स एव तव भूयोऽपि भर्त्ता भावीति निश्चिनु // 98 // तौ प्रणम्याथ भक्त्याऽहमागमं स्थानकं निजम् / क्रमेणाऽजनिपं च्युत्वा सोमदत्तन-| पात्मजा // 19 // सर्वाणोः केवले दृष्ट्वा सुरान् प्राग्भवमस्मरम् / ज्ञात्वैतत्सर्वमप्यमान्मौनमादृतवत्यहम् / / 800 / / श्रुत्वेति तन्मुखात् | सर्व मयाऽऽख्यायत भूपतेः / भूपाः स्वयंवराहूता व्यसृज्यन्ताऽमुनाऽप्यतः // 1 // राज्ञश्च प्रत्ययोऽकारि रक्षता तां त्वया द्विपात् / त्वामाह्वातुं प्रहिताऽस्मि तदेत्यैतां त्वमुद्वह // 2 / / इति प्रोक्तः प्रतिहार्या शौरिगत्वा नृपौकसि / सोमश्रियमुपयेमे चिरं रेमे तया सह // 195 // // 3 // सुप्तोत्थितश्च सोऽन्येद्युनॆणाक्षी तामुदैवत / व्यहं रुदित्वा शिश्राय चौद्धवत् शून्यवादिताम् // 4 // भ्रमन्नुपवने तुर्यदिने तां स Page #208 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् प्रपञ्चतो वेगवत्या वृतो दुन्दुः // 196 // व्यलोकयत् / ऊचे च विप्रियात् कस्मादऽदृश्याऽभूत् व्यहं वद // 5 // साऽप्यवादीत् खदर्थेऽहं विशिष्टं नियमं व्यधाम् / अस्थां दिन- |त्रयं प्राणेश्वर ! मौनव्रतेन च // 6 // अचिंत्वैतां देवतां वं पुनः पाणिं गृहाण मे / विधिरेप व्रते ह्यस्मिन्नित्यकापति तथैव सः // 7 // | देव्याः शेपेयमित्युक्त्वा पाययित्वा च वारुणीम् / वसुदेवस्तया रेमे कान्दपिक्येव निर्जरः // 8 // रात्रौ सुप्तस्तया सार्द्ध शौरिनिंद्रा त्यये पुनः / तामन्यरूपामालोक्य प्रोचे खं कासि वणिनी // 9 // सा चख्यौ दक्षिणश्रेणौ सुवर्णाभपुरेऽभवत् / चित्रांगो नाम | नाम भूपालस्तस्यांगारवती प्रिया // 10 // तयोर्मानसवेगाख्यः पुत्रोऽभूत् पुत्रिकात्वहम् / नाम्ना वेगवती स्वामिन् कौमारव्रतशालिनी | // 11 // राज्यं पुत्राय चित्रांगो दत्त्वा जगृहिवान्त्रतम् / सोमश्रीस्त्वत्प्रियाऽहारि तेन मद्वन्धुना हठात् // 12 // भोगार्थ मन्मुखेनोक्ता पटुभिस्तेन चाटुभिः / प्रपेदे त्वत्प्रिया बेतन सतीमौलिमण्डनम् // 13 / / परं सा मां सखी मत्वा त्वामानेतुं समादिशत् / अवागताऽभवं किन्तु त्वयि दृष्टे स्मरातुरा // 14 // ततो मया वृपस्यन्त्या विदधे सुभगेदृशम् / एवं मे कुलजायास्वमभूभर्ता विवाहतः॥१५ वीक्ष्य वेगवतीं प्रातर्लोका व्यस्मयताऽधिकम् / सोमश्रीहरणं साऽऽख्यत्तस्य शौरेनिदेशतः // 16 // सम्भोगखिन्नः सुप्तोऽसौ निश्यन्येद्युस्तया सह / बलान्मानसवेगेनाऽहारि मानसवेगिना // 17 // ज्ञात्वा स खेचरो जघ्ने वसुदेवेन मुष्टिना / स घातपीडितोऽमुश्चत् | |क्षणात्तं जान्हवीजले // 18 // तदन्तश्चण्डवेगस्य विद्यां साधयतोऽपतत् / विद्यासिद्धिकरः स्कन्धे वाणेयो व्योमगामिनः // 19 // भवत्प्रभावान्मे सिद्धा विद्या तत्ते ददामि किं ? / इत्यूचुपोऽस्मादादत्त दुन्दुविंद्यां खगामिनीम् // 20 // चण्डवेगे गते शौरिद्वारे कनख-| लस्य च / ददृशे साधयन् विद्यां तामेकायतमानसः // 21 // विद्याधर्या विद्युद्वेगपुन्या मदनवेगया / हवा स्मरातया निन्ये वैताढ्याद्रेश्च मृर्द्धनि // 22 // युग्मम् // उद्याने पुष्पशयने मुक्त्वा तं पुष्पकेतुवत् / सा विवेशऽमृतधाराभिधे तु नगरे स्वयम् // 23 // दधिमुख सर्ग-५ // 196 // Page #209 -------------------------------------------------------------------------- ________________ // 197 // | मदनवेगा लग्नं युद्धे त्रिशिखरप राजयः 24032-2-2463900- | दण्डवेगचण्डवेगाः प्रगेऽनमन् / एत्य तद्वन्धवः शौरि विद्यादायी तृतीयकः // 24 // | नीत्वा पुरान्तर्मदनवेगायास्ते करग्रहम् / यादवं कारयामासुस्तत्र चातिष्ठिपन् सुखम् // 25 / / आवयं दुन्दुरन्येधुर्वरं मदनवेगया। मार्गितो दत्तवान्मन्येऽनेनाऽभ्यस्तोऽपिनद् नहि // 26 // नत्वा दधिमुखश्चैनमन्यदेवं व्यजिज्ञपत् / अस्ति त्रिशिखरो राजा दिवस्ति|लकपत्तने // 27 // विद्युद्वगं मत्पितरं सूर्पकाय स्वमूनवे / ययाचे मदनवेगां सुतामेतां सगौरवात् / / 28 // पित्रा न दत्ता सा दैवाच्चारणपिस्तु तद्वरम् / पृष्टोऽशंसद्वसुदेवं हरिवंशैकमौक्तिकम् // 29 // चण्डवेगस्य जान्हव्यां विद्या साधयतोऽमुना। विद्यासिद्धिं स्कन्ध| पातेऽशंसि चास्योपलक्षणम् // 30 // विद्युद्वेगेन तज्ज्ञात्वा विशेषात्स निराकृतः / क्रुद्धो बद्धवाऽनयत्तं चागत्य त्रिशिखरो बली // 31 // तत्वं मदनवेगायाः स्वप्रियाया वरं खयम् / दत्तं स्मृत्वा मोचयाशु श्वशुरं मां च मानय // 32 // असद्वशादिकन्दस्य पुलस्त्योऽभून्नमः सुतः / अरिञ्जयपुरस्वामी मेघनादस्तदन्वये // 33 // सुभूमश्चक्रवर्ती च जामाताऽस्य प्रदत्तवान् / ब्राह्माग्नेयादिदिव्यास्त्रैः सह श्रेणिद्वयेशताम् // 34 // रावणस्तस्य वंशेऽभूभृपस्तत्सहजस्य तु / कुले विभीषणस्यासीद् विद्युद्वेगः पिता मम // 35 // क्रमागतं तमस्त्रौघं गृहाण स्फूर्तिमानऽयम् / महाभाग्यस्य ते भावी निर्भाग्याणां हि निःफलः // 36 / / इत्युक्त्वा दधिमुखेन दत्तो दिव्यास्त्रसञ्चयः / विधिना शौरिणाऽसाधि पुण्यैरुत्तरसाधकैः // 37 // आकये दत्ता मदनवेगां तां भूमिचारिणे / श्रितक्रोधाद्रिशिखरोऽभ्यागात्त्रिशिखरो युधे // 38 // खेचरैटौंकितं स्वर्णमुखं मायामयं रथम् / आरुह्य युयुधे दुन्दुयुतो दधिमुखादिभिः॥३९॥ शिरस्खिशिखरस्याऽजलावमैन्द्रेणसोऽलुनात् / अत्रेण तत्पुरे गत्वा श्वशुरं च व्यमोचयत् // 40 // पुनरेत्य श्वशुरस्य दुन्दोविलसतः पुरे। पुत्रो मदनवेगायामनाधृष्टिरजायत // 41 // गीयमानः खेचरीभिः सानुरागाभिरन्यदा / यात्रा स सिद्धचैत्येषु व्यधाद् विद्याधरैर्वृतः // 42 // तव्यावृत्तश्च मदनवेगां // 197 // RAE BH-28463-12- Page #210 -------------------------------------------------------------------------- ________________ श्रीअमम // 198 // वेगवतीति सः / आत्ततोऽविशत् कोपगृह कोपेन साऽप्यथ // 43 // दग्ध्वा तदा तदावासं जहे त्रिशिखरप्रिया / वार्ष्णेयं मदनवेगारूपा || सूर्पणखी हठात् // 44 // वसुदेवस्तया व्योम्नो मुक्तो वैराजिघांसया / पपात तृणपुञ्जस्योपरि राजगृहान्तिके // 45 // गीयमानं जरासन्धं थुखा ज्ञात्वाऽस्य पत्तनम् / गत्वा द्यूत्वा स्वर्णकोटिं जित्वाऽर्थिभ्यः स दत्तवान् // 46 // पूर्व संकेतितै राज्ञा बद्धाऽऽरक्षभटैस्ततः / निन्ये | राजकुलं शौरिनिर्भीः शुचितया हृदि // 47 // बद्धो निरपराधोऽहं भोः किमेत्यमुनोदिते / तेऽशंसन ज्ञानिनाऽऽचख्ये जरासन्धस्य | केनचित् // 48 // प्रगे जित्वा स्वर्णकोटि द्यूतेऽर्थिभ्यः प्रदास्यति / यस्तस्य पुत्रस्ते राजन् ! वधको नात्र संशयः॥४९॥ राजादेशादतः साधुरपि त्वं भद्र ! मार्यसे / परप्राणेनिंजप्राणत्राणे हि कृतिनो नृपाः // 50 // त्रि०वि०॥ उक्त्वेति शौरिं भवान्तः क्षिप्वा च्छन्न जिघांसवः / तेऽद्रेरलोठयन् रक्ष्योऽपवादो ह्यात्मवन्नपैः / / 5 / / वेगवत्यास्तदा धाच्या दृष्टा सोऽग्राहि दैवतः। विपत्सु रक्ष्यते पुण्यैरेव स्वानुचरैर्नरः // 52 // मन्ये नीयेऽहमप्यद्य भारुण्डैश्चारुदत्तवत् / नीयमानः स भ्रस्वास्थस्तया व्योम्नीति चिन्तयन् // 53 // एकत्र | पर्वते मुक्तः क्षुद्रच्छिद्रेस्तु चक्षुषा / पदद्वयं वेगवत्याः स प्रियाया व्यलोकयत् // 54 // युग्मम् / / दुन्दुस्तदुपलक्ष्याशु भत्रां दीर्चा | | विनिययौ / सुदती रुदती नाथ नाथेत्येतां च सस्वजे // 55 // सोप्राक्षीच्च मृगाक्षीं तां लब्धः कथमहं ? त्वया / उन्मृज्य नेत्रे सास्र साऽपीत्याचख्यौ कृताञ्जलिः // 56 // तदा भाग्यपरावृत्या तल्पादुत्थितया मया / स्वामिंस्तत्र न दृष्टस्त्वं दृष्टिकैरविणीविधुः॥५७।।। करुणं मे रुदत्याश्च समन्ततः पुरीजनैः / हरणं तेऽद्रिपातश्च प्रज्ञप्त्याऽऽख्यायि विद्यया // 58 // अजानानाऽतःपरं तु व्यमृशं यत्प्रियो मम / मुनेः कस्यापि पार्श्वेऽस्ति विद्याऽख्यान्नास्य शक्तितः // 59 // अतीत्य कालं कमपि त्वद्वियोगार्तितस्ततः / कोकीव कोकं | * त्वां द्रष्टुं विश्वेऽभ्राम्यं नृपाज्ञया // 60 // सिद्धचैत्ये त्वामपश्यं सार्द्ध मदनवेगया / तस्माच प्राप्तममृतधारेऽनुप्राप्तवत्यहम् // 61 // तत्र जिनचरित्रम् सूर्पणखीहृतवसुदेवस्य राजगृहे पाते वधार्थ पर्वताद् लोठने वेगवतीधाच्या ग्रहणम् सर्ग-५ // 198 // Page #211 -------------------------------------------------------------------------- ________________ // 199 // वगवत्या कथित परिभ्रमण वृत्तान्तः त्वयोचे मन्नामाऽश्रावि च च्छन्नया मया / मुक्तश्च विरहक्लेशस्त्वत्प्रेमावेशतस्तदा // 62 // क्रोधान्मदनवेगापि विवेशान्तर्गृहं द्रुतम् / प्रीत्यप्रीती प्रियगोत्रस्खलितेऽपि धिग् योपिताम् // 63 // तत्रौषधीबलात्सूर्पणखी कृत्वा प्रदीपनम् / अहापन्मिदनवेगारूपा त्वामाशु | वैरिणी // 6 // मुच्यमानं तया व्योम्नो धत्तुं त्वामन्वधाविषम् / स्वभ्रातृमानसवेगरूपा यावदधः स्थिता // 65|| तावविद्यौषधिौढिजुषा दृष्टा तया क्रुधा / सन्तर्जिता जीवनाशमनश्यं भीतिविव्हला // 66 // चैत्यं शरणं यान्ती च वेगान्मुनिमलंघयम् / भ्रष्टविद्या पतन्ती च द्वेधा धात्री समासदम् // 67 / / क्व मे भर्त्तत्यहं चिन्ताचान्ता धात्रीं समादिशम् / पर्यटन्त्या तयापि त्वं दृष्टः शैलाग्रतः | पतन् // 68 // गृहीतश्च द्रुतं भवांतःस्थो हीमन्महीभृतः / तीर्थे पञ्चनदे मुक्तोऽस्याऽऽनीयाऽस्मिन्ममान्तिके // 69 / / युग्मम् / / श्रुत्वेति वसुदेवोऽस्थात्तया दयितया समम् / प्रमोदमेदुरमनास्तत्रस्थे तापसाश्रमे / / 70 / / पाशैनियत्रितां कन्यां नद्यां सोऽन्येचुरेक्षत / स्वयं दयालुः प्रोक्तश्च वेगवत्या व्यमोचयत् // 71 / / सा मूञ्छिताऽम्भसा सिक्त्वा तेन स्वस्थीकृता तदा / तमेव देववत्प्रोचे भक्त्या | दत्त्वा प्रदक्षिणाम् / / 72 // अस्ति श्रियाढ्ये वैताढ्ये पुरं गगनवल्लभम् / विद्युद्देष्ट्रो नाम नमेवंशेऽभूत्तत्र भूपतिः // 73 // प्रतिमास्थ मुनि प्रत्यग्विदेहे सोऽन्यदक्षत / उत्पातभूतं प्रज्ञाप्य खेचरानुदपाटयत् // 74 // अताडयच्च वरुणाचलमानाय्य पत्तिभिः / ऋषेस्तु केवलं शुक्लध्यानलीनात्मनोजनि // 75 / / युग्मम् // आगतो धरणेन्द्रोऽस्य महिमार्थ विलोक्य तान् / प्रत्यनीकान् भ्रष्टविद्यांश्चकार कुपितस्ततः // 76 // दीनास्ते धरणं प्रोचुरुत्पातोऽयमिति स्वयम् / विद्युदंष्ट्रः प्रतार्याऽस्मानऽस्मिन् वधमचीकरत् // 77|| नागेन्द्रो|ऽप्यचिवान् साधोरत्रागां केवलोत्सवे / अतो न हन्मि वः पापा रेरे दण्डोऽस्त्वयं पुनः // 78 // सेत्स्यन्ति भूरिभिः क्लेशैर्विद्या वः परमर्हताम् / मुनीनां तस्थितानां च द्विषं मोक्ष्यन्ति ताः क्षणात् // 79 // रोहिणीप्रमुखा विद्या विद्युदंष्ट्रस्य पाप्मनः / सन्ततावपि // 199 // Page #212 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 20 // | सेत्स्यन्ति नहि पुंसः स्त्रिया अपि // 80 // ताः सेत्स्यन्त्यऽथवा साधोरुत्तमस्य नरस्य वा / कस्यापि योगादुक्त्वेति नागेन्द्रः स्वास्पद | ययौ // 81 // कन्या तद्वंशजा विद्याः साधयन्ती हविष्णुना / उदुहे पुण्डरीकेण नाम्ना केतुमती पुरा // 82 // त्वत्प्रभावादऽहं स्वामिन्! चरित्रम् सिद्धविद्धाऽधुनाऽभवम् / कन्या तद्वंशजा बालचन्द्राख्या मां तदुद्वह // 83 / / तथा विहितवान् शौरिः पुनः प्रोचे तया वद / किं ? | कथितवृत्ता |न्ता बाल| विद्यासिद्धिदातुम्ते प्रयच्छामि महाशय ! // 8 // जगाद वृष्णिमूर्वेगवत्यै विद्याः प्रदेहि तत् / तामादाय ययौ साऽपि हृष्टा गगनवल्लभे चन्द्रा परि| // 85 // तेजोभिर्वसुदेवोऽपि वसुदेव इवापरः / तमेव जग्मिवान् पुण्यमश्रमस्तापसाश्रमम् // 86 // तदैवात्तव्रतौ स्वस्य निन्दन्तौ पौरुषं णीता ताप| नृपौ / तत्र प्राप्तौ वीक्ष्य हेतुमुद्वेगेऽपृच्छदच्छधीः // 87 // आख्यायि ताभ्यां श्रावस्त्यामेणीपुत्रोऽस्ति भूपतिः / पुत्र्याः प्रिंयगुसुन्दर्याः A सकथिते. साऽऽह्वद् भूपान् स्वयंवरे // 88 // वत्रे तेषु नचैकोऽपि तत्पुत्र्या कुपितैस्ततः / सम्भूय भूपैः पारेभे संग्रामः काममुत्कटैः / / 89 / / णीपुत्रवृएणीपुत्रेन चैकेनाप्यथ सिंहीसुतौजसा / ते सर्वेऽपि जिता नेशुम॑गनाशं दिशोदिशम् // 10 // शरण्या केप्यरण्यानी केऽप्ययुगिरि / त्तान्ते कन्दरान् / तापसत्वं श्रितौ त्वावां धिग्धिक्क्लीयौ नरावपि // 91 // श्रुत्वेति ज्ञापयामास तौ शौरिधर्ममाहर्तम् / ततः प्राबजतां पात्रे श्रावस्त्यां गमनम् बोधो योधो हि कर्मसु // 92 // श्रावस्त्यां जग्मिवान् दुन्दुरुद्याने देवतागृहम् / द्वात्रिंशदर्गलादुर्गमुखद्वारसुदैवत // 93 / / पक्षद्वारा प्रविष्टोऽसौ मूर्ती स्तत्र व्यलोकयत् / ऋपेरेकस्य गृहिणत्रिपदः सैरिभस्य च // 94 // किमेतदिति पृष्टश्च तेनैको ब्राह्मणोऽब्रवीत् / सर्ग-५ राजाऽत्रासीत् जितशत्रुस्तत्पुत्रस्तु मृगध्वजः // 95 // इभ्यश्चासीत्कामदेवः सोऽन्यदाऽगात् स्वगोकुले / अवादि दण्डकारव्येन . गोकुलाधिकृतेन च / / 96 // जघ्निरेऽस्या महिष्याः प्राक् मया पञ्च तनूद्भवाः / अयं भद्रतराकारः पुनः पष्ठोऽधुनाजनि // 97 // * // 20 // जातमात्रोऽप्ययं तारमारटस्तरलेक्षणः / भयात्सकम्पो मत्पादौ प्रणनाम मुहुर्मुहुः // 98 // ज्ञात्वा जातिस्सरममुमरक्षं कृपया ततः / Page #213 -------------------------------------------------------------------------- ________________ // 201 // स्वामिस्तदभयं देहि त्वमप्यस्मै दयानिधे ! // 19 // श्रेष्ठी तेनेति विज्ञप्तः श्रावस्त्यां तं सहाऽनयत् / दापयित्वाऽभयं भूपात्पुर्यां खैर-1* चरं व्यधात् // 900 // मृगध्वजः कुमारों हिमन्यदाऽस्यैकमच्छिदत् / निर्वासितस्ततः पित्रा वैराग्याद् व्रतमाद्रदे ॥शा दिवसेऽष्टादशे केवलजामृत्युमासदन्महिषः सच / मृगध्वजमुनिलेभे द्वाविंशे त्वन्हि केवलम् / / 2 / / उपेत्य भक्त्या नेमे स मुरासुरनरेश्वरैः / महिषेण समं वैर- निमृगध्वहेतुं पित्रा त्वऽपृच्छयत // 3 // केवल्याऽऽख्यदऽश्वग्रीवः प्रतिविष्णुः पुराऽभवत् / हरिश्मश्रुस्तु तन्मंत्री नास्तिको धर्मनिन्दकः॥४॥ | जमुनि | आस्तिकः सर्वदा धर्म भूपतिः प्रत्यतिष्ठिपत् / तमोज्योरिव तयोरेवं वैरमवर्द्धत // 5 / / हतौ त्रिपृष्ठाचलाभ्यां गतौ सप्तमी भुवम् / कथितः तबृतौ च बहुधा चिरं पर्याटतुर्भवम् // 6 // सोहमश्वग्रीवजीवस्तवाऽभूवं सुतो नृप! / महिपोऽभून्मंत्रिजीवस्तं प्राग्वैराद् व्यनाशयम् खवृत्तान्तः | ||7|| विपद्य महिषो जज्ञे लोहिताक्षाभिधोऽसुरः। आगमद् वन्दितुं मां च कीदृक् संसारनाटकम् // 8 // मृगध्वज रिभ्यस्य विपदः *बन्धुमतीप रिणयन च | सेरिभस्य च / प्रासाद सोऽसुरः कृत्वा रत्नमृतीन्यवेशयत् / / 9 / / कामदेवान्वये कामदत्तनामाऽस्ति सम्प्रति / श्रेष्मी बन्धमती रूपवती तस्य तु नन्दना // 10|| पृष्टो ज्ञानी तद्वरार्थेऽशंसद्देवौकसोऽस्य यः / विवरीता मुखद्वारं परिणेता स ते सुताम् // 11 // श्रुत्वेति विप्राद | दुन्दुस्तद्द्वारं गत्वोद्घाटयत् / तस्यानर्गलदोण्णोऽग्रे कास्ताः द्वात्रिंशदर्गलाः // 12 // द्विजेन वर्द्धितः श्रेष्ठी कामदत्तस्तदैव ताम् / अदत्त शौरये कन्यां तत्रैवागत्य सम्मदात / / 13 / / आगाद् द्रष्टुं तदाश्चर्यमेणीपुत्रः क्षमापतिः / प्रियङ्गुसुन्दरी चास्य पुत्रीस्त्रीसृष्टिमञ्जरी // 1 // वसुदेवंच सुदेवमिवोत्तीण दिवस्तदा / प्रेक्ष्य दक्षाऽगमत्पश्चवाणवाणैकलक्ष्यताम् // 15 / / तस्या द्वाःस्थस्तामवस्था दुःस्थां तत्स्थाय शौरये / एणीपुत्रचरित्रं चागत्याऽशंसत्कृताञ्जलिः // 16 // अवश्य प्रातरागच्छे पालदुहितुर्गृहे / इत्यावेद्य ययौ द्वाःस्थो // 201 // Do नायं चैक्षिष्ट यादवः // 17 // तत्राऽशृणोन्नमेः सूनुर्वासवः खेचरोऽजनि / तद्वंश्यानां वासवानां पुरुहूतः कुलेऽभवत् // 18 // सोऽन्यदा Page #214 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 202 // गजमारूढो भ्रमन्नाश्रम ऐक्षत / गौतमस्य कुलपतेरहल्यां नाम वल्लभाम् // 19 // वल्कलैरपि तां रम्यां शैवलैरिव पद्मिनीम् / स्मरातुरो * मन्यमानः स सिपवे हताशयः // 20 // तेन दुःकर्मणा तस्य भ्रष्टविद्यस्य गौतमः। पुल्लिंगमच्छिदत् पारदारिकाणां शुभं क्व नु ? // 21 // वसुदेवस्तदाकर्ण्य भीतभीतः स्वचेतसि / प्रियङ्गुसुन्दरी नोपासर्पद् दर्पः क्व तादृशाम् // 22 // बन्धुमत्या समं सुप्तः सच निद्रात्यये निशि / एकां देवीमुदक्षिष्ट कासाविति च दध्यिवान् // 23 // सा देवताऽपि किं ? वत्स ध्यायसीत्यालपन्त्यमुम् / द्वास्थेवादाय हस्ताये| निन्येऽशोकवनान्तरे // 24 // इत्याख्यच्चात्र भरते श्रीचन्दनपुरे पुरा / अमोधरेताः क्षमापालोऽभवच्चारुमतीप्रियः // 25 // कुमारश्चारुचन्द्रोऽस्याऽनंगसेनाभिधा पुनः / वारस्त्री तत्सुता कामपताकाऽसीत्सुलोचना // 26 // तस्येयुस्तापसा राज्ञो यज्ञे तेषु तु पावकः / कौशिकस्तृणबिन्दुश्चोपनिन्याते फलानि तौ // 27 // कुत इदृक् फलानीति पृष्टौ तौ भूभुजाऽऽख्यताम् / हरिवंशोत्पत्यायातकल्पद्रोमलतः कथाम् // 28 // तदा सभायां नृत्यन्त्याऽऽछा कामपताकया / अरञ्जि चारुचन्द्रस्य मानसं कौशिकस्य च // 29 // यज्ञेऽतीते युवराजस्तां स्वसादकत द्रुतम् / भूमिपालं याचते स्म तापसः कौशिकः पुनः॥३०॥ राजाऽवदत्कुमारोऽमू जगृहे श्राविकात्वतः / इयं चांगीकृते पत्यो द्वितीयं न पतीयति // 31 // एवं निषिद्धो भूपेनाऽशपत्तं कौशिकः क्रुधा / सेविष्यसे स्त्रियं चेत्वं तन्नूनं मृत्युमाप्स्यसि // 32 // पुत्राय चारुचन्द्राय राज्यं दत्वाऽथ भूपतिः / गृहीत्वा तापसी दीक्षां वनवासमशिश्रयत् // 33 // तद्राज्ञीगर्भम- | ज्ञात्वा दृढप्रेमा तमन्वगात् / कालान् व्यक्तीभवन्तं तमाख्यच्चाऽस्य भ्रमच्छिदे // 34 // तया कालेन सुषुवे ऋषिदत्ताभिधा सुता। चारणश्रमणोपास्त्या श्राद्धधर्म च साऽग्रहीत् // 35 / / उद्यौवनायां तस्यां च मातृधात्र्यो ययुर्दिवम् / राजा शिलायुधस्तत्र मृगव्येनाऽगमत्तदा // 36 / / प्रतीच्छन् स तदातिथ्यं स्मरेण विविधे शरैः / तामसेवत तद्घातान् भक्तुं लवणवत्तिवत् // 37 // तयोचेऽहमृ चरित्रम् रात्रावात्यग दुन्दोः देवताकथितेणीपुत्रपुत्री सुन्दरी कथा प्रियंगु सर्ग-५ *821 // 202 / / Page #215 -------------------------------------------------------------------------- ________________ // 203 // प्रियंगुसुन्दरीपरिणयनम् तुवती गर्भः स्यादैवतो यदि / तदा ब्रूहि गतिः का मे कन्यायाः कुलजन्मनः // 38 // स प्रत्युवाच श्रावस्त्यामिक्ष्ववाकुकुलजः पुरि। शतायुधात्मजो राजा नामतोऽस्मि शिलायुधः // 39 // जायेत तव चेत्सनुः स श्रावस्त्यां मदन्तिकम् / प्राप्यस्त्वया मया राज्ये निजे स्थाप्यः स एव हि // 40 // सैन्यमित्यूचुपोऽस्याऽगादापृच्छयैतामगाच्च सः / साऽप्याख्यत्तत्पितुर्नारी स्वतत्रा कुलजा नहि // 41 // क्रमात्सूते स्म सा पुत्र रुजा च प्रसवोत्थया / विपन्ना ज्वलनप्रभनागस्याग्रमहिष्यऽभूत् // 42 // अमोघरेतास्तत्तातस्तापसः शोकविव्हलः / तं सुतं पाणिनादायाऽरोदीदितरवन्मुहुः // 43 // ज्वलनप्रभस्य पत्नी साऽहं ज्ञात्वाऽवधेः सुतम् / तत्रैत्य हरिणीरूपा स्तन्येन तमवर्द्धयम् // 44 // एणीपुत्र इति ख्यातिं जने तेनाध्यमासदत् / ताताश्रमे दृग्खिपोऽहिमृत्वाऽभूत्कौशिकश्च सः॥४५॥ दंदशीति स्म स करो मत्तातं तद्विपं मया / हृत्वा प्रबोधितो मृत्वा बलो नामाऽभवत् सुरः // 46 // ऋषिदत्तारूपिणी च श्रावस्त्यां तस्य भूभुजः। आर्पयं तनयं नाऽयं त्वाददे तदऽसंस्मरन् // 47 // तत्पार्श्वेऽथ सुतं मुक्त्वा गत्वा व्योमन्यऽवादिपम् / तदाऽहमृषिदताख्या कन्या रेमे वने त्वया // 48 // जातस्त्वत्तः सुतोऽहंतु मृताऽसिन् जातमात्रके / प्राप्ता देवत्वमेणीत्वं धृखा चैनं व्यवर्द्धयम् // 49 // शिलायुधो निशम्यैवं निजं पुत्रं प्रगृह्य तम् / एणीपुत्रं न्यस्य राज्ये प्रव्रज्य दिवमीयिवान् // 50 // आराधयदऽपत्येच्छरेणीपुत्रोऽष्टमेन माम् / प्रियंगुसुन्दरी तोपाइदेऽसै च मया सुता // 51 // अनेन राज्ञा चाहूताः क्षमासुजोऽस्याः स्वयंवरे / न वृत्तथानया कश्चित पारेभे तैश्च संगरः // 52 // एणीपुत्रेण भूपास्ते मत्साहाय्येन जिग्यिरे / प्रियंगुसुन्दरी तु त्वामेव दृष्ट्वा वुवर्षति // 53 // तया चाष्टमभक्तेनाराधिता त्वत्कृतेऽस्म्यहम् / त्वां गंगरक्षितोऽवोचन्मदादिष्टश्च वेत्रभृत् // 54 // अज्ञानात्तमवमंस्था मदादेशात्तु सम्प्रति / एणीपुत्रस्य पुत्रीं तां तेनाहूतस्त्वमुद्वहेः // 55 / / वरं मार्गय मां कश्चिदिति देव्युदितोऽवदत् / दुन्दुमया स्मृताऽऽगच्छे | // 203 // Page #216 -------------------------------------------------------------------------- ________________ श्रीअमम // 204 // | रित्यंगीकृत्य साऽपि तम् // 56 // बन्धुमत्या गृहे मुक्त्वा जगाम सदनं निजम् / प्रातरायतनं प्रापेतरोऽपि द्वाःस्थसंयुतः // 57 // जिन| प्रियंगुसुन्दरी वृष्णिसूनुः प्राक् तत्र चागताम् / पर्यणैषीद् विवाहेन गान्धर्वेणाऽनुरागिणीम् // 58 / अष्टादशे दिने द्वाःस्थो देवी चरित्रम् दत्तं च तं वरम् / राज्ञे व्यज्ञपयत्सोऽपि गौरवात् स्वगृहेऽनयत् // 59 // सोमश्रीस खीप्रभाइतश्च गन्धसमृद्धे पुरे वैताट्यवर्तिनि / गन्धारपिंगलाख्यस्य राज्ञः पुत्री प्रभावती // 60 // क्रीडया सा सुवर्णाभे पुरे प्राप्ता* वत्या गन्धव्यलोकयत् / सोमश्रियं सखीत्वेन प्रतिपेदे च सादरम् // 61 // प्रोचे प्रभावती तां च स्वभई विरहातुराम् / सखि ! ताम्यसि किं ? समृद्धपुरे कान्तमुपान्ते तेऽधुनानये // 62 // निश्वस्योवाच सोमश्रीस्त्वमानेष्यसि मे प्रियम् / तथा यथाऽनयद्वेगवती जितरतिप्रियम् // 63 // नीतो मा भैर्नाह वेगवतीत्याश्वास्यैतां प्रभावती / तत्रानीयाऽऽर्पयद् गत्वा श्रावस्त्यां वृष्णिनन्दनम् // 64 // सोमश्रिया समं तत्र स्थितः वसुदेवः क्लप्लान्यमूत्तिकः / ज्ञात्वा मानसवेगेनागत्याऽन्येयुररुन्धि सः // 65 / / शौरिः कोलाहलात् ज्ञात्वा मोचितो वृद्धखेचरैः / चक्रे विवादं | मानसवेगस्तेन समं पुनः ॥६६॥सविवादौ वैजयन्त्यां चलसिंहस्य भूपतेः / तौ पार्श्वे जग्मतुस्तत्र चाजग्मे सूर्पकादिभिः // 67 // तयोर्मानसवेगः प्रागित्यवादीद् वदावदः / दत्ताऽभून्मम सोमश्रीरनेनोढा च्छलात्पुनः॥६८॥ गेहसारं स्वसारं च ममाऽयं मायि सर्ग-५ काग्रणीः / (वसुदेवो)मददत्तामादत्त परिपन्थिवत् // 69 / / जगाद दुन्दुः सोमश्रीः पितृदत्ता मयौह्यत / तां जहेऽसावकर्मण्यः काकः* पूपलिकामिव // 70 // वेगवत्याः पुनर्वेगवत्यास्त्रिदशसिन्धुवत् / प्ररूपये स्वरूपं किं स्वयं तद्वेत्ति यज्जनः // 7 // तेनैवं मानसवेगो * जितो योद्धमुपस्थितः / विद्याधरैः सूर्पकाद्यैर्युक्तः प्रागुक्तवैरिभिः // 72 // शौरयेऽदाद् वेगवतीमातांगारवती तदा / तूणद्वयं धनुर्दिव्यं // 204 // जामाता हि प्रियः सुतात् / / 73 // प्रज्ञप्तिका पुनस्तस्मै सिंहाय प्रक्षरामिव / प्रभावती पाठसिद्धां विततार प्रभावतीम् // 74 // एकोऽपि Page #217 -------------------------------------------------------------------------- ________________ // 205 // केतुमती. प्रभावत्योः परिणयनम् विद्यादिव्यास्त्रैः पूटतेजाः स खेचरान् / व्यजेष्ट सर्वांस्तान् भानुरिव प्राचीदिवामुखैः / / 75 // चिक्षेप मानसवेगं बद्धा सोमश्रियोsग्रतः। शौरिरंगारवत्याः श्वश्वा वाचा मुमोच तम् / / 76 // सपत्नीभूतैर्मानसवेगाद्यैः खेचरैवृतः / ससोमश्रीविमानेन महापुरपुरेऽगमत् 77 / / सुखेन विलसंस्तत्र स्थितोऽन्येयुः स मायिना। सूर्पकेणाश्वरूपेण जहे वैरं ह्यविसरम् // 78 // विज्ञाय सूर्पकं दुन्दुर्मुष्ठिनाऽता| इयत्तथा / यथा व्यथाश्लाथातस्माद् गंगाम्भसि पपात सः // 79 // रथांग इव तां ती| स गतस्तापसाश्रमम् / प्रैक्षिष्ट नायकामेकां |कण्ठासक्तास्थिमालिकाम् / / 80 // पृष्ठेश्च तापसेस्तेनाचचक्षेऽसौ मृगेक्षणा / नन्दिपेणाऽभिधानेन जरासन्धनृपात्मजा 81 // जित|शत्रोः प्रिया राज्ञः परिव्राजा च केनचित् / वशीकृता कार्मणेन निजघ्ने स च भूभुजा // 82 / / धते तदस्थीन्यऽद्यापि सैषा तद्गतमा नसा / मृत्यु विना न यात्यस्थिमज्जमग्नं हि कार्मणम् // 83 // त्रि०वि०॥ वसुदेवस्ततः कामचरः सुर इवाऽऽशु ताम् / उत्तार्य कार्मणं | विद्याशक्त्या स्वास्थ्यमलम्भयत् / / 84 // प्रियापाटवदात्रेऽस्मै जितशत्रुनृपोप्यथ / तुष्टः केतुमती जामि निददे पारितोषिकम् // 85|| | एत्योचे तं नृपं डिम्बो जरासन्धस्य वेत्रभृत् / आरोग्यदायी मत्पुच्या गौरव्यो प्रहीयताम् // 86 / / राज्ञाऽथ युक्तमित्युक्तः सा तेनैव | वृष्णिसूः / रथस्थोऽगाजरासन्धपुरे विस्मृततत्कियः // 87 / / स तत्र प्राग्वदारक्षरदृष्टमगधेश्वरः। निवध्य चौरवद् वध्यस्थानेऽनीयत सोसत्वरम् / / 88 // ते पृष्टाः शौरिणा खस्य बन्धनिग्रहकारणम् / इत्यशंसन् जरासन्धस्यैवं नैमित्तिकोऽन्वशात् // 89 // सजीकरिष्यतो नन्दिपेणां शून्यां भवत्सुताम् / पुंसस्ते वधकः सनुर्मगधाधीश! निश्चितम् / / 90 // ज्ञातः प्रणिधिभिस्तस वेत्रिणा गौरवच्छलात् / | आनीयात्राऽपितोऽस्माभिर्वधादिष्टविनाश्यसे // 91 // श्रुत्वेति तन्मुखाद् दुन्दुर्झरोऽस्मापीन्नमस्कृतिम् / मुष्टिकाद्याश्च तं हन्तुमसञ्जयन यावदुद्धताः // 92 // तावद् गन्धसमृद्धेशोऽग्राक्षीद् गान्धरपिंगलः। विद्यां प्रज्ञप्तिका पुत्र्याः प्रभावत्या वरं वरम् // 93 // युग्मम् // // 205 // Page #218 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 206 // | तयापि कथिते शौरौ तमानेतुं तथास्थितम् / प्रैषि विद्यौजसा पात्री धात्री राज्ञा भगीरथी // 94 // आरक्षेभ्यस्तयाऽऽच्छिद्य नीतो गन्धसमृद्धके / उवाह पितृदत्तां च विधिना स प्रभावतीम् // 15 // प्राक् तपोदत्तभाग्येन सौभाग्येन वशीकृताः। एवं विद्याधरीः पर्यणैषीद्च | दुन्दुः सहस्रशः॥१६॥ दुहितरमथ कौशलस विद्याधरनृपतेः पुरमेत्य कोशलाख्याम् / नव इव मदनः सुकोशलाह्वां परिणयति स्म स विस्मयैकधाम / / 97 // अममचरिते भाविन्येवं तयोः सहजन्मनोर्जनयितुरिमं नाम्ना दुन्दोस्तुरीयभवस्थितौ / सुचरिततरोः सौभाग्यश्रीकथाद्भुतमञ्जरी नवरसभरं पीला प्रीतिं भजन्तु सदालयः॥९८॥ इत्याचार्यश्रीमुनिरत्नविरचिते श्रीअममस्वामिचरिते महाकाव्ये चतुर्थभवे वसुदेवहिण्डौ तस्यैव श्यामादिसुकोशलान्तमानुषीविद्याधरीपरिणयनतदन्तर्गतविष्णुकुमारचरित्रवर्णनः पञ्चमः सर्गः // अं० 1000 // षष्ठः सर्गः। रित्रम् पढालपुरेश | हरिश्चन्द्र वर्णनम् सर्ग-६ इतोऽस्ति भरतस्येशस्येव याम्या भूषणं / पुरं विशालं पेढालं भुजवद् भोगिभासुरं // 1 // यत्प्रासादः पताकाभिश्चपेटाभिरिवानिशम् / ताड्यमाना वजन् मन्ये दूरं भीतामरावती // 2 // सायं प्रातः करोत्यर्कः पद्मरागमयीं करैः। यत्र हैमी तु मध्यान्हे हाली स्फाटिकीमपि // 3 // अमान् यत्र मर्त्यत्वं प्राप्तांस्तद्विरहासहम् / आराखुमागमन्मन्ये यन्मृर्त्या दिविषत्पुरम् // 4 // विश्वोपयोग्यसंख्यातनिधिगेहाग्रजैर्ध्वजैः। आक्षिपंतीव यत्रेभ्याः श्रीदं नवनिधीश्वरम् // 5 // कीर्तिशुभ्रीकृतहरिश्चंद्रमप्यस्तलांछनैः / कलौघेर्मुद्रयंस्तत्र // 206 // Page #219 -------------------------------------------------------------------------- ________________ // 207 // कनकवतीजन्मनी श्रीदकृता कनकवृष्टिः | हरिश्चन्द्रोऽभवन्नृपः॥६॥ यस्य शौर्यांबुधौ खत्तरवारितरंगिते / विरुद्धैः पार्थिवैश्चित्रं निर्नामनिरमज्यत // 7 // श्रियांगे वदने ब्राह्मचा रुद्धे शौर्यश्रिया हृदि / यस्य कीर्तिर्ययौ कांता दिक्षु चित्रमऽमानिनी / / 8 / / शंके श्रियं यस्य पाणिपद्मनिच्छद्मवासिनीम् / ज्ञात्वा | खगश्छलात्कृष्णः सतृष्णस्तदसेवत // 9 // द्वेधापि यस पाड्गुण्यनैपुण्यं पुण्यकर्मणः। तदभृद्येन दध्वंसे बहिरन्तविपद्गणः // 10 // तस्य लक्ष्मीवतीत्यासीदेवी दासी व्यधत्त या / लक्ष्मी पद्भ्यामधाकृत्य पन तत्सम हेलया॥११॥ महत्यप्यवरोधे या निजभर्तृमनोहरत / स्वगुणनिर्मलैः शैलमध्यं सिंधुझररिव / / 12 / / चंद्रिकामिन्दुलेखेव मणि रोहणभूरिख / कल्पवल्लीं स्वर्गिभवन्मंजरी चतय|ष्टिचत // 13 // लक्ष्मी नीतिरिव ख्याति विनीतिरिव निर्मला / कवितां वैदुपीवाथ साऽमूत तनयां सती // 14 // युग्मम / / अरिष्टभ| वनस्यापि साऽतनोन्मंगलात्मताम् / मांगल्यदीपिकेवांतर्ध्वान्तशान्तिकरी द्युता // 15 / / मूर्तिमत्येव भारत्या सर्वलक्षणपूर्णया / शता नंदोऽभवजातमात्रयापि तया पिता // 16 // तत्प्राग्भवपतिः श्रीदः वहाच!त्य तत्क्षणम् / व्यधत्त कनकवृष्टिं सत्याकृतिमिवात्मनः * // 17 // तथाऽथ मुदितस्तातः स्वर्णाद्रिक्ष्मामिवात्मजाम् / चके कनकवत्याख्या गुणमाणिक्यभूषणम् // 18 // पद्मिनीनामिवांकेषु || धात्रीणां संचरंत्यसौ / क्रमेण राजहंसीव पादन्यासक्षमाऽभवत् // 19 // सा सुधामधुरैः स्वर्णघघरीणां झणत्कृतैः। अव्यक्तैश्च वचोभिः स्वैः कस्याहापीन्न मानसम् // 20 // तां धान्योऽनर्तयन् वऋतिमिलावादनैर्मुहुः। गीतैश्च मधुरैः शस्तहस्तताललयानुगैः॥२१॥ सा कन्दुकै रत्नमयैः कृत्रिमैः पुत्रकैरपि / रेमे सखीवृता लोलकुण्डला बद्धकुन्तला // 22 // सा त्यक्तमौग्ध्या वैदग्ध्याऽऽरोपणाय शुभे ऽहनि / कलाचार्यस्यापि पित्रा प्रज्ञयाऽन्येव भारती॥२३।। योगिनीवच्चतुःपष्टिस्त्रीकलास्तत्र साक्षिणि / आविश्चक्रुः स्वतस्तस्यामुजयिन्यामिवोज्वलाः॥२४॥ किं बहूक्तैः कलासृष्टौ नवत्रामथा इवाग्रतः / तस्या द्वासप्ततिकलाभ्यासेऽयुः शिष्यतां न के ? // 25 // // 207 // Page #220 -------------------------------------------------------------------------- ________________ श्रीअमम चरित्रम् // 208 // | श्रृंगारदेवतागारं क्रीडागारं मनोभुवः / सा विलासकलाभ्यासभवनं प्राप यौवनम् // 26 // तेन सारस्वतेनेव मंत्रेणाचिंत्यशक्तिना। जिन कायवाङ्मनसा तस्या ददे संस्कृतवैदुषी // 27 // चंपकैः कुंकुमैः स्वर्णैस्तदेहश्रीपराजितैः / क्लेशावेशादसेव्यन्त वनकश्मीरवन्हयः | // 28 // सीमावादं प्रचक्राते स्वभावसरलेऽपि च / कर्णाभ्यां सह वृद्धाभ्यां तस्याः प्रौढिस्पृशौ दृशौ // 29 // स्वच्छावपि च पत्राली कनकवतीse| तत्कपोलौ वितेनतुः / घनसारलिपि सर्वकलापात्रं विधुं प्रति // 30 // त्रैविद्यगुणरेखाभृत्तत्कंठः सूत्रकंटवन् ! कं विजित्य क्षिप्वाऽब्धौ स्वरूपं स्वयंवरोवराटकमभिक्षयत् // 31 // दधौ तदधरः कोपाटोपादरुणतां तथा / यथोदवासवतिनं चक्रे न्यत्कृत्य विद्रुमम् // 32 // ब्राह्मीनिवास त्सवं च स्तद्वकं खकलावल्गितैद्विधा / लक्ष्मलक्ष्मीमिषान्मुद्रां द्विजराजमुखे ददौ // 33 // तद्भालपट्टे कुशलैविलिख्य खा लिपि ध्रुवम् / / व्यमोचि तत्तटे नाशानिवेशा वर्णलेखनी॥३४॥ वृत्तोरिसक्तश्च तन्मौलिः स्निग्धकेशकलापवान् / कुमारमप्याचिक्षेप शरदूक्षकलापिनम् // 35 / / वृत्तप्रबंधोपन्यासात्तस्याः प्राप्तोन्नती कुचौ / न्यचक्रतुः स्वर्णकुंभी कष्टलब्धैकवृत्तकौ // 36 // नाभिरुपप्रियोप्येतन्म* ध्यस्त्रिवलिराज्यभृत् / हसति स्म कविं श्वभ्रलब्धैकवलिवैभवम् // 37 // जितैस्तत्पाणिपादेन लसल्लक्षणरेखया। रक्ताब्जैरुदरेऽक्षेपि * शस्त्री भंगावलिच्छलात् / / 38 // गतिः स्थैर्य मतिधैर्य वाणी छेकोक्तिकौशलाम् / हृद्गांभीर्य तनुः स्फातिं समं तस्याः समासदत् // 39 // किं वहुक्तैस्तदीयेन सौन्दर्येण , सर्ग-६ तिरस्कृताः / खर्वध्वश्चिन्तया प्रापुर्विनिद्रा निर्निमेपताम् // 40 // प्रेक्ष्यैवं मध्यममपि वयस्तस्याः कुतूहलम् / पितरावुत्तमवरार्थित्वेना*कुलितौ हृदि // 41 // स्वयंवरोत्सवं प्रारभते स्माऽतिमनोहरम् / अनौचित्यापवादस्य तयो रोद्धा स एव हि // 42 // युग्मम् / / स्वयंवरदिने * // 208 // * मासमात्रासन्ने च सा कनी / तस्थौ कनीनिकेवाक्षिण गवाक्षे निजसमनः // 43 // तदा तस्याः पुरः कोऽपि नेत्राधरपदद्वयम् / अरुणेना-Iodel Page #221 -------------------------------------------------------------------------- ________________ // 209 // कनकवत्य हंसेन कथिता वाता मरंदाहारशुद्धया। तामवोचस्मोपलदलैर्मृणालीशकलैरिख / थापा चिन्तया तावदेतेनाहमापारस्य नुकुर्वाणः स्वेन नेत्रांहिचचुना // 44 // हस्यमानोपि हारेण सृष्टो ज्योत्स्नाभरैरिव / गतिशिक्षामतिर्मन्ये हंसोऽकस्माद् दिवोऽपतत् // 45 // युग्मम् / / कल्याण किंकिणीक्वाणसंवरिंगतकलस्वनम् / निजे कराब्जे तं न्यस्य सा दध्याविति विस्मयात // 46 // विद्याधरस्य राज्ञो वा क्रीडापात्रमयं ध्रुवम् / कस्यापि भावी पक्षीति भूषणान्येव शासति // 47 // अलं वा चिन्तया तावदेतेनाहमपि स्वयम् / | क्रीडिष्यामि यतः पुण्यैरीदृग्वस्तुसमागमः // 48 // सृष्टमर्कोपलदलैमृणालीशकलेरिख / यावत्पंजरमानाय्य सा तं क्षेप्तुं प्रचक्रमे // 49 // तावत्स हंसः कमलमरंदाहारशुद्धया / तामवोचन्मय॑वाचा चमत्कारं परं नयन् // 50 // यः साक्षात्सुकृतैर्जातो योगात प्रत्युत | मक्तिदः। स कथं ? बध्यते हंसस्तत्त्वज्ञासि विचारय // 51 // किं च दृष्टोऽपि कल्याणशंसी हंसोगिनां भवेत / किमुच्यते ? स्वयं प्राप्तः पाणिप्रणयितां पुनः॥५२॥ राजपुत्र्यवदद्यत्त्वं हंस ! मानुषभाषया / ब्रवीषि तेन मे चित्रं शुभशंसी तु यद्भवान् // 53 // एतेन | || कौतुकस्यापि मलिकास्ति ततो द्रुतम् / काल्याणिनेय कल्याणं वद वं वदतांवर // 54 // युग्मम् // हंसोऽप्याख्यत्कौशलस्य पुर्यां विद्या धरेशितुः / कोशलायां परिभ्राम्यन्नेकदाऽसि गतः शुभे!॥५५॥ तस्यां व्योमस्थितोऽद्राक्षं तेजोजितरविच्छविम् / किमेतदिति संभ्रा-| न्तस्तज्ज्ञातुं यावदापतम् // 56 // तावत्पुरो नरं तेजःपूरिताम्बरमैक्षिपि / तदंतिके कोशलस्य तनयां च सुकोशलाम् // 57 // युग्मम् // सा दीपिकेव तस्यान्ते रुपेण द्युतिमत्यपि / नाशुभत् किन्तु हीनश्रीरेवाभात्प्रत्युताधिकम् // 58 // ततो हर्षविपादाभ्यामचिन्तयमहं तदा। | श्लाघ्याऽसौ मेदिनी यस्यां नरोऽयं मुकुटायते // 59 // स्त्रीमाणिक्येन हीनस्तु विधिना विदधे हहा / यद्वानुरुपघटना स्वस्य ख्यातैव मूर्खता // 60 // युग्मम् // तस्य तेजोनिधेर्युनो रुपं लोकोत्तरं यथा / तथा तवैव कल्याणि ! विश्वस्त्रैणशिरोमणेः // 61 // जाने कल्पद्रुणा | | कल्पवल्लीमिव विधिर्यदि / त्वां तेन योजयेत्तर्हि स भवेत् सफलश्रमः // 62 // श्रुखेति सा मरालं तमुवाचोत्कंठयाकुला / दंतांशुभिः | // 209 // Page #222 -------------------------------------------------------------------------- ________________ श्रीअमम // 21 // स्वपयन्ती श्रीखंडद्रवसोदरैः // 63 // अलंचकार मे कण्णो यद्वात्तनिवपल्लवः / भावी कदा स कल्पद्रुरिव नेत्रपथातिथिः // 64 // इत्या- | जिनलपन्त्यामेवाऽस्यामुडीय स विहंगमः / उद्ययौ सहसा व्योमन्युन्मुखस्तदृशा सह // 65 // तस्मिन्नदृश्यतां याते हंसे सा व्यलपद् चरित्रम् भृशम् / इप्टस्य दर्शनं दूरे तद्वार्तावेदकोऽप्यगात् // 66 // हा हंसो दर्शितः कस्माद्धातस्तात त्वया मम / दर्शितो वा हृतः कस्माद- दुन्दुचित्र | पटापणम् | कस्मात्प्रिययोजकः // 67 // इति तस्याः प्रलपन्त्याश्चित्रश्चित्रपटः पुरः। अपतन्नभसो दिव्यवाचा सार्द्ध मुधामुचा // 68 // अहं स | हंसस्ते तस्याऽमुचं चित्रपटं पुरः / प्राप्तं स्वयंवरेऽस्यानुसारात्तमुपलक्षयेः // 69 // आधातुमातुरस्तस्याप्यनुरागं तवेव च / कोशलायां पुनर्गन्ता यत्संधिस्तप्तयोर्भवेत् // 70 // तत्राख्यायेति विरतेऽभीष्टं चित्रपटे स्थितम् / स्मितश्रीचंदनेनानुलिप्याचिंत्या च दृकुसुमैः | // 71 // उवाच सा मरालं तं मौलिस्थकरकोरका / न सामान्योऽसि भोस्तत्वं स्वरूपं हंस शंस मे // 72 / / युग्मम् / / तैरश्चं खेचरखं स प्रोज्झ्य मानुष्यकं ततः / प्रपद्य हंसो दिव्यांगरागभूपणवस्त्रभृत् // 73 / / ऊचे भद्रेऽस्म्यहं विद्याधरचन्द्रातपाभिधः। भविष्यत| स्त्वदीशस्य चरणाम्बुजसेवकः // 74 // युग्मम् / / किं च विद्याबलादने ज्ञातमर्थ निवेदये। स्वयंवरदिने सोऽन्यदृत्येनैष्यति तेऽन्तिके | ale | // 75 // एवमाख्यातवंतं तं सा दत्ताशीय॑सर्जयत् / दध्यौ चाहो देवतावाग् मम संवादमाययौ // 76 // चित्रस्थमपि सा साक्षाप्रियं मत्वाऽतिकौतुकात् / मीलनोन्मीलने नेत्राभ्यस्ते चक्रे पटेऽप्यहो // 77 // प्रिय प्रौढेब सा बालाऽप्यौत्सुक्यादालिलिंगिपुः / सर्ग-६ मुहर्मुहुर्त्यधाच्चित्रपटं हृत्कंठमूर्द्धनि // 78 // कोशलायामगाचंद्रातपोऽपि निशि वायुवत् / विद्यया चाऽविशद् वासगृहे शौरेरलक्षितः // 79 // क्षौमोत्तरच्छदे रत्नपर्यके सुखशायिनम् / तत्रैक्षिष्ट प्रियाबाहूपधानं वृष्णिनंदनम् // 80 // रतक्लान्तोऽपि तेनायं सुहृदा // 210 // मृदिताहिकः / अजागरीद्दरीसुप्तसिंहवल्लघुचेतनः // 81 // निषिद्धापरसंचारे वासागारेऽपि यादवः / दृष्ट्वा निशीथेऽकस्मात्तं नाऽभेपी Page #223 -------------------------------------------------------------------------- ________________ // 211 // चन्द्रातपस्य वसुदेवमिलनम् दऽरुपच्च न // 82 // एवं त्वचिंतयत्तावन्नायं शत्रुरुपास्तितः / कोऽपि स्यादभिपन्नस्तद्विज्ञीप्सुर्वा समुत्सुकः // 83 // तद्वाच्योऽयं तथा यत्नाद्यथादेवी न जागृयात् / ततोऽतिमंदमुत्थाय तल्पात्पट्टे निपेदिवान् / / 84 // त्रिभिर्वि० / / विद्याधरोऽपि सर्वांगरत्नालंकृतिकांतिभिः / नीराजयन् भृत्यलेश इब भक्तया ननाम तम् // 85 // सैष चंद्रातपो विद्याधरो यः पुरतो मम / आख्यत्कनकवतीमित्युपलक्ष्य ससंभ्रमम् // 86 // शौरिः स्वागतिको बाहूपपीडं परिरभ्य तम् / अप्राक्षीदागमे हेतुं प्राज्ञः सोऽप्येवमाख्यत // 8 // युग्मम् // आख्याय कनकवतीं तादृशीं पुरतस्तव / सद्भूतवर्णनात्तस्यै त्वामप्याख्यातवानहम् / / 88 // त्वां पटे विद्ययाऽऽलिख्यापयं तस्याः प्रभो ! तदा / दधे च हृदि सा तापं संविभक्तुमिवात्मनः // 89 // दर्श दर्श च पूणेन्दुमिवास्यास्तं पटं मुदा / अवर्षतां मुहुर्वारि चंद्रकांते विलोचने // 90 // अलेप्याकृतिरप्येपा मां प्रत्यंजलिकारिका / प्रार्थनामातनोगौरगौरवभ्रमिताञ्चला // 9 // त्वमेवाप्तोऽसि तच्छीघ्रं मत्स्वयंवरमानयेः / तं प्राणेशं वराकी मां मानयेर्मावमानयेः // 92 // देवाऽद्य कृष्णदशमीदिवसोऽस्मात् स्वयंवरः / भविता श्वेतपञ्चम्यां पूर्वाह्वे विश्वचित्रकृत् // 93 / / स्वामिन्नवश्यं युष्माकं तद्गन्तुं तत्र युज्यते / त्वदेकजीविता साऽनुग्राबैवास्ति कृपानिधे ! // 94 // जगाद वसुदेवोऽथ दिनान्ते खजनानहम् / आपृच्छय भवता सार्द्धमेष्यामि सुहृदग्रणीः॥९५॥ सौधस्योपवने तिष्ठेस्त्वमित्युक्तः स खेचरः। तिरोदधे खयं गता तल्पे सुष्वाप पूर्ववत् // 96 / / युग्मम् // अथोदिते रवौ ज्ञातीनापृच्छय प्रेयसीमपि / जगाम शौरिः पेढालपुरे चंद्रातपान्वितः // 97 // अभिगम्य हरिश्चंद्रश्चन्द्रं पक्ष इवोज्वलः / तं लक्ष्मीरमणोद्यानं व्योमेवावासयत्स्वयम् // 98 // पण्णामृतूनामावास इवैतत्पुष्पसम्पदा / तत्रतुः सप्तम इव शुशुभे स शुभेक्षणः // 99 // हरिश्चंद्रेण विहितमानसन्मानडंवरः / असावगर्षमैतिचं स्थितस्तत्राऽशृणोदिति // 100 // पुराऽत्र समवसृतश्रीनमिस्वामिनः पुरः / रासकैर्मुदिता रेमे लक्ष्मीदेवी // 211 // Page #224 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 212 // चरित्रम् स्वयंवरे श्रीदस्यागमनं वसु देवस्य दौत्यकर्म * गणैः समम् // 1 // प्रापल्लक्ष्मीरमणाख्यामुद्यानं तत्प्रभृत्यदः / श्रुत्वेति तत्र चैत्येषु जिनमूर्तीः स आर्चयत् // 2 // तदा च तत्रावाता-* रीन्नभसो रभसोद्धतः / स्वप्रभान्यत्कृतादित्यप्रभाप्राग्भारडम्बरः // 3 // ध्वजलक्ष्यमिषाल्लक्ष्यनिजरो रत्नभासुरः / रत्नाचल इवोद्दामदेवशक्त्या चलाचलः // 4 // सुरीगीतस्फीतबंदितूर्यसांराविणाकुलः / विमानोऽतिमहान् विद्याधरैरुद्ग्रीवमीक्षितः // 5 // त्रिभिर्वि // | तं दृष्ट्वा तस्यानासीरमुरं शौरिः कुतुहलात् / अप्राक्षीत् कः समेत्यस्मिन् महद्धिर्नाकिनांवरः // 6 // सोऽप्याख्यदुत्तराधीशः कारणान्महतो दिवः / उत्तरत्येप भूलोकमस्तोकसुरसेवितः // 7 // चैत्येत्र जिनमचिंत्वा याता द्रष्टुं समुत्सुकः / राजपुत्र्याः श्रीकनकवत्याः ख्यातं स्वयंवरम् // 8 // युग्मम् // दध्यौ शौरिरहो धन्या कन्याऽसौ यत्स्वयंवरम् / दिदृक्षुः कौतुकी श्रीदोऽप्यागमत्रिदिवात्स्वयम् // 9 // विमानादवतीर्याथ श्रीदः श्रीदेवताकृते / चैत्येऽचित्वा जिनं कृखा संगीतं चानमन्मुदा // 10 // स्थानत्यागोऽप्यहो मेऽभूदभृतामृतदर्शनात् / उपकार्यव यद्देवः कुबेरः परमाहतः // 11 // मनोरथपथातीतवीक्षणो वीक्षितो मया / दुःप्रापतीर्थकुद्भक्तिकृतार्थितनिजर्द्धिकः // 12 // युग्मम् // वितर्कयंतमेवं श्रीवसुदेवं निधीश्वरः / चैत्यात्समाप्य देवार्चा बहिर्गच्छन्नुदैवत // 13 / / अहो सुरासुरनराधीशेभ्योऽप्यतिसुंदरः / नरः कोऽपीति तुष्टांतः सोऽपि तं संज्ञयाऽऽह्वयत् // 24 // मर्त्यमात्रमहं देवस्त्वेप जैनो महद्धिकः / तन्मन्य इति शौरिस्तं निर्भीर्भजेऽतिकौतुकात् // 15 // तं दृष्ट्वा दृक्सुधावर्ष हर्प विभ्रत्यरं हृदि / सुरेन्द्रस्यापि लावण्ये धनदो निर्मदोऽभवत् // 16 // प्रियालापादिना तेन सत्कृतः स वयस्यवत् / विनयात्प्रांजलिः प्रोचे देवा ऽऽदिश करोमि किम् // 17 // | आस्तां नरैः परैर्देवैरपि कार्य सुदुःकरम् / मामेकं कुरु नैवार्थी व्यर्थीस्याद्भवतादृतः // 18 // शौरिणा किं तदित्युक्ते श्रीदः सादरमा- | | दिशत् / मद्गिरा ब्रूहि कनकवतीमंतःपुरे स्थिताम् // 19 // सौधर्माधिपतेर्देवेश्वरस्योत्तरदिक्पतिः। श्रीदस्त्वां याचते वोढुं रागी भानुरिवा // 212 // Page #225 -------------------------------------------------------------------------- ________________ // 213 // राजभुवन वीक्षा जिनीम् // 20 // सम्यग्दृष्टिर्महात्मायं मित्रीयन मामुपारुधत् / मान्यश्चेन्द्रस्य यत्तस्मानापमान्यो मयाधुना // 21 // विमृश्येत्युररीचक्रे तामाज्ञां स निधीशितुः / परार्थबद्धकक्षाणां स्वार्थापेक्षा व तादृशाम् ? // 22 / / युग्मम् / / उत्थाय गत्वा स्वावासं शौरिर्नेपथ्यवन्नटः / प्राग्वेषं दिव्यमुज्झिखाऽऽददे दूतोचितं नवम् // 23 // अहीनवेपमप्येनं हीनवेपं निधीश्वरः। वीक्ष्य व्रजन्तमप्राक्षीत् किं दवं व्यधा इति ? // 24 // गुणो ह्याडंबरेणैव व्यक्तः स्थान्महतामपि / देशाधिपत्यं निखाननिर्घोषेणैव भूभृताम् // 25 // जगाद | वृष्णिमः श्रीदं श्रीदोह्याडंबरः परः / नराणामन्यदा दृत्ये त्वेको वाचां स चास्ति मे // 26 // चमत्कृतस्तदौचित्यचातुर्याभ्यां धना|धिपः / साधयेत्यादिशत्तं सोऽप्यगाद्राज्ञो गृहांगणम् // 27 // चतुरंगबलैरुद्धमपि भूपालमंदिरम् / केनाप्यलक्षितोऽविक्षजीवो गर्भ| मिवाथ सः // 28 // सोऽगाच्च प्रथमं तस्य कक्षांतरमनन्तरः / नीलरत्नैः कृतं मुक्तांचितं व्योमेव सोडुपम् // 29 // स तत्र दिव्याका| राणां ताराणामिव योषिताम् / वृदं ददर्श सवयोरुपं सिद्ध इवोद्धतः॥३०॥ द्वैतीयकं ततः कक्षांतरं सोऽगाद्विमानवत् / सरत्नशालिभंजीकस्वर्णस्तंभमनोहरम् // 31 // इन्द्रलोक इवास्तोकस्त्रैणवक्त्रंदुविभ्रमैः / मनोहरे ययौ कक्षांतरे सोऽथ तृतीयके // 32 // तुर्यकक्षांतरेऽथागाजलकान्तोरुकुट्टिमम् / सरोवरभ्रमाश्रान्तक्रीडन्निबीडबालिकाम् // 33 // सोऽथागात्पश्चमं कक्षान्तरं यत्राब्धिना ध्रुवम् / न्यासीचक्रेऽप्सरोरत्नगणः स्त्रीरत्नकैतवात् // 34 / / षष्ठे कक्षान्तरे प्राप्तः पद्मद्रह इवापरे / स पद्मकुट्टिम नानारत्ननिर्मितमैक्षत // 35 // दिव्यांगरागालंकारवस्त्राः श्रीदेवताकृतीः। संगीतककरी रीस्तत्र चेक्षांबभूव सः॥३६॥ स गतः सप्तमे कक्षान्तरे कर्केतनैनः। | बद्धभूमौ लौहिताक्षस्तंभे स्वर्ग इवापरे // 37 // कल्पवृक्षानुदैक्षिष्ट स्वर्णरत्नविनिर्मितान् / निर्दम्भान् पूर्णकुम्भांश्च मौक्तिकस्रग्वि| भूषणान् / / 38 // गोष्ठी भापासु दक्षाणां चतुःपष्टीकलाविदाम् / विदुषीणामिवाऽश्रीपीद्वेत्रिणीनां च स क्षणम् // 39 // त्रिभिर्वि०॥ // 213 // Page #226 -------------------------------------------------------------------------- ________________ | चरित्रम् श्रीश्रमम-* समंतान्नास्ति सौधेऽत्र वेषधारीपरावृते / द्रष्टुं नृपसुतामेकामेकान्तो भावि तत्किमु॥४०॥ इत्यस्य ध्यायतः काचिद् यक्षद्वाराध्वना जिनतदा / आगादास्यपि देवीव दिव्यालंकारधारिणी // 41 // युग्मम् // सा पृष्टाऽऽख्यद्वेत्रिणीभिः संप्रत्यारामसौधगा / आस्ते कनकव॥२१४॥ त्येका देवीदेवपरिच्छदा // 42 // श्रुत्वेति वृष्णिमरेत्य यक्षद्वाराध्वनैव तम् / प्रांशुवनं सप्तभूमं प्रासादमधिरुढवान् // 43 // कपोलद्व- दुन्दुदर्शने यलावण्यलिप्पयेव द्विमूर्तिना / इन्दुनाप्याश्रितमिन्दपलकुंडलकैतवात् // 44 // आराध्यमानां ताराभिरिव हारावलिच्छलात् / वाचस्प कनकवत्याः तीर्ण्यया लब्धं वाग्वैभवमिवाद्भुतम् // 45 // अलभ्यतनुसौरभ्यलुभ्यद्भिरिव तैः समम् / उपास्यमानामृतुभिः पुष्पाभरणकैतवात् // 46 // प्रमोदक्री डा, दौत्यवर्णमाणिक्यशैलाभ्यां सूक्ष्मीभूयेव देहजाम् / लक्ष्मी भूपापदेशेनाऽभ्यर्थ्यमानां समंततः॥४७॥ स्त्रीरुपसृष्टेरवधिं भद्रासनमधिष्ठि कर्मनिवेदने ताम् / निध्यायन्ती पटेऽभीष्ट खेचरीमिव दैवतम् // 48 // उपसर्पन्सरोजाक्षीमद्राक्षीत्तां यद्वहः / यथाश्रुतां श्रीकनकवती देवी नवा- स्वनिश्चय मिव // 49 // स० कु०॥ साक्षाचित्रपटस्थं च सा दशाह सुलोचना / मुहुर्वीक्ष्य विनिश्चित्येष्टागमं मुमुदेतराम् // 50 // हाश्रुभि-19 कथनं च नेत्रशुक्तिमुक्तैर्मुक्ताफलैरिव / दत्वाचं स्वागतं पृष्ट्वा चलत्कंकणनिस्वनैः ॥५शाबभापे प्रांजलिः पुण्यैरगण्यम पुरातनैः / अथैव फलितं | यस्त्वमानीतोऽस्यत्र सुंदर! // 52 // युग्मम् // अमंदानंदभारेण मन्ये सा विनमत्तनुः / वसुदेवमुपास्त प्रणन्तुं च ससंभ्रमम् // 53 // | तां दशाहः प्रणामा)ऽप्यालप्यैवं न्यवारयत् / ख मे भृत्यस्य नम्यासि स्वामिपत्नीतिवणिनि ! // 54 // साध्वोचचा विना कोऽन्यः सर्ग-६ स्वामी यस्यास्मि पत्न्यहम् / नर्मणा तदलं नाथ किमुन्माथं करोपि मे // 55 // स्वामी त्वमेव मे त्वां च देवताऽऽख्यत् ततोऽस्मि ते / दास्यहं देववत् त्वां च ध्यायन्त्यस्मिन् पटे स्थितम् // 56 / / शौरिरुचे विदग्धाऽपि ख मुग्धावद् ब्रवीपि किं ? / यस्ते देवतया 19 // 214 // ख्यातः स पतिः श्रूयतां त्वया // 57 // सौधर्माधिपतेलोकपालः पुण्यजनाग्रणीः / भस्तेि उत्तराशायाः साम्प्रतं भविता नु ते P Page #227 -------------------------------------------------------------------------- ________________ | // 58 / / तत्किकरोऽस्मि दृत्येन त्वामभ्यागां तदाज्ञया / तस्याग्रमहिषी भूत्वा मानुष्यऽप्यमरीभव // 59 / / सा नखच्छोटिकां दत्वा // 215 // विद्यापारंगमाऽब्रवीत् / दाक्षिण्यैकनिधे ! स्वामिन् शरलोऽसि मा मुह्यताम् // 60 // नाभून्न भविता नैव भवति मातले खलु / मानुषीणां सुरैः सार्धं यतः कुत्रापि संगमः // 61 / / श्रीदं नत्वा पुनः शौरि साऽवादीदिति विस्मिता / अहो ते कौशलं त्ये कार्यसिद्धिपरामुखः // 62 // यदिन्द्रमृत्तिः क्व श्रीदः क्वाऽहं मर्त्यपिपीलिका / चिकीर्षुरनयोर्योगं हास्यं कस्य न यच्छसि ? // 63 / / यन्मय्यनुचितं दूत्यं त्वया श्रीदोऽप्यचीकरत् / तन्मन्ये मयि नर्माऽस्य त्वयि सत्त्वेक्षणं पुनः॥६४॥ खलूक्तो देवताऽऽदेशात्संवादाच पटाकृतेः। चन्द्रातपोक्ताऽन्यदूत्याभिज्ञानप्रत्ययादपि // 65 // भर्ता त्वमेव मे किञ्च श्रीदेनाप्युचितं कृतम् / यत्त्वं दृत्ये नियोज्योपलक्षितोऽसीह सुन्दर ! // 66 // युग्मम् // जगाद यादवो भूयः कुरूक्तं तन्वि मा स्म भूः। श्रीदाज्ञामन्यथा कृत्वा दवदन्तीव दुःखभूः॥६७॥ प्रत्युचे वसुदेवं साऽप्याः श्रीदेत्यभिधाश्रुतेः। सोत्कं मनो मेऽपि तसिन् प्रिये प्राग्जन्मजे स्मृते // 68 // किन्तु देवाः सुधाहारा नौदारिकशरीरिणाम् / दुर्गन्धस्येशते गन्धं सोढुं देहस्य सर्वथा // 69 / / इत्याहतवचो नैव युगान्तेऽप्यन्यथा भवेत् / तत्त्वमेव पतिः श्रीदस्त्वन्यो मे प्रतिमास्थितः // 70 // त्रि०वि०॥ एतन्ममापि शंसेस्त्वमुत्तराशापतेः पुरः / दूतो हि श्लाघ्यते सोध यो द्वयोर्वासये मनः // 71 / / ततो यथागतं गत्वा यथावृत्तं यदूद्वहः / यावदाख्यातुमारेमे वनदस्तावचिवान् // 7 // सर्वो पिदित एवायं वृत्तान्तो | मे ऽवधेर्बलात् / किं स्तूपे त्वां निर्विकारस्त्वमेवासि जगत्त्रये // 73 // सामानिकसमे शौरेः कुर्वाणो गुणवर्णनम् / इदं प्रदत्तवान् | पारितोपिकं धनदः स्वयम् / / 74 // देवदृष्यांशुकयुगं नाम्ना सुरपतिप्रियम् / दिव्यं विलेपनं दिव्याः सुगन्धिकुसुमम्रजः // 75 // bol रविच्छविशिरोरत्नं दकगर्भे च कुण्डले / हारं शशिप्रभं सारं केयूरे ललितप्रभे // 76 // नक्षत्रमालां विमलां दिव्यां नाम्नार्द्धशारदाम् / कथितो वृत्तान्तः श्रीदस्य, तेन दत्तं गुणस्तुतिपूर्वकं पारितोपिकम् // 215 // Page #228 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् // 216 // * सुदर्शनौ च कटको मेखलां स्मरदारुणाम् // 77 // च० क०॥ तैरंगलग्नैर्धनदोपमोभूद् वृष्णिसूरपि। स्वामी स एव यः शुद्ध नये भृत्यं स्वतुल्यताम् // 78 // शौरिं विलोक्य धनदेनाप्येवं सत्कृतं तदा / बाढं मुमुदिरे श्यालाः सर्वे विद्याधरा अपि // 79 // सकौतुको | | हरिश्चंद्रोऽप्येत्य तत्र धनेश्वरम् / प्रणम्य विनयाद् बद्धांजलिरेवं व्यजिज्ञपत् // 8 // सोत्कर्ष भारतं वर्ष वर्गप्वद्यैव मन्महे / स्वयंवरे स्वयंवरईक्षाव्याजाचया देवानुगृह्यते // 8 // लक्ष्म्याहूतपुरुहूतसभामण्डपमद्भुतम् / ततो निर्मापयामास स स्वयंवरमण्डपम् / / 82 // प्रतिच्छ-16 मण्डपे न्दानि श्रीदविमानस्याद्भुतश्रिया / तदन्तरुच्चान्मश्चांश्च वेल्लत्केतूनचीकरत् // 83 // श्रीहरिश्चन्द्रराजेन संभ्रमाकारिताऽर्चिताः / उपावि श्रीदेन कृतं वसुदेवस्व| क्षन्नृपा विद्याधराश्चैषु सुरा इव // 8 // अथो धृतसितच्छत्रः सुरीचालितचामरः / हंसयानोऽप्सरोगीतावहितो बन्दिभिः स्तुतः॥८५॥ रुपाच्छा| श्रीदः स्वयंवरं द्रष्टुं तं स्वयंवरमंडपम् / प्रकान्तप्रेक्षणं द्वारस्फारतोरणमाययौ // 86 // युग्मम् // प्रत्युद्गम्य नृपेणायं कन्यां धन्यां वि- दनम् जानता / उपावेशि महामञ्चे नभःस्थितमहासने // 87 / / वसुदेवोऽपि देवोपनीतालंकारभासुरः। युवराज इवास्यैव पार्श्वमेत्य निषेदि* वान् // 88 // श्रीदः स्वोमिकामात्मनामांकां तत्करे न्यधात् / श्रीदमूर्तिरभूदुन्दुरपि तस्याः प्रभावतः // 89|| गौरवच्छ नाच्छन्नं निधीशस्तं हहा व्यधात् / नृदेवा अपि देवानां निकृति ही न जानते // 90 // कुवेरमूर्तिमालोक्य तं तत्र सकलो जनः / प्रघोपाद्वैत| मित्युच्चैः कौतुकाकुलितो व्यधात् // 91 // अहो कनकवत्येव श्रेयाकनकवत्यसौ। आगात्स्वयंवरे यस्या द्विमृतिनिधिनायकः * सर्ग-६ // 92 // सदशश्वेतवसनव्याजतो जनुकन्यया। सख्येव द्वैधमीयुष्या लिंग्यमानतनुस्तदा // 93 / / त्यक्त्वेव मेरुं नक्षत्रयुक्तेनेन्दुद्वयेन * | च / श्रिताश्चर्येण मुक्तांकदन्तताडंककैतवात् // 14 // तवेव भाग्यं सौभाग्यं नागकन्यासु नेत्यदः / हारवेषेण शेषेण ज्ञाप्यमानेव // 216 // | सादरम् / / 95 / / सौन्दर्यातिशयं स्वांगे न संमांतमिव स्वयम् / वरमालापुष्पमालापदेशाद् विभ्रती करे // 96 / / सौभाग्यसंगरे जित्वा 8 Page #229 -------------------------------------------------------------------------- ________________ वोपरि। छत्रं दधाना कनकवत्या // 217 // त्यापि वेत्रिणीज्ञप्तान् पुस्ता यथाऽब्जिनी // 200 // सा रतिमात्तमिवोपरि। छत्रं दधाना कनकवत्याऽऽगात्तत्र निर्मलम् / / 97 // पं० कु०॥ दृष्टयाऽपि तया कादंबिन्येवामृतरूपया। किं किं केकिवदाचेष्टि ? नोत्सुकैस्तत्र पार्थिवैः॥९८॥ कन्याऽपि वेत्रिणीज्ञप्तान वुर्घस्तत्र भूभुजः। अन्वग्रहीद् दृशा चन्द्रलेखेव कनकवतीकुमुदाकरान् // 99 / / परं चित्रपटे दृत्ये दृष्टमिष्टं यदृवहम् / अपश्यन्ती तत्र साऽगान् म्लानिं सायं यथाऽब्जिनी // 200 // सा प्राथेनया विषण्णा सखीहस्तन्यस्तदेहभरा चिरम् / चिन्तानिःप्यन्दनेत्राऽथ पाञ्चालीव स्थितिं व्यधात् // 1 // वदोपाशंकिनोऽभूवन राजा * श्रीदेन वसु देवे प्रकनोऽप्यथ तद्विधाः / सख्युचे तां वृणीष्वाशु कश्चित् किमु विलम्बसे? // 2 // ऊचे नृपसुता भाग्यैनष्टं मे सखि सम्प्रति / तत्सार्थेन | टीकृते ममेष्टोऽपि नष्टो नूनं वरो वरः॥३॥ यतो न दृश्यते सोत्र तदन्यं कं वृणोमि तत् / योपितां हि वरं मृत्युनत्वनिष्टसमागमः // 4 // | तत्कण्ठे किं च मे हृदयं वज्रदलैर्मन्ये विनिर्मितम् / यदभीष्टे जने नष्टेऽप्याशु न तद्विदीर्यते // 5 / / सख्यूचे देवि मा ताम्य सम्यगीक्षव वरमालाक्षेमंडपम / अत्र प्रविष्टस्तेऽभीष्टः प्रतिज्ञेयं ममाचला / / 6 / / परं स नर्मणाच्छन्नोऽभवदीपधिकर्मणा / भवेत्कृतो वा श्रीदेन देवाः केलि पणे जाते प्रिया यतः॥७॥ कन्याऽपि धैर्यमालम्ब्य भूयः प्रैक्षिष्ट मण्डपम् / दृष्ट्वा श्रीदद्वयं दध्यौ लोके लोकोत्तरेऽपि च // 8 // एक एव श्रुत: ale लग्ने श्रीद कृता सुवश्रीदस्तदनेन मम प्रियः। प्राप्य खरुपता च्छन्नः कृतः प्राोऽयमेव तत् // 9 // विचिन्त्येत्युपसृत्याशु प्रणम्य च निधीश्वरम / एवं र्णवृष्टिः | व्यजिज्ञपहीना रुदती रचिताञ्जलिः // 10 // त्रिभिवि०॥ देव प्राग्जन्मपत्नीति मयि नोचित न ते / यन्मानुपीषु त्वादृक्षाः सुराः स्युव रागिणः // 11 // तत्प्रसीद तिरोधानीमपनीयाशु तद्वरम् / प्रत्यक्षं कुरु नो हास्यं शोभते भोजनक्षणे // 12 // मुद्रा कुबेरकांता| ख्यामपाकतुं ततः करात् / श्रीदः मित्वाऽऽदिशदुन्दुं सतां नर्म चिराय न // 13 // तत्क्षणादूमिकां त्यक्त्वा समुद्रविजयानुजः / समुद्र // 217 // | इव लेभे खां प्रकृति जननन्दिनीम् // 14 // प्रेक्ष्य शौरि स्वरुपस्थं रोहिणीव सुधाकरम् / साऽभृद् व्यक्तप्रमोदैव स्फुरद्रोमाङ्करच्छ Page #230 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 218 // // 18 // अथो व्यज्ञपयन्नत्वा श्राम // 20 // तत्र वीरमतीजानि दोहि देहस्यैवोपकारकृत लात् // 15 // तद्गुणस्तुतिवाचाला माला भृङ्गकलखनः / तत्कंठेऽक्षेपि कनकवत्या मुदितचेतसा // 16 // दिव्यतूर्यैः समं स्फूर्जत्यप्सरोजनमंगले / औचित्यघटनास्तोत्रमुखरे च नृपोत्करे / / 17 / / वसुवर्षे क्रियमाणे श्रीदादेशाच्च किङ्करैः। उत्सवेन श्रीकनकवीं चरित्रम् शौरिरुपायत // 18 // अथो व्यज्ञपयन्नत्वा श्रीदमाबद्धकंकणः / शौरित्रागमे हेतुं जिज्ञासे भवतामहम् / / 19 / / तस्मै शशंस सोऽपीति दुन्दुनाऽऽ जंबूद्वीपस्य भारते / अष्टापदाढ़ेः पार्श्वेऽस्ति श्रीसंगरपुरं पुरम् // 20 // तत्र वीरमतीजानिर्मम्मणोऽभन्महीपतिः। स संचिचीपुः गमनहेतौ पृष्टे श्रीदेन पापड़ेि पापईि बहमन्यत // 21 // सोऽवादीत्पार्पदान्मिथ्या व्यसनं मृगयां विदुः / असौ राज्ञां विनोदोहि देहस्यैवोपकारकृत | वीरमती॥२२॥ अनेन लघुमुत्थानं मेदच्छेदः कृशोदरम् / चललक्ष्यभिदादक्षं निर्भयं स्याद्वपुर्नृणाम् // 23 // मम्मणरा। सोऽन्यदा सप्रियः पापः पापय स्वपुराद् व्रजन् / सार्थेन सममायातमद्राक्षीसंमुखं मुनिम् // 24 // श्रेयः श्रीशकुनमपि जकथा | विचार्याशकुनं पुनः / पापद्धेः स वलित्वा तं हठादाकृष्य सार्थतः // 25 // धृत्वा राजकुले नीत्वा सप्रियोऽप्यप्रियकभूः / खेद- कथिता | यामास घटिका द्वादश क्रूरमानसः // 26 // युग्मम् / / ताभ्यां जातानुकंपाभ्यां मुक्त्वा मुनिरपृच्छयत / आगतोऽसि कुतः स्थानात् क्व Cil वा गन्ताऽसि कथ्यताम् // 27 / / आख्यत् क्षमानिधिः सोऽपि नन्तुमष्टापदार्हतः। रोहीतकपुरात्सार्थेनामुना सममागमम् // 28 // युवाभ्यां धार्मिकात्सार्थात्तस्मादस्मि वियोजितः / अर्हत्तीर्थयात्राविघ्नोऽभूद्भाग्यहीनस्य मेऽधुना // 29 // साधोः शमामृतैः कोपवह्नौ सर्ग-६ | विध्यापिते तयोः / स्वान्ते क्षेत्र इव प्राप करुणावल्लिरुद्गमम् // 30 // सद्वासनादलां सम्यग्दृष्टिमंजरितां च ताम् / दयाधर्मोपदेशेन | मुनिश्चक्रे फलेग्रहिम् // 31 // दानशीलतपांसि स्युः पृथक् समुदितानि च / मर्त्यखर्गापवर्गश्रीप्राप्तये भावतोऽङ्गिनाम् / / 32 // इच्छन्तौ | // 218 // * दम्पती धर्मरहस्यं साधुपार्श्वतः / तथाऽऽद्रियेतां पापेन तयोर्नेशे यथारिणा // 33 // सत्त्वोन्मुखौ तमस्त्यक्तौ वर्तमानौ रजोगुणे / * Page #231 -------------------------------------------------------------------------- ________________ // 219 // | क्षमयित्वा मुनिं तं तौ वापराधं मुहुर्मुहुः // 34 // निषिध्यान्यं जनं दातुं कल्प्यभक्तादिभिः स्वयम् / प्रतिलाभ्य मासकल्पं संस्थाप्या| राध्यतां मुदा // 35 / / युग्मम् // सम्यक्त्वं दुर्लभं ताभ्यां मुनींद्रात्प्राप्य रत्नवत् / अयोजि श्राद्धधर्मेण समं कल्याणमूर्तिना // 36 // रुद्धमुनि अपहारमतीचारचौरेभ्यस्तद्वयस्य च / दक्षौ ररक्षतुः सावधानौ तौ क्षत्रियौत्तमौ // 37 // निर्लोभोऽपि मुनिश्चित्रं प्रेप्सुः सोऽष्टापदं| धर्मोपदेशेन चिरात् / तावापृच्छय ययौ स्वार्थनिष्ठाऽहो तादृशामपि // 38 // तीर्थदर्शनतः स्थैर्य नेतुं धर्ममहारसम् / निन्ये वीरमतीमष्टापदे द्वयोः श्राद्ध धर्मस्वीकाशासनदेव्यथ // 39 // यथास्थानमानवर्णस्फूर्तीमूत्तीश्च तत्र सा। चतुर्विंशतिमद्राक्षीदर्हतामर्हिताः सुरैः // 40 // अन्तर्मुखानि सा खानि कृत्वा प्रत्यङ्मनःस्थितिः / निष्पन्दा योगिनीवाभूल्लब्धमुक्तिपदेव वा // 41 // भक्त्या प्रणम्य ताः साऽऽगात्स्वपुरे *त्याश्चाष्टादेव्यनुग्रहात् / चक्रे प्रत्यहंदम्लानिराचामाभ्लानि विंशतिम् // 42 // चतुर्विंशतयेऽर्हद्भ्यस्तमोध्नान्भास्करानिव / सा स्वर्ण- पदतीर्थयातिलकान् रत्नैर्भासुरान्निरमीमपत् // 43 // अन्येयुः सपरीवारा साऽऽरुह्याष्टापदेऽर्हताम् / स्नात्रार्चापूर्वकं भालेष्वारोप्य तिलकान्यथा तपपूर्वक // 44 // चारणश्रमणादीनां दानं दवा यथाविधि / तदुद्याप्य तपस्तुष्टा स्वपुरे पुनरागमत् // 45 // युग्मम् // भिन्नांगावपि तौ चतुर्विंशति सुवर्णतिल|चित्रमेकधर्मांगमानसौ / काले समाधिना मृत्वाऽभूतां स्वर्गेऽपि दम्पती // 46 // च्युत्वा राजाऽथ बहलीविपये पोतने पुरे / क चडापणं आभीरधर्मिलासस्य रेणुकायां सुतोऽजनि // 47 // धन्याभिधस्य तस्यैव धूसरीत्यभवत्प्रिया / स्वर्गाद्वीरमतीजीवः प्रच्युत्य प्रेमनिर्भरः // 48 // महिपीश्चारयामास धन्योऽथ धनलिप्सया / आभीराणां पाशुपाल्यं नीवी ह्या जनेऽग्रिमा // 49 // अथान्यदा | *तडिद्दण्डस्वर्णदण्डमनोहरम् / भास्वत्तापहरं मेघडम्बरं मूर्ध्नि धारयन् // 50 // तर्जयन्निव गर्जाभिघनश्रीजन्मभिः परान् | |219 // जगजीवनदानकशौण्डः सर्वानृतून मुहुः // 51 // जडाशयरतान् राजहंसानाशु प्रवासयन् / तानेव वासयन्नामजडाशयसंगतान् Page #232 -------------------------------------------------------------------------- ________________ श्रीअमम चरित्रम् // 220 // // 52 // कुर्वन् जनमनोहपं वर्पतुर्विश्वमूर्द्धगः / आगाजिगीपुवत्सर्वक्ष्माभृन्मृनि पदं ददत् // 53 // चतुर्भिक० // जगत्सन्तापकृन्मि- जिनबलब्धोष्माक्रान्तभृतलम् / भीष्मं विरोधिनं ग्रीष्मं निग्रहीतुमिवास्य च // 54 // घना घनाघनघटाः स्तम्बेरमघटा इव / प्रसमुव्योंम्नि गर्जन्त्यो भरन्त्यः क्षमा मदाम्बुभिः // 55 // दधावे वाहिनीवाहैवनैः पवनैरिव / प्लावयद्भिर्महीं बलप्ततुमुलैः फेनिलमुखे // 56 // | समाधिम* | केकिभिः पत्तिभिरिवाकृष्य खड्गानिवोरगान् / कृत्वा स्फरानिव स्फारान् कलापानिर्ममे रणः // 57 / / चतुर्भिक० // इन्द्रेण चापनि- 1sts रणे द्वयो राभीरकुले युक्तधारानाराचडम्बरः / धनोपलैर्वज्रधातैरपि ग्रीष्मो हतो ध्रुवम् // 58 // यत्तस्य देहावयवा इव रक्तच्छटारुणाः / इन्द्रगोपच्छ- ममिलात्पृथ्व्यां विक्रमेणोच्छलन्त्यमी // 59 // युग्मम् / / भूगोलोऽप्यगलन्मन्ये भिया मदनगोलवत् / चित्रं शीतैरपि जलैः स्पृष्टः लासस्य शक्रप्रतापजैः // 60 // लगन्नाजानुचित्कारकारी का रीतिरंहसां / ईदृगेवेत्यऽशात्प्रश्नोत्तरं लोकस्य कर्दमः // 61 // जातास्वसूर्यप- वर्पत्यब्दे श्यासु महिषीषु कुटम्बिनाम् / काले राजमहिष्योऽधुस्तत्र गर्व खलोज्झनात् // 62 // धन्यश्चारयितुं वरात्रे तत्रागमद् वने / महिपी: प्रतिज्ञाधा* कर्दमोत्कर्पिहर्ष–कारकारिणीः // 63 / / धारासारैश्च संनद्धे वर्पत्यप्युपरि स्थिते / धीरो धाराधरे मूर्ध्नि छत्रमावरणं वहन् // 64 // * रिमुनेवैया वृत्यकरणम् | चरन्तं महिषीव्युहं सोऽप्रत्युहमनुव्रजन् / एकोऽपि क्रूरसत्त्वेभ्यो निर्भयः कानने भ्रमन् ॥६५॥न्यस्तैकपादं मापीठे तपस्यातिशया सर्ग-६ | त्कृशम् / ऊर्ध्वासनस्थं सोत्कम्पं झंझामारुतताडनात् // 66 // आजानुलम्बिदो शाखाधिस्फुरत्पाणिपल्लवम् / सहमानं वृष्टिकष्टं मुनि वृक्षमिवैक्षत // 67 // चतुर्भिक० // धन्यः कृपालुर्दधेऽस्य मुनिच्छवं क्षमापतेः / एकच्छवं क्षमास्वाम्यं द्विधा स्वस्येव सूचयन् // 22 // // 68 / / मुमुचे वृष्टिकप्टेन साधोछत्रावृतं वपुः / भावच्छत्रावृतं पापवृष्टिकष्टात्तु तन्मनः // 61 / / व्यरंसीनाम्बुदो वृष्टेयानदृष्टेन संयमी / च्छत्रसृष्टेन धन्योऽपि मन्ये स्पर्धा येऽप्यधुः // 7 // भग्नप्रतिज्ञवन्मेधे प्रनष्टे सप्तमेऽहनि / तदन्ताभिग्रही पूर्णप्रतिज्ञो Page #233 -------------------------------------------------------------------------- ________________ // 22 // | सौधर्म क्षीरडिंडीरानाम्नौ जातो | ऽभून्मुनीश्वरः / / 71 // पारितप्रतिमं तं च धन्यो नत्वा पदद्वयम् / संवाह्योचे कुतः साधो ! त्वमागाः क्व नु वा गमी ? // 72 // मुनिदेशाल्लंकायां गुरुसन्निधौ / यास्यामि विनितगतिमेघवृष्टयाऽभवत् विह // 73 // मेघे वर्षति साधूनां नोचिता गमनक्रिया। अत्रैवास्था प्रतिमया वृष्ट्यन्तक्रियया ततः // 74 // अभिग्रहोऽद्य मे पूर्णस्तवापि च महामते ! / वसतौ वत्स! गच्छामि सांप्रतं क्वाऽप्यहं ततः॥७५।। धन्योऽप्यूचेऽधुना साधो ! पंकदुःसंचरा धरा / तदारोह याप्ययानसखं मे महिषं सुखम् // 76 / / सोऽप्युवाच महाभाग! साधवः स्युः कृपालवः / हिंसासखीं प्राणिपीडां कुर्युस्ततः कथं वद // 77 / / यतयः पादगतयः सदैव स्युरिति वन / महिषेण | समं साधुनिन्ये धन्येन पत्तनम् // 78 / / महर्षि महिपीपालस्तदुपान्तगतं स तम् / प्रणम्य प्रांजलिः प्रोचे भक्तिकोमलया गिरा // 79 // खं प्रतीक्ष्य प्रतीक्षस्वात्रैव तावन्मुनीश्वर!। दुग्ध्वाऽहं महिषीर्यावदुपावर्ते गृहाद् द्रुतम् / / 80 // तथाकृते मुनीन्द्रेण गत्वा धन्यः खसद्मनि / दुग्ध्वा च महिषीदुग्धकुंभमादाय चाऽऽगमत् / / 81 // पुण्यलक्ष्म्या परिरब्धमिव रोमाञ्चदन्तुरम / यातममिवोल्लासि | विभ्राणः सर्वतो वपुः // 82 // मुक्तिश्रीदर्शनोत्सुक्यादिव विस्फारितेक्षणः। धन्यमन्यस्तेन धन्यः पयसापारयन्मुनिम // 83 // पत्तने पोतने तत्र वर्षाः स्थित्वा स संयमी / चकार लंकाऽलंकारं गुरूत्कण्ठो विहारतः / 84 // श्राद्धधर्म ससम्यक्त्वमात्तं शुद्ध मुनेस्ततः / | निरवाहयतां धन्यधूसर्यावार्यमानसौ // 85 / / कालेन दम्पती तौ च व्रतमादाय सद्गुरोः। पालयित्वा च सप्ताब्दी विपेदाते समाधिना | // 86 // पेयुपमंगलं कृत्वा पात्रदानादुपाज्यं च / पुण्यं तौ जग्मतु हैमवते युगलधर्मिणौ // 87 / / शुभध्यानेन मृत्वा तावप्यभूतां सुरोत्तमौ / सौधर्म क्षीरडिंडीराभिधौ दाम्पत्यशालिनौ // 8 // इतोऽस्ति भरतेऽत्रैव विषयेषु मनोहरः। गेयवत्प्रथितग्रामो विषयः कोशलाह्वयः // 89 // तस्यालंकरणं स्वर्णरत्नधाममनोहरा / // 221 // Page #234 -------------------------------------------------------------------------- ________________ श्रीअमम // 222 // आस्ते मुकुटवल्लक्ष्मीपेशला कोशला पुरी // 10 // स्थिता यत्सौधमालासु बालाः कर्करशंकया। आदित्सन्ते करै रात्रौ तारकांस्तारका- जिनध्वनः // 91 // यस्यां ध्वान्ते हते शोणमणिप्रासादकान्तिभिः / जना दिनांतं जानंति वापीपāर्गतालिभिः॥९२॥ इक्ष्वाकुवंशजस्तस्यां / चरित्रम् विक्रमाक्रांतभूरभूत् / कृतवैविधकेलिनिषेधो निपधो नृपः // 93 // प्रतिस्थानं सदाचारशाखिनः स्थापयन्नभूत् / दानं प्रवर्तयत्रेधा यो च्युत्वा नवो राजकुंजरः॥९४॥ येन स्वान्नर्मदावासांस्त्याजितानां निर्बलैः। दुःकरं मूल्यमप्यासीदन्तीनामिव वैरिणाम् // 95 / / प्रियाऽभू-ole A कोशलापति निषिधपुत्रो त्सुन्दरा तस्य मंदुरा शीलवाजिनः। पेते यस्याः पदोः पद्मग्भ्यामपि विनिर्जितैः // 96 // जितामृतरसेश्वृतरसैः पीतैरपि ध्रुवम् / |नलो जातः यद्वाचं न पिकी प्रापत्तापोऽस्याः कायॆकृत्ततः // 9 // विरोधिक्षितिभृत्पक्षतक्षणे कुलिशानलः / परस्रीष्वनलः प्रौढनीतिस्तम्बेरमी नलः // 98 // प्रच्युत्य क्षीरडिंडीरस्त्रिदशस्त्रिदशालयात् / अभूत्समिद्दीप्तसूर्यानलः सूनुस्तयोर्नलः // 99 / / युग्मम् / / दिक्कुंजराणां जगृहे | यो हेलागतिगौरवम् / दिग्भ्यो न चेलुस्तेनैते दम्भक्षोणीधृतिः पुनः // 300 / सुन्दराजनयत् तस्य रुपास्तनलकुबरम् / अनुजं कुबरं कूटप्रयोगरथकुबरम् // 1 // इतो दक्षिणदिकांताहारवन्मौक्तिकैकभूः / देशः सद्गुणसंदर्भो विदर्भोऽस्तीह विस्तृतः // 2 // उदकश्मीरवासाऽपि वाग्देवी बहुमन्यते / यस्यैव रीतिं वैदभी संदर्भेषु गिरा कवेः // 3 // सद्वृत्तमिव तत्राऽस्ति परैरकृतखंडनम् / पुरं श्रीकुंडिनं नाम वरदातीरमंडनम् // 4 // आत्तरत्नः सुमनोभिस्तस्थेऽत्रैवेति रोपतः / कोट्टास्तेयमिपाद् वाद्धिः सवेदिर्यदवेष्टत // 5 / / अग्रावभा सर्ग-६ सिभिरपि यद्दत्ते ग्रावभासिभिः / चित्रमप्रतिमेलक्ष्म्या चैत्यैः सप्रतिमैरपि // 6 // तस्याप्रतिरथः स्वामी रथभिन्नाब्धिकूलभूः / अवायशौर्यश्रीभीमः श्रीभीमरथ इत्यभृत् // 7 // स्वेनेष्टस्य प्रतापाग्निष्टोमस्योन्नतिशालिभिः। यूपस्तंभरिव जयस्तंभोऽभूषयदिशः।।८।। ||222 // प्रियाऽस्याऽभूत्पुष्पदंती दन्तीन्द्रो गतिलीलया / यया जितोऽभजन्मन्ये शरण्यं कुलिशध्वजम् / / 9 / / राजा तया च पृथ्व्या च प्रेयस्या | Page #235 -------------------------------------------------------------------------- ________________ // 223 // धूसरी श्री| कुंडिनपुरे | भीमपुत्री दवदन्ती जाता सानुरागया / दत्तं विषयज सौख्यं बुभुजे सुभगाग्रणीः॥१०॥ अन्यदा क्षीरडिंडीरादेवी देवास्पदाच्च्युता। मुक्तेव शुक्तावुत्पेदे तस्याः कुक्षौ क्षणे शुभे // 11 // तल्पेऽनल्पे सुखसुप्ता तदा राज्ञी निशात्यये / दृष्ट्वा स्वमं पद्मिनीव बुद्धा राज्ञे व्यजिज्ञपत् // 12 // जानेऽहं शयिता देव ! देवहस्तीव मूर्तिमान् / श्वेतो हस्ती भवद्वेश्माऽविशदीतो दवाग्मितः॥१३॥ राजाप्याख्यदेवि देवथ्युतः | कोऽपि दिवस्तव / कुक्षावातरन्नूनमनूनः पुण्यसम्पदा // 14 // तयोर्वार्तयतोरेव देवदंतीव विच्युतः। दंती श्वेतः स्वमदृष्टोऽविशद्वेश्म जनैः सह // 15 // हर्षात्तं च नृपं द्रष्टुमागतं सप्रियं बहिः / स्कन्धमारोहयांचक्रे तत्पुण्यैः स वशीकृतः // 16 // स्वर्गद्विपं सशचींद्र कैलाश सेश्वराहरम् / उपाहसत्स दन्तीन्द्रः सराज्ञीकं नृपं दधत् // 17 // आकृष्य दिग्गजान् राज्ञोऽपयिष्यन्निव तस्य सः।। | अलक्षि दक्षः स्वं दिक्षु मंक्षु हस्तं विनिक्षिपन् // 18 // अय॑मानः स माल्याद्यैर्नागरैर्नगरे गजः। भ्रान्त्वाऽऽशु पुनरागत्य सौधं तावुदतीतरत् // 19 // पुण्यैस्तयोस्तदाऽऽकृष्टाः सुराश्चक्रुश्च मूर्द्धनि / रत्नैर्युतां पुष्पवृष्टिं जगद्विस्मयकारिणीम् // 20 // स्वयमालानलीनस्य दंतिनस्तस्य भूपतिः / पूजां श्रीखंडपुष्पाद्यैः कृत्वा नीराजनं व्यधात् // 21 // अथ गर्भायातजीवपुण्यपूरितदोहदा / पूणे कालेऽस्त राज्ञी तेजोभिः संभृतां सुताम् // 22 // अभूद्विशाले तद्भाले तिलकः सहजस्त्विपा / प्रागद्रिचूले तरणिरिव ध्वान्तान्तकारकः | 23 // भास्वती सा स्वयं मेरुतटीव तिलकेन तु / तेनाद्युतद् विशेषेण भानुनेवाधिकलिपा // 24 // मन्ये भानुः कृशस्वष्टुरुल्लेखा| तिलकच्छलात् / तन्मुखेन्दं श्रितः प्राच्यतपोधिकं रुचं विदन् // 25 // जातयापि तया भानुमूर्त्या प्रागद्रिवत्पिता / प्रभावत्याऽभवत्पूज्यः सुरासुरनरेश्वरैः // 26 // पद्मिन्येव तया लक्ष्मीवसत्या जातया नृपः / सरोवद् दूरतोऽप्येत्य राजहंसैरसेव्यत // 27 // मातृदृष्टदवत्रस्तदन्तिस्वमानुसारतः / उत्सवाद्दवदंतीति नाम तस्याः पिता ददौ // 28 // कलांतरैर्नवनवैर्वर्द्धमाना दिनेदिने / क्रमादुपचयं ||223 // Page #236 -------------------------------------------------------------------------- ________________ जिन चरित्रम् दवदन्ती स्वरूपवर्णनम् श्रीअमम- | प्राप वणिग्नीवीव सा लघु // 29 // उत्कंठिताभिः सर्वान्तःपुरीभिभृशमथिता। ददौ साङ्गपरिष्वंगमेत्य धात्रीकरान्मुदा // 30 // हस्तोल्लासदेवकन्याः पुरोऽस्यन्ती रिरिंख सा / भूमौ पातालकन्यास्तु पश्चाच्चरणताडनैः // 31 // झणत्कारकरैः स्वर्णधरीमधुरस्वरैः / // 224 // साऽशिक्षत पदन्यासं नवीनकविबुद्धिवत् // 32 // धाब्यस्ता जानुनि न्यस्यांगुलीलग्नामनीनृतन् / दोंदोमित्यास्य वाद्येन चप्पुटीतालशालिना // 33 // साक्षालक्ष्म्यामिवैतस्यां क्रीडन्त्यां स्वगृहांगणे / तत्सेवका इवाभूवन् प्रत्यक्षा निधयः पितुः // 34 // केलिभिः प्रौढरसाभिः स्वदेहारामजन्मभिः। संतोष्य शैशवं शंके विसृष्टमगमत्तया // 35 // कलाचार्यांतिके पित्रोपनीता धिषणाधिका / साऽष्टादशलिपीश्चके स्वसाद्विद्याश्चतुर्दश // 36 // सम्यक्त्वमंत्रः प्राग्जन्मसिद्धस्तस्याः स्वयं व्यधात् / नवतत्त्वनिधीन् वश्यान् स्याद्वादोद्दामदैवतान् // 37 // तत्प्रभावहतास्तस्या न पुरः खेलितुं क्षमाः। इंद्रजालविदः प्रौढा इब मिथ्यादृशोऽभवन् // 38 // स सहस्रेण दीनारलक्षणास्याः कलागुरुम् / सत्कृत्य कृत्यवित्तोपं प्राप्य राजा व्यसर्जयत् // 39 // श्रुतकेवलिवन्मिथ्यादृसिद्धांतव्यपोहनः / स्थापनै नसिद्धांतस्यात्मज्ञानकलां तथा // 40 // साऽदर्शयञ्जनकाग्रे यथा सोऽप्यभवद् द्रुतम् / तत्त्वज्ञानकलापात्रं स्याद्वाद इव मूत्तिमान् // 41 // यु०॥ पुण्यैः साक्षात्कृतां स्वर्णप्रतिमा निवृतिः सुरी। समर्प्य भीमजामूचे वत्सेऽसौ मृत्तिरर्हतः॥४२॥ भाविनः | शांतिनाथस्य पूजयेस्वमिमां गृहे / इत्युक्त्वांऽतर्दधे वेगात्साऽपि चक्रे तथा मुदा // 43 // सा प्राप यौवनं कामराजवासैकपत्तनम् / लावण्यलक्ष्म्याऽधिष्ठातृदेव्येव यदधिष्ठितम् // 44 // भीमजावक्त्रलावण्यलक्ष्मीलिप्सारसाद् ध्रुवम् / पद्मः पद्मासनं चंद्रश्चंद्रमौलिं च Sell सेवते // 45 // शंके न कबरी तस्याः किंतु लक्ष्म मुखेंदुतः / पश्चाद्भागेन निर्यातं नाशावंशेन ताडितम् // 46 // रराज मुखचंद्रस्य Jake|| नित्योदयविराजिनी / तदोष्टमुद्रा संध्यावदऽयावकरसारुणा // 47 // शुचिर्दन्तावली वस्त्रे रेजेऽस्या दंतवाससा / अक्षमालेव वाग्देव्या सर्ग-६ // 224|| Page #237 -------------------------------------------------------------------------- ________________ दवदन्ती रक्ताब्जदलपूजिता // 48 // स्निग्धश्यामरुचिस्तस्या भ्रलेखाद्वितयी बभौ / नीलपत्रद्वयी नाशावंशादिव नवोद्गता / / 49 // स्फूर्त्या॥२२५॥ क्रान्तं कुवलयं तदिमौ वेधपीडितौ / कावितीवाक्षिणी तस्याः कण्णौ प्रतिगते द्रुतम् // 50 // को प्रलंबावालम्बाविव तस्या विरेजतुः / आरोहंत्योः समं प्रौढभाग्यसौभाग्यसंपदोः // 51 // आवर्तितस्वर्णभारसौरैयाँ ससृजे विधिः / यद् दृश्यते नभोधूम्या मेरु- स्वयंवरस्तत्किटक्संचयः // 52 // सृष्टवा सृष्ट्वा सुरक्षेणं शिल्पमभ्यस्तवांस्तथा / सृष्टिकृद्भीमजासृष्टौ यथोत्कर्ष समासदत् // 53 // भाले मण्डपतिलकवत्सांगे तथा शीलगुणं दधौ / रुपं शीलविरोधीति भाषां चक्रे यथा मृषा // 54 // यौवनेनांगदेशस्य राज्ये प्राप्ते प्रमाण | वर्णनम् | ताम् / सा नीता विषयग्रामचिंतायां शेमुपीनिधिः॥५५॥ अभ्यस्यति स्म पाइगुण्यमषडक्षीणमादरात् / शंकमाना मनोऽपि खं कुलामात्यादिव स्मरात् // 56 // युग्मम् // पितरौ तां तथा / वीक्ष्य तद्विवाह व्यधित्सताम् / तत्तुल्यवरमप्राप्याऽद्यतां शख्यिताविव // 57 // एवमष्टादशवर्षा साऽभून्नतु वरो वरः // राज्ञा लेभे II ततो मंत्रिगिराऽऽरेमे स्वयंवरः // 58 // दूताऽऽहूतास्ततो भूपास्तत्रेयुः परमर्द्धयः / निषधोप्यागमत्तूर्ण नलकूबरसंयतः॥५९|| भीमोऽपि |नपतिः प्रत्यन्दम्य रम्यं विधाय च / खागतं तान्नृपानावासेषु वर्येष्वतिष्ठिपत् // 60 // बद्धोर्वीकमिंद्रनीलैर्वियतः शकलैरिख / रचित स्वस्तिकं मुक्तागणैस्तारागणैरिव // 61 / / सार्कलोकमिवादशैं रत्नस्तंभेषु कांचनैः। प्राप्तास्तोकचंद्रलोकमिव तेः स्फटिकैः कचित // 6 // मुक्तावचूलवच्छुभ्रदुकूलोल्लोचकैतवात् ।समौक्तिकोपायनेन क्षीरोदेनेव सेवितम् / / 63 / / वातांदोललोलकेतुव्याजादैर्भुजैरिव / आह्वयं| तमिवेन्द्राणीसंयुतं सुरनायकम् // 64 // धुमैः कालागुरोधुपायतं व्योमचरानपि / मंडपं कारयामास दृग्वल्लीमंडपं नवम् // 66 // का॥२२५॥ पंचभिःकु०॥ मणिसिंहासनान्वर्णस्तंभानानाध्वजव्रजान् / वर्णपात्रीतोरणांकान् प्रवणत्किकिणीगणान् // 66 // विमानानिव Page #238 -------------------------------------------------------------------------- ________________ जिन चरित्रम् मण्डपे दव दन्तीं दृष्ट्वा भूपानां विविधा क्रीडा श्रीअमम- का शक्राणां सुतापुण्यैः समागतान् / मंचानुच्चांस्तदंतश्चाकारयद्भीमभूपतिः॥६७।। युग्मम् // मंचेषु कुर्वतीयंत्रपत्रिका प्रेक्षणं जनः / मेने ऽवतीर्णाः स्वारीनिनिमेषाः कुतूहलात् // 68 // पद्मरागसूर्यकांतपांचाल्यौ तौरणाग्रगे। मिथः प्रतिमिते लोको न विवेत्तुमभूत्प्रभुः // 226 // E69 // दृष्वेव स्वाधिकान् भूपान् सौन्दर्यान्मकरध्वजः / नष्टस्तत्र ध्वजान्मुक्त्वा मकरध्वजदंभतः // 70 // प्रातः स्वयंवरो भावी भैमी- दर्शनलग्नकः / इत्याशासंगिनां राज्ञां निद्रा सेपेव नाऽऽगमत् // 71 // खांगसंस्कार,गारव्यग्रेष्वेषु निशाप्यथ / कृपयेवागमत्सुयोंऽप्युदगात्कोतुकादिव // 72 // भीमाऽहानादयोऽमर्त्यसंभाव्यैर्वस्वभूषणैः। भूषिताः क्षमाभुजो मंचेष्वेयुः कल्पद्रुमा इव // 73 // | सिंहासनस्थास्ते रेजुर्नवीननरसिंहवत् / भ्रूभंगविहितासंख्यहिरण्यकशिपुव्ययाः // 74 // श्रीखंडचर्चिता मुक्तालंकृता श्वेतवस्त्रभृत / सद्यः समुदिता क्षीरोदधेर्लक्ष्मीरिवापरा // 75 / / का मे मुखेन्दुना स्पर्द्धा निःकलंकेन वामिति / आक्षिप्य सह ताराभिर्जम्बूद्वीपविधू | इव // 76 / / हठाद्विधृत्य श्रवणपाशाम्यां विनियंत्रितौ / वहंती मौक्तिकोदात्तदंतपत्रद्वयच्छलात् // 77|| युग्मम् // ललाटनित्योदय| नस्तिलकस्य प्रभाभरैः / प्रभाः प्रभाकरस्यापि निरस्यन्ती निरर्गलैः // 78 // अमाजाता जगनिःस्वेश्वरस्थितिविडम्बितम् / धत्ते श्रीरिति हस्तेन लीलाब्जं विभ्रती रुपा // 79 // स्वच्छसद्दणसवृत्तमुक्ताहारेण भृभुजाम् / स्वकंठवर्तिनाऽऽख्यान्तीदृग्गुणस्य वरस्रजम् // 80 // मौर्वीमिव स्वचापस्य दत्तां कुसुमधन्वना / वशीकत पतिं माला धारयन्ती वयस्यया // 81 // पुण्यैश्छत्रच्छलान्मृत्तरिख मूनि निषेविता / चामरच्छचना स्वर्गमय॑गंगायुगेन च // 82 // मंडपं मंडयामास तदैत्य दवदंत्यपि / आज्ञया स्वपितुर्वेदिवधूस्तुतगुणोदया // 83 // नवभिःकु // क्रीडासरस्यां पंपोस्तस्यां पेतुर्महीभुजाम्। दृष्टयस्तृषितागौवत्सौभाग्यांभःपिपासया // 8 // स्फुरत्परिमलां तां च प्रसन्नां वीक्ष्य पार्थिवै / चित्रमंतर्मदोद्भूतविकाररित्यचेष्टत // 85 // अन्यराजन्यहारेभ्यः सारं हारं निजं नृपः / // 226 // Page #239 -------------------------------------------------------------------------- ________________ दास्या आ. गतनृपाणां वर्णनं कृतम् | दुरमुल्लाल्य वक्षः स्वं दक्षः कश्चिददर्शयत् // 86 // चूडामणेः श्लथस्यैकः स्थाने न्यासाय बद्धधी। मौलौ बबंध लीलाऽब्जं हस्य॥२२७॥ IS मानोऽपि नागरैः // 87 // रम्या किमेपा सुदती पद्मवासाऽथवेत्यदः / निश्चेतुमिव कोऽप्यन्ज हस्ते धृत्वान्तरेक्षत // 88 // कश्चित्पदानि संग्रन्थ्य कतिचिनिजपर्षदि / शीघ्रां कवित्ववैदग्धां शशंस गलगर्जिकृत् / / 89 // अधोमुखं करे विभ्रत्तांबूलीदलबीटकम् / कश्चित्क्रीडाशुकभ्रान्त्याऽपाठयद्धीमजास्तुतिम् // 90 // वर्णयन् कोऽपि वैदर्भी रीति कविजनाग्रतः / गुणवमुचितं कांतं वैदर्भी स्वमजिज्ञपत // |91 // कंठान्मल्लीनजं कश्चिदुत्तार्यारोपयत्पुनः / क्षेप्या मय्येव मालेति प्रशास्तुमिव भीमजाम् // 92 // ग्रंथित्वा केतकीपत्रैः कमले कोऽपि पुत्रिकाम् / दर्शयंस्तां हृदाब्जे मे त्वमेवासीत्यशादिव / / 93 / / तांबूलमदनेनेवादितः स्वां क्षुरिकां परः / जिघन्नाख्यद्धवं भैमि ! त्वदृतेऽसौ गले मम // 94 // कश्चिदुधुलयामास स्वांगं कर्पूरधूलिभिः। वैदर्भशसुतात्याशापिशाचीग्रहिलीकृतः॥९५।। अथ तस्याः। प्रतीहारी हारीतोहामवागिव / व्याख्यानरेश्वरानामग्राहं राजाज्ञया पटुः // 96 // कः कः सूत इवोत्फालः मापालः कानने नहि / अलं शौर्यानलं यस्याऽसहिष्णुर्धावति द्रुतम् // 17 // जितशत्रोः सुतः सैष शिशुमारपुराधिपः / दधिपर्णनृपस्तेऽस्तु वस्तुवेदिनि! वल्लभः // 98 // युग्मम् // येनादिगंतं स्वां कीर्ति प्रियां गमयितुं सुखम् / वार्द्धयः स्थलतां नीताः सैन्योधूतै रजोभरैः // 99 // तं चंद्रसूनुं श्रीचंद्रराजमिक्ष्वाकुवंशजम् / आदृत्य भूपं ज्योत्स्नेव कौमुदं तनु सर्वतः // 400 // युग्मम् // रोहीतकेश्वरश्चंद्रशेखरः पावनिनृपः। द्वात्रिंशद्वामलक्षेशः प्रियो भवतु देवि! ते // 1 // सुबाहु गवंश्योऽयं चंपेशो धरणेंद्रभूः। वियतां देवि वांछा ते चेद् | | गंगाजलकेलिषु // 2 // निषिद्धजडयोगेन ज्वलतापि कुतूहलम् / प्रतापवहिना यस्योल्लासं यांति प्रजालताः // 3 // शशलक्ष्माभिधं भृपमनुरुपममुं गुणैः / पति पतिवरे योग्यं वृणु संवृणु संशयम् // 4 // युग्मम् / / जहनुमनुर्यज्ञदेवस्तपनान्वयभूषणम् / भृगुकच्छेश्वर // 227|| Page #240 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् नलकण्ठे // 228 // क्षिप्ता वरमाला, कृष्णराज्ञो विरोधः |स्तेऽयमरोचकिनि ! रोचते // 5 / / भरतस्य कुले मानवर्द्धनः कीर्तिवर्धनः / भूपतिः श्रीकृतोत्कर्षः किं ? कर्षत्येष ते मनः // 6 // परागितेषु भूपतैईग्जलैः क्षालितेषु च / दर्पणेष्विव विद्वेषिस्त्रीकपोलेषु कौतुकम् // 7 // यत्कीर्तिकांता स्वां कान्तिमश्रान्तमवलोकते / पुष्पायुधात्मजस्तेऽयं रुच्यः किं ? मुकुटेश्वरः // 8 // युग्मम् // यस्मात्समुन्नतान्मेघादिव प्रसृतयाऽभितः। बाहिन्या भूभृतः कस्य | नैवाक्रान्तस्य मध्यतः // 9 // निर्जगाम स्वयं शौर्यदर्पः सर्प इवोद्भटः। स एष निषधः श्रीमान् कौशलाधीश्वरः पुरः॥१०॥ युग्मम् // अस्यैव श्रीयुगाहवंशवृद्धिपयोमुचः / नलनामाऽनलस्पर्धिधामा रामास्तुतः सुतः॥११॥ वल्गन्तं वल्गुनिःशेषायुधयोग्यासु वीक्ष्य यम् / पुनर्जातस्मरभ्रांत्या साशंकः शंकरोऽप्यभूत् // 12 // यथाकामीनदानास्तप्रसरो यत्करोऽर्थिषु / अशेषानभिधाशेषांश्चके कल्पद्रुमादिकान् // 13 / / द्विषद्दावानलः स्वर्गाप्सरोगीतभुजाबलः। सोऽयं प्रीति प्रदत्ते ते बंधुर्यद्वाऽस्य कुबरः॥१४॥ त्रिभिर्वि०॥ मुक्त्वाऽन्यान् भूभृतः पुण्यलावण्याब्धौ नले ततः / न्यलीयत रसोद्दामा भैम्या दृष्टिस्तरंगिणी // 15 // स्मितज्योत्स्नाचंदनेन विलिप्तस्य नलस्य सा / कंठेऽभीष्टसुरस्येव बाला मालां न्यधान्मुदा // 16 // अहो साधु वृतं साधु वृतमित्यंबरेऽस्फुरत् / सुरखेचरवार भैम्या | वृते पुण्यार्गले नले // 17 // कृष्ट्वा जांगुलिकः सर्पमिव खड्गं भयंकरम् / कृष्णराजः कुमारोऽथाचिक्षेप नलमुच्चवाक् // 18 // रे कुविंदु | सुतापाणिग्रहणेऽधिकृतो नलः / नतु श्रीभीमराजस्य सुतायाः पुण्यजन्मनः // 19 // तत्कदाशामिमां मुंच सहे नानौचितीमहम् / | भ्रान्ता चेत्कन्यका स्त्रीत्वादुपेक्ष्या तदुधैः किमु ? // 20 // निःसारमध्य तद्याहि मा वृथा परफुत्कृतैः / स्वं विगोपय मां कृष्णराज जाना|सि रे न किम् ? // 21 // नलोऽपि समयः प्रोचे चित्रं विस्मयकृद्वचः। रे सत्यं कृष्णराजोऽसि त्वं नाम्ना कर्मणाऽपि च // 22 // भीमपुत्र्या वृतो न त्वमितीर्थ्यारोपवहिना / दह्यमानःमनःकाष्ठक्षारं त्वं विकिरसि किम् ? // 23 // रे कुविंदुसुतापाणिग्रहणेऽधिकृतं नलम् / // 22 Page #241 -------------------------------------------------------------------------- ________________ // 229 // जानन् भीमसुतापाणिग्रहणे किं ? निषेधसि // 24 // भ्रान्तेयं कन्यका स्त्रीत्वादित्यप्यनुचितं यतः। तस्याः स्वयंवरः प्रोक्तः स्वेच्छार्थ तत्र को ? भ्रमः॥२५।। किं च त्वत्करवालस्य खंडने सबलो नलः / द्रुतमेहि परीक्षखोन्मत्तवजल्पितैरलम् // 26 // परनारीमनस्का- युद्धे कृष्ण रपापभारेण तेऽधुना / निःपौरुषस्य सिद्धैव न्यत्कृतिः खत एव वा // 27 / / यद्यस्य पाप्मनः शुद्धिबुद्धिस्ते हृदि वर्तते / आसन्न | पराजयः मस्ति मत्खड्गधारातीर्थमुपैहि तत् // 28 // इत्याकृष्य नलः खड्गं क्रोधादनलवज्ज्वलन् / करेण कम्पयामास तं च खौष्ठं च कम्पयन | परिणीय // 29 // ततस्तयोर्द्वयोः सैन्यं निर्दैन्यं समनह्यत / युद्धायान्ये तु राजन्यास्तस्थुर्मध्यस्थवृत्तयः // 30 // उपतस्थे मत्कृते हा प्रलयः No स्वपुरींप्रतिपक्षयोदयोः / इति खेदायधात्सत्यश्रावणां भीमनस्तदा // 31 // चेजिनेऽसि दृढा भक्तिर्मातः शासनदेवता / तदा नलोऽस्त विजयी गमनम् क्षेमः सैन्यद्वयस्य च // 32 // उक्त्वेति दवदंत्याऽऽशु वारिणः शान्तिकारिणः / छटात्रयं कृष्णराज प्रत्यक्षैप्सीन्महासती // 33 // तेन निर्वाणकोपाग्निनिस्तेजास्तत्क्षणादभूत् / अंगार इव सर्वांगं कृष्णः कृष्णनृपस्ततः // 34 // तदा शासनदेव्या च कृष्णराजस्य हस्ततः।। sell खड्गः खिड्ग इवापाति पातितप्रौढिमोदयः॥३५॥ भूमौ गरलवत्तत्र पतिते कृष्णसर्पवत् / क्षीणदर्पः कृष्णराजो नलपादान शिश्रियत* // 36 // ऊचे चाज्ञानतो व्यालग्राहिणि त्वयि यन्मया / फूचक्रे तत्क्षमख वं नरेंद्रग्रामणीः प्रभो ! // 37 // नलोपि तं स्वप्रसादक्षीरपानेन मंजुवाक् / सत्कृत्य ननं मुमुचे महतामौचिती ह्यसौ // 38 // जामात्पुयोर्माहात्म्यैीमोऽपि मुदितो हृदि / धन्यमन्योऽथ | सन्मान्य नृपानन्यान् व्यसर्जयत् // 39 // पुच्या सार्द्धमुत्सवेन नलस्योपयमं पिता / कृत्वा हस्त्यश्वरत्नादि निददे पाणिमोचने // 4 // उत्सवाभीमनिषधौ वंदितावासचैत्ययोः। कारयामासतुस्तुष्टौ कंकणच्छोटनं तयोः // 41 // आपृच्छय यान्तं निषधं सपुत्र कोशलां | // 229 // प्रति / सत्कृत्य भीमोऽनुव्रज्य स्वपुत्रीमन्वशादिति // 42 // वत्से ! च्छायेव देहस सदैव सहचारिणी / भवेस्त्रं वल्लभस्यास्य दुर्लभ Page #242 -------------------------------------------------------------------------- ________________ श्रीअमम चरित्रम् // 230 // स्य सुरैरपि // 43 // प्रणमन्ती सुतां साधं पुष्पदंत्यप्यशादिति / पुत्रि! शीलं पतिं च खलं त्याक्षीर्व्यसनेऽपि मा // 44 // इत्थं | पुष्पवतीभीमावनुशिष्य खनंदनाम् / पश्चान्मुखौ न्यवर्त्ततामश्रुपूर्णविलोचनौ // 45 // नलोऽपि श्वशुरौ खावनुज्ञाप्यारोप्य वल्लभाम् / पूर्व रथे निजे पश्चादंकेगात्पृष्ठतः पितुः // 46 // निषधे खां पुरीं याति चतुरंगचमूभरैः / भूश्चलद्भूधरा शंके श्लथाऽगाखे रजोमिषात् // 47 // अस्मत्स्वामिप्रतापेन जितो | व्योग्नि गतोऽपि किम् / सूरः प्रतपतीतीव क्रुधा रुद्धोऽश्वरेणुभिः // 48 // अदर्शि चातुराश्रम्यं हस्त्यश्वरथपत्तिभिः। वर्णज्येठस्य भूपालविकमस्येव नूतनम् / / 49 // त्रि०वि०॥ तस्यैवं व्रजतो राज्ञो मातंगानां मदेखि / अशुचिं खं रविर्मत्वाऽगात्पराब्धि विशुद्धये // 50 // आश्रित्य वाजिव्याजेन तमसा दिवसात्यये / निन्येऽस्तं शत्रुणा सूरोऽप्यहो देवविजूंभितम् // 51 // कजलश्यामलरुचान्धकारेण भृतं जगत् / लेखकस्येव कालस्य मषीभाजनवद् बभौ // 52 // निनुवाने जगद् ध्वान्ते दृष्टिसृष्टिं विनिम्नति / स्पशनेंद्रियमेवाऽभूदकुंठितपराक्रमम् // 53 // तथा तमोब्धिवेलाभिर्व्याप्तेयं वसुधा यथा / लोकैः स्थलं जलं गर्तशैलवृक्षाद्यलक्षि न // 54 // तथापि कौशलोत्कंठाव्याकुलः कौशलापतिः। नास्थाद्रागातुराः किंवा स्पष्टं कष्टं विजानते 1 // 55 // खद्योतद्युतिभिरिव | दीपिकाभिर्मनागपि / अभिद्यत न विश्वान्धंकरणं तत्तमः क्वचित् // 56 // सैन्यं स्खलतत्पतद्वीक्ष्य रन्धाश्मगहनादिषु / तदांकपालीशयितां भैमीमित्यादिशन्नलः // 57 / देवि! क्षणं प्रबुध्यस्ख द्वादशार्कसमलिषः। तिलकस्यांशुभिः खस्य छिन्धि सैन्यांध्यकृत्तमः // 58 / / उत्थाय दवदंती खभालस्थलममीमृजत् / अदीपि तिलकश्चाशु निशाध्वान्तंगिलोऽर्कवत् // 59 // ततः सुखं व्रजन्मार्गे तिलकालोकतो जनः / स्वं पुनर्जीवितं मेने भैमी स्त्रीतिलकं पुनः॥६०॥ पश्यन्त्या दवदन्त्याऽथ मार्गमग्रे निरेक्ष्यत / ध्वान्तौधः पिंडित 469-*-*-483-8-24832-24838-8*48** जिन| दमयन्ती भालस्थ तिलकेन | मार्गे दूरीकृतोऽन्धकारः // 230 // Page #243 -------------------------------------------------------------------------- ________________ // 231 // इव तिलकालोकभीतितः // 61 // पुष्पंधयोचयः कुर्वन् कोलाहलमनर्गलम् / पृष्टश्च हेतुमेतस्य स्थैर्य रथ्यानलः स्वयम् // 62 // कारयित्वा जवं तस्योपान्ते प्राप्तो व्यलोकयत् / भृगवेष्टितसर्वांगं कायोत्सर्गस्थितं मुनिम् // 63 // त्रिभिर्वि०॥ भ्रमरोपद्रवे तस्य विचि मार्ग परिन्वंश्चैप कारणम् / मत्तद्विपकपोलापलग्नं मदमुर्दक्षत // 64 // तेन ज्ञापितवृत्तांतः संक्रान्तकरुणारसः / आगानिषधराजोऽपि द्वावतर्क- सह युक्त del यतां ततः // 65 // मुक्तेरुत्कंठित इव क्षामो व्यक्तशिरावलिः / साधुरेष प्रतिमया स्थितोऽस्मिन् कानने ध्रुवम् // 66 // निश्चलोऽचल- मुनिदर्शने all संदेहान्मत्तेन वनहस्तिना। अपनेतुं गंडूकडूं समंतात्पर्यघृष्यत // 67 / / युग्मम् // लग्नतन्मदसौरभ्यसादरैभ्रमरैरयम् / दश्यमानः सह- पितापुत्रयो तेऽन्यैरविषय परीपहम् // 68 // नाचालीद्गजघर्षेऽपि यत्तद्धंगच्छलादहिः। स्थित्वेव कर्मभिर्मन्ये स्तुतोऽयं स्थैर्यरंजितः // 19 // ध्रुवं | * हर्षो मुन्यु पद्रव दूरी* सर्ववलिष्ठेभ्यस्तपोऽतिवलवत्तमम् / ध्यानादचालयनैनं यदिभः शैलसन्निभः // 70 / / अभूत्तदद्य सुप्रातः जातं मागे यदस्य नः / / करणम् साधोर्जगमतीर्थस्य दर्शनं पापकर्शनम् // 71 / / स्तुत्वेति नत्वा रोमांचांचितो राजा नलोऽपि च / सप्रियः सानुजश्चके तं मुनि निरुपद्रवम् // 72 // कुल० // अग्रे कृतप्रयाणश्च क्रमेण सनलो नृपः / अलंचक्रे निजपुरीं कटकेन प्रियामिव / / 73|| सुगन्धवारिभिः स्माता विलिप्तां यक्षकर्दमैः। पुष्पप्रकरभृगारां वस्त्राभरणभूषिताम् // 74 // विस्तारितगोपुराक्षीमुल्लसत्तोरणभ्रुवम् / हर्षोदस्तकेतुहस्तां किंकिणीकंकणावलिम् / / 75 // मंचश्रेणिद्वयीवलाद्रत्नमुक्तावलिश्रियम् / प्रारब्धमंगलोद्गारां गायिनी जनगीतिभिः // 76 // कोशलां * वासकसजां चिरात्प्रीणियितुं स्वयम् / राजा विधाय श्रृंगारं हस्तिस्कंधगतोऽचलत् // 77|| कुल०॥ स्वशीलनिर्जितस्येंदोव्य॒तं ज्योत्स्ना भरैरिव / दिव्यं दुकूलबसनद्वयं परिदधानया // 78 // मुखपूण्णदुपीयूषबिंदुमालानुकारिणीम् / आनाभिकंठमामुक्तां दधत्या मौक्ति- 23 // sill कावलीम् // 79 // पुष्पदंताविव जितौ निजास्यतिलकश्रिया। विभ्रत्या श्रवणन्यस्तौ मणिताडंककैतवात् // 80 // स्वमहिम्ना लघुकृत्य Page #244 -------------------------------------------------------------------------- ________________ *4 श्रीअमम जिन चरित्रम् कोशलायां प्रवेशोच्छवः // 232 // रत्नादि मुकुटच्छलात् / पुनौरवयन्त्येव निजमुर्दाधिरोपणात् / / 81 // दवदंत्या समं हस्त्यारुढः पित्राज्ञयाऽचलत् / नलोऽपि निजशृंगारापास्तशृङ्गारजन्मरुक् // 82 / / कुल०॥ धृतचामरयोर्लोको धृतश्वेतातपत्रयोः / वध्वैव भेदं निश्चिक्ये श्रीराजयुवराजयोः // 83 // चतु- रंगचमूध्वानदिकोलाहलैरपि / मांगल्यतूनिस्वानः कुर्वन् शब्दमयं जगत् / / 84 // मंचस्थिताभिर्वेश्याभिर्गीयमानगुणोदयः / नागरै| रय॑मानश्च पुष्पस्रग्वसनादिभिः // 85 / पूर्वद्वारा प्रविश्यांतर्नगरीमतिहस्तयन् / नृपोऽगान्निषधोऽक्लप्तनिषेधः पश्यतां पथि // 86 // // त्रिभिवि०॥ नलं भैमीयुतं यान्तं कौतुकाद् द्रष्टुमागताः / इत्यचेष्टंत नागर्यः स्वसौन्दर्यमदोद्धताः // 87 // सस्तै रत्नांकुभिन्न | वामपादमुदंचितम् / विभ्रती काचिदाऽचारीदेकपादव्रतं तदा / / 88 // कर्णाब्जरेणुनाकीर्णमेकमन्यच्च सस्मितम् / नेत्रं वहन्ती का| प्याख्यत्संकीर्णरसनाटितम् // 89 // कापि कुंकुमलिप्तांगी समुत्तंभितदोईया / निमज्जन्तीव रागाब्धौ हस्तालंबमयाचत // 90 // कापि स्तम्बरमारुढं नलं वीक्ष्येति दर्पतः। किलिञ्चद्विपमारुक्षत्समानस्थितिलोलुपा // 91 // पार्श्वे स्थितां दवदंती भर्यालपति स्वयम् / | कयापि कोपाद् व्यावर्ति गर्द्धप्रहिताऽप्यहो // 92 // अर्कतापेऽपि नो मम्लुः काश्चित्सौधाग्रभृस्थिताः / पअिन्य इव तयुग्मवीक्षारall सभृता इव // 13 // अनंगेन रतिः संक्रंदनेन च पुलोमजा। गौरी कपालिना ऋक्षेशेन शोच्या च रोहिणी॥१४॥ इयं तु भीमजा पित्रोरशोच्यैवाद्भुताकृतिः / नलेन रुपसौभाग्यश्रीसमानेन संगता // 15 // धनुर्विद्याश्रमेणाद्य फलितं पुष्पधन्वनः। वंद्योऽद्याभूद्विधाताऽपि चिरादुचितयोजनात् // 96 / / इति वृद्धपुरन्ध्रीणां स्तुतिपीयूषसेचनैः / प्रोन्मीलत्पुलकांकूरपूरां क्षेत्रभुवं | वहन् // 97 // प्रारब्धमंगलं केतुतोरणस्वस्तिकादिभिः / प्रविवेश समं पित्रा नलः सौधं शुभेऽहनि // 98 // पं०कु० // अथो यथोचित | गेंहदेवानभ्यर्च्य भक्तितः। सामंतादींश्च सन्मान्य विससर्ज नरेश्वरः // 19 // पुर्यां चैत्येषु भैम्याश्च नलो देवानदर्शयत् / हंस्याः सरस्सा *-*-*-*-*-*-*-*48 8-8*488-*-*- // 232 // Page #245 -------------------------------------------------------------------------- ________________ * HEBE *E दीक्षा * पोषु हंसः पत्रांकुरानिव // 500 // द्यूतवाद्यगीतनृत्यजलदोलादिखेलनैः / उद्यानपुष्पावचयचित्रकर्मादिकौतुकैः // 1 // समस्यापूरणैः ||233 // काव्यैर्धर्मशास्त्रार्थचिंतनैः / विनोदयन्नलः कान्तां कियन्तं कालमत्यगात् // 2 // युग्मम् // आवर्जयत्तथा कांतं भक्त्याद्यैर्दवदंत्यपि / नलस्य ईशः सत्येव स यथा तयैवाभूत्कलत्रवान् // 3 // शैलतुंगस्तनीं राजा मेदिनीं भीमजामिव / नलं करेण स्वीकर्तुमन्यदोचे सभास्थितम् | राज्याभि|॥४॥ भूभुजां मौलिमाणिक्यपट्टिकास्खलिख सुखम् / प्रतापटंकैरात्माऽऽज्ञाप्रशस्ति जयशंसिनी // 5 / / वादेषु वादिनस्त्यक्तपक्षाः | षेकः निषal संख्येषु वैरिणः / मयाऽऽशु चक्रिरे शक्रेणेव शैलाः क्षमाभिदः // 6 // सदंशजेन नम्रेण गुणिना धनुषाऽस्म्यहम् / राज्ञां धुरिकृतो धन ग्रहीता * वत्स ! भवता पुत्रिणामपि // 7 // पुरुषार्थ चतुर्थ तन्मन्मनोऽर्थयतेऽधुना / वत्स साधयितुं साध्यमन्यच्चेदस्ति तद्वद // 8 // तदात्स्व | त्वं धराभार स्वदोर्दण्डेन लीलया। विधत्स्व वत्स निश्चिन्तं मां कूर्मेशं च तंद्रितम् // 9 // त्रपुणीव मणिं योग्यमज्योग्ये मा स्म योजयः। | भवेत्कविरिवौचित्यहीनो निन्द्यः सतां नृपः // 10 // तेजोभि नुवत्तीब्रैस्त्वं शोषय जडाशयान् / यथाश्रीः कुंभदासीव नासिधारा जलं त्यजेत् // 12 // कालं स्वोत्कर्षदं ज्ञात्वा al वत्स त्वं स्फारयेर्महः / स हस्येत्सहते नाऽस्तिरस्कारं हिमान्न किम् // 12 // भुंजानोऽपि श्रियं धर्माजातां यो धर्ममस्यति / लभते सोऽकृतज्ञानां स्थितिं धुरिमहिपतिः // 13 // सुखं राज्यफलं तच्च कामात्सोप्यर्थसाधनः / तौ हित्वा धर्ममेवेच्छन् वानप्रस्थो वरं नृपः। | // 14 // किं बहुक्तैरनध्य स्वं गुणरत्नैर्विभूषय / यल्लोभाचञ्चलापि श्रीः कदापि त्वां न मुश्चति // 15 // प्रमोदादनुशिष्यैवं नलं निषध भूपतिः / बलादनिच्छंतमपि न्यस्य सिंहासने निजे // 16 // ध्वनत्स्वजवत्तूर्येषु दिव्यतूर्यैः समं दिवि / राज्येऽभ्यपिञ्चत्सौवर्ण-*॥२३३॥ * पूर्णकुंभात्तवारिभिः // 17 // युग्मम् // नियोज्य कुबरं यौवराज्ये नरपतिः स्वयम् / तावापृच्छय गुरोः पार्श्वे शमसाम्राज्यमाददे // **-* Page #246 -------------------------------------------------------------------------- ________________ श्रीअमम जिन | चरित्रम् कदम्बनृपं // 234 // प्रति दूतप्रेषणम् // 18 // वैदर्भीमिव सर्वांगसुभगामनुरागिणीम् / शक्तः खरं भुनक्ति स्म भरतार्द्धभुवं नलः // 19 // प्रौढदोःस्तंभदंभोलिक्षतकोटीर| पर्वताः / सुखं सिषेविरे नम्रशिरसस्तं नरेश्वराः // 20 // पराक्रमेण धिषणाक्रमेण च निरर्गलम् / नलं ज्ञात्वा मंत्रयेतां शक्रवाचस्पती अपि // 21 // सोऽपृच्छन्मंत्रिणोऽन्येयुः सेवाऽऽयातान् क्रमागतान् / भूमि पित्राऽपितामेव शासि किं ? वाऽधिकामहम् // 22 // | तेऽशंसन् भरतस्या त्रिभागोनं भवत्पिता / बुभोज परिपूर्ण तु भवानित्यधिकस्ततः // 23 // कदम्बः किन्तु नाज्ञां ते मन्यते शिशिर स्थितेः / प्रौढो द्वियोजनशतीप्रांते तक्षशिलापुरे // 23 // प्रतापभानोस्ते स्फूर्ति दिक्चक्रे कामतो यदि / स्तोकं च्छादयितुं धावत्य| सावेवाभ्रलेशवत् // 25 // उपैक्षि देवरुद्धेन त्वयायं प्राग्महाबल / अधुना तु धुनानेन मूलादुच्छेत्स्यते सुखम् // 26 // ततः प्रथमतो दतो दक्षिणः सामशीतलः / तसिनियुज्यतां नीतिमुचिता बलिनामपि // 27 // मंद मंद स चेत्तस्य युक्त्याऽपक्रामति स्वयम् / ततो युक्तमथाभित्रामति प्रौढिं प्रकाशयन् // 28 // तदा प्रभंजनेनात्मबलेनोइंडवृत्तिना।क्रव्यादिग्जन्मनोत्पाट्य नयेनिर्नामताममुम् // 29 // | युग्मम् // मंत्रिमंत्रादिति नलः ससैन्यं दूतमादिशत् / कदम्बमूचिवान् सोऽपि गत्वा स्वामिबलोद्धतः // 30 // समित्प्रदीप्त यच्छौर्य| वढेधूम्यायते नमः / मेरुळलायते भानुः स्फुलिंगकणिकायते // 31 // विभिद्य मंडलं सौरमपि यत्सैन्यधृलिभिः। सुभटीभिरिवाक्रांतः सहस्राक्षोऽपि रोदिति // 32 // तं मम स्वामिनं शक्रसभागीतबलवनम् / आराधय धय स्वैरं निज कांताधरामृतम् // 33 // मन्मुखे कुलदेव्यस्तेऽवतीर्याहुवचो हितम् / कुर्या नलाज्ञां माऽस्माकं तेजः स्वस्य च नाशयेः॥३४॥ ललाटे त्रिवलीर्वक्त्रेऽधरं खगवरं करे। युगपन्नतयन् कोपात्कदम्बोऽप्यभ्यधादिति // 35 // नलस्ते विकलः स्वामी स्वयं यदि विचेतनः / पार्श्वे तत्तस्य नो संति सकलाः किमु मंत्रिणः // 36 // येतं निरर्गलं मां प्रत्युच्छृखलखलोक्तिकम् / न शिक्षयन्ति त्वां चात्रादिशन्तं वारयन्ति न // 37 // कौलीन्या सर्ग-६ // 234 // Page #247 -------------------------------------------------------------------------- ________________ // 235 // कदम्बेन सह युद्धम् | दथवा तस्य वराकाः प्रभवन्ति न / प्रभविष्याम्यहं तर्हि नास्मि सोढाऽपराधिताम् // 38 // तद्गच्छ दूत त्वद्वाचा श्रुतया विद्ययेव चेत् / / स्वामिनं मुंचते लग्ना गाढहंकृतिडाकिनी // 39 // तद्वरं मांत्रिक इवान्यथा त्याजयितुं बलात् / अहमायात एवासीत्युक्त्वा ढक्कामदा-1 | पयत् // 40 // युग्मम् / / दृतोऽप्येत्य नलस्याख्यत् तत्कदम्बोक्तिवल्गितम् / उसिक्ते साम किं शांत्यै दीप्तेऽनावाज्यवद्भवेत् // 41 // तमम्यषेणयत्सर्वसबाहेन नलस्ततः / वीरा हि क्रियया शूराः कातराः स्युगिरा पुनः // 42 // नलानीकात्प्रचलितैढक्कानादरजश्चरैः / | स्पर्द्धयेव गतेर्दिक्षुर्यात्राऽज्ञाप्यत वैरिणाम् // 43 // द्विषत्प्रियामिव नलोऽधत्तक्षशिला दलैः। तद्वप्रं चांकयद्दासमिव दन्तैश्च दंतिनाम् | | // 44 // सिंहनादान् द्विषां श्रुखा कदंबः स्वबलैः सह / निर्जगाम बहिः पुर्या गुहाया इव केशरी // 45 // जयश्रियं निजनिज प्रभो| दातुं समुत्सुकाः / कदंबनलयोरभ्यागमं विदधिरे भटाः // 46 // जयसूर्याण्यवाद्यत पक्षयोरुभयोरपि / विचेरु बंदिनस्तेषां कुलविक्रम| शंसिनः // 47 // कैश्चिद्विनिर्ममे तत्र व्योम्नि नाराचमंडपः। कैश्चिद्दतिमुखोत्खातैदेतैः स्तंभाः प्रतेनिरे // 48 // कैश्चिच्च निशितैः | कुतै रंभास्तंभोच्छितिर्दधे / खङ्गैश्च चक्रिरे कैश्चिन्नीलाम्रदलतोरणाः // 49 // अढौक्यन्त रथाः कैश्चित कैश्चिच्च तुरगा मिथः / गर्जतश्च गजाः कैश्चित् स्पर्धाबन्धमनोहरैः // 50 // कैश्चिच्च शालिवद् बाढमकुट्यन्त पदातयः / कैश्चिद् वासांस्यरज्यंत रक्तैः कौसुंभवारिवत् | // 51 // केशाकेशि मुष्टामुष्टि दंतादन्ति कराकरि / बाहुबाहवि केषांचित्संमर्दोऽभृद्भयंकरः // 52 // अथ लोकक्षयालोकस्फुरत्कारुण्यपुण्यधीः / नलः कदंब माधुर्यवर्यवागित्यभाषत // 53 // जंतूनां किममन्तूनां हिंसयांहः प्रचीयते / आवयोवैरिणोरेव द्वंद्वयुद्धोत्स| वोऽस्तु तत् // 54 // स्वशौर्यप्रत्ययश्चैवं न क्षयः प्राणिनामपि / बोभवीत्यक्षयः कीर्तेः संचयश्च नरेश्वर // 55 // ओमित्युक्ते कदम्बेन करास्फोटकरावुभौ / आह्वासातां मिथो द्वंद्वयुद्धार्थ मल्लवत्ततः // 56 // तौ संयोगवियोगाभ्यां चयापचयकौतुकम् / स्वयं // 235 // Page #248 -------------------------------------------------------------------------- ________________ श्रीअमम // 236 // जिनचरित्रम् पराजित कदम्बेन स्वीकृता दीक्षा कृताभ्यां लोकस्याऽऽदर्शयेतामांकवत् // 57 // तौ कांस्यतालबत्ताम्रचूडवत्प्रलयेऽद्रिवत् / आस्फलन्तौ मिथो देवैरपि सत्रासमीक्षितौ // 58 // नियुद्धकलया चासीत्तदा चक्रारवत्तयोः / परिवृत्तिकृतोर्वेगादधिोऽवस्थितिः क्रमात् // 59 // अद्योरिव तयोः पादन्यासभारातुरा धुरा / शेषसूकरकूर्मेशैरपि क्लेशादधार्यत // 60 // क्रौञ्चबंधमथो बद्धो बन्धविद्याविपश्चिता / विजिग्ये नलराजेन कदम्बो बलवानपि // 61 // एवं दृष्ट्वादियुद्धेष्वप्यसौ भरतचक्रीवत् / श्रीबाहुबलिनेवाशु नलेन बलिना जितः // 62 // हिमेनेव निका| रेण तेन म्लानतनुस्तदा / कदम्बद्रुमवद्दध्यौ कदम्ब इति चेतसि // 63 // न खंडितं मया क्षत्रव्रतं किन्त्वधिको नलः / प्राक् तपो| वेतनक्रीतैबलैर्मामजयजवात् // 64 // इतो मे संमुखस्यापि विमुखस्यापि निश्चितम् / मृत्युरागात्कीर्णंकीच्योरेव लोकेत्र मेलकुत् // 65 // वैमुख्येनापि चेजैनी प्रव्रज्यामाश्रये ततः / तत्प्रभावादिहाकीर्तिन मे बाहुबलेरिव // 66 // भवित्री परलोके च मुक्तिकांतां स्वयंवरा / विमृश्येत्यपसृत्याशु स्वयं तक्षशिलापतिः // 67 // द्वेधापि विग्रहं त्यक्त्वा वैराग्याद्देवतार्पितः। व्रती भूत्वोपकरणैस्तस्थौ * प्रतिमया स्थिरः // 68 // त्रिभिर्वि०॥ तं गृहीतव्रतं वीक्ष्य वैलक्ष्यप्रत्यलो नलः / जगाद भवतैवैवं हारिते जीयते मुने ! // 69 // अहं न केवलं जिग्ये जिग्ये मानोऽपि दुर्जयः। मोहोऽपि तज्जयाजिग्ये दिग्ये यद्विरतिस्त्वया // 70 // निर्जितानां तदस्माकं त्वं गृहाण | जिताहव ! / राज्य क्रमो वा यद्वाह्या जिष्णुभिर्विजितश्रियः॥७१॥ इत्थं बद्धांजलिनम्रः प्रार्थनापेशलो नलः / जितकर्मकदम्बेन कदम्बेनेक्षितोऽपि न // 72 / / अधोलोकसखीं द्वधा युक्तं यत्कठिनां क्षमाम् / मुक्त्वाऽयमग्रहीदुर्द्धलोकदां मृदुला मुनिः // 73 // स्तुबेति तं नलो नत्वा तद्राज्येऽस्यैव नन्दनम् / जयशक्तिमिव स्वस्य जयशक्ति न्यवीविशत् / / 74 // नलराजोऽप्यथो जिष्णुः प्रभात्यागदयान्वितः / संसाध्य भरतस्यार्द्ध कोशलां कुशली ययौ सर्ग-६ // 236 // Page #249 -------------------------------------------------------------------------- ________________ // 237 // द्यूतत्यजने मत्रिणामुपदेशो नलं प्रति | // 75 // भरतार्दाधिपत्यस्याभिषेकं तत्र भृभुजः / कृत्वा नलस्य हस्त्यादिप्राभृतान्युपनिन्यिरे // 76 // धरित्रीमप्रतिबले नले शासति केवलम् / प्रजासु धृतकोदंडः काम एवोदज़ुभत // 77 // कूबरस्तु बहिः शुद्धो हृदये कुटिलः पुनः। मुखेन मधुरालापी सदा शंख इवाभवत् // 78 // छलान्यालोकयामास राज्ये लुभ्यन्नलस्य सः / मन्ये विनिर्मितः क्रूरैः शाकिनीपरमाणुभिः // 79 // कृतविग्रहरक्षस्य स्फुरद्गुणकदम्बकैः / जैत्रमुद्राभृतो मंत्रप्रबलस्य नलस्य च // 80 // नैव च्छिद्रमभूत्वापि व्यसनच्छलसंभवम् / प्रामवन्न ततो दुष्टः * | कूबरः करसूतवत् / / 8 / / युग्मम् // कित्वस्य शैशवात्सारिद्युतासक्तिरजायत / कलंककणिका सैव यशःपर्वसधाकरे // 82 // जयामि राज्यं सप्तांगमिति करेण चेतसा / सर्वदा देवयामास देवनैः कूबरो नलम् // 83 // जयस्तयोयोश्चंद्राभ्युदयः पक्षयोरिख / विशुद्धाIASI शुद्धयोस्तुल्य एवाभृद् रममाणयोः // 84 // नलोऽन्यदा गमचरबंधमोक्षक्षमोऽपि न / लघु द्युतेऽशकजेतुं मल्लो मल्लमिवाहवे // 85 // रथस्येव नलस्याक्षाः पेतुर्नेष्टा यथा यथा / अमायंत कूबरेणारवत्सारास्तथा तथा // 86 / / ग्रामाद्यैरेरितैीयमानश्रीरपि कौतुकम् / | अत्युज्वलो नलो जज्ञे मेघो वृष्टेजलैरिव / / 87 // अक्षरवश्यैः कामीव क्षयमप्यात्मनो न सः। विवेद धूर्तित इव प्रत्युताप्रीयताधिकम् // 88 // वश्याक्षः कूबरस्वासीन्सुनिवत्पूर्णवांछितः / प्रमोदमेदुरः खान्ते धिक् क्षुद्रान सोदरद्रुहः // 89 // विदग्धकामिनीभ्रूवदिक्षवत्सरिदोघवत् / बालस्त्रीवाम्यवद्धंगे द्युतं धत्तेऽधिकं रसम् // 90 // ततो द्युतखादुरसावेशेन अहिलो नलः। किंचिनाचेतयत्कस्याप्यशृणोन हितं वचः // 91 // व बुझ्या देवमंत्रीयन् शक्रीयन्नाज्ञयाऽपि च / स्वराज्यनाशं नाज्ञासीदऽवज्ञासीच मंत्रिणः // 12 // | तथापि तैर्महामात्रैः सोऽस्माद् द्विप इवोन्मदः / व्यावर्तयितुमारेमे खोपदेशांकुशैरिति // 93 // स्वयं किं ? देव शास्त्राणि विस्मार्याक्षवतीं श्रितः। चौरभ्रष्टमद्यपानानतीत्य त्वं विचेष्टसे // 94 // धर्मः कला कुलं शीलं सत्यं शौच कृतज्ञता / दया क्रिया प्रिया राज्यं // 237 // Page #250 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् // 238 // दवदन्त्या हितवच नानि * विभूतिसद्गतिर्मतिः // 95 // देहः स्नेहस्रपा पापाशंका लोकापवादभीः / क्षयामयादिव द्यूतात् क्षीयते निखिलं नृणाम् // 96 // यु०॥ तत्प्रसीद मास्म सीदः पश्चातापेन संस्मरन् / पश्चादप्यमदीयानि वचनानि महाशय ! // 97 // दूरे दुरोदरं मुंच तत्त्वं तत्त्वं विचारय / क्लेशलक्ष्यार्जितं राज्यं हा हारयसि किं मुधा // 98 // युग्मम् // तव स्वस्य चापवादं त्वत्पितुः सुकृतानि च / स्वामिन् ! रक्षितुमस्मा| भिरयेदमुपदिश्यते // 99 // अन्यथा त्वमिव खामी नास्माकं कूवरः किमु / किंतु त्वामेव प्रथमं निषधेनासि दर्शितः // 600 // यदा | स्वदुनयेन वं दुर्वातेनेव दैवतः। राज्याझंशिष्यसे तुंगात्पर्वतात्परमाणुवत् // 11 // तदा कथापि कीदृक् ते भाविनी त्वां ततो जनः / | कोऽनुवतिष्यते यस्मात्सर्वः स्वार्थेन सेवकः // 2 // प्राग्जन्मसंचितापुण्योदयायालत्वमियुषा / नलेनावमताश्चक्रुस्ते हाहाकारमुच्चकैः // 3 // आकर्ण्य पूत्कृतं तेषां बंधूनामिव दुःश्रवम् / अनिष्टाकिनी वेगात्तत्रागाद्दवदन्त्यपि // 4 // नलं प्रीत्युज्वलं प्रोचे नाथ ! व्यसनसप्तके। द्युतमेवांधकरणमिति वागन्यथा नहि // 5 // प्रातिकूल्यं श्रितं यत्त्वं स्वं नाक्षं नापि सोदरम् / दक्षोऽपि वीक्षसे दृग्भ्यां हृदयेन च सर्वथा // 6 // यच्चाभवदसम्भाव्यं निर्दाक्षिण्यत्वमास्त्वयि / तन्मन्ये कूबरेणाभिचारेण व्यभिचारितः // 7 // यच्च वं तिल|वत् स्नेहमयोऽपि खलतां श्रितः। अकस्मात्तद् ध्रुवं चित्रयंत्रेणासि निपीडितः // 8 // अधुनाऽक्षवती चित्ते चेत्तवास्ति प्रिय ! प्रिया / तथापि शृणु मे वाचमेकामेकान्तशर्मदाम् // 9 // अवश्यं कूबरस्तुभ्यं द्रोही तस्य च मंत्रतः / अथवाऽपुण्यतः सम्प्रत्यक्षः प्रत्यक्षवेरकृत् // 10 // विमृश्येति त्यज द्यूतं स्यूतं निखिलपाप्मभिः / शास्त्रनिषिद्धं राज्ञां हि लोकद्वयविघातकम् // 11 // युग्मम् // कूबरस्य सोदरस्य राज्यं दत्तं दुनोति न / बलाद् धूतच्छलादात्तमित्युक्तिदुःसहा तु मे // 12 // शस्त्रनलोजयत्पृथ्वीं कूबरस्त्वक्षलीलया / * अकीर्तिपटहस्तेऽसावाचन्द्रार्क दुनोति माम् // 13 // राज्यलक्ष्म्या वृतं देव ! कूबरं सचिवादयः। सेविष्यंते तमेकैव विपदि त्वां तु सर्ग-६ // 238 // Page #251 -------------------------------------------------------------------------- ________________ // 239 // निष्का भीमजा // 14 // निःस्नेहस्यास्य वा स्नेहकृतिमेवं चिकीर्षसि / तदयं कठिनग्रावद्रावणोपक्रमास्तव // 15 // दुःकर्मकीटैरुदितैरन्तःशून्यीकृतो नलः / नल एवाभवन्मन्ये चैतन्येन विवर्जितः॥१६॥ ततः सत्पुरुषे तस्मिन् परुषे शैलवत्तदा / कांतोपदेशैर्वैयर्थ्य लेमे मेध्या- वहार | जलैरिव // 17 // दृशाऽप्यवीक्षिता भर्ना दुर्वाचा च तिरस्कृता / दवदन्ती रुदत्येनं गोत्रवृद्धैरबोधयत् // 18 // कालदष्टो यथा मंत्रैः कुवरेण | सन्निपाती यथौपधैः / नामोति चेतनामाप्तवाक्यैरपि तथा नलः // 19 // नलः प्रत्युत दुर्बुद्धिर्बुद्धि द्यूतेऽधिकां दधौ। अहारयद्भुवं* कण्डिना भैम्या समं चांतःपुरं निजम् // 20 // अतिश्वपाकः स्वमनःपरिपाकेन कूबरः / आचिच्छेद नलस्यांगात्स्वयं यद्भूषणादिकम् // 21 // |नलभूपः स्ववात्सल्य नैतस्मादाच्छिदत्पुनः / अहो सहोदरत्वेऽपि द्वयोः कीदृशमन्तरम् // 22 // पित्रा ददे यौवराज्यं राज्यं मे देवनैः सितो नलः | पुनः। तद् व्रज त्यज ममिमित्यूचे त्वनुजोऽग्रजम् // 23 // नियोगीव प्रभोः शुद्धो नलस्तस्य प्रतीतये / संव्यानद्वयवानेव निर्ययौ। तमिति नुवन् / // 24 // मा द्राप्सीस्त्वमरे लक्ष्म्या दासी त्यक्ताप्यसौ मया। सत्त्वकोटिपरिक्रीती यन्मामेव श्रयिष्यति // 25 // माऽनुगास्त्रं नलं छूते जिता मेऽन्तःपुरे विश / भैमीमिति निषेधन्तं कूबरं मंत्रिणोऽभ्यधुः॥२६॥ भर्तारमनुगच्छन्ती मा रौत्सीस्वं | सतीमिमाम् / अवाच्यमपि मा वोचः सत्यः क्रुद्धा हि वह्निवत् // 27 // कुर्वति भस्मसादुष्टं तदियं मातृवचया। पूज्यैव ज्येष्ठपत्नीलाज्ज्येष्ठो भ्राता हि तातयत् // 28 // युग्मम् / / किञ्च ग्रामादिदानेन सत्कर्तुं युज्यते नलः / शुभोदाय विनयः स्याल्लघोर्येष्ठबान्धवे // 29 // एतन्न कुरुषे चेत्तत्सपाथेयं ससारथिम् / समर्पय रथं वैरं किं ? तेऽस्ति ज्यायसा सह // 30 // नलो हि चन्द्रवल्लक्ष्मीत्याजितो | विधिनाऽधुना / परं संभाव्यते त्वद्वत्स्वीकर्ता तामयं पुनः॥३१॥ ततो विमुंच दौर्जन्यं सौजन्यं रव्यापयाधिकम् / इत्युक्तः कूबरो- | // 239 // ऽमात्यैः करोऽपि रथमार्पयत् // 32 // नलः प्रोचे रथेनालमुद्धाते भंगुरोह्यसौ। मम सत्वरथोऽस्त्येव भृमृदस्खलितः सदा // 33 // Page #252 -------------------------------------------------------------------------- ________________ श्रीअमम // 24 // स्वयं पुरःस्थितां भैमी पुरस्कृत्य नलं ततः। पदातिमात्रवद्यान्तं साश्राः प्राग्मंत्रिणोऽभ्यधुः // 34 // भक्तिस्त्वयि दृढास्माकं तस्याश्चा | जिन| वसरोऽधुना। किंतु त्वां कूबरः क्रूरोऽनुयातोऽपि रुणद्धि नः॥४५॥ एषोऽपि नैषधेः किश्चानुजस्तेऽपिंतभूस्त्वया। त्वद्वत्सेव्य- चरित्रम् |स्ततोऽस्माकं स्तंभाना राजवेश्मनः // 36 // सहानुगामिनी तत्तेऽधुनैका सुकृतावली। दवदंतीप्रिया चैषा मंत्री मित्रं परिच्छदः॥३७॥ नागराणा मत्यन्त. | आद्रियस्व रथं नाथ ! प्रसीद कथमन्यथा / सुकुमारा मालतीव मार्गे नेया ? त्वया प्रिया // 38 // करींद्रः कवलमिव मंत्रिणां प्रार्थने शोक | रथम् / स्वीकृत्य भैमी चारोप्याऽऽपृच्छय पौरान्नलोऽचलत् // 39 // विरुद्धरसवैरस्यं हहा संसारनाटके / कोद्वाहाडंबरः स्वामिभैम्योः श्रृंगारसुंदरः॥४०॥ क्वायं च करुणावेशः प्रवासक्लेशसंश्रयः। नागरैरिति शोचद्भिः सिक्तोऽध्वाऽश्रुजलप्लवैः // 41 // युग्मम् // एक| वस्त्रं प्रेक्ष्य भैमीमाक्रन्द्रकमयं जगत् / पौयः काश्चिद् व्यधुः काश्चिद् हृदयस्फोटमासदन // 42 // पंचहस्तशतीमानं मानं व्योम्न इवोस्थितम / परीमध्येन निर्गच्छन्नला स्तंभ व्यलोकयत् // 43 // हेलया कीलकमिवोत्पाट्यैनं स कुतूहलात / तत्रैवातिष्ठिपद्भूयो ज्ञीप्सुः / | स्वस्थापनामिव // 44 // बलं लोकोत्तरं तस्य प्रेक्ष्यातयंत नागरैः / नूनमस्य विपदायी विधिरेव न कुवरः // 45 // पुराऽमुमेव खेलं| तमुद्याने सह कबरम / ज्ञान्याख्यद्भरतार्द्धशं प्राग्भवे मुनिदानतः॥४६॥ यो वा चलयिता स्तंभ पुरीमध्यस्थमन्नतम / ध्रुवं स भर * सर्ग-६ तार्दशः सत्यं चाभदिदं द्वयम // 47 // स्वामी भावी कोशलायां न जीवति नले परः। एपापि ज्ञानिवाक सत्या संवादादाविनी द्वयोः॥४८॥ अलं तञ्चिन्तया नूनं न नन्दिष्यति कूबरः / पुननेलेन जित्वाऽक्षेनिजं राज्यं ग्रहीष्यते // 49 // प्रजाहृदयतो दुःखस्तंभ // 24 // पस्तंभवत्प्रभो ! / उत्पाटये वादेत्य निजागममहोत्सवात् // 50 // इत्थं लोकगिरः शृण्वन्प्राप्तः प्रबिहिनलः / क्षमयित्वा बोधयित्वा पौरान स्निग्धान्यवर्तयत // 51 // तदा च जननीत्युक्त्वा कूबरेण निवारिता / अनुज्ञाता नलेनापि नास्थाद् भैमी वदंत्यदः Page #253 -------------------------------------------------------------------------- ________________ // 24 // कुण्डिनं प्रति गमने मार्गे भिल्लै| हृतो रथः // 52 // काननं सदनं तन्मे द्रुमाः कल्पद्रुमाश्च ते / पादैर्यत्राऽऽर्यपुत्रस्य प्रसादः क्रियते स्वयम् // 53 // विसृज्येत्युक्तिभिर्लोकं स्वेष्टं KA दृष्टमुखी ततः / भैमी प्रवासमावासमिव भ; सहाश्रयत् // 54 // दवदंती नलोऽपृच्छद्यामि केनाध्वना प्रिये ! / पर्यालोच्याऽधुना देवि! त्वमेवात्रासि मंत्रिवत // 55 // पदोलगित्वा साप्यूचे प्रेयांसं प्रियवागिति / पदपझैः कुरु स्वामिन् ! मंडनं कुंडिनश्रियः॥५६॥ नलोऽपि तत्र तां मोक्तुमुत्कः कष्टनिवृत्तये / प्रपद्य तद्वचः सूतमादिशत् कुंडिन प्रति // 57 // प्रेयसी वल्लभेनेव त्यक्ताऽभूत्कोशलापुरी / नलेन प्राणभृतेन मृच्छितेव मृतेव च // 58 // सिंहमिन्नेभकुंमेभ्यः सस्तै रक्ताक्तमौक्तिकैः / जाता बदरेच्छा यस्यां यमराजस्य पूर्यते // 59 / / यस्यां महीभृतोऽप्युञ्चाघव्यालोरगादिभिः / यमसैन्यरिवाक्रांताः प्ररुदन्त्युज्झरच्छलात् // 60 // नलस्तामटवीं प्राप्तः | स्फुटैर्यमभटैरिव / श्यामलै हलै रुद्धः कालरात्रेरिवांगजैः // 61 // त्रिभिर्वि०॥ अलं कोलाहलं कृत्वा गर्जातर्जामिवांबुदाः। पाषाण| गोलैस्ते वृष्टिं चक्रिरे करकैरिव // 62 // रथादथावतीर्याऽऽशु नलः कृष्णासिनतनैः / प्रतिभिल्ल भुजंगास्त्राणीव व्यापारयद् भृशम | // 63 / / त्यक्त्वा रथं भीमजाऽपि प्रियं धृत्वा करेऽवदत् / क एषु तव संरंभः सारे राजिलेष्विव // 64 // राज्ञां किरीटकोटिषु किंच यो व्यापृतः पुरा / लजिष्यते कृपाणस्ते स एतेषु पशुष्विव // 65 // नन्वस्मि भीमजा पत्तिस्तत्संप्रत्यहमेव ते / मयैतान् शिक्ष्यमाणांस्त्वं पश्य पृष्ठस्थितः प्रभो // 66 // स्वशीलमंत्रसंस्कारान् हुंकारान्मांत्रिकीव सा / मुमोच तत्प्रभावाच्च भिल्लाः प्रेता इवानशन् // 67 // तेषां च पृष्ठतो धावमानयोरेतयोः स्वयम् / जई रथं परैम्लेंच्छैः सूतं कृत्वा यमातिथिम् // 68 // तौ दध्यतुरहो आवां प्रति वाम्ये ऽतिनैपुणं / विधातुर्यद्रथोऽप्येवं पथि म्लेच्छैरहार्यत / / 69 / / संवाह्यमाना पानीयं पाय्यमाना पदे पदे। वीज्यमाना पटान्तेनाश्वास्य* मानाऽनुयायिना // 70 // मुहुः प्रतिद्रुमच्छायं विश्राभ्यंती श्रमाकुला / वने शैशववड्रैमी पादचारमशिक्षत // 7 // युग्मम् // नलो | // 241 // Page #254 -------------------------------------------------------------------------- ________________ श्रीअमम // 242 // जिनचरित्रम् वने गमनश्रमिता दमयन्त्या गाढनिद्रा दवानलमनुभ्राम्यन्पाणौ विधृत्य ताम् / पाणिग्रहोत्सवमिवास्मरयहुःखविच्छिदे // 72 // ललाटे पट्टबंधोऽभूत्प्रसादेन नलस्य यः। स एव पदयोभैम्याः स्फुरत्कार्तखरांशुकः // 73 // खं कुंकुंमरसैः पूर्व रागमाख्यन्नलस्य या। सैव भैम्याः पदश्रेणी सांप्रतं शोणितैर्हहा | // 74 // मार्ग पादै रिपुषातैखोटनीयं जना विदुः / अविश्रामं ततो गच्छ श्रमो ह्यत्राधिकोभवेत् // 75 // योजनानां शतं चासावटव्य| प्यस्ति वल्लभे / पंचैव योजनान्यस्याः क्रांतानीत्युद्यमं कुरु // 6 // एवं वायतो राज्ञः प्रियामस्ताचलं रविः / तदुःखादिव संत्रुव्यदाशावसुभरो ययौ / / 77 // त्रिभिर्वि०॥ जलमध्यस्थितोप्यासीहुरीक्षो यः स्वतेजसा / सुनिरीक्षोऽभवत्सायं सोऽप्यर्कः कालसूत्रतः // 78 // दवदंतीविपत्खेदात्स्फुटिते वासरश्रियः / भानौ हृदीव | तद्रक्तधारासंध्याऽस्फुरत्ततः // 79 // प्रोषिते नलवद्धानौ साधुचक्रैरखिद्यत / तमसा कूबरस्येवापूरि दुर्यशसा जगत् / / 80 // दुःकर्मनायं नटितुमुद्यते नटवनले / विश्वरंगे यमनिकांतरवत प्रासरत्तमः॥८॥ चिकीर्षुः खमिवाशोकमशोकस्य तरोर्दलैः / कोमलैस्तल्पमा| स्तुत्य श्रांतां कांतां नलोऽवदत् // 82 // देवि ! निद्रां कुरु गुरुश्रमलमरुजौषधी / दुःखापहारिणीमेनां सखीवद्विद्धि संप्रति // 83 // उवाच भीमजाऽप्यत्रं वने मे कंपसंपदा / द्विधेव हृदयं भावि तदने देव ! गम्यते // 84 / / किंच कश्चित पश्चिमायां गवां हंभारवश्र-| |वात / ध्रुवं संवसथः प्रत्यासन्नः संभाव्यते प्रिय ! // 85 // तत्तत्र गम्यते नाथ! सनाथे तन्निवासिभिः / येनास्मिन्निभयं रात्रिः सुख| सुप्तैनिंगम्यते // 86 // उवाच नैषधिः भीरु ! मा भैषीमयि पार्श्वगे। इहैव शेष्व मत्खड्गो यामिकस्तेऽस्ति कीर्तिवत् // 87 // किंच | संवसथो नाऽयं किन्तु स्यात्तापसाश्रमः / तेषां मिथ्यादृशां योगः प्रिये ! सम्यक्त्वनाशकृत् // 88 // सम्यक्त्वं दुग्धवत्तावत्स्यात् सतामविनश्वरम् / यावत्पार्श्व न मिथ्याक्चारो नकुलचारवत् // 89 // क्षिवा पल्लवतल्पे स्वं संव्यानार्द्ध महीपतिः / व्यस्मारय सर्ग-६ // 242 // Page #255 -------------------------------------------------------------------------- ________________ | त्प्रियां हंसतूलिका सोत्तरच्छदाम् // 90 // स्मृत्वा पंचनमस्कारं नत्वाहतं च भावतः / तत्राशेत सुखं भैमी राजाऽभूयामिकः स्वयम् // 243 // 91 // अथाभ्युदयमापन्नो भैम्या दुःकर्मभूपतिः / नयनांभोजयोः कोपान्निद्रामुद्रामदात्तदा // 92 // तदीयस्नेहसर्वस्वमाच्छिद्य हृद-| दुर्दैवेन यौकसः / असंभाव्यां च तद्भर्तुर्दुश्चिन्तामित्यजीजनत् / / 93 / / युग्म् / / उपस्थितायां विपदि मरणं शरणं वरम् / मानैकशालिनां पुंसां | | दमयन्ती Jaklन पुनः श्वशुराश्रयः॥९४॥ प्रयाणपटहः किश्चोत्तमत्वस्य विवेकिनाम् / अधमत्वप्रवेशादिमंगलं श्वशुराश्रयः // 95 / / यद्दाक्षिण्याद् * त्यजने वल्लभाया मंत्रोऽप्यनुमतो मया / अंतः कृतन्ति मर्माणि मम तत्करपत्रवत् // 96 // त्यजामि यद्यमं सुप्तामकीतिः शाश्वती ततः। न | नलस्य विचारणा त्यजामि ततोऽवश्यं मां नयेत्कुंडिन प्रिया // 97 // तद्व्याघ्रदुस्तटीमध्यपतितः करवाणि किम् ? / हुं ज्ञातं दुर्यशोऽप्येतद्वरं नो मान खंडनम् // 98 // इयं च सुकुमारांगी सतीजनशिरोमणिः / लना मे पाप्मनः पृष्ठे धिक्कष्ट सहते कथम् 1 / 99 // मानश्रियं पुरस्कृत्य पराकृत्य प्रियामिमाम् / तद्याभ्यूद्धमुखं क्वापि स्वमादायाऽऽशु रंकवत् // 700 // व्याघ्रसिंहाहिचौरेभ्यो भूतादिभ्यश्च रक्षकः / स्वशै| लमहिमवास्याः शाश्वतोऽस्त्यंगरक्षकः // 1 // ध्यात्वेति वज्रसात्कृत्वा हृदयं निर्दयं नलः / वस्त्रार्द्ध च्छेत्तुमाकर्ष कृपाणी हा हताशयः // 2 // कूटातीतकालकूट दाहास्तप्रलयानल / आः पापः किमिदं म्लेच्छ नल निंद्यं करोषि हा // 3 // रे निर्दाक्षिण्य देव्यास्त्र वस्त्रा- | दे॒ऽपि कृतस्पृहम् / कुर्वाणो दक्षिणं पाणे प्राणर्मुक्तो न किं? विधिः // 4 // इत्थं नलं च पाणिं च कृपयेव कृपाणिका / आक्षेपन्ती * मूञ्छितेव भैम्याः खेदादधोऽपतत् // 5 // त्रि० वि०॥ भैमी सपत्नी मे पाणिग्रहणात्यजतो वने / पपात भुवि निस्तुंशपुत्र्यप्येषा | नही नलः // 6 // इत्थमश्रुजलापूर्णचक्षुः स्थित्वा क्षणं नलः। धीरो भूत्वा द्यूतकृत्वान्मुक्त्वाऽसौ हृददौहृदम् // 7 // हस्ताधिरुढविज्ञाने ||243 // लिग्धे सद्वंशशालिनि / कृपां कुरु कृपाणि ! त्वं कुकार्येऽप्युद्यतस्य मे // 8 // उपरुध्येति तां तीक्ष्णां व्यापार्यानार्यधीस्ततः / समं Page #256 -------------------------------------------------------------------------- ________________ श्रीअमम // 244 // जिनचरित्रम् त्यक्त्वा दमयन्ती नलस्य गमनम् प्रीत्या च कीर्त्या च संव्यानाद्धं चकर्त्त सः॥९॥ च० क० // भैम्या वस्त्रांचले श्वेते चाक्षराणि निजसृजा / इत्यलेखीदिमां | | स्वाभिप्राय ज्ञापयितुं नृपः // 10 // प्रिये ! सहिष्टाः कष्टं मा ऽनुलग्ना मम दुर्मतेः। यद्भ्रष्टराज्यो राजाऽपि रंकादप्यधिको जने // 11 // न्यग्रोधदक्षिणेनाध्या दक्षिणे याति कुंडिनम् / वामे वामः पुनस्तस्मात् कोशलानगरी प्रति // 12 // त्वं यायाः कुंडिनं मा गाः कुशले ! कोशलां यतः।प्रोषितप्रेयसां स्त्रीणां पित्रोः पार्थे स्थितिः शुभा // 13 // कस्याप्यहं तु नैव स्वं मुखं दर्शयितुं क्षमः। आवयोः समये | क्वापि पुनर्दर्शनमस्तु तत् // 14 // अथ देव्याः स्वापबोधौ निश्चेतुं पाणिना मुखम् / स्पृष्ट्वा सोऽचिंतयन् काचित्कातिरुज्रभते दृशोः // 15 // यया जागतिं शेते वा प्रियेयमिति मे मनः / न निश्चेतुमलं धिग्मामभाग्यं त्यक्तुमुद्यतम् // 16 // हतु तदृष्टितो दृष्टिं नाश| कद्रलवन्नलः। तत्प्रबोधभयाच्चाश्रुसलिलं पाणिना दधौ // 17 // निःस्नेहः स्निग्धहृदये ! दुःशीलः शीलशालिनि ! / अद्रष्टव्यमुखस्तेऽन्त्यां क्षमणां कुरुते नलः // 18 // उक्त्वेत्युत्थाय निःशब्दं रुदंश्छन्नतरैः पदैः / गन्तुं प्रववृते तस्मात्स्थानाच्चौर इवाग्रतः // 19 // दुमानाऽऽपृच्छय स प्रोचेऽनार्य भो मा म वित्त माम् / दैवाधीनः श्रियाहीनः प्रियां वः शरणेऽमुचम् // 20 // पुनर्वलित्वाऽसौ दध्यौ यामस्पाक्षीत्पुरा गृहे / नानिलोऽपि नलान्मन्ये विभ्यत्सेयं हहा प्रिया // 21 // भिक्षाचरीव वत्क्षामा बने जीणेकवस्त्रभृत / अशरण्या क्षितौ शेते धिग्मां कीबशिरोमणिम् // 22 // युग्मम् // आत्मैकशरणां चैतां भर्तृजाल्मस्य मे बने / युज्यन्ते शरणीकर्ते त्यजतो वनदेवताः॥२३॥ ऊचेऽथ प्रांजलिर्देव्यः प्रार्थयेऽहं वनाश्रयाः / वातव्येयं सती प्रातः प्राप्या कुंडिनवर्त्म च // 24 // प्रिया भासस्य मे देवि स्वाप्रश्नोस्त्विति मुद्रितम् / वदस्तावनलोऽयासीद्यावत्साऽगाददृश्यताम् // 25 // मार्गे गच्छन् रुदन मंदं स दध्यौ Hदयो चेदने निशि / एतां सुप्तां श्वापदः कोऽप्यद्यात्तत्का गतिर्भवेत् // 26 // ब्रह्मास्त्रमपि चैतस्याः स्यान्निद्राहतशक्तिकम् / प्रभौ जाग्रति | सर्ग-६ // 24 // Page #257 -------------------------------------------------------------------------- ________________ // 245 // *-*-4888*488-8*489 | शस्त्रं यदलकर्मीणतां श्रयेत् // 27 // पतितः प्रेयसीप्रेम्णोऽभिमानस्य च संकटे / नाग्रे गंतुं नच स्थातुमुत्सहे हा करोमि किम् // 28 // तवृक्षांतरितः स्थित्वा रक्षाम्येतां विलोकयन् / असौ च अहं च यास्यावः प्रगे ज्ञप्तेप्सिताध्वनोः // 29 // विमृश्येत्यज्वलद्धष्टार्थ- स्वप्नदर्शनं वत्तरेव स क्रमैः / भूयो व्यभावयद्देव्याः स्वस्य चाचरणं हृदि // 30 // | भैम्याः __ कुलीनयानया नाहं त्यक्तो विपदि धीरया / त्यक्तेयं तु मया क्लैब्याद् धिग् द्वयोरंतरं कियत् // 31 // घृतासक्त्या राज्यनाशाहु: कीर्तिमसहं दुःखम् / तच्चूलिकां प्रियात्यागात्सहिष्येऽहं कथं ? पुनः // 32 / / प्रियात्यागे दुर्मतिर्मे यदभृत्तदहं ध्रुवम् / मरिष्याम्यथ का *जीविष्याम्येवं दैवहतोऽपि चेत् // 33 // तदास्यमस्याः प्रेयस्याः पुनर्भीमनृपस्य च / राज्ञां च दर्शयिष्यामि दुःकर्ममलिनं कथम् / // 34 // अथवा कर्मराजस्य किंकराः प्राणिनोऽखिलाः / काऽतस्तत्परतंत्राणां तेषां चिंतोचिता भवेत् // 35 // त्रिभिः // मदेकजीविता प्रातामदृष्टांतिके स्थितम् / शंकित्वा मन्मृति प्राणैर्भुवमेषा विमोक्ष्यते // 36 // वंचित्वा तदिमां भक्तां रक्तां गन्तुं न युज्यते / | याहिबंधनं पंसां स्त्री स्वकर्मपरीक्षणे // 37 // एको नैरयिक इव विपन्नरकवेदनाः। सहे गत्वा त्वसौ तातमन्दिरे सुखमेधताम | // 38 // मयाऽऽज्ञा लिखितां वस्ने वीक्ष्य शाखा च मे मनः / त्यक्त्वाऽनिष्टमियं यास्यत्याशु श्रीभीमसन्निधौ // 39 // इत्थं कृत्वा दृढं स्वान्तं गमनायाकुले नले। रात्रिरन्तमगात्तस्य चिंतयेव समं तदा // 40 // ऐंद्री क्रोधारुणमुखी भैम्याः त्यागादिवाभवत / * तहुःखाद् द्यौरुरोदेव पतचाराश्रुभिस्तदा // 41 // तिलकाद्भावतो भैम्याः शीलेन्दोरपि भीतिमत् / तमो दुराशयव्याजानलखांतांतरे- 1 ऽविशत् // 42 // गोत्रादिभृतेनार्केण पक्षिकोलाहलच्छलात् / वार्यमाण इवोत्क्षिप्य करांस्तस्मादकृत्यतः // 43 // प्रबोधसमये देव्या | // 245 // स्त्वरितत्वरितैः पदैः / मानश्रियं पुरस्कृत्य स्थानात्तस्माद्ययौ नलः // 44 // दवदंत्यपि राज्यंते खममेवं व्यलोकयत् ।यदारोहमहं चूतं 8 3-8-*18-2248386 Page #258 -------------------------------------------------------------------------- ________________ श्रीअमम // 246 // जिनचरित्रम् स्वप्नार्थ निर्णये नलप्राप्तिनिराशा भैम्या : पत्रपुष्पफलोंज्वलम् // 45 // स्वैरं च तत्फलान्यादं भंगीसंगीतितोषिता / वन्येभोन्मूलितात्तसादकस्माचापतं भुवि // 46 // युग्मम् // भीता ततोऽतिसम्भ्रान्ता नाथ नाथेति वादिनी। भैमी यावजजागारारुद्राक्षीत्तावन्नलं नहि // 47 // स्वमसत्यापनायेव ततः | सा मूच्छिताऽपतत् / आश्वासि शीतैश्च गिरिपवनैः स्वजनैरिव // 48 // मृगीवद्दयितं देवाद्वियुक्तं सा ऽगवेषयत् / अलं नलं न पुंरूपं वनेऽपश्यद्विना तृणम् // 49 // दध्यौ च किं मां निर्भाग्यामेकां सत्यं नलोऽत्यजत् / आः शान्तं पापमथवा नीलीरागो ह्यसौ | मयि // 50 // तासां दैवतवाचां च तस्य प्रेमगुणस्य च / तेषामुत्कंठिताना चावसानं स्यात्किमीदृशम् // 51 // तन्नूनं स्याद्गतो | वक्रक्षालनाय स पल्वले / वनदेव्याऽथवा रुपलुब्धयाऽनायि मे प्रियः // 52 // नीखा कयापि खेचर्याऽवस्थानपणितोऽथवा / | देवितस्तस्थिवान द्याप्यायाति येन सः॥५३॥ ध्यात्वेत्युच्चैरुवाचैवं हि देव्यश्चेत्कुतूहलात् / नलो धृतोऽस्ति युष्माभिरास्तां किंतु प्रदर्यताम् // 54 // हे द्रुमाः पर्वताः शश्वजागरूकाधिपाः स्थ तत् / जहे मम प्रियः केनाप्युताऽगादिति कथ्यताम् // 55 // पुर:स्थितमिवावादीनलं स्वामिन्ममेप्सितम् / अग्रे सर्वमदास्तत्कि? वामात्रे कृपणोऽधुना // 56 // सैवं शून्योक्तिरभ्राम्यत्परं नाऽऽप प्रियं | क्वचित् / उदितैः कर्मभिः स्वास्थ्यं नीता स्वमं व्यचारयत् // 57 // चूतद्रुमो नलः पुष्पफलं श्रीराज्यवैभवम् / फलादनं राज्यभोगः | षट्पदोघः परिच्छदः // 58 // तरोरुन्मूलनं धात्रा राज्यातुनिमूलनम् / यत्तस्मात्पतनं मे तत् पतनं दयितादभूत् // 59 // स्वमार्था| दिति निर्णीय नलं दुर्लभदर्शनम् / सा व्यलापीद् भृतं दुःखैरुन्दंक्तुं हृदयं ध्रुवम् // 60 // हा स्वामिन् मां किमत्याक्षीनेदं सत्पुरुषव्रतम् / | पश्याद्यापि जडात्मापि कूर्मो नोज्झति मेदिनीम् // 61 // विपत्कष्टं कथं सोढेत्यौज्झीर्मा कृपयाऽथ चेत् / धिग्बुद्धिं तद्विगुणतां नीत्वा हा हारितं यशः॥२॥ हृदयस्थोऽसि मे नाथ ततो निर्यासि चेदलात् / तत्तेऽहं पौरुषं जाने पुरुषेष्वधिकं क्षितौ // 63 // सुप्तामे सर्ग-६ // 246 // Page #259 -------------------------------------------------------------------------- ________________ // 247|| काकिनी कांतां विश्वस्तां मुचतो वने / स्वस्मानालजि चेच्चित्रं व्यूढौ ते चरणौ कथम् // 64 // हस्तग्राहं मिथो बद्धांचलं वेद्यो जना| अतः / समं भ्रामं त्वयाऽऽहं किं ? स्वीकार्याऽनार्य ! वर्जिता // 65 // अथाभिमानाच्छ्वशुरकुलं नेच्छसि मां ततः। वने किमेकाममुचः | वस्त्रलिखि| सतीमपि विचारय // 66 // अनुरक्तां च भक्तां च मां संध्यामिव मुंचतः। भानोरिवाभिमानोऽपि तव दोषागमे कुतः // 67 // त्या- ताक्षरदर्शने गोपि परमागो मे त्वत्कृतस्ते त्वभूत्ततः। राज्यभ्रष्टो नलो भर्तमशकन्नोदरद्वयम् // 68 // आदाय स्वोदरं क्वापि निःशको रंकवद् कुण्डिनपुरद्रुतम् / गतो न ज्ञायते पाप इत्यकीतिर्जनेऽक्षया // 69 // युग्मम् // तवाऽश्लाघामयी सेयं कथा पुस्तकवर्तिनी। आसंसारं भवित्रीति मार्गे | मम दुःखायते प्रिय ! // 70 // त्वयि मानापमानाभ्यां द्वैधीभावं गतः प्रियः / पक्कवालुंकवद्याहि हृदय ! / ख तु मृत्युना // 7 // पि गमनम् तृभ्यां नलमारोप्य मुक्ता या वल्लिवन्मम / अबलाच्च ततः पाते विवरं देहि काश्यपि ! // 72 // दवदंत्या रुदत्येवं शाखिनोऽश्रुजलै-* स्तदा / संसिच्य शिक्षितास्तेऽपि तुषाराश्रर्यथाऽरुदन् // 73 // वनदेव्योऽपि संक्रान्ततहुःखादितचेतसः। पक्षिकोलाहलव्याजादाक्रKalन्दानिव चक्रिरे // 74 // भ्राम्यन्ती साऽथ वस्त्रांते वर्णान्दृष्ट्वाऽनुवाच्य च / दध्यौ हृष्टा ध्रुवं भर्तुरिष्टाऽस्म्येवं यदादिशत् // 7 // दीर्घदर्शी ददर्शासौ सौख्यं मे तातमन्दिरे। दौस्थ्यस्त्रीपुंसयोर्मानम्लान्य हि श्वशुराश्रयः // 76 / / पतिरेव गुरुः स्त्रीणामित्याज्ञां तस्य मेऽधुना / कुर्वत्याः स्याद् ध्रुवं भद्रमत्राएत्र च निश्चितम् // 77 // विमृश्येत्यलगञ्चेतोनिलयेन नलेन सा / आदिष्टे पथि तहुटस्पष्टकष्टविघातिना // 78 // त्रिभि०॥ स्थलांभोजश्रियोस्तस्याः पदयोः शीलमंत्रतः / स्तंभिताऽऽस्यविपज्वालाले लैरिवाजनि // 79 // तस्याः प्रभाव को वक्तुमलमासीत्तदा पथि / विरोधिनोऽपि यद् व्याघ्रास्तद्वीभिः शमं ययुः // 80 // बभूवे पथि दंताग्र- // 247 // न्यस्तहस्तैश्च हस्तिभिः / आकर्ण्य तस्या हुंकारान् मेध्याधारावानिव // 81 // एवं दवानलाधैरप्यसावध्वन्युपद्रवैः। नोपादावि Page #260 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् // 248 // मिलित सार्थस्य चौरेभ्यो रक्षणम् शीलमंत्रमुद्राविद्रावितैः क्वचित् // 82 // वराहीव पल्वलोत्था स्वेदक्लेदिवपुर्मला / शबरीव लुलत्केशी कंप्रा वातस्थवल्लीवत् // 8 // | करिणीवदवत्रस्ता प्रयान्ती सखरैः पदैः। सार्थमावासित भूरि-शकटं वीक्ष्यते स्म सा // 84 // युग्मम् // दिष्टथाऽयं सुकृतैः सार्थों | | मया लेभेमुना सुखम् / कांतारं दुस्तरं लंघिष्यते पोतेन वाद्धिंवत् // 85 // ध्यायंतीति स्थिता सुस्था सा यावत्वावदुद्भटैः। रुरुधे | तस्करैः सार्थः कुतोऽप्येत्यातिदुद्धरैः // 86 // स्थिरीकृत्याथ सा तेभ्यो बिभ्यतः सार्थवासिनः। आक्षिपत्कुलदेवीव चौरान् रे यात दूरतः // 87 // अहिलेयमिति बुझ्या तद्वचो मेनिरे न ते। यावत्तावत्सा मुमोचाहंकृत्या तेषु हुंकृतीः // 88 // विद्याभिरिव ताभिस्ते गताभिः | कर्णगोचरम् / पलायांचक्रिरे त्यक्तचापला रेपला इव // 89 / / अधिष्ठातृसुरी किं किं खेचरी कृपयात्र नः। अकस्मादागतेयं यच्चौरेभ्यो रक्षणं व्यधात् // 90 // इति स्तुतिधनैः सार्थजनैः सह तदैव सा / अभ्यर्च्य सार्थनाथेन जगृहे खगृहे मुदा // 11 // युग्मम् / / सार्थ * वाहेन मातेति नत्वा पृष्टाऽथ भीमजा / आचख्यावानलधुतात्कृतदुःखप्रथा कथाम् // 92 // उपकारिणीति राजपत्नीत्यपि च यत्नतः। * पुत्रेणेव गृहेऽस्थापि तेन सा स्वे विवेकिना // 93 // तदा तपात्यये व्योम वर्गगाशैवलैरिव / व्यापि तुच्छीकृतोदन्वदौर्वधूमैरिवा* बुदैः // 94 // गर्जातूर्यैस्तडिल्लास्यैर्धाराध्वनिसुगीतिभिः / अनुद्घाटेन शक्रस्य चक्रे यात्रां व्यहं घनः // 95 // भैमी दुःखाश्रुपूरस्य स्प या हृद्विमेदिनः / प्रसस्नुः पयसां पूरास्तटिनीतटभेदिनः // 16 // वियोगिनीभिः प्रक्रांते हुन्मठे जागरोत्सवे / प्रवाद्यद्ददरातोद्यश्रीधे दर्दरारवैः // 97 // ग्रीष्मतापजुषः पृथ्व्यः सखीवाऽऽच्छाद्य वारिभिः। कस्तुरीपंकवत्पंकं सर्वांग प्रावृडातनोत // 18 // | भीममूस्तत्र संमदं कर्दमस्यातिभैरवं / वीक्ष्याज्ञाता जनैः शुद्धभूवासायागुतोऽचलत् // 99 // स्त्रीणां भावियुक्तानां तप एव विभू सर्ग-६ // 248 // Page #261 -------------------------------------------------------------------------- ________________ // 249 // राक्षसेन नलप्राप्ति समयकथनम् पणम् / मत्वेति सा चतुर्थादितपोलीनाऽभवत्पथि // 800 / कजलश्यामलं दीव्यत्कर्तिकास्फूर्ति विद्युतम् / बलाकाश्रेणिसंकाशकीकसं घोरनिस्वनम् // 1 // अतिवृष्टया लघुभूतं व्योम्नः सस्तमिवाम्बुदम् / मार्गे सा राक्षसं भीमं यमं मृतमिवैक्षत // 2 // यु०॥ दिष्ट्या क्षुत्क्षामकुक्षेमें चिराद्भक्ष्यं त्वमागमः / इति नुवाणं क्रव्यादं धीराभूत्वाऽवदत्सती // 3 // साधु त्वमर्ति स्वामाख्यः किंतु मां परमा| ईताम् / परनारी स्पृशन्मा गाः शापानौ मम भस्मताम् // 4 // सुभट्या इव तस्यास्तां वाचं मल्लभटीमिव / श्रुत्वा हृष्टोऽवदत क्रव्या. तव तुष्टोऽस्मि धैर्यतः // 5 // भैम्यूचे यदि तुष्टोऽसि तदाऽऽख्याहि कदा मम / भावी नलेन स्निग्धेन करिण्या इव संगमः॥६॥ |सोऽप्याख्यद द्वादशाब्दान्ते वियोगदिवसानलः। पितृगेहे स्थितायास्ते स्वयं प्राप्तो मिलिष्यति // 7 // किंचाऽऽदिश यथा तात| वेश्म त्वां प्रापये क्षणात / मा मुधाऽऽयासय त्वं स्वं देहमध्वभ्रमश्रमैः // 8 // नलांतिकं तु त्वां नेतुं तं चानेतं तवांतिकम / इंदोऽपि न क्षमः सम्प्रत्यहो कर्मबलिष्ठता // 9 // सोचे त्वया प्रियोदंताख्यानात्सर्व कृतं मम / स्वस्ति ते याहि यन्नाहं यामि साई पर नरः॥१०॥ जैने धमै रतिं कुर्या इति शिष्टस्तयाऽथ सः। निजं ज्योतिर्मयं रूपं दर्शयित्वा तिरोदधे // 11 // भैमी द्वादशवर्षान्ते ज्ञात्वा भर्ता समागमम / जग्राहाभिग्रहानेवं शीलशैलाध्वदेशकान् // 12 / / तांबूल भूषणं पुष्पं रक्तवस्त्रं विलेपनम् / विकृतीः पट च नादास्ये यावन्मिलति न प्रियः // 13 // यतिनीव तपोनिष्ठा गिरेरेकस्य कन्दरे। साऽत्येतुं प्रावृपं तस्थौ निर्भीः सिंहवधू रिव // 14 // सात्मना प्रतिमां शांतेम॒न्मयीं भाविनोऽर्हतः / कृत्वा न्यस्यार्चयत्तत्र दुमपुष्पैः स्वयं च्युतैः // 15 // * चतुर्थादितपोन्ते च सा भावप्रतिनी व्यधात् / पारणं पक्वपतितः प्रासुकैटुंफलेजलैः // 16 // भैमीमदृष्ट्वा सार्थान्तः सार्थेशोऽपि | ससंभ्रमः / अरण्ये शोधयन् क्षेमध्यायी तामागमद्गुहाम् // 17 // देवा_तत्परां मंत्रराजध्यानपरायणाम् / सोऽपश्यत्तत्र तां विद्या // 249 // Page #262 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् // 250 // साधिका खेचरीमिव // 18 // दृष्ट्वा तमःकपाटनीं सतां भानुप्रभामिव / कोकवन्मुदितो नत्वोपाविशद्भुवि विस्मितः // 19 // पूजा * समाप्य साऽप्येनं स्वागतप्रश्नपूर्वकम् / संभाष्याजिज्ञपद्धर्ममार्हतं धीरया गिरा // 20 // केचित्तदा तदासन्नवनस्थास्तापसा द्रुतम् / गानेनेव मृगास्तत्र तवानेन समाययुः // 21 // तेषूत्कणेषु शृण्वत्सु सार्थेशः शुद्धबोधभाक् / दवदंती गुरुकृत्य प्रपेदे धर्ममार्हतम् गुफानिवा॥२२॥ तस्याः शीलश्रिया वाचा निर्जिता व्योमजाह्नवी / हियेवानांतरे भूमौ मेघांभच्छानाऽपतत् // 23 // धाराधरेण धाराभिस्ता प्रतिबोधिड्यमानांश्च तापसान् / प्रणश्यतः सचीत्कारं शूकरानिव साऽवदत् // 24 // हो माभैष्ट माभैष्ट कष्टादस्मादहं हि वः। रक्षिष्यामीत्यु ताःतापसाः | दित्वा तानेकत्र स्थातुमादिशत् // 25 // युग्मम् // तेषां च परिधौ कृत्वा कुंडं तइंडरेखया / खशैलदैवतस्येव कुंडकं सेत्यवोचत // 26 // सती यद्यस्मि चैजैनशासनेऽस्मि दृढा रुजुः / वारिदा वारि वर्षन्तु तदस्मात्कुंडकादहिः // 27 // अचिन्त्यशक्तितस्तस्याः प्रभावात्तत्र कुंडके / नावर्षद् वारिदः सत्यः सत्याज्ञा एव शीलतः // 28 // तदाज्ञासाध्वसात्त्रस्तैरिवाथाब्दैः पलायितम् / चिक्षिपे गहरेष्वंबु तन्मि| त्रेणापि भूभृता // 29 // तद्दृष्ट्वा सशिरःकंपं दध्युः सार्थेशतापसाः / इयं देवी ध्रुवं नेदृक् शक्तिः स्यान्मानुषी क्वचित् // 30 // वसंत| देवः सार्थेशो नत्वा पप्रच्छ भीमजाम् / त्वयाऽयं पूज्यते देवि देवः को नाम नामतः 1 // 31 // भैम्याख्यद्भगवानेष श्रीशान्तिर्विश्वशान्तिकृत् / पोडशार्हन् भक्तिनम्रकल्पशाखी मयाऽर्च्यते // 32 // उपद्रवकृतो देहभाजामस्य प्रभावतः। अत्र व्याघ्रादयोऽमुत्र रागाद्याः प्रभवन्ति न // 33 // अस्याज्ञाऽऽराधनादाज्ञासिद्धाः स्युभक्तिकारिणः / अन्यथा मे कुतः शक्तिः स्त्रिया मेघाम्बुवारणे // 34 // यद्वाऽत्यल्पमिदं देवस्यास्य मत्यैः प्रसादतः / भूर्भुवःस्वःशिवस्वाम्यं काम्यं संप्राप्यते सुखम् // 35 // तत्त्वोपदेशपीयपगंडूपै. // 250 // स्तापसास्तया / दोषज्ञया व्यामोच्यन्त तत्वावादेष्वरोचकम् // 36 // अश्मखंडमिव प्रोज्झ्य स्वधर्म ते मुदा तदा / रत्नवजगृहुजैन Page #263 -------------------------------------------------------------------------- ________________ शुद्धं धर्म तयाऽर्पितम् // 37 // सार्थनाथः पुरं तत्र सुंदरं निरमीमपत् / महेभ्यैरेत्य यत्रोषे स्वयं तेनैव रक्षिते // 38 // अत्र भैम्या * सहस्राद्धं यत्प्राबोध्यंत तापसाः। पुरं तत्तापसपुरमित्यतः पप्रथे भुवि // 39 // तन्मध्ये शान्तिनाथस्य चैत्यं स्वर्णमणीमयम् / पुण्य- // 251 // राशिमिव स्वस्यात्युन्नतं स व्यदीधपत् // 40 // ते सर्वे तापसाः सार्थवाहस्तत्र जनैः सह / द्वेधा व्यगमयन् कालमर्हद्धर्मपरायणाः // 41 // निशार्द्धसमयेऽन्येद्युस्तस्यैव शिखरे गिरेः / सिंहकेशरिणः साधोरुदपद्यत केवलम् // 42 // तत्राऽऽजग्मुदिविषदः कत्तुं तत्केवलोत्सवम् / कुर्वन्तो मर्त्यभूमेः स्वैर्यानीराजनामिव // 43 // दृष्ट्वा तैः कृतमुद्योताद्वैतं भीमनृपात्मजा / आकर्ण्य हर्षतुमुलं जन| थोत्पश्यतां दधौ // 44 // दवदंती च दंतीन्द्रोन्नतं तं पर्वतं तदा / आरुक्षत् गुरुवल्लोकैस्तापसैश्च समन्विता // 45 // विधिवत्तत्र साऽनंसीत्कर्मशैलाऽशनि मुनिम् / दृष्ट्वा देवैः कृतं चास्य महिमानममोदत // 46 // तस्य साधोर्गुरुश्चाऽऽगाद्यशोभद्राभिधः स्वयम् / तं च केवलिनं शिष्यमप्यवंदत भक्तितः।।४७॥ स सरिर्दवदंत्यादिजनश्चाथ मुनेः पुरः / न्यपीदद्विदधे सोऽपि कारुण्याद्देशनामिति IRTI48 // प्राप्य मावनि रत्नखानिवदुर्लभां जनाः / गृहीत तवरत्नानि नव दौर्गत्यविच्छिदे // 49 / / जीवाजीवपुण्यपापाश्रवसं वरनिर्जराः / बंधो मोक्षश्चेत्यमूनि परीक्षध्वं गुरोगिरा // 50 // सच्चक्रवर्तितामेभिर्निधानैरिव हस्तगैः / एकांतपत्रां कृतिनो लभंते ज परत्र च // 51 // चित्रं चैषां रुचेरेव श्रुतज्ञान विज़म्भते / सर्वैकदेशचारित्रं ततोऽपि स्याद्विवेकिनाम् // 52 // तेजोरत्नत्रयाद| स्मात किंचित्केवलमक्षयम् / जायते तद्यतः स्युस्ते शाश्वतानंदशालिनः // 53 // धर्मस्य तत्वं सम्यानामुपदिश्येति केवली। ऊचे-/ कुलपतिं भैमीवाचि संदिग्धमानसम् // 54 // धर्मों व्याख्यायि यः प्राक् ते वैदा निश्चितार्थया / स नान्यथाऽन्यथाकारं न जैना ब्रुवते यतः॥५५॥ रक्षन्ती चौरतः सार्थ वृष्टिकष्टाच्च तापसान् / प्रारदृष्टप्रत्यया चेयं तव सार्थपतेरपि // 56 // भैम्या निःसंशयं धम्मों तापसपरपार्श्वे पर्वते जातकेवलिकृतादेश| नायां सकुलपति भैम्या गमनम् // 25 // Page #264 -------------------------------------------------------------------------- ________________ श्रीअमम // 252 // पदेशमिव संसदि / आययौ सत्यतां नेतुं तदा कोऽपि वरः सुरः // 57 // स च केवलिन नत्वा सतीमेवमवोचत / देवि ! शिष्यः जिनकुलपतेरस्याभूत्कर्परः पुरा // 58 // चक्रे तपोवनेचैव तपः पांचाग्निकं स च / नापूजि तापसैः किंतु न वाचाऽप्यभ्यनन्दि च // 51 // चरित्रम् | ततस्तदपमानोत्थः पंचाग्निभ्योऽपि दुःसहः / तस्यादीप्यत कोपाग्निस्ततस्त्यक्त्वा तपोवनम् // 60 / / अन्यत्र व्रजतो रात्रौ तमःपट- भमीप्रभाव| लतो द्विधा / अंधीभृतदृशः पातो मार्गेऽभूगिरिकंदरे // 61 / / युग्मम् // दंताः पेतुर्मुखात्तस्याऽऽस्फालितादिरिदंतके / युक्तं वा दर्शनार्थ मागतो | मलिनासक्तः शुचिभिस्त्यज्यते द्विजैः // 62 // सप्तरात्रं व्यथानश्च सोऽस्थात्तत्रैव कंदरे। निःस्नेहमानसैरालप्यतापि न तु तापसैः देवीभूतो // 63 // आश्रमात्तत्र निर्यात वैरिणीवापदं गते / तापसानां मनस्यासीत्प्रत्यूत प्रमदोऽधिकः // 64 // ततः कोपपरस्तेषु व्यथया स तापस तथाऽदितः / मृत्वाऽभूदृग्विषः सर्पः सदोऽत्रैव कानने // 65 // भैमि ! त्वामेकदाऽवस्थां दंष्टुं सोहिरधावत / त्वत्संस्मृतनमस्कार- शिष्यः मंत्रेणाऽस्तंभि तत्क्षणात् // 66 // * भयात्ततोऽपसृत्याशु लीनश्चेका दरीमसौ / भेकाद्यैवृत्तिमाजीवं चक्रे धिक् क्रोधरोधितान् // 67 // तापसानां कथ्यमानं वर्षत्य-* ब्देऽन्यदा त्वया / सोऽहिंसामूलमश्रौपीजैन धर्म महामतिः॥६८॥ धेनूनां वर्णभेदेऽपि दुग्धवर्णकता यथा / मुद्राभेदेऽपि दृष्टीनामहिंसायां तथैकता // 69 // हिंसा निःपारसंसारपारावारांबुदेवता। अहिंसा तु मुक्तिवधुकेलिसंदेशतिका // 7 // वनस्पतीनां सर्ग-६ सर्वेषां यथा भूर्मूलकारणम् / हिंसा स्मृता तथा सर्वपापानां मूलकारणम् // 71 // सदा पंचेंद्रियमाणिघातपातकदूषिताः। वसंति नरकेष्वेव कुभीपाकादिदुःखिताः // 72 // श्रुत्वेत्यचिंतयच्चैष जीवहिंसारतः सदा / हहाहाऽहं सहिष्यामि ताः कथं नरकव्यथाः // 73 // // 252 / / इत्यहापोहतो दृष्ट्वा तापसानुदपद्यत / ज्ञानांशो जातिस्मरणं तस्य प्राग् जन्मदर्शकम् // 74 // तेनोत्पादितवैराग्यः सभाग्येन पुरस्कृतः / Page #265 -------------------------------------------------------------------------- ________________ // 253 // | केवलिना स्ववृत्तान्ते निवेदिते कुलपते र्दीक्षा स्वीकारः भावनां भावयनंतः स्वेनानशनमाददे // 75 / / मृत्वा कुसुमसमृद्धे विमाने कुसुमप्रभः / नाम्ना देवोऽभवत्कल्पे प्रथमे स महर्द्धिकः // 76 // तस्य कर्णामृतं न स्याफ्रेमि ! चेत्तव धर्मगी। सर्पस्तदाऽसौ देवर्द्धिमसमामाप्नुयात् कथम् ? 77 // सोऽहं ज्ञात्वाऽवधिज्ञानान्मातस्त्वामुपकारिणीम् / नंतुमत्राऽऽगतो धर्मपुत्रस्ते चास्म्यतः परम् // 78 // आत्मानं ज्ञापयित्वेति सोऽवदत्तापसान सुरः। भैम्या। ख्याते मा स्म धर्म भद्राः कुरुत संशयम् // 79 // क्षमध्वं प्राग्भवीयं मे क्रोधदुर्बोधनँभितम् / सम्यक् पालयत श्राद्धधर्म चांगीकृतं | स्वयम् // 80 // युग्मम् // देवो देहमथाकृष्य सर्पस्य गिरिकन्दरात् / उल्लंख्य नंदिवृक्षस्य शाखायामित्यवोचत // 81 // कुरुते कोऽपि यः कोपं कुधीर्लोकाः स तत्फलात् / इदृशः स्याद्यथाऽभूवं कर्परोऽहं तपस्व्यपि // 82 // जिनधर्मे स्थिरीभृतस्तदा कुलपतिः स्वयम् / * व्रतं ययाचे वैराग्यानत्वा केवलिनं मुनिम् // 83 // सिंहकेशर्यपि माह यशोभद्रो गुरुस्तव / दीक्षां दास्यति मेऽप्यासीद्दीक्षायां गुरु रेप यत // 84 // नन्तापि कथमेषोऽभूदेतस्य गुरुरित्यमुम् / विस्मितं केवली भूयोऽप्यूचे कुलपते ! शृणु // 85 // कबरस्य नलभ्रातः |सतोऽहं कोशलेशितुः / अगां संगापुरी वोढुं राज्ञः केशरिणः सुताम् // 86 // बंधुमत्यभिधां तां चोपयम्य स्वपुरीं प्रति / वलितोड़| पश्यमेनं श्रीयशोभद्रगुरुं पथि / / 87 // तं नखाऽशृण्वं व्याख्यां मुधाकृतसुधारसाम् / श्रुतज्ञानिनमप्राक्षं कियदायुर्ममेति च // 8 // सरिरप्यपयुज्याऽऽख्यत्पंचाहमहमप्यथ / मृत्योरकृतकृत्यत्वाद् विभ्यद् वाढमकपिपि // 89 / / मूरिरुचेऽथ मां वत्स! मा भैः खीकरु संयमम् / असौ मृत्युंजयो मंत्रो देहिनां मृत्युभीहरः // 10 // ततः प्रव्रज्याऽऽज्ञयाऽस्य गुरोरद्राविहागमम् / शुक्लध्यानपरो घातिक्षयात्केवलमाप्नुवम् // 91 / / आख्यायैवं योगरोधात्प्रक्षीणाशेषकर्मकः। तदानीमगमत्सिहकेशरी पदमव्ययम् // 92 / / गीर्वाणैस्तदुवपुः |पण्यप्रदेशे निर्मितोत्सवैः। तदैव वहिसंस्कार प्रापि श्रीखंडदारुभिः // 93 // जग्राह दीक्षां विमलमतिः कुलपतिस्ततः। यशोभद्र // 253 // Page #266 -------------------------------------------------------------------------- ________________ जिन श्रीश्रमम गुरोः पार्श्वे श्राद्धधर्म परे पुनः॥९४॥ नलेन सह तेऽद्यापि भोग्यं कास्ति तिष्ठ तत् / इति व्रतोद्यतां भैमी तदा सूरिबोधयत् | // 95 // अथोदिते रवौ सरिरुत्तीर्याद्रेजनैः सह / आगत्य तापसपुरं चैत्यदेवानवन्दत // 96 // तत्र सम्यक्त्वमारोप्य पौराणां स यथा॥२५४॥ विधि / अन्यत्र व्यहरनकस्थानस्थाः स्युर्महर्षयः // 17 // भैमी मलिनवस्त्राङ्गधरा धर्मपरा सती / भिक्षुणीवात्यगात्तत्र सप्तवर्षी गुहा स्थिता // 98 // पान्थ एकोऽन्यदाऽऽगत्य द्वारस्थस्तामदोऽवदत् / मयाऽमुकप्रदेशे ते प्रियो दृष्टोऽद्य सुंदरि ! // 99 // मृगीव गीतं तच्छब्दं श्रुत्वा साप्यन्वगाद् द्रुतम् / अकुंठा द्रयितोत्कंठा हठाद्वा हेठन्ते स्त्रियः॥९००।। स निकारणविद्वेषी मूतिर्वा पूर्वकर्मणः। | अतिदूरं गुहायास्तामाकृष्यैवं तिरोदधे // 1 // सा तं पान्थं न चाद्राक्षीदत्याक्षीत्वां गुहामपि / अभूदुभयतो भ्रष्टा महाकष्टास्पदं हहा | // 2 // प्राप्ता साऽथ महारण्ये ऽगच्छदस्थादुपाविशत् / भूमौ व्यालोठीद् व्यलपद् अहिलेव रुरोद च // 3 // साऽभुक्त दैवमज्ञात्वा नलेन | सह यत्सुखम् / कुपितेनेव तेनैतदुःखं दखोदगाल्यत ॥४॥चिंतयन्ती गुहामेव चिंताचांतमतिश्च सा / अचालीत्तत्पथैनैव सुदती रुदती lad| ततः / / 5 / / अंतराले करालेन मुखेनात्तुं समुद्यताम् / मारिवद्यमपत्नीबद्भीमां सैक्षत राक्षसीम् // 6 // तां प्रोचे भीमसूरस्मि चेत्सुदर्शन-1 | धारिणी। दैत्यारिमूर्तिवत्तत्वं हता तेनासि राक्षसि ! // 7 // नल एवास्ति मच्चित्ते भर्ता वीराग्रणीर्यदि / तत्तस्य सिंहनादेन हता रे | याहि राक्षसि // 8 // मत्तोऽधिकप्रभावेयमिति भीतेव राक्षसी / भैमीं नत्वा ययौ शीलवत्याः सत्यगिरो यतः // 9 // साध्ये यान्ती | वातजाततरंगानंबुसैकताम् / दृष्ट्वा गिरिनदीं भेजे हरिणीव तृषाकुला // 10 // उदन्यती दवदंती मरुभूमाविवाभितः। तस्यामनंभसि भ्राम्यन्त्यासदद् वारि न क्वचित् // 11 / / शुष्कामृतकलाऽवादीत्सा नदीय क्षणार्द्धतः / उत्कल्लोलजला भूयान्ममशीलप्रभावतः॥१२॥ उक्त्वेति पाणिघातेन मांत्रिक्येव तया हता। विस्तारिवारिवीचिः सा सद्यो नद्योधभूरभृत् // 13 // जितेव तस्याः शीलेन या गंगा चरित्रम् सप्तवर्षानन्तरमन्य कपटाचालिता भैमी शीलप्रभावस्वरूपम् सग tum // 254 // Page #267 -------------------------------------------------------------------------- ________________ साधर्मिक वासे गमनम् ऽगाद्रसातलम् / तामेवाभच्छलान्मन्ये भैमी हलांहिणाऽऽकृषत् // 14 // करेणुवत् करेऽणुवद् भृत्वा क्षीरोज्वलं जलम् / पपौ यथेच्छं // 255 // सा स्वच्छं स्वादातीतसुधारसम् // 15 // अग्रे यान्ती च सा श्रान्ता विश्रामार्थमुपाविशत् / वटस्याधो वटवधूरिख पान्थैरदर्शि च // 16 // ऊचे च काऽसि बं भद्रे ! देवीवाभासि नः पुनः। रूपेणानेन रंभोरु तत्सत्यं शंस सत्वरम् // 17 // सोचेऽहं मानुषी सार्था द्रष्टा भ्राम्यामि कानने / यास्यामि तापसपुरं तन्मार्ग ब्रूत तन्मम // 18 // प्रेप्सुश्चत्तापसपुरं यायास्तत्पश्चिमां दिशम् / नेश्महे वयIs मौत्सुक्यान्मार्ग दर्शयितुं तव // 19 / / सार्थोऽस्त्यदूरे नस्तस्मिन् सहास्माभिस्त्वमेहि वा / सुखेनैव समं तेन किंचित्प्राप्स्यसि पत्त नम् // 20 // तैरात्तवारिभिः सार्द्ध साथै प्राप्तां नलप्रियाम् / सार्थवाहो धनदेवोऽपृच्छत्कासि किमत्र वा // 21 // साऽऽख्यत्तात वणि| कपुत्री पत्या सह पितहे / प्रस्थिता पथि सुप्ताऽहं तेनाऽत्याक्षि च दैवतः // 22 // इहानीताऽस्मि ते पार्श्वे खन्नरैः सोदरैरिव / तत्तात | नीत्वा मां मंच नगरे वसति क्वचित् // 23 // सार्थेशोऽवोचदचलपुरं यास्याम्यहं सुते / नेष्यामि पुष्पमध्यस्थामिव त्वामेहि तत्र तत | // 24 // प्रपद्य पुत्रीं तां सार्थनाथो यानेऽधिरोप्य च / प्रास्थिताऽऽस्थित शैलस्य क्वापि कुंजे सनिझरे॥२५॥ सार्थान्तस्तत्र सा सप्ताऽौषीत्कर्णामृतं निशि / पठ्यमानं नमस्कारं सारं ध्येयेषु केनचित् // 26 // सार्थेशं साऽवदत्तात नमस्कारस्य पाठकम् / अहं साधर्मिक इति दिदृक्ष्ये त्वनिदेशतः // 27 // कृत्यवित्तां पुरस्कृत्य पितेव खयमागमत् / नमस्कारश्रावकस्यावासं सार्थस्य नायकः // 28 // तं चैत्यवंदनाव्यग्रं प्रेक्ष्य तस्थौ क्षणं सती / अर्हद्विम्बं पटे श्याम वंदमाना तदर्चितम् // 29 // तं चैत्यवंदनांते साऽपृच्छस्वागतकारिणम् / भ्रातः कस्याहतोमूर्तिश्चार्तिकृत्कर्मणामियम् // 30 // सोऽशादेकोनविंशस्याहतो मल्लेभविष्यतः / इयं मयाऽर्च्यते मृतिर्वर्तमानेव कारणात् // 31 / / तदप्याकर्ण्यतां पृष्टः कांच्यां पुरि मया मुनिः। स्थितो रतिप्रियोद्याने धर्मगुप्तः स्वनि तिम् / // 255 // Page #268 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 256 // चरित्रम् अचलपुरे चन्द्रयशाः दासीभिः दृष्टा | // 32 // आख्यत्त्वं दिवश्युत्वा मिथिलायां महानृपः / श्रीमान् प्रसन्नचंद्राख्यो भूत्वा वैराग्यवान् हृदि // 33 / / एकोनविंशतीर्थेशश्री* मल्ले प्राप्य दर्शनम् / उत्पाद्य केवलज्ञानं निवृतिं समवाप्स्यसि // 34 // युग्मम् / / पटे न्यस्य दृढा भक्तिः श्रीमल्लेस्तत्प्रभृत्यहम् / मूर्तिमभ्यर्चये धर्मशीले ! स्वस्योपकारिणः // 35 // निवेद्येति स्ववृत्तांतमपृच्छच्छ्रावकोऽपि ताम् / भद्रे मां धर्मबंधुं चेन्मन्यसे काs | सि ? शंस तत् // 36 // सार्थेशः कथयामास भैम्यावृत्तांतमादितः। तस्याग्रे सासदृक् सर्व तयैव प्राक् निवेदितम् // 37 // भैम्या दुःखोदधिं नेत्रैः स्वैर्बाष्पाम्भोभृतैर्मुहुः / उदंचनैरिवोदंचन्नुवाच श्रावकोऽप्यदः // 38 // विवेकिनि ! शुचं मुश्च जानती त्वं भव| स्थितिम् / तातोऽयं सार्थवाहस्ते भ्राताऽहं तिष्ठ तत्सुखम् // 39 // प्रगे ऽचलपुरं प्राप्तो धनदेवोऽपि भीमजाम् / तत्र मुक्त्वा ययावात्मवासस्थानं स्वयं पुनः // 40 // साऽविशत्तदहिर्वाप्यां पयःपातुं जलांतगा। गोधया जग्रसे वामे पादे धिकर्मवल्गितम् // 41 // मालाघटीवद्वद्धानि विनोदीरणयाऽप्यहो / उपर्युपरि दुःखानि मैत्र्येवायान्ति देहिनाम् // 42 // पूर्वसारं नमस्कार मंत्रवत् त्रिः पपाठ सा। मुक्तोंहि गोधयांगीव संसृत्या तस्य वैभवात् // 43 // मुखांहिपाणि प्रक्षाल्य पीत्वा तुवारि वारि च / सा साक्षाजलदेवीव वापीमध्याद् विनिर्ययौ // 44 // श्रीचंद्रयशसो देव्या ऋतुपर्णस्य भूपतेः। तत्रेयुरिहारिण्यश्चेव्यो नर्मकृतो मिथः॥४५॥ विपद्यपि खसौन्दर्यापास्तवास्तोष्पतिप्रियाम् / वापीकंठे कंबुकंठी स्थितां तास्तां व्यलोकयन् // 46 // चेतांसि कौतुकरसैः कुंभान् वापीरसैरिव / भृशमापूर्य किंकर्यो वलद्धीवं ययुर्गृहान् // 47 // ताभिर्भीमसुतारूपाद्भुता गत्वा निवेदिता / राज्य साऽपि प्रमोदेनाजूहवत्ताभिरेव ताम् // 48 // ताश्चाशिषचन्द्रयशाः सा वाच्यैवं गिरा मम / राजपुत्र्याश्चन्द्रवत्या भवती भविता वसा // 49 // पुरदेवीमिव पुराभिमुखी सुमुखीं च ताम् / प्रीत्या वापीतटे चेटघस्तूणं गत्वैवमूचिरे // 50 // राज्ञः श्रीऋतुपर्णस्यैतत्पुरस्वामिनः प्रिया / सर्ग-६ 256 // Page #269 -------------------------------------------------------------------------- ________________ // 257 // त्वामाह्वयति हर्षेण देवी चंद्रयशाः खयम् // 51 // पुत्री चंद्रवतीवस्त्वं ममासीत्यादिशच्च सा। तदेहि देहि दुःखेभ्यः कल्याणि! | सलिलाञ्जलिम् // 52 // शून्यखान्ता स्थिता त्वत्र भूताद्यैरुपलोलुपैः। छलं प्राप्याधिष्ठिता त्वमन्यथाऽनर्थमाप्स्यसि // 53 / / राज- चन्दयशा पत्न्या धर्मपुत्री प्रपन्नाऽस्मीति तोषभाक् / भैमी ताभिविनीताभिः समं नृपगृहं ययौ // 54 // स्वसा चंद्रयशाराज्ञी भैम्या मातुः। | गृहे गत्वा | सहोदरा। मम मातृष्वसैवेयमित्यज्ञासीन भीमजा // 55 // राज्ञी चंद्रयशास्त्वस्ति दवदंतीति जामिनः / विवेद दृष्टां चाल्ये तु नोपलक्षयति स्म ताम् // 56 // स्वसुतामिव तां दूरादृशा प्रेमामृतस्पृशा / आलिलिंग चंद्रयशाः प्रथमं चरमं हृदा // 57 / / भैम्या दानदापहृदोऽग्रमहिषीनिविडाश्लेषताडितात् / सार्द्ध श्रमांगसादाभ्यां दुःखं सर्व व्यलीयत // 58 // ववंदे मातृवद्राज्ञी भीमजाऽपि विलो नाय स्थिता चनैः। वर्षन्त्यथणि तत्प्रीतिलतां सेक्तुमिवोद्यता // 59 / / पृष्टाऽथ चंद्रयशसा भैमी भीमा निजां कथाम / सार्थनाथाग्रकथितां कथयामास साश्रक // 60 // ऊचे चंद्रयशाः पुत्री यथा चन्द्रवती मम / तथा त्वमपि मे वत्स सुखमास्स्व गृहेऽत्र तत // 6 // देवी el चंद्रयशाचंद्रवतीं स्माहान्यदाऽऽस्मजाम् / भीमजां भागिनेयीं मे स्वसा तेऽनुकरोत्यसौ // 62 // आस्माकीनस्य नाथस्य महिषी श्री-IIT जलस्य सा। दर्दशी दर्दशां प्राप्ता घटेततादृशीं कथम् // 63 // चतुश्चत्वारिंशदग्रे योजनानां शते तथा / तस्याः स्थितायाः संभाव्य मेवमागमनं कुतः 1 // 64 // ज्ञात्वा चंद्रयशोदानशाला भैमी पुराद्धहिः / तद्दातृतां ताममार्गदर्थिवेषपतीप्सया // 65 // दानं ददाना दीनेभ्यस्तत्रादिष्टा तयाऽथ सा। सेहे महाशया कांताशया दुःखं सुदुःसहम् // 66 // इदृग्भिः श्रीवयोरुपैः प्रैक्षि | * कोऽपि नरः किमु / भवद्भिरिति पप्रच्छ सार्थिनस्तत्र चान्वहम् // 67 // साऽन्येचुर्दानशालायां स्थितैकं तस्करं पुरः / बद्धाऽऽक्ष // 257 // वंध्यभूमि नीयमानमुदैवत // 68 / जहेऽनेन किमित्युक्ताः सत्याऽऽरक्षा न्यवेदयन् / राजपुत्र्याश्चंद्रवत्या हृतां रत्नकरण्डिकाम् | Page #270 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् शीलप्रभावात् चौर बन्ध|त्रोटनम् // 258 // | // 69 / / ज्ञात्वा तां चंद्रयशसः प्रीतिपात्रं स तस्करः। देवि ! मां रक्ष रक्षेति जल्पन् शरणमागमत् // 70 // प्रतीक्षध्वं क्षणमत्रेत्युक्त्वाऽऽरक्षनरान् सती / चौरमचे मा स्म भैषीस्त्रास्से त्वां निवृतो भव // 71 // तमाश्वास्येति सा चक्रे सतीत्वश्रावणामिति / महासत्यस्मि चेद्वन्धाः सद्योऽप्यस्य त्रुटंतु तत् / / 72 // भैमीत्युक्त्वाच्छोटयत्त्रिश्चौर ,गारवारिभिः। तैबन्धास्तुत्रुटुर्नागपाशास्तायेनखैरिव // 73 / / बंधेषु त्रुटितेष्वाशु भैम्याः पृष्ठे स तस्करः। मातुर्बालकवद् बिभ्यदारक्षेभ्यो न्यलीयत / / 74 / / आरक्षपुरुषाश्चक्रुरलं कलकलं तदा / ऋतुपर्णनृपोप्यागात्तमाकातिविस्मितः // 75 // भीमजां स मृदु प्रोचे पुत्रि! मुश्च मलिम्लुचम् / राजधर्मो ह्ययं | | दुष्टनिग्रहः शिष्टपालनम् // 76 / / अधमा प्राणिनोज्न्यस्त्रीधनलोभांधचेतसः। राजदंडभयादेव वर्ततेऽत्र व्यवस्थया // 77 // चौराद्यु| पद्रवेभ्यो हि त्रातुं पृथ्व्याः करं नृपः / आदत्ते तदकुर्वस्तु तत्पापैर्लिप्यते स्वयम् / / 78 / / अथोवाच दवदंती सत्यमेतत्परं पितः। | आर्हत्याः शरणे मेऽसौ प्राप्तो न म्रियते ध्रुवम् // 79 // जैनाः साधौ च चौरे च करुणां शरणागते / तन्वन्ति तुल्यां विप्रे चांत्यजे च द्युतिमिन्दुवत् // 80 // जीवो हि सर्वथा पाल्यो जनैर्दुष्टोऽपि शिष्टवत् / जगद्विलक्षणं जैनलक्षणं हि कृपालुता // 81 // अस्यात्तिर्म| य्यपि स्वामिन् संक्रान्ता दुष्टरोगवत् / क्षम्यतामपराधोऽपि पितर्मदपरोधतः / / 82 / / नृपेण मुक्तश्चौरोऽथ प्राणदानोपकारतः / जन नीति नमनित्यं दवदंत्याऽन्यदौच्यत // 83 // वत्स कोऽसीति सोऽप्याख्यच्छ्रीतापसपुरेशितुः। साथैशस्य वसंतस्य दासोऽहं पिंगलाभिधः // 84 // तस्यैव गेहात खात्रेण हत्वा क्रोशं व्रजनिशि / चौरैगृहीतो मार्गेऽहं क क्षेमः खामिवंचिनाम् ? // 85 / / अथागत्येह वृत्त्यर्थी नृपमेनमवालगम् / अतिविश्रंभतोऽभूवं सर्वत्राप्यस्खलद्गतिः // 86 // अन्यदा राजहमतिविजने संचरत्रहम् / दैवादपश्यं श्रीचन्द्रवत्या रत्नकरण्डिकाम् / / 87 // तदाऽस्यां रक्षकाभावात्प्रोषितस्य स्त्रियामिव / चुक्षोभ लोभतः पारदारिकस्येव मे मनः सर्ग-६ Page #271 -------------------------------------------------------------------------- ________________ चौरस्य रक्षणे कृते तेन कथितं तापसपुर स्वरूपम् // 8 // तामहापमहं तेऽहिप्राप्तिपण्यैरिवेरितः / निरगां चोसरीयेण प्रपेदानेन संवृतः॥८९॥ लक्षितोऽस्मीतिज्ञेन राज्ञैवाथ तदाज्ञया। // 259 // वध्योविनीयमानश्चारक्षैस्त्वां शरणं श्रितः // 10 // हीनसृष्टिर्दीनदृष्टिश्छागवत्तारमारटन् / आकृष्टोऽस्मि त्वया मातः कृतांतमुखको टरात् // 92 // त्वयाम्बुनाच्छोटितस्यात्रोटि मे बंधनं च्छलात् / अंतः स्फूजच्चौर्यमनोरथचक्रस्य बंधनैः / / 9 / / श्रीतापसपुरात्किञ्च निसतायां तदा त्वयि / नाश्नोद् वसंतः सप्ताहं नष्टश्रीरिव चारुदत् // 93 / / अष्टमेऽहनि संबोध्य श्रीयशोभद्रसूरिभिः। कथंचिद्धोजितो लोकैरपि त्वहःखदुर्मनाः // 94 // स सार्थेशोऽन्यदा श्रीदः श्रियान्य इव कोशलाम् / अनोपायनैर्गत्वाऽतोषयत कूबरं नृपः // 95 // तस सोऽदात्प्रभुः पृथ्व्याः प्रीतस्तापसपत्तने / चामरालीमरालीभिः शोभित राजहंसताम् // 16 // वसंतशेखर इति राज्ञा al दत्तापराभिधः / समेत्य वाद्यन्निवाने राज्यं स स्वपुरेऽकरोत् // 97 // मातस्त्वन्महिमैवासौ स जज्ञे यद्वणिक नृपः / इति ध्वान्तं | दर्पणोऽपि भास्वत्करपुरस्कृतः // 98 // भैमी प्रीताऽवदद् वत्स पापाद्भीश्चत्तवास्ति तत् / प्रव्रज्य छिन्द्धि तत्सर्व कृत्वा सर्वकषं तपः 99 // ओमित्युक्ते पिंगलेन तदा तत्र यतिद्वयी / भैम्या प्राप्ताऽटितुं भिक्षां शुद्धां दत्वैवमौच्यत // 1000 // योग्योऽयं चेत्यमांस्तहि | दीक्ष्यतामथ तौ मनी / नीत्वा देवगृहे प्रावाजयतां पिंगलं तदा // 1 / / कूबेरेण नलो छूते जितराज्यः सहप्रियः / निर्वासितोऽटवीं प्राप्तोऽस्ति नेति ज्ञायते नहि // 1 // इति भीमोऽन्यदा ज्ञात्वा सकलत्रोऽतिदुःखभाक् / हरिमित्रं बटुं मित्र नलमन्वेष्टुमादिशत // 2 // नलं च दवदन्ती च स सर्वत्रापि शोधयन् / प्राप्तोऽचलपुरेऽद्राक्षीदृतुपर्ण महीपतिम् // 3 // भीमस्य पुष्पदन्त्याश्च कुशलं तजनस्य च / शशंस तेन पृष्टोऽसौ नलभैम्योस्त्वकौशलम् // 4 // आः किं ? बटो! ब्रवीषीदमित्युक्तः शंसति स्म सः। नलभैम्योः कथा द्यूतादारभ्याऽस्तोकशोकदाम् // 5 // देवी चन्द्रयशाः खमेऽप्यसम्भाव्यं निशम्य तत् / रुरोदयत्युच्चैः क्रन्दितै रोदसी अपि // 6 // // 259 // Page #272 -------------------------------------------------------------------------- ________________ जिन श्रीअमम // 260 // चरित्रम् उपलक्ष्य चन्द्रयशसाऽऽनीता स्वभुवने भैमी तामन्वरोदि राज्ञा च राजलोकै नैरपि / तथा यथा रसतया शोको भावो व्यापप्यत // 7 // हर्षवार्ताखनध्यायी तत्र मूच्छितवत्पुरे / / आबालवृद्धं सर्वोऽपि जनः सर्वत्र जज्ञिवान् // 8 // बुभुक्षया क्षामकुक्षिरुत्थाय स बटुस्ततः बहिर्ययौ दानशाला भोक्तुं च समुपाविशत् // 9 // दवदन्तीं तत्र दानोद्यतां वीक्ष्योपलक्ष्य च / स ववन्दे प्रमोदेन विषादेन च साश्रुदृक् // 10 // भैमीदृष्टिसुधावृष्टिसृष्टिप्रीतः स तत्क्षणात् / मुक्तः क्षुधाक्लमेनान्तर्बहिर्मार्गश्रमेण च // 11 // स तामूचे कथं ? देवि! दुस्थावस्थाऽभवत्तव / कृशाऽपि चन्द्रलेखेव | दिष्ट्या दृष्ट्यासि वीक्षिता // 12 // देवि! त्वं ग्रीष्मवद् भीष्मे विपत्कष्टेऽपि यन्मया / औषधीवाऽसि जीवन्ती प्राप्ता तजीवितं जगत // 13 // स गत्वाऽथ द्रुतं चन्द्रयशोदेवीमवर्द्धयत् / इहैव दानशालायामस्ति भैमीति घोषयन् // 14 // श्रुखा चन्द्रयशाः प्रीता कर्णामतमिदं वचः / तं स्वर्णजिह्वया रत्नालंकाररप्यतोषयत् // 15 // सा प्रमोदोत्सवमयं स्वयं तन्वत्यथो पुरम् / पद्भ्यां परिजनैः सार्द्ध दानशाला मुदा ययौ // 16 // भुजोपपीडं साश्लिष्टा निन्दन्ती स्वमुवाच ताम् / धिग् मां नाज्ञासिषं यत्त्वा लक्षितामपि लक्षणैः // 17 // किमवञ्चयथाः पुत्रि! मां त्वमप्यात्मगोपनात् / यन्मातुरधिका मातृष्वसेति प्रोच्यते जनैः // 18 // का लज्जा दर्दशायां च वत्से ! स्वस्य प्रकाशने / नायान्ति नैयुनॆष्यन्ति दुर्दशाः कस्य वा भवे // 19 // वत्से ! तुच्छेन भ; त्वं त्यक्तासि नत स त्वया / मेघः सौदामिनीमुझेन्मेषं सौदामिनी नतु // 20 // त्वादृशोऽपि हि सत्यश्चेद् दुर्दशापतितं पतिम् / त्यजेयुस्तद्विपर्यासो द्यावाभम्योर्भवेद ध्रुवम् // 21 // नलः प्रियामिमां प्राणसमामपि यदऽत्यजत् / तत्प्रागदुःकर्मणैवास्य मन्ये निन्ये विपर्ययम् // 22 // वलीक्रियेय ते दुःखं गृण्हे मृत्वा व्रजामि च / दैन्यं विमुश्च वत्से मा रोदीः खस्त्यस्त्वतः परम् // 23 // मातृष्वसाऽप्यहं ज्ञाता नेति मा खिद्यथा वृथा / सकृदृष्टासि यदबाल्ये नेटक्कष्टघटा च ते॥२४॥क वा स तिलकस्तेजोव्यस्ताहस्तिलकस्तव / दोपान्धकारसंहारी बाले भाले // 26 // Page #273 -------------------------------------------------------------------------- ________________ // 26 // सहोद्भवः // 25 / / इत्यसौ पाणिना निष्ठीवनाणा मानसा / आजिघ्रती मुहुमौलौ मैमी भालममीमृजत् // 26 // ततोऽतिनिर्मले भाले|ऽनने व्योम्नीव भानुमान् / शीलज्योतिरिर्वतस्यास्तिलको दियुतेतराम् // 27 // अथ तां सौधमानीय देवी संस्नप्य च स्वयम् / परि-* ऋतुपर्णेन धाप्य नवे ज्योत्स्नायते इव सितांशुके // 28 // मूर्ती पुण्यश्रियमिवानन्दश्रियमिवात्मनः / गृहीत्वा पाणिना प्रीता निनाय मापतेः भैमीतिसभाम् // 29 // कृतप्रणामा श्रीभीमपुत्री पित्रेव तेन सा / पृष्टा मातृष्वसुः क्रोडे स्थिता स्वं वृत्तमाख्यत // 30 // नलस्य निजवंश्यस्य लकपरीक्षा कृता पिङ्गकथ्यमानेऽथ तादृशे / वृत्तान्ते लजयेवाऽकस्तदाब्धौ पश्चिमेऽपतत् // 31 // कजलश्याममहसा तमसा पूरितं क्षणात / विश्वश्रीकजल लदेवेनागगृहस्थाऽभवत्सन्निभं नमः // 32 // जगल्लुण्टाकमप्यागात् तत्तमःस्तोमसौप्तिकम् / न तां राजसभा जाग्रभैमीतिलकताडितम // 33 // त्य च सप्तराजाऽवदत देवि ! सूर्येऽस्तंगते दीपिकां विना / कुतोत्र चित्रमुद्योताद्वैतमहीव जम्भते // 34 // राज्यप्ययतसंसिद्धं भैम्यास्तं तिलक कोटी वृष्टि| तदा / राज्ञः प्रादर्शयज्ज्योतिःप्रयोतितसभागृहम् // 35 // नृपः सकौतुकस्तस्या भालं प्यधित पाणिना / तद्वेषिभिरिवास्फोरि ध्वा- स्कृता तैश्छलबलोत्कटैः॥३६।। हस्तेऽपनीते राज्ञाऽथ तद्भम्यास्तिलकांशुभिः। हेलया धावितैर्धान्तं ध्वान्तसैन्यं न्यगृह्यत // 37 // राजा-1* ऽब्रवीदहो चित्रं यद्भावति विशेषके / वत्सायाः पार्श्वगेऽप्येष मुखेन्दुः पार्वणेन्दुजित् // 38 // भैमी दुःप्रतिकारात्मदुःखभारादधो-16 मुखीम् / कृबोन्मुखी स्वयं राजाऽऽरोप्यांके तातवत्तदा // 39 // जगाद वत्से! किंवत्से न्यग्मुखं स्खं मुखं यतः / व्यसने रणवत् स्वामी त्वयाऽमुच्यत न क्षणम् // 40 // तुरंगेणेव बलिना विधिना तेऽनुदगः / कृतोऽस्ति तं सद्दशया व्यावय॑ कशयेव सः॥४१॥न चिराद्भवतीं संभावयिता विजयोदयी / तन्मुश्च खेदं धीराणां ह्यापत् सत्वमहाकपः // 42 // युग्मम् // कश्चिदेत्य क्षणे तत्र कान्तिभि ॐ // 26 // र्भासुरः सुरः। भैमी मध्येसमं नत्वा प्रोचे बन्धुरकन्धरः // 43 // तस्करः पिंगलो बद्धो यस्त्वयोन्मोच्य संयमम् / ग्राहितो विरहनेष / Page #274 -------------------------------------------------------------------------- ________________ श्रीअमम // 262 // तापसुपत्तनम् // 44 // श्मशानेश्मनरप्रायः सोऽस्थात् प्रतिमया निशि / चिताभवदवज्वालाजालैरप्युपसर्गितः॥४५॥ अत्यक्त जिनध्यानधैर्यश्च विहिताराधनः स्वयम् / नमस्कारं स्मरन् मृला सौधर्मे त्रिदशोऽभवत् // 46 // युग्मम् / / सोऽहं पिङ्गलको देवो देवि ! चरित्रम् ज्ञात्वावधेर्बलात् / राजदण्डान्नरकाच्च रक्षणोपक्रियां तव // 47 // नां नन्तुमागमं न त्वत्प्रसादाऽनृणताऽस्ति मे / इत्युक्त्वाऽसौ स्वर्ण- | कुण्डिनपुरे कोटीरवर्षत्सप्त तत्पुरः // 48 // युग्मम् // जयेति भैमीमाशास्य धर्मे संशयभूरुहम् / सभ्यानां निर्दहन् विद्युत्पुजवद् द्यां ययौ सुरः नयनं // 49 // इत्यर्हद्धर्मकल्पद्रु सुरव्यञ्जितसत्फलम् / ऋतुपर्णोऽपि भूपाला प्रपेदे भीमजामुखात् // 50 // हरिमित्रस्तदा प्राप्तावसरः सप्रियं मातृपित मिलनम् * नृपम् / ऊचे पित्रोर्मुदे देव ! दवदन्ती प्रहीयताम् // 51 // कृता प्रश्नप्रणामाऽथ सा राज्ञा सेनया सह / विसृष्टा चन्द्रयशसमनुयान्ती |* निवर्ण च // 52 // प्रस्थिताऽल्पैदिनैः क्षोणीमण्डनं प्राप कुण्डिनम् / एयतुः सम्मुखौ चास्याः पितरौ सत्वरौ मुदा // 53 / / युग्मम् // श्रीभीमं वीक्ष्य दक्षाऽथ भैमी यानादवातरम् / मरालीवाऽपतद् भक्त्या तत्पादाम्भोजयोर्जवात् // 54 // प्रणम्य मातरं वातरंहसा मनसाऽथ सा / तत्कण्ठे व्यलगदुःखं संविभक्तुमिवात्मनः॥५५॥ विमुक्तकण्ठं सा कण्ठलग्नाऽरोदीत्तथा यथा। पितरौ सपरिवारौ ताद्रूप्यं जग्मतुः क्षणात् // 56 // तेषां बाष्पाम्बुपूरेण तत्र भूरेणुमेदिना / पंकोऽभूत्स तु नगैरप्यास्याऽम्भोजैरभूष्यत // 57 // आकृष्टे सर्ग-६ | ऽश्रुच्छलाहुःखशल्ये तैर्दुःसहे स्वयम् / अचायि हृदयं पिण्डीभूतयाऽऽशु मियो मुदा // 58 // पितुर्मातुर्दुहितुश्च समवायान्मिथोऽभ|वत् / सुखदुःखसंप्लवो यस्तैरेवाऽवेद्यऽसौ यदि // 59 / / प्रक्षालितमुखास्तेऽथ सारभृङ्गारवारिणा / निमातुं सुखदुःखे स्वे चक्रुर्वार्ताः | क्षणं मिथः॥६०। पुष्पदन्ती दवदन्तीं स्वांकमारोप्य तोषतः। रोमांकुरवती वल्लीमिवाभाषत जंगमाम् // 61 // यदक्षततनुर्वत्से ! यद|| क्षतसतीव्रता / त्वमायुष्मति दृष्टासि तन्नः पुण्यानि जाग्रति // 62 // किश्च वत्से ! स्वपुण्यानुमानाजानामि निश्चितम् / स्तोकैरिव दिन // 2 // Page #275 -------------------------------------------------------------------------- ________________ // 26 // नलस्य महारण्ये गमनं तत्र महोरगस्य | स्वरक्षणाय विज्ञप्तिः | र्भावी जामातुरपि संगमः // 63 // पद्मिनीव रवि शीतकर कुमुदिनीव च / वं नलं द्रक्ष्यसि पुनर्निजस्थाने स्थिता सुखम् // 64 // | तुभ्यं नलागमे दास्ये राज्याऽर्द्धमिति जल्पता / राज्ञा तुष्टेन विप्राय प्रामपश्चशती ददे // 65 / पुरे प्रविश्य सप्ताहं नृपः पुत्र्यागमो|त्सवम् / पुनर्जन्मोत्सवमिव चैत्यार्चाद्यैरकारयत् // 66 / / अष्टमेऽन्हि सुतामूचे सुखमेधस्व निवृता / प्रयतिष्ये तथा शीघ्रं यथात्रैष्यति | ते पतिः // 67 // सा ध्यायन्ती नलं विध्यापयन्ती विरहानलम् / धर्मक्रियाम्बुसारण्या तस्थौ तत्र समाधिना // 68 // al इतश्च हित्वा वैदर्भी तदाऽरण्ये नलो भ्रमन् / वनकक्षात् समुद्भूतमद्राक्षीद् धूममेकतः // 69 / / सपक्षः कोऽप्ययं दाहभीत्योडीन | इवाऽचलः / मध्येव्योम व्रजनित्याशशंके धूमसंचयः // 70 // ज्वालामालाकरालांगः स एवाऽभूत्क्षणान्तरे। ज्वलदौनिलोत्तालम| हावाद्धिशिखोपमः।७१॥ दुःखदावाग्निना दह्यमानं वीक्ष्यैव नैषधिम् / तदा स्फुटन्तो दावाग्नौ वंशाः खं जुहुवुः शुचा // 72 // संक्रान्तेन स्वत इव कठोरत्वेन वल्लभाः। त्यक्त्वा प्रणश्यतोऽपश्यत्साक्रन्दान् श्वापदान्नलः // 73 // कल्पान्तानाविवाशेषक्ष्माभृवंशविनाशिनि / दावानाविति शुश्राव नलस्तसिन्नरध्वनिम् // 74 // ऐक्ष्वाकक्षोणिभृवंशश्रीशेखरकृपाकर / महाबल नल त्राण दक्ष संरक्ष | मां दवात् / / 75 / / भवान् प्रत्युपकारानपेक्षो यद्यपि भानुवत् / प्रवृत्तोऽस्ति वयं विश्वोपकृतौ सुकृतकधीः // 76 / / उपकारं करिष्यामि महान्तं ते तथाऽप्यहम् / न कृतघ्नोऽस्मि दावानरस्मात्तद् रक्ष रक्ष माम् // 77 // गच्छन् शब्दानुसारेण वल्लिजालगतं नलः / महोरगं रक्ष रक्षेत्यथाऽऽर्तनादमुदक्षत // 78 // सोऽपृच्छद्विस्मितः सर्प मानुषीवाक् कथं ? तव / कथं ? जानासि मनामान्वयादि च निवेदय | // 79 // सोऽब्रवीदहं पूर्वभवेऽभूवं नरः प्रवाक् / तन्मे प्राग्जन्मसंस्काराद् भाषा स्फुरति मानुषी // 80 // अवधिज्ञानतो वेदि वंशं | ते नृप ! नाम च / तैरन्यादऽक्षमो नंष्टुं दावानेस्त्वामिहाह्वयम् // 8 // सानुकम्पः कम्पमानं तमाक्रष्टुमथोरगम् / वल्लीजालोपरि // 23 // Page #276 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 264 // चरित्रम् रक्षितदन्दशूकेन दष्टे नले शरीरस्यकुरूपता * पटीं स्वां पटीयान्नलोऽक्षिपत् // 82 // अवेष्टयत्पटीं सर्पस्ता चलामचलाश्रयाम् / स्वांगेन स्वर्णकृद् रूप्यवालकेनोमिकामिव // 8 // | तेनाक्रान्तां पटीं भारात् ज्ञात्वा राजा कृपाकुलः। ततोऽकर्षद् रज्जुमिव काष्ठाग्राजलयंत्रजात् // 84 // वन्हेरगोचरे गत्वोपरे तं मोक्तुमुद्यतम् / करेऽदशद्दन्दशकः क शूकस्तादृशां हृदि // 85 // हस्तमाच्छोट्य तं पृथ्व्यां पातयित्वा बलान्नलः / ऊचे द्विजिह्वता स्वस्थ | साधु प्रकटिता त्वया // 86 // श्रुता स्वमेपि नो वार्ता यस्यास्वादकथैव का। पीयूषस्यास्य दातापि त्वज्जात्या दश्यते हहा // 87 // | वैरी कोऽपि सुरीभृतः सर्परूपं विधाय माम् / विश्वास्या पाकरोन्नूनं प्रेक्ष्यैवं दुर्दशागतम् // 88|| ध्यात्वेति भूपतिः प्रोचे रे त्वां | दृक्कर्ण! चूर्णये / अर्गला जिनराजस्य मम न स्यात्कृपा यदि // 89 // सर्पोऽवदत् प्रियात्यागादेव ज्ञाता कृपा तव / तत्कि? त्वं लजसे नैव स्वयं तामसती अवन् // 90 // या दृक् विपत्सहायिन्या देव्याश्चक्रे त्वयाऽधम / उपकारो मया ताग दवाकृष्टेन ते कृतः ॥९१॥अत्युग्रस्य प्रियात्यागपापद्रोस्तत्क्षणादिदम् / अदर्शि कुसुमं कीदृक् ? फलं हा द्रक्ष्यते मया // 92 / / इत्यन्तश्चिन्तयन्नेव नलोऽङ्गेषु प्रसर्पता / विषेण कुब्जतां निन्ये योधिनाऽधिज्यधन्ववत् // 93 // युग्मम् // सर्वांगपिंगः कपिवद् घूकास्यश्चाखुकर्णकः। फालदन्तः। करभौष्टकण्ठो मार्जारलोचनः // 94 // अलिञ्जरोदरो दारुहस्तपाणिगजाहिकः / स विषेणातिबीभत्सरूपोऽभत नटवरक्षणात // 5 // युग्मम // निरूप्य स्वांगवैरूप्यं स दध्यौ तदिदं मया / लेमे फलमपि स्वोप्तपापद्रोः सद्य एव धिक् / / 16 / / द्यूताद्विनाशं राज्यस्य प्रियात्यागात्तनोरपि / अवाप्य जीवताद्यापि ही मयात्मा विगोप्यते / / 97 // येनेदं कारितो कत्यद्वयं किं तेन सम्प्रति करिये कर्मराजेनेत्यतो मे कम्पते मनः // 98 // अथवा कम्मेराजस्याहसस्तत्कारितस्य च / वरूपस्यापि संहारदक्षा दीक्षां श्रयेऽधना // 19 // bell इति ध्यायत एवास्य स भोगी भोगितां जवात् / तद्वैराग्यादिवोज्झित्वा दिव्यां देवश्रियं दधौ // 1100 // पं० कु०॥स चोवाच सर्ग-६ // 26 4 // Page #277 -------------------------------------------------------------------------- ________________ // 265 // नलं वत्स ! मा विषीदाऽस्म्यहं तव / पिता श्रीनिषधो राज्यं दत्वा ते योऽग्रहीन व्रतम् // 1 // तत्फलेन ब्रह्मलोके सुरोऽभूत्तन्मयावधेः / ज्ञात्वा त्वां दुर्दशापन्न पन्नगीभूय चागमम् // 2 // दग्धे पिटकवदुःखे व्यधां ते विकृति तनौ / कटुभैषज्यवत्पुत्र ! परिणा प्रत्यक्षीभूमोपकारिणीम् // 3 // त्वया जित्वा नृपाः सर्वे दासीकृत्यारयः कृताः / वेरूप्याऽनुपलक्ष्य त्वां बाधिष्यन्ते न तेऽधना // 4 // तो निषधसम्पद्यापदि वा पुत्रः पित्रा ताड्यः प्रियेपिणा / तन्तुभिः सीव्यते नव्यः स्फुटितश्च पटः श्रिये // 5 / / दीक्षादानं च ते वत्स! देवस्तेन | साम्प्रतं नच साम्प्रतम् / अद्यापि तव भोग्याऽस्ति यत्तावत्येव मेदिनी // 6 // सुलग्नमिव दैवज्ञः प्रव्रज्यासमयं च ते। ज्ञापयिष्यामि कुरूपकरणसमये शोभते धखिला क्रिया // 7 // ततः स्थिरो भवाऽऽदत्व श्रीफलं देवदृष्यभृत् / इमं रत्नकरण्डं च दिव्यैराभरणयुतम् // 8 // यत्ना- * हेतु कथ al यित्वा * द्रक्षेद्वयं लब्धैः स्फोटितोद्घाटितादतः / वस्त्रालंकरणैर्भावी देहस्थैस्त्र स्वरूपभाक् // 9 // दवदन्त्याश्च वृत्तान्तं देवः पृष्टो नलेन सः। सुसुमारपुरे | सर्वमाख्यद्यथावृत्तं शीललीलायितैः सह // 10 // देवः प्रोचे पादचारः कष्टस्ते तद्वद व नु / त्वां नयामि नलोऽप्याख्यत्संसुमार नलस्य पुरे पितः॥११॥ तथाकृत्वा सुरे याते स्वस्थानं कुब्जकोप्यथ / तरहिनन्दनवने दृष्ट्वा चैत्यमगान्मुदा // 12 // स तत्र श्रीनेमेमति मोचनम् | भानोमतिमिवाऽद्भुताम् / अविद्यारजनीस्फूर्तिकर्तनी भक्तितोऽनमत् // 13 // तस्मात् सकौतुको यावत्पुरद्वारं ययौ नलः। ताबत्तदन्तरऽश्रौषीत्कोलाहलमनर्गलम् // 14 // ततः किमेतदित्यन्तः सम्भ्रान्तश्चिन्तयन्त्रयम् / अश्रौषीदश्ववाराणां जनतोत्सारणा गिरः॥१५॥ सिन्दरांककुम्भदम्भात्सार्क मेरुमिवोन्नतम् / दिशः प्रतीभधृत्येवाकामन्तमपराधिनीः॥१६॥ मृर्द्धाभिधूननोड्डीनकपोलालिच्छलानमः / प्रतिशब्दैरिभभ्रान्त्या कुर्वन्तमिव खण्डशः // 17 // मारुतस्थापि संस्पर्श महामात्रभयादिव / आसनद्वितयं कोपाद् धूनयन्तं | * // 265 मुहर्महः॥१८॥ त्यक्तदृष्टिं दृष्टिविषमिव हस्तिपकादिभिः / महावातमिवाट्टालमालवृक्षादिपातिनम् // 19 // ददुन्मलितालानं क्षोभ Page #278 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् मत्तहस्तिवशीकरणम् // 266 // | यन्तं जनं पुरः / व्यालं व्यालोकयामास नलः प्रबलविक्रमम् // 20 // प० कु०॥ उर्वीकृत्य भुजामुर्वीभुजा वप्रयुजा तदा। दधिप णेनोदघोषि खयमित्याकुलात्मना // 21 // एनं मे हस्तिनं मत्तं वशे यः कोपि कोपिनम् / करोत्यवश्यं तस्याहं प्रयच्छाम्याशु वाञ्छि| तम् // 22 // श्रुत्वेति कुब्जोऽभाषिष्ट हस्ती मत्तः क स क सः / अवश्यं वश्यतां नेष्ये पश्यतां वः क्षणेन तम् // 23 // जल्पत्येवेति | शौर्येणाकुब्जे कुब्जे स कुञ्जरः / वेगेन दुर्द्धरस्तत्राजगाम यमवत्पुरः // 24 // स्फूर्त्या मूर्त्या च तं कालमपि व्यालं शृगालवत् / मन्य मानोऽभिमानोचः कुब्जा सिंह इवाभ्यगात् // 25 // मा विनश्य प्रविश्य त्वमस्याग्रे नश्य नश्य भोः / इत्युक्तोऽपि जनैधैर्यात्पमा |मामस्पृशन्निव / / 26 / / कुब्जोऽवादीत्पुरोभूय रेरे शुण्डाल बालवत / किं? गर्जन्नूजितं कांदिशीकं लोकं निशुम्भसि // 27 // यु०॥ | एह्येहि दर्पदुर्दान्तदन्तावलबलं तव / पश्यामीति भुजास्फोटं कुर्वन्नाह्वास्त स द्विपम् // 28 // कोपाचचाल वाचालमनुकुब्जं स सिन्धुरः / हन्तुं नावहितं शुंण्डादण्डाग्रेणाऽशकत्पुनः॥२९॥ आपतन् विलुठन्नग्रेऽपसरन् प्रसरन्नपि / प्रविशन् निःसरन् गात्रमध्येनोर्द्ध | समुच्छलन् // 30 // पुरतः पृष्ठतस्तूर्ण वामदक्षिणपक्षयोः। स्फुरन् कण्टकवत्कुब्जो द्विपं वश्चयते स्म तम् // 31 // यु०॥ चक्रवद् भ्रमणैर्भूयो भूयो लांगुलताडनैः। अंगुष्ठांगुलिसम्मात्पुष्करस्य च पीडनैः // 32 // रुक्षवाक्त नैर्लेष्ठुहननैर्वेगकारणैः। नरेन्द्रोऽद| मयत्कुब्जमूर्तिया॑लं नलः क्षणात् // 33 // पुनः कोपाद् धावमानं पटे परिणमय्य तम् / दन्ते दत्वा पदं शैलमिवारोहत् स सिंहवत् | // 34 // सोऽग्रासनमथाऽध्यास्य पादग्रन्थि कलापके / दृढयित्वा चपेटाभिः कुम्भावास्फालयन्मुहुः // 35 // कलापताडनोन्मुक्तची|त्कारं करिणं स तम् / नर्तयन्नंकुशं तत्र प्रसरांस्त्रीनचीकरत् // 36 / / असत्पुण्यैरयं कोपि सुरो विद्याधरोऽथवा / इहाययौ ययौ यस्य | वश्यतां हेलया द्विपः // 37 // इत्थं कृतस्तुतेः पौरैः सूतोद्घुष्टजयध्वनेः। तस्य कण्ठेऽक्षिपत् राजा वप्रस्थः स्वर्णशृंखलाम् // 38 // सर्ग-६ // 266 // Page #279 -------------------------------------------------------------------------- ________________ // 267 // | तुष्टदधिपराज्ञा कुब्जस्य द्रव्यादि दानम् |तं सृष्टं मदनेनेव नलः कृत्वाऽतिकोमलम् / नीत्वालानं द्विपं कक्षानाड्योत्तीर्णः सुखं स्वयम् // 39 // नीतः प्रधानरभ्यणे दधिपर्णस्य | वेश्मनि / अकृतानतिरध्यासि स्वान्ते तेनापि मित्रवत् // 40 // किमन्यदपि वेत्सीति दधिपर्णनृपोदितः / कुब्जोऽशंसत् सूर्यपाका जाने रसवतीं नृप ! // 41 // सूर्यपाक रसवतीं द्रष्टुं राजा सकौतुकी / शालितन्दुलशाकादि सर्व तस्याऽर्पयद द्रुतम् // 42 / / विद्या सौरीं जपन् सूर्यतापे मुक्त्वा चरुन् गुरून् / दिव्या नव्यां रसवतीं कुब्जमूर्तिनलोऽकरोत् // 43 // कल्पवृक्षादेवोद्भूतां तां रोगश्रमनाशिनीम् / स राजा सपरीवारोऽरसद्रसवतीं मुदा // 44 // नृपोवादीद् गुणैः कुब्ज ! वं नलो वपुषा नतु | एतां रसवतीं वेत्ति नान्यो | यसानलं विना // 45 // श्रीनलाऽवलगायां मे चिरं परिचिता ह्यसौ / तत्कि नलोऽसि ? त्वं दैवात् संजातविकृताकृतिः // 46 // यद्वा शान्तमियं चिन्ता मिथ्या मे यनलप्रभोः। गीर्वाणगर्वनिर्वाणभैषज्यं दधतो वपुः॥४७॥ द्वियोजनशतस्यान्ते स्थितस्यात्रागमः कुतः। वैरूप्यमेकाकित्वं च भवेऽस्मिन् घटतेऽपि न // 48 // ग्रामपञ्चशती टंकलक्षांशुकविभूषणैः। तुष्टः सम्मानयामास राजा कुज वयस्यवत् // 49 // ग्रामान् विमुच्य टंकादीन्यादायोचेऽथ कुब्जकः / स्वदेशे मृगयां मद्यं रक्ष हृष्टोऽसि चेन्नृप! // 50 // न्यषेधयत्तद्विरा मद्यं मृगयां च खसीमनि / नृपस्तथा यथा जज्ञे नामकोशेषु तच्छृतिः // 51 // राज्ञा कुब्जो रहोऽन्येयुः पृष्टः कस्ते कलागुरुः / | आगाः कुतः 1 क वास्तव्यः ? किमाख्यश्चासि ? शंस मे // 52 // कुब्जोऽवादीत् कोशलायां सूदोऽहं नलभूपतेः। डंडिकाख्यः कृत थास्मि तेनैवेदृक्कलापटुः॥५३॥ कूबरेण नलो द्यूते भ्रात्रा जित्वाऽखिलां महीम् / निर्वासितः सभैम्यैको भेजेऽरण्यं कुरंगवत / | // 54 // नलः कालवशात्तत्र सप्रियोऽपि व्यपद्यत / ततः श्रितोऽहं त्वां राजन् कुचरं कूबरं नतु // 55 / / श्रुत्वेति नलराजस्य वार्ता मारिवस्तदा / दधिपर्णोऽरुदद् वस्त्रच्छन्नास्यः सपरिच्छदः // 56 // सान्तःस्मितस्य कुब्जस्य पश्यतः स नरेश्वरः / स्वस्वामिनो // 267 // Page #280 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् परीक्षार्थ भीमेन प्रेषितो // 268 // द्विजः नलस्यान्त्यकृत्यं शोकातुरोऽकरोत् // 57 // अन्यदा दधिपणेन स्नेहात्कार्येण केनचित् / पार्श्वे श्रीभीमराजस्य दूतः प्रेष्यत कुण्डिने || // 58 // स तेन सत्कृतो वा प्रस्तावे पर्षदि स्थितः। कुब्जस्याऽचीकथत् क्लप्तशोकहर्षप्रथा कथाम् // 59 // तदाकर्ण्य सकर्णा श्रीभीमं भैमी व्यजिज्ञपत् / प्रेक्षावन्तं नरं प्रेष्य कुब्जसूदः परीक्ष्यताम् // 60 // त्वजामातुः परः सूर्यपाका रसवती नरः। क्षितौ तात! नवेत्तीति निश्चयोऽयं यतस्ततः॥६१॥ देवतामणिमंत्रादिप्रयोगाद् विकृताकृतिः / छन्नात्मा स्याद् यदि पुनः कदाचिनिषधात्मजः // 62 // याहि वेगेन जानीहि कुब्जसूदः कियत्कलः / विप्रं शिष्ट्वेति स प्रेषीत् कुशलं कुशलाभिधम् // 63 // सुंसुमारपुरं प्राप द्विजोऽपि शकुनैः शुभैः। दधिपर्णनृपं प्रेक्ष्य प्रेक्षावान् कुब्जमैक्षत // 64 // निषण्णश्चैष तत्पार्धे विषण्णश्चेति दध्यिवान् / दवदन्त्या वृथैवाऽस्मिन् स्वप्रियस्य भ्रमोजनि // 65 // क्व मार्तण्डः क्व खद्योतः क शीतांशुः क्व तारकः / क कल्पद्रुः क्व निम्बद्रुः क्व सुमेरु व सर्षपः // 66 // क्व देवेन्द्रः क्व वा प्रेतः क्व कर्पूरः क्व चूर्णकः / सुरूपसीमा क्व नलः कुरूपाय्यः क्व कुब्जकः // 67 // तथापि सम्यम् निश्चिष्ये च्छन्नात्मा स्यान्नलो यदि / निर्भत्सितस्तदा कोपं कर्ता जात्य इव द्विपः // 68 // विमृश्येति नलनिदानाद्यनान्दीनिभं | नवम / कृत्वा श्लोकद्वयमिति द्विजः सकरुणं जगौ // 69 // निःकृपेषु निरपेषु, निःसत्वेषु दुरात्मसु / प्रथमो नल एवोक्मत्या-Ilas | क्षीद् यः प्रियां सतीम् // 70 // विपत्सहायां विश्वस्तां मुग्धामेकां वनेशयाम् / प्रियां त्यक्त्वा जीवितोऽसि रेरे खल कथं नल! // 7 // | वारं वारं पठ्यमानं तच्छ्रत्वा स्वां प्रियां स्मरन् / निरर्गलगलन्नेत्रजलोजोदीनलो भृशम् // 72 // कुब्ज! किं ? रोदिपीत्युक्ते विप्रेण प्रोचिवानध्यम / शोकस्फीतं भवद्गीतं वयस्याकये रोदिमि // 73 // श्लोकार्थमथ कुब्जेन विप्रः प्रष्टो न्यवेदयत / आधुतात्कुण्डिने | भैमीप्रवेशान्तां कथाप्रथाम् // 74 // द्विजोऽवादीत्पुनः कुन्ज ! सूर्यपाककलापटुः / भीमस्य सुसुमारेशनरेणाऽसि निवेदितः // 75 // सर्ग-६ // 26 // Page #281 -------------------------------------------------------------------------- ________________ // 269 // कथिते वृत्तान्ते स्वयंवर मिषाद, दधिपर्ण प्रेषितोदतः | नलानान्यः श्रुतः सूर्यपाकलम्पाकशक्तिकः। नैषधिस्तदयं ताप्त ! गुप्तरूपोऽस्ति निश्चितम् // 76 // सम्यक् परीक्ष्य निश्चय इति भैम्याथितः स्वयम् / मां भीमः प्रेषयामास भवत्पार्श्वे विमृश्यकृत् // 77 // नेत्रोद्वेगकरं दृष्ट्वा चिन्तयं त्वां दुराकृतिम् / हीनमृत्तिः क्व कुब्जोऽयं सुरमत्तिनलः क्व सः॥७८॥ आगच्छतो मे शकुनाः शुमा भैमीमनोरथैः / सार्द्ध वैयर्थ्यमासेदुरद्य नासि नलो यतः॥७९॥ स गोभिर्द्विजराजस्य नात्याक्षीदिन्दुकान्तवत् / नितान्तं द्रावितोऽप्यन्तः कुब्जः कठिनता बहिः // 80 // दवदन्ती हृदि स्मारं | स्मारं कुब्जोऽवदत्तराम् / जज्ञे हहा महाकष्टं नलभैम्योरिति त्रुवन् // 81 // महात्मनोर्दवदन्तीनलयोः सत्कथामिमाम् / आयाख्यातवतस्ते यत् क्रियतेऽत्यल्पमेव तत् // 82 // वदन्नित्युपरुध्याऽथ कुब्जो नीत्वा गृहे द्विजम् / स्नानभोजनताम्बूलादिभिः सम्मान्य सादरम् | // 83 // दिव्यवस्तुद्वयीं टंकलक्षां कनकशृंखलाम् / प्रदाय व्यसृजत् कान्ताप्रेम्णाऽनुव्रज्य च द्विजम् // 84 // त्रि०वि०॥ गत्वाशु कुण्डि|| ने विप्रः श्रुतं श्रीदधिपर्णतः / सूर्यपाकरसवतीज्ञानं द्विरदबन्धनम् / / 85 // स्वयं दृष्टं नलभैम्योः स्तवनं गीतिरोदनम् / गौरवं चात्मानो | भोज्यवस्त्रभूषादिदानतः // 86 // जुगुप्साकारि वैरूप्यं दवदन्तीगुणस्तुतिम् / कुब्जस्यालौकिकं सर्व भीमस्याख्यात् सविस्तरम् // 8 // त्रि०वि० // भैम्यूचे तात सन्देहं मुञ्च सत्यं नलो हि सः। कयाप्यचिन्त्यशक्क्या तु युक्त्या कुब्जो ऽभवत्खलु / / 88 // सूर्यपाका रसवती हस्तिशिक्षासु. दक्षता / ईदृग्दानस्य लीला च नान्यस्यास्ति नलं विना // 89 // कथञ्चिचात ! तं कुब्जमिहानयसि चेचतः / निश्चिनोमि स्वयं सम्यगवलोक्येगितादिभिः // 90 // भीमोऽभ्यधात्तवाऽऽरभ्य वत्सेऽलीकं स्वयंवरम् / सुसुमारेशमाहातुमाप्तो दतः प्रहेष्यते // 91 // त्वदर्थी स पुराऽप्यासीत् स्थितः किन्तु नले वृते / ध्रुवमेष्यत्यतो लुब्धः पुनः श्रुत्वा स्वयंवरम् // 92 // आगमिप्यति कुब्जोऽपि तेन सार्द्धमसंशयम् / अन्यसै दीयमानां त्वां किं? सोढा स्यानलः स चेत् // 93 // आस्ते किश्चाऽश्वहृद्वेदी नलः // 269 // Page #282 -------------------------------------------------------------------------- ________________ श्रीअमम // 270 // कुब्जाकृतिः स चेत् / रथाश्वैः प्रेरितरेव स्वयं विज्ञास्यते ततः॥९४॥ आत्तप्रवयणे तसिंस्तन्मनोज्ञा इव क्षणात् / यान्त्यश्वाः प्रेप्सितं l जिनस्थानं वाताः प्राप्ता इवाश्वताम् // 95 // निवेद्य दिनमासन्नं यस्तत्रैति नलो ह्यसौ / आस्तां नलः पशूनामप्यसह्यः स्त्रीपराभवः // 16 // चरित्रम् | इति पुत्र्या सहालोच्य प्रहितो भीमभूभुजा / गत्वा दूतः सुंसुमारपुरेश्वरमदोवदत् // 17 // प्राप्ता नलस्य वार्तापि न क्वापीति करि- | स्वयंवरप्यते / भूयः स्वयंवरो भैम्या भीमेन प्रेपितोऽस्मि तत् / / 98 // विलम्बितोऽहं मार्गे च वपुर्लान्या ततस्त्वया / आगन्तव्यं चैत्रशुक्ल गमने दपश्चमीदिवसे प्रगे // 19 // आहूयेति गते दूते दधिपर्णनरेश्वरः / भैम्यर्थी लग्ननैकट्याद् दूरयानाक्षमोऽतमत् // 1200 // षड्यामी धिपर्णस्य चिन्ता | व्यवधाख्याद् दुर्मनाः स मनागथ। प्रोचे कुब्जेन किं राजन् ! खिद्यसे ? शंस कारणम् // 1 // मयि मित्रे कलापात्रे पार्श्वस्थे * दुःखितो भवान् / इत्ययुक्तं ततः शाधि व्याधिज्ञाने हि भेषजम् // 2 // दधिपर्णोऽवदत् कुब्ज ! श्रूयतां नलभूपतिः। मृतस्ततः पुनः |भैम्याः प्रातर्भावी स्वयंवरम् // 3 // तत्राहूतोऽस्म्यहं मार्गः पुनर्गम्यो घनैदिनैः / लग्नस्य व्यवधानेऽस्ति षड्याम्येवेति का ? गतिः | // 4 // नलस्य वरणात्पूर्वमिदानीं मार्गविघ्नतः / भैम्यां स्पृहा हहा हाऽभून्मन्दभाग्यस्य मे मुधा // 5 // सखे ! तचिन्तयोपायं | श्रुत्वैवं कुब्जकोऽप्यथ / दध्यौ विषादाकि मेध्दः कौँ दीर्णो न शृण्वतः // 6 // यद्वा सर्वज्ञवाग्मिथ्या यदि स्याद् भृश्चलेद्यदि / | इच्छेत्तदाऽन्यं भर्तारं भीमपुत्री पतिव्रता // 7 // इच्छेद् वा दैवतस्तर्हि को बहेन्मयि जीवति / मनसाऽपि स्पृशेत्सिही सिंहे पार्श्वस्थिते | हि कः ? // 8 // प्रकाशमवदद् कुब्जो दधिपर्ण न भीमजा / सतींमन्याऽन्यं वृणीते ज्योत्स्ना किं ? भास्करं भजेत् // 9 // महासती | दवदन्ती यद्येवं तु व्यवस्थति जीवत्येव तदा पृथव्यां नलराजोऽपि निश्चितम् // 10 // चेचित्रमत्र तत्तूर्ण चल्यतां ताम्य मा मुधा / // 27 // | यामैस्त्वां कुण्डिनं पभिः प्रापयिष्यामि निश्चितम् // 11 // परं ममाऽपय स्थं दृढं जात्याश्वसंयुतम् / सूर्योदये नये त्वां विद्याधरव Page #283 -------------------------------------------------------------------------- ________________ 82*48 पर्णः त्सुखम् // 12 // दधिपर्णोऽपि जात्याश्वौ लक्षणेलेक्षितौ शुभैः / अर्पयामास स कुब्जस्य रथं चेन्द्ररथाकृतिम् // 13 // समितं च जगा॥२७१॥ दैनं मूर्खस्तत्त्वमसंस्पृशन् / त्वं सुरः खेचरो वाऽसि शक्त्या कामचरः खलु // 14 // भूपतिश्चामरधरौ सूत्रधारः स्थगीधरः / कुब्जश्च | कजेन षट् नियुक्ताश्वमारोहन सन्जितं रथम् // 15 // आवध्य वाससा कव्यां तद्वित्वं सकरण्डकम् / कुब्जोऽथाखेटयद् रथ्यांस्तु तथ्यानुज- नीतो रथेन ell बुद्धिभृत् // 16 // स्वामिचेतोऽप्यतिक्रम्य वजन् सुरविमानवत् / मार्गेऽश्वहृद्विदा तेन प्रेरिताश्वो रथोऽशुभत // 17 // रथवेगानिलो कुण्डिनपुर दुद्धता क्षमापतेः स्कन्धतः पटी। पपात पृथिवीपीठे गंगा गौरीगुरोरिव // 18 // जितोऽस्य वाजिभिर्मन्ये वेगिभिर्वेगवानपि / कुन्जस्य कप्रति दधि|| न्यञ्छनीकत्याऽक्षिपद राजपटीं मरुत् // 19 // प्रच्छदार्थीनृपोवादीद् धार्यतां स्यन्दनः क्षणम् / सित्वा कुब्जोऽपि भूपालमूचे भूपाऽलमर्थनैः // 20 // क्व ? ते लभ्या पटी राजन् ! प्रदेशे यत्र साऽपतत् / पञ्चविंशतियोजन्या स मुक्तः कृत्यमुच्यताम् // 21 वाजिनो मध्यमा घेते स्युस्तु सर्वोत्तमा यदि / इयता तबजेयुस्ते पञ्चाशयोजनान्यपि // 22 // कुब्जस्य कलया देवस्येव संक्रा||न्तया हदि / मुहमर्द्धानमाधुन्वंस्तदेवं दध्यिवान्नृपः // 23 // पंगुनेव खेः कुब्जेनापि सूतेन मे रथः / गन्ताऽनेनेप्सितं स्थानमश्वर सौहदस्पृहा // 24 // स्वकलां दधिपर्णोऽपि व्यक्तुं कुब्जाग्रतः पथि / वीक्ष्याऽक्षवृक्षं फलितं दूरादप्यूचिवानमुम् // 25 // संख्यां जानाम्यकृत्वापि फलानामस्य शाखिनः / आयुष्मन् कौतुकं तेऽग्रे वलितैदशयिष्यते // 26 // कालक्षेपोऽधुना तु स्यात् स च स्वार्थान्तरायकृत / स किं पुमान्न यः स्वार्थमपि साधयितुं क्षमः // 27 // दिदृक्षुस्तकलां चित्रं कुब्जोऽप्यूचे विमेषि किम् ? / कालक्षेपाचमश्वानां स्वान्तज्ञे मयि सारथौ // 28 // ममैकमुष्टिघातेन फलान्यस्माच्च शाखिनः / सर्वाण्यपि पतिष्यन्ति यो नीवार्कताडितान // 27 // // 29 // आचख्यौ दधिपर्णोऽपि सवण्णों ज्ञानिनामिव / अष्टादश सहस्राणि फलानां कुब्जकाग्रतः // 30 // मुष्टिनास्य द्विपस्येव दन्ते Page #284 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 272 / / चरित्रम् प्रभाते भम्या आगतं स्वप्नम् नाक्षाच्च ताडितात् / द्रडद्रडिति कुर्वन्ति फलानि न्यपतन् भुवि // 31 // यावत्सोऽजीगणत्तावत् तावन्त्येवाऽभवन् पुरः / न हीनं नाधिकं चासीदेकमप्याः सतां कला // 32 // कुब्जाचमत्कृतादऽश्वहृद्विद्या राज्यसत्फलाम् / नृपोऽभ्यर्थ्याददे चित्रफलया साकं विद्यया // 33 // वेगादथो रथो निन्ये कुब्जेन स निशात्यये / श्रीकुण्डिनपुराभ्यणे दधिपणेन पिप्रिये // 34 // तसिन्नेव निशाशेषे भैमी स्वमं व्यलोकयत् / प्रबुद्धा कथयामास हर्षादिति पितुः पुरः // 35 // स्वमेऽधुना मयाऽदर्शि तात ! निवृत्तिदेवता / तयेवानी| तमाकाशे कोशलोद्यानमभुतम् // 36 // आरोहं तद्राि चूतं पत्रपुष्पफलाकुलम् / देव्याऽर्पयच्च मे पाणिपञ पद्मं विकस्वरम् // 37 / / मदारोहात्पुरारूढश्यतात्कोऽप्यपतत्खगः / अभ्राद् भास्वत्मभाक्रान्तादिव पूर्णः क्षपाकरः // 38 // अथ भीमोऽवदत्पुत्रि ! दृष्टः स्वमस्त्वया शुभः / अस्यार्थो निर्वृतिदेवी या ते पुण्योद्गतिर्हि सा // 39 // भावि ते कोशलास्वाम्यं कोशलोद्यानदर्शनात् / सफलाम्राधिरोहाच्च सराज्यपतिसङ्गमः // 40 // तव पद्मार्पणात्पाणौ पाणिस्थाः सकलाः श्रियः / राज्याद् भ्रंशः कूवरस्य चाम्रात्प्राक्पक्षिपाततः | // 41 // संगमस्ते नलेनाद्यावश्यं भर्ना भविष्यति / प्रातः सद्यःफलाः स्वप्ना दृष्टाः स्युमेघगजिंवत् // 42 // तयोर्वातंयतोरेवं तदायातं पुराद् बहिः / दधिपर्ण नृपं तूर्ण पुमानाख्यत मंगलः // 43 // भीमोऽभिगम्य रम्यश्रीस्तं परिष्वज्य मित्रवत् / कृत्वा वासापंणाद्यैश्चातिथ्य तथ्यमथाऽवदत् // 44 // वार्ताभिः कृतमन्याभिः शून्याभिस्तृप्तिशर्मणे / कुब्जाद्रसवतीं सूर्यपाका कारय मन्मुदे | // 45 // उक्तोऽथ दधिपणेन सामय्या भीमदत्तया / सूर्यपाका रसवतीं कुब्जश्चित्रकरी व्यधात् // 46 // सहैव दधिपणेन लोकैश्च बुभुजे | मुदा / श्रीभीमस्तां रसवतीं स्वयं स्वादं परीक्षितुम् // 47 // आनाय्य स्वैनरैरेता रसज्ञा दवदन्त्यपि / आस्वाद्य कुब्जमाच्छन्नमलं | निरचिनोन्नलम् // 48 // सा प्रोचे तात मेऽशंसत् प्राक् सूरिनिवानिति / नोर्कपाका रसवतीं वेत्यन्यो भारते नलात् // 49 / / अयं सर्ग-६ // 27 // Page #285 -------------------------------------------------------------------------- ________________ // 273 // ****** प्रकटीभूते नले सर्वेषों कुब्जोऽथवा खञ्जोऽन्यादृशो वाऽस्तु केवलम् / स्यात्तत्र हेतुराचार्यनिश्चयानल एव तु // 50 // स्वप्रत्यक्षा परीक्षास्ति नलस्या न्यापि निर्णये / यन्मे नलांगुलिस्पर्शेऽप्यंगमुत्कंटकं भवेत् // 51 // अभ्यर्थ्य कुब्जोऽकुब्जत्वं नीत्वान्तः प्रोच्यतां तथा / यथा | तिलककारीवाऽङ्गुल्या स्पृशति मां लघु // 52 // ____ असौ पुत्र्यास्त्रपाहेतुरप्युक्तिः समभूत् पितुः / वान्ते पतिव्रतात्वस्य दुर्द्धरस्य प्रतीतिकृत् // 53 // कुब्जः पृष्टो नलोऽसीति |* भीमाद्यैः प्रत्युवाच तान् / भ्रान्ताः स्थ कामरूपः क ? श्रीनलः क्वाऽस्मि कुब्जकः // 54 // सदुःखमुपरुद्धोऽथाऽङ्गल्यग्रेणातिलाघ-1 के * वातदाख्यस्पिटकवद भैम्या वक्षः पस्पर्श कुब्जकः॥५५॥ ईषत्स्पृष्टापि सा तेन घनेनेव वसुन्धराम् / असंभाव्यान् परस्पर्श लेने रोमाइश्चिरात // 56 // रोमाञ्चकण्टकव्याजात्तस्यास्तविरहोद्भवम् / दुःख देहाद् बहिर्मन्ये रोमरन्धैर्विनिर्ययौ // 57 // धर्ताऽत्याक्षीस्तदा सप्तामेकां मां काननान्तरे / इदानीं जाग्रती लोकैर्वृतां त्यक्त्वा क ? यास्यसि // 58 // चिरात्त्वं नाथ ! दृष्टोऽसि मयूरी मिव मां ततः। उन्नमय्यात्मनो रूपमाश्वासय कृपाघन! // 59 / / उक्त्वेति नीत्वा गेहान्तस्तया स्नेहकिरा गिरा / सोऽत्याजि सत्रधार्यव वंशवद | वक्रतां हृदः॥६०॥ अथ बिल्वात् करण्डाच्चाकृष्टेर्वखविभूषणैः / न्यस्तैर्दहे नलोऽत्याक्षीत्तुष्टस्तां कुब्जा बहिः॥६॥ वीक्ष्याव्यक्तमपि व्यक्तं रूपं सा पत्युरात्मनः / रूपस्था ध्यानलीनाऽभूद् योगिनीव क्षणं तदा // 62 // सा त्रपाधाष्टर्ययोर्मध्ये स्थिता स्वेदाञ्चिता बभौ। सद्यः शान्तवियोगाग्नितापा हर्षान्धिमजनात् // 63 // नलेन वीज्यमांनांगी चंचलैनयनाश्चलैः / सा कम्पसम्पदं भेजे स्वेदाम्भोभिः | परिप्लुता // 64 // साधं कनीनिकाकान्तिर्वांकुरकरम्वितैः / ददौ दृक्शुक्तिनिर्मुक्तैः पत्युरानन्दवारिभिः // 65 / / गंगेवाब्धि सुधेवेन्द* सा विभ्राणा रसं भृशम् / तमालिलिंग सर्वांग तादात्म्यमिव तन्वती // 66 // कल्पवल्लीव कल्पढ़े पूर्ण नागलतेव च / सा तं नानाविधै ****** ** // 273 // **** Page #286 -------------------------------------------------------------------------- ________________ श्रीअमम // 274 // रङ्गचलनः पर्यवेष्टयत् // 67 // नलः कुब्जत्वनिर्मुक्तो राहुमुक्त इवांशुमान् / साक्षातो बहिलोकनेमे मंगलवादिभिः॥३८॥ हर्षाद् जिनभीमस्तमालिंग्याऽध्याय सिंहासनेऽवदत् / सप्ताङ्गराज्यमेतत्ते समादिश करोमि किम् // 69 // नलस्य वेत्रितां भीमे कुर्वाणे दधिप- चरित्रम् पर्णराट् / तं नत्वा क्षमयस्वापराधमज्ञानतः कृतम् // 70 // तदा ययौ धनदेवः सार्थेशः श्रीदवैभवः / तत्रानोपदापाणिर्द्रष्टुं भीम- | सर्वैमिलिरथं नृपम् // 71 // वैदर्भी कारयामास सत्कृतिं सुकृतिप्रिया / पूर्वोपकारिणस्तस्य श्रीभीमेन स्वबन्धुवत् // 72 // स तापसपुरस्वामी त्वा राज्ये |ऽभिषिक्तो ऋतुपर्णश्च सप्रियः / सुखदुःखांशदायादौ भैम्याहूतौ समेयतुः // 73 // भीमेन तथ्यैरातिथ्यैः सर्वेषामद्धताद्भुतैः / तेषां गौरव्यमाणानां नल: * मासोऽगात् प्रथमाहवत् // 74 // प्रातः सभास्थितेष्वेषु कश्चिद्देवो दिवोऽन्यदा / आगत्य नत्वा वैदर्भीमित्यूचे रचिताञ्जलिः // 75 // * वत्से जानीहि विमलमतिं मां तापसाधिपम् / त्वया विमोच्य मिथ्याख यो जैन ग्राहितो व्रतम् // 76 // तव धर्मोपदेशेन मृत्वा सौधर्मभूषणे / केशराख्ये विमानेऽहमभूव केशरः सुरः॥७७॥ आत्मानं ज्ञापयित्वेति कृतज्ञं ज्ञीप्सुरप्यसौ / सप्तकोटीः सुवर्णस्य प्रवृ| प्याऽथ तिरोदधे // 78 // वसन्तदधिपर्णपणः भीमपुरःसरैः / अभ्यषेचि नलो राज्ये महीपालैर्महाबलैः // 79 // नलादेशात स्वस्व| देशात् स्वानि स्वान्यखिलान्यपि / बलान्यानाययामासुः पूर्ववत्ते नरेश्वराः॥८०|| दिने तदेव दैवज्ञप्रदत्ते प्राचलनलः / प्रत्ययोध्यं परायोध्यभूपालैस्तैः समन्वितः॥८१॥ निजसैन्यभराद् भूमिभृतः स्थावरजंगमान् / कम्पयंस्तद्रजोभिस्तु च्छादयन् सौरमण्डलम् | // 82 / / कैश्चित्प्रयाणकैर्गत्वा कोशलोपवनं नलः। रतिवल्लभमावात्सीद् रूपास्तरतिवल्लभः // 83 / / युग्मम् // नलं प्रौढवलं ज्ञात्वा | | प्राप्तं भूभृद्बलैर्युतम् / आतुरः कूबरः कण्ठगतप्राणोऽभवद् भिया // 84 // नलः स्वमृतिभूतेन तेन तमभाषत / प्राक् पणेन शरैरस्तु // 274 // शारैर्वा केलिरावयोः // 85 // रम्यास्वपि परश्रीषु परस्त्रीष्विव कहिंचित् / नलो न लोभं कुरुते स्फुटैः कूटैर्भवानिव // 86 // कुवरोऽपि Page #287 -------------------------------------------------------------------------- ________________ // 275 // कूबरं जित्वा कोशलाप्रवेशे पूर्ववद्राज्य करणम् | शेरैः संख्यारम्भं त्यक्त्वाऽतिकातरः / शारैरेवोररीचक्रे हृष्टः प्राग् दृष्टशक्तिभिः // 87 // पारेभे स पुनधूतं लब्धास्वादस्तदा मुदा / | स्वं नाज्ञासीत्कूटभीतैरिवास्तं सुकृतस्तु धिक् // 88 // भाग्यैरंगीकृतो दीव्यन्नक्षैश्चित्तानुवर्तिभिः / तुरंगैरिव वैदर्भी लघु जित्वाग्रहीन्महीम् // 89 / / राज्ये जितेऽपि क्रूरोऽपि वक्रोऽपि क्षितिमनुवत् / कूबरो गुरुणा चक्रे विशेषात्सौहृदास्पदम् // 10 // न त्याज्यो मणि-| नेवाहिः सतां क्रूरोऽपि सोदरः / इति नैषधिनाऽत्याजि कूबरो न सहोदरः॥९१।। निर्गुणोऽप्युन्नति नेयो गुरुणा स्वसहोदरः / मुख्यश्चक्रे जडोऽपीन्दुः पीयूषेण ग्रहेषु यत्॥९२॥ राज्यलक्ष्म्या वृतेनापि वैदर्भीजानिना पुनः। ध्यात्वैवं ज्यायसा चक्रे कनीयान् यौवरा. ज्यभाक् // 13 // परिरिप्सारसाजातहस्तलक्षामिव ध्वजैः / कोशलामुत्सवात्प्राग्वनलो भैम्या सहाविशत् // 14 // राज्याभिषेकमंगल्यढौकनानि क्षमाभुजः। आनिन्युभक्तितः सर्वे भरतार्द्धनिवासिनः // 95 // यथा स्थानमथ प्रेष्य राजकं राजकुञ्जरः / चके कान्तायुतस्तत्र चैत्येष्वर्चामहोत्सवम् // 96 / / सर्वत्रोद्घोषिताऽमारिः कृतजैनमतोन्नतिः / मौलौ धृताज्ञःक्ष्मापालैनलः क्षोणिमपालयत् // 17 // बहून्यब्दसहस्राणि भैम्या सह सहर्षया / भुनक्ति स्माऽखण्डिताज्ञस्त्रिखण्डभरतश्रियम् / / 98 // एत्य देवो दिवोऽन्येधुनिषधो मर्त्य| रुपभृत् / नलं प्रोचे हहा कीदृक् कुसृष्टिामस्करः // 99 // दिव्यानचन्दनायैर्यल्लाल्यमानोऽपि कौतुकम् / प्रीतिमासादयत्येष पंक-| भोज्यविलेपनैः // 1300 // श्रुत्वेति धारयित्वाशु नरैगर्तकिरिं नृपः। भोज्यविलेपनर्माल्यैर्वसन षणवरैः // 1 // संगीतसोधपल्यकैः * षण्मासानिष्टवत्सुखम् / अनुभाव्याऽमोच्यच्च स्वर्णशृंखलबन्धनात् // 2 // युग्मम् // गृहश्रोतसि गत्वाऽसौ मक्त्वा भुक्त्वा च कर्दमम् / / | विष्टान्तविंचरन् ग्रामकोलैः सार्द्धमगान्मुदम् // 3 // राजा तच्चेष्टितं निन्धं दृष्ट्वं निन्दति स्म तम् / घिगिमं शुचिवस्तुनि त्यक्त्वा योऽशुचिं सेवते // 4 // एवं चिन्तापरं भूपं साक्षाद्भूयोचिवान् सुरः / वत्सैतत्सदृशं तेऽपि चरित्रं दृश्यते यतः // 5 // शमसौख्यम // 27 // Page #288 -------------------------------------------------------------------------- ________________ श्रीअमम जिन चरित्रम् // 276 // | हाखानेस्त्वं दीक्षायाः पराङ्मुखः / भोगाशुचौ भवपके विचरन्निति मोदसे // 6 // अतिनिन्द्यस्य वा गचकोलात्को लातु तेभिधाम् / / अमेध्यमपि मेध्यं स्वं जानन् यस्तं प्रणिन्दति // 7 // हस्त्यश्वरथपादातश्रीगृहस्त्रणमंत्रिणः। राज्ञां सप्ताप्यमी सप्तनरकावासदायिनः | // 8 // सृष्टस्त्वमपि पाठीनो धात्रा वार्द्धकवैशसात् / भवाब्धौ विषयावर्ते यदधोधो मिमक्षसि // 9 // कुब्जीभूतस्तदारण्ये विषादाद्यद| चिन्तयत् / तद् व्रत विस्मरन् सम्प्रत्यहो साहसिको भवान् // 10 // निषधोऽहं पिता ते प्राग् दीक्षाकालनिवेदनम् / प्रत्यश्रीषं तद् व्यधां च तत्त्वं जागृहि जागृहि // 11 // आयुस्तरोः फलं मुख्यं दीक्षामादत्स्व वत्स ! तत् / वर्त्तते समयो ह्येष विषयेच्छां द्विधा त्यज // 12 // * उक्त्वेत्यन्तहिते देवेऽवधिज्ञानिनमागतम् / जिनसेनं गुरुं ज्ञात्वाऽगानन्तुं सप्रियो नृपः॥१३॥ युग्मम् // प्रणम्य भववैराग्यकरी श्रुखा च देशनाम् / ताभ्यां स्वप्राग्भवान् पृष्टः कथयित्वेति सोऽभ्यधात् // 14 // क्षीरदानात्वया साधो राजन् राज्यमुपायंत / भैम्या तु शीलतपसोरहद्भक्तेश्च वैभवात् // 15 // यन्मुनिदशघटीः क्रोधेन स विडम्बितः / युवाभ्यां विरहस्तेन द्वादशाद्वानि वामभूत् // 16 | ज्ञात्वेति पश्चानुपूर्व्या कामादर्थाच्च तौ मनः / व्यावर्त्य स्वं धर्म एवाध्यामासतुः स्थिरम् // 17 // आरोप्य पुष्कले राज्यभारं पुत्रे | ऽग्रहीदऽथ / जिनसेनगुरोः पार्श्वे व्रतं भैम्या समं नलः // 18 // गुरुस्तावशिषजन्तोस्तितीर्पोर्भववारिधिम् / नृजन्मपोते लब्धेऽपि चारित्राप्तिः सुदर्लभा // 19 // तस्याऽतिचारतो भंगे स्यानिस्तारकथा वृथा / ज्ञात्वेति भव्यौ कार्य तद्रक्षणे प्रयतं मनः // 20 // | युग्मम् // भैमी व्यहार्षीत्साध्वीभिर्गुरुणा तु समं नलः / श्रुतान्यऽधिजगाते तो तेपाते च तपोऽद्धतम् ॥२॥चित्र भीष्मतपोग्रीष्म शोषितांगोऽप्यथाऽन्यदा / भैमीं दृष्ट्वान्तराद्रोऽभून्नलः कादम्बिनीमिव // 22 // भोगेच्छा कन्दलीवाऽस्य शुष्काप्याविरभूत्पुनः / | त्रिजगजित्वरा वीरा अपि कामस्य किंकराः॥२३॥ दाहोऽभूद् ज्वलतोऽमेरप्यहेरपि विषाक्लमः / यद्वा योजितकामस्य कामाचल निषधदेवे नागत्य दीक्षासमये सूचिते नलभैम्योदीक्षाग्रहणम् | सर्ग-६ // 27 // Page #289 -------------------------------------------------------------------------- ________________ चलिते नलमुनौ निषेधदेवकृतप्रतिबोधः मुनेरभूत् // 24 // // 277 // गुरुणा च परित्यक्तं तं ज्ञात्वा स्वर्गतः पिता / एत्य प्राबोधयद्धम्र्मोपदेशैरिति शीतलैः // 25 / / दुर्जयस्यापि कामस्य जये तत्त्वमिदं मने / संकल्पाजायतेऽसौ तद्वात्यः संकल्प एव हि // 26 // मनोभित्तौ ब्रह्मचर्य चित्रं चेव ब्रह्मगुप्तिभिः। मुनिरावृणुयात्तत ITI किं ? कुर्यात कान्ताधनागमः // 27 // शिक्षयित्वेति मृदुवाग नैषधि निषधः सुरः। स जगाम निजं धाम धाम्ना तं दृढयन् व्रते |* | // 28 // जगृहेऽनशनं कर्तुं नलोऽथाऽप्रत्यलो व्रतम् / चक्रे तदनुरागेण तदेव दवदन्त्यपि // 29 // मृत्वा नलः कुबेरोऽहमभूवं भीमजा पुनः। मत्प्रियाऽजनि शौरे ! सा च्युत्वा कनकवत्यऽभूत् // 30 // अस्याः पूर्वभवाभ्यस्तादनुरागादिहागमम् / अस्मिन्नेव भवे स्वेफा निका मुक्तिमाप्स्यति // 32 // वन्दितुं जग्मुषः पूर्व सुरन्द्रेण समं मम | विदेहे विमलस्वामी जिनः कथितवानिदम् // 32 // इत्थं श्रीदः स्वागमस हेतं प्राग्भवसंगताम् / आख्याय कनकवत्याः का शौरेस्तिरोदधे // 33 // दानं दत्त तपो विधत्त विधिना साम्राज्यभोगप्रदं, शीलं पालयतेन्दुकुन्दविशदं विनौषनिर्घातकम् / मा काषुयेतिनां जनाः प्रशमिनां चाशातनां सर्वथा, यूतं च त्यजत प्रमादमसमं श्रुत्वा नलाख्यानकम् // 34 // हरिश्चन्द्रः सान्द्रप्रमदवदनः स्वागतकृतिस्फुरत्पाणिः पाणिग्रहमहमथोत्कंठितहृदः। समं सौभाग्यश्रीलंधितवसुदेवेन दुहितुः खयं स्वस्याश्चक्रे सपदि वसुदेवेन नृपतिः॥३५॥ इति प्राग्भवसम्बद्धनलदवदन्तीकथागभिंता कनकवतीपरिणयनकथा समाता। विद्याधरैरथाऽभ्यर्च्य शौरिस्तैस्तैरनीयत / खेचरीभिनवोढाभिस्तत्र चिक्रीड चान्वहम् // 36 // सुप्तोऽन्येयुः सूर्पकेण जहे सोऽथाप्सचेतनः। मुष्ट्या तं प्राहरद घातातेन तेनाप्यमुच्यत // 37 // शौरिः पपात गोदायां ती. कोल्लापुरे गतः। पद्मश्रियमुपायंस्त // 277 // Page #290 -------------------------------------------------------------------------- ________________ श्रीअममा जिन // 278 // |क्ष्माभृत्पद्मरथात्मजाम् // 38 // नीलकण्ठेन तत्रापि हुतश्चम्पासरोवरे / त्यक्तः स च तदुत्तीणों व्यवहन्मंत्रिणः सुताम् // 39 // हृत्वा / पुनः सूर्पकेण मुक्तो गंगाजले ततः। उत्तीर्य वीर्यवांस्तच्च सोगात्पल्ली सहाध्वगैः॥४०॥ जराख्यां स्मरभिल्लेशभल्ली पल्लीशितुः चरित्रम् सुताम् / ऊहे जराकुमारं चाजनयत्तनयं सच // 41 // अवन्तिसुन्दरी सूरसेना च द्वेषिणी नृषु / तेन जीवयशाः कन्याश्चान्याः प्रौ स्वयंवरमह्यन्त भूभुजाम् // 43 // स गच्छन्नन्यदाऽन्यत्र मार्गे सौभाग्यतुष्टया / ऊचे देव्या कयापीति प्रत्यक्षीभूय भाग्यभूः // 44 // मया ण्डपे रो हिण्या रुधिरराजस्य कन्यारिष्टपुरेशितुः / रोहिणी रोहिणीवेन्दोस्तव दत्ता स्वयंवरे // 45 // व्रज पाटहिकीभूय तूर्ण तत्र च मण्डपे / पाटहिकी| पटहं वादयेः क्षोभ मा धाश्चिान्यभूभृताम् // 46 // इत्यादिष्टस्तया शौरिर्गतोऽरिष्टपुरे द्रुतम् / जरासन्धादिभूपाढ्ये स्वयंवरणमण्डपे भूतवसुदे|॥४७॥ रोहिणी त्रिजगच्चित्तारोहिणी रूपलीलया। तत्राययौ राजमाना स्वयंवरणमालया // 48 // तस्यै रोचयितुं खं च भूपैस्तत्तद- वो वृतः चेट्यत / स्वभावसुभगार्थिन्यै पुनरेकोपि नारुचत् // 49 // तद्राजकं साजकवत्पुनमेंने मनखिनी / शृंगारडम्बरोद्दाममपि सौन्दर्यवर्जितम् // 50 // तदाऽन्यवेषेणाऽनकदुन्दुभीत्यभिधामिव / स्वस्थाऽर्थापयितुं देव्या वचनं संस्मरन् हृदि // 51 // कुमारश्रीवसुदेवस्तत्र वादित्रवादिनाम् / मध्यस्थः पटहं वर्णैर्व्यक्तैरित्थमवादयत् // 52 / / यु०॥ एह्येहि वृणु मां तन्वि! नत्वितः प्रेक्षसि किमु / | वरोऽहं तेऽनुरूपोऽस्मि प्रीतिरोहिणी रोहिणि ! // 53 // श्रुत्वैवमुपसत्याऽथ दृशा सौभाग्यमन्मथम् / निश्चित्य रोहिणी शौरिमलंचक्रे वरस्रजा // 54 // सत्सु धन्येषु राजन्येष्वहो पाटहिको वृतः। राजपुत्र्याऽथवा स्त्री स्यान्नदीवन्नीचगैव हि // 55 // इति केचिन्नृपाश्चक्रु // 278 // रुपहासं परस्परम् / तौयिक हत हतेति केचित्कलकलं पुनः // 56 // यु०॥ कोशलेशस्तथा दन्तवको वक्रोक्तियुक्तिवित् / उच्चै रुधिरमित्यूचे वैरं वैरंगिको वहन् / / 57 / यदि नीचाय कन्येयं भवता दित्सिता ततः। प्रहः किमाइः सदश्यान् सदश्यस्वं नृपानऽमून् 6 Page #291 -------------------------------------------------------------------------- ________________ // 279 // युद्धे जाते | जरासन्ध प्रेरणया समुद्रविज यस्योस्थानम् | // 58 // वृणीते तौयिक कन्या निर्विवेकतया यदि / वार्या पित्रा तथाप्येषा पाल्ये तस्य वशे यतः॥५९॥ क्रोधबोधारुणैर्नेत्रै रुधि| रोरुधिरोदयम् / द्विपामभिमुखं तन्वन्निव प्रोचे प्रियंवदः॥६०॥ राजन्नलं विचार्यैतत् कन्यानां हि खयंवरः / स्वेच्छार्थ विहितस्तेन न | चय॑स्तवृतो वरः // 61 // ऊचेऽथ विदुरो नीतिविदुरो युक्तमात्थ भोः / कुलादिकं तथाप्येष प्रष्टुं ते युज्यते वरः॥६२॥ अकुलीनं कुलीना हि कन्यका वृण्वती वरम् / स्वयंवरेऽपि वायैव त्रातुं वर्णस्थितिं नृपैः // 63 // पटुः पाटहिकोऽवादीनीचो वा यदिवोत्तमः। घृतोऽहं कन्यया तद्वः कुलप्रश्नोऽधुना वृथा // 64 // हठेन हर्ता मे योऽमूं शेषस्येव फणामणिम् / तेजःस्फूत्यैव तस्याहमाख्यास्याम्यात्मनः कुलम् // 65 // श्रुत्वेति विपरीताधवर्णयुग्मा निजाभिधाम् / कतु क्रोधाजरासन्धस्त्रिखण्डभरताधिपः॥६६॥ इत्यादिक्ष पान् सर्वान् समुद्रविजयादिकान् / हत विप्लावको राज्ञां द्रुतं रुधिरतौयिकौ // 67 / / नीचेनापि मयाऽत्यूच्चभूभृतपुत्रीयमाप्यत / | एतावतापि दन्धिोऽस्मानप्याक्षिपतीह यत् // 68 // तद् घात्यस्तौयिकोऽवश्यं तथाऽयं पक्षपातकृत / रुधिरः श्वशुरोऽप्यस्यापराधीति विचार्यताम् // 69 // यु०॥ इति स्वखामिनादिष्टाः समुद्रविजयादयः। युद्धाय समनह्यन्त न ह्यन्तर्द्धिर्महात्मनाम् // 7 // सन्नद्धोऽथ |स्वसैन्येन रुधिरो युधि रोपभृत् / शौरेः पुरोभवद् यो मुद्यतस्यारिपार्थिवैः // 71 // सारथीभूय सौंडीयॊ दविदेधिमुखस्तदा। खेच* रेन्द्रो रणे शुरं रथे शौरि न्यवीविशत् / / 72 // वेगाद्वेगवतीमात्राऽङ्गारवत्योपनिन्यिरे / दिव्यकोदण्डतूणानि तस्य शत्रून् जिघांसतः || // 73 // जरासन्धस्य भूपालै रुधिरं युधि रंहसा / भग्नं वीक्ष्य रथं शौरिः खेचरेण स्वमैरयत् // 84 // अजैषीदुत्थितं पूर्व शौरिः शत्रु अयं नृपम् / दतिवर्क दन्तवक्र शल्यं चाशु बभज सः॥७५॥ दुन्दुं स्वसैन्यपाथोधिकुम्भसंभवसन्निभम् / वीक्ष्य बिभ्रजरासन्धं कम्पं नाम्न इवोद्गतम् // 76 // समुद्रविजयं प्रोचे नायं तौर्थिकमात्रया। किन्तु शौर्यादसाध्योऽन्यै राजन्यैर्वीरशेखरः // 77 // यु०॥ तदुत्थाय // 279 // Page #292 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 28 // शरेण विजित्यैनं रक्ष राजन्यकं निजम् / विना पश्चाननं वार्यः केन मअभिभो वनम् // 78 // गतेऽक्षिरे शूरेऽस्मिस्वं राजन् रोहिणीप्रियः। भृबैतन्मुद्रितं स्मेरं मद्यशः कैरवं कुरु // 79 // परस्त्रियाऽनया कार्य न मे जेयस्त्वसौ परम् / त्वदादेशादुदित्वेति तत्रोत्तस्थौ चरित्रम् समुद्रराट् // 8 // श्रीसमुद्रमथोन्मुद्रवेल खेलन्तमाहवे / वीक्ष्य प्रलयसंकल्पं कल्पयन्ति स्म नाकिनः // 81 // युयुधाते क्रुधा तेजो- दुन्दुना व्यस्तवन्हिप्रभाकरौ। शौरी दूरीकृतसुरौ ततः प्रथमपश्चिमौ // 82 // कृतप्रतिकृतस्तैस्तैरविशेषेण तो मिथः / अयुध्येतां महावीरौ स्वस्वरूपे कृतत्रिदशविस्मयौ // 83 / / अयं को नु ममाप्यग्रे य एवं युधि जृम्भते / दशार्हः प्रथमश्चिन्तामित्यर्कार्षीत्तदा हृदि // 84 / / निश्चित्य विज्ञप्ते युधि निस्तन्द्रः समुद्रविजयं स्वयम् / चिक्षेप निजनामांकं ननं दुन्दुः पुरः शरम् // 85 // वाणं पाणी समुद्रस्तं गृहीत्वैवमवाचयत् / / || समुद्र |नमति त्वां वसुदेवो निर्गतश्छलतस्तदा // 86 // समुद्रः सान्द्रमुअल्पन् वत्स वत्सेति वत्सलः / त्यक्त्वा रथं तमभ्यागात्सायं गौ विजयस्य |रिव वत्सकम् // 87 // मिलने वसदेवोप्यथोत्तीय प्रीत्या तस्याऽपतत्पदोः। तेनाप्युद्धृत्य बाहुभ्यामुर पेषं स सस्वजे॥८८॥ वत्स वर्षशतं क्वाऽस्था इति ज्येष्ठस्य पृच्छतः / मूलतः स्वस्य वृत्तान्तं सर्व दुन्दुन्यवेदयत् // 89 // समुद्रविजयभ्रात्रा जामात्रा रुधिरोऽपि च / वाचामगोचरं हर्ष लेने जातो हर्ष सर्ग-६ ताहग्गुणाधिना // 9 // जरासन्धोऽपि दशमं दशाहेमवबुध्य तम् / कोप मुमोच होंय सगोत्रो ह्यधिकः सताम् // 11 // प्रसंगादागते राजस्वजनैर्विहितोत्सवः / सुलग्नेऽजनि वीवाहो रोहिणीवसुदेवयोः // 92 / / जरासन्धादयो भृपाः स्वस्थाने रुधिराचिंताः / जग्मु-12 // 28 // स्तत्रैव यदवः सकंसाः त्ववतस्थिरे // 13 // अपृच्छत्तत्र चैकान्ते कान्तेऽहं रोहिणि त्वया / कथं ? पाटहिकोऽप्यसि वृत्तस्त्यक्त्वा परारुपान् // 94 // साऽशंसत् सर्वदा विद्या प्रज्ञप्तिं पूजयाम्यहम् / परस्तया ममाख्यातः कनीयान् वृष्णिनन्दनः // 15 // ज्ञेयः स्वयंवरे | सर्वेषां Page #293 -------------------------------------------------------------------------- ________________ // 28 // शौर्यपुरे त्वेष त्वया पटहवादनात् / इति तन्निश्चयादेव वं देवासि मया वृतः॥९६॥ अन्येयुगंगनादर्द्धजरत्यागत्य काचन / आस्थानस्थे | श्रीसमुद्रे दत्ताशीर्दन्दुमालपत् // 97 // बालचन्द्रावेगवत्योः पुत्र्योस्वविरहात्तयोः। कृते त्वां नन्तुमागच्छं तन्माता धनवत्यहम् // वसुदेवस्य // 98 // आकर्येति मुखप्रेक्षी कनीयान् ज्यायसौच्यत / वत्स! गच्छापतेः शीघ्रं मास्थाः प्राग्वत्परं चिरम् // 99 // वसुदेवस्तदादेशाद्ययौ व्योम्ना तया सह / सकसः स्वपुरे खागात् ज्यायांस्तत्संगमोत्सुकः // 1400 // उपयेमे च कन्या खां पुरे गगनवल्लभे / शौरिः प्रवेशकाञ्चनदंष्ट्रेण खेचरेन्द्रेण कल्पिताम् // 1 // वणिजां ब्राह्मणानां च क्षत्रियाणां च भूभुजाम् / पुत्रीविद्याधराणां च कलाजयपणैः क्वचित महोत्सवः | // 2 // स्वसौभाग्यगुणेनापि क्वचिदश्यसमागताः / क्वचिद्देवतया दत्ताः क्वचिन्नैमित्तिकोदिताः // 3 // ऊढाः पूर्व निजनिजपरेभ्यः | खेचरेश्वरैः / आनाय्य बन्धुतां प्राप्तैर्विमानेष्वधिरोप्य च // 4 // व्योमगामिभिरन्वीयमानो विद्याधरेश्वरैः / वसुदेवः शौर्यपुरमागाद्वि| द्याधरेन्द्रवत् // 5 // च० क०॥ उत्कण्ठालहरीक्लप्तसमुद्रविजयस्ततः / सपौरः सकुटुम्बस्तं समुद्र विजयोऽभ्यगात् // 6 // आश्लेषे दर्शने वार्ताप्रश्ने चास्याप्रभुस्तदा / अनर्जुनमनिन्द्रं चाफणीन्द्रं खं निनिन्द सः // 7 // उल्लसद्भिः सुधारश्मि क्षीरोदधिरिवोमिभिः / परि| रेभे नृपः प्रत्युद्यान्तं बन्धुं निजैर्भुजैः / / 8 // क्षमयित्वा वसुदेवो वसुदेवोपमः श्रिया / भक्क्याऽनमन्नमन्मौलिः सबन्धुं सप्रियो नृपम् // 9 // स्वापराधं मर्षयित्रा पौर: प्राञ्जलिभिस्तदा / प्रणेमे श्रीवसुदेवः कुमारः सारभक्तिभिः॥१०॥ राजा स्वानुचितं तं च क्षमयि| खेत्यवोचत / भ्रातः सुप्रातमद्यैव दृष्टे प्रद्योतने त्वयि // 11 // काष्ठीभूतं कुलं वृष्णेरिदमध्यात्मिदेहवत् / जीवेनेव जया जीवञ्चके | स्वस्थानसंश्रयात् // 12 // वसुदेवोऽवदद्देव! खस्थानत्याग एव हि / सतां जात्यमणीनां च महिमा वर्द्धतेऽधिकम् // 13 // खामिस्त-1* // 281 // वाप्रसादस्याऽप्येवं यन्मयि वल्पितम् / जज्ञे भाविप्रसादस्य तदितः किश्चिदद्भुतम् // 14 // इत्यालापैमिथः स्थिता प्रेमगर्भः क्षणं Page #294 -------------------------------------------------------------------------- ________________ श्रीअमम जिन | चरित्रम् रोहिण्याः // 282 // सर्वोत्कृष्टता नृपः / बलादपि स्वपट्टेभस्यारोप्याग्रासने मुदा // 15 // वसुदेवं खयं पश्चादासने स्थित्वा प्रस्थितः / ध्रियमाणसितच्छत्रो वीज्यमानः प्रकीर्णकैः॥१६॥ भूमिष्ठया क्षोणिभृतां खेचराणां नभस्थया / अन्वीयमानो वाहिन्या स्तूयमानश्च बन्दिभिः॥१७॥ उत्तोरणमुत्पताकमुल्लसन्मंगलावलि / आलोकसंभ्रमोभ्रान्तपौरस्त्रीरुद्धचखरम् // 18 // प्रविश्य शौर्यनगरं वारस्त्रीक्लप्तमंगलः / गत्वा सौधेब्रवीद् वन्धुं कुर्वे किं ? ते प्रियं वद // 19 // पं० कु०॥ वसुदेवोऽवददेव ! त्वत्पदोपासनं विना / नान्यत्प्रियं मे कुरु तत्तदेव प्रीतिरीति कृत् // 20 // एवमस्त्विति भूपेनादिष्टोगाद् धाम्न्यसौ निजे / व्यसृजच्च यथौचित्यं सत्कृत्य खेचरेश्वरान् // 21 // तदन्तःपुरनारीणां * सौधैर्भूपेन कारितैः। द्वितीयमभवत् शौर्यपुरं संख्यातिगैर्वरैः // 22 // खर्गे शक्र इवाप्सरोमिरभितः संसेव्यमानः क्षिती, चक्रीवा| प्रतिरूपरूपसुभगैः स्त्रीणां सहस्त्रैर्वृतः / दुन्दुस्तत्र पुरे स्थितः सह ललद्विधाधरीक्ष्माचरीनारीणां निकरैः सुखान्यनुभवन् कालं बहुं नीतवान् // 23 // हरिवंशावसुदेवहिण्डेश्चोदधृत्य किञ्चन / हिण्डिः श्रीवसुदेवस्य कृतेत्थं स्तात्सतां मुदे // 24 // वसुदेव| हिण्डिः समाप्ता॥ इतः सुचरित्रं भ्रात्रोः कथानायकयोस्तयोः / प्रस्तुतं वर्ण्यते व्यक्तचतुर्वर्गफलोदयम् / / 25 / / इन्दोस्तारागण इव दुन्दोरन्तःपु| रीगणे / निसर्गसुन्दरेऽप्यापाऽऽधिक्यं रूपेण रोहिणी // 26 // जग्राह शौरिः सर्वासां मनः प्राक्तपसो व्ययात् / चित्रं तदव्ययात्तस्य रोहिणी हेलयाऽऽददे // 27 // महाशुकाच्च्युतो राजललितस्य महामुनेः / स्वर्गादवातरजीवो रोहिण्या उदरे क्रमात् / / 28 // सा मुखे विशतः स्वमे हलभृजन्मसूचकान् / हस्तिसिंहेन्दुपाथोधीन निशाशेषे व्यलोकयत् // 29 // सम्पूर्ण समयेऽसूत रोहिणी रोहिणीशवत् / * पुत्रं देहप्रभापूरैश्चलितध्वान्तडम्बरम् // 30 // जरासन्धादयो दिव्योपदानैर्नृपतेः पितुः। दानैस्तैश्चार्थिनामिष्टैः सूनोर्जन्मोत्सवं व्यधुः | सर्ग-६ // 28 // Page #295 -------------------------------------------------------------------------- ________________ // 283 // बलदेवस्यजन्म नारदोत्पत्ति वृन्तान्तकथनं च | // 31 // देहधाम्नोऽभिरामत्वान्नाम्ना रामः प्रतिष्ठितः। पितृभ्यां द्वादशाहान्ते बन्धुभिश्चोत्सवेन च // 32 // अंकादकं स धात्रीणां वजन धात्रीभृतामपि / जगाम क्रमतो वृद्धि कल्पशाखीव जंगमः॥३३।। क्रीडाशैल इवैतसिंश्चन्द्रकान्तमणीमये / आरोहन गुरुमार्गेण सुखेन सकलाः कलाः // 34 // आश्चर्य प्रतिभादर्शस्तस्यैकोऽपि समं व्यधात् / प्रियाणामिव विद्यानां निरालोकनोत्सवम् // 35 // गतावकुटिलोप्येष बिभ्राणोऽपि सुधां मुखे / खेलन्बालोऽपि भोगीवाऽभवत्परभयंकरः // 36 // अथाऽन्यदा श्रीसमुद्रविजयं नारदो | मुनिः। अभ्यागमद्वसुदेवकंसाधरावृतं नृपम् // 37 // तं च सूर्यमिवोद्यन्तं समुद्रविजयादयः। प्रत्युद्गम्य समानचुर_रतिभक्तितः | // 38 // स्थैर्य नीतोऽपि तेषां च महर्षिोरवेण सः / स्वभावादस्थिरोऽन्यत्रोत्पत्य वेगेन जग्मिवान् // 39 // कोऽसावत्यस्थिरः स्फूर्ज तेजासंभारभासुरः / नियुक्त इति कंसेन समुद्र विजयोऽन्वशात् // 40 // अभूद् यज्ञयशाः पूर्व तापसोऽस्मात्पुराद् बहिः। तस्य पत्नी यज्ञदत्ता सुमित्रस्तु तयोः सुतः॥४१॥ वधूः सोमयशास्त्वस्य तत्कुक्षावुदपद्यत / मध्याज्जम्भकदेवानां देवः प्रच्युत्य नारदः | // 42 // सदा ते तापसाः कुलोपवासं काननं ततः / उपेत्य पारणं कुर्वन्त्युच्छेनाऽत्यन्तनिःस्पृहाः // 43 // अशोकस्य तले मुक्त्वा नारदं बालमन्यदा / उञ्छार्थ ते ययुर्भोज्यं ह्यभीष्टं स्वांगजादपि // 44 // अत्यर्ककान्ति तं बालं तदानीं प्रेक्ष्य जुम्भकाः। प्राग्मित्रमवधे त्विा परिच्छायां स्थिरां व्यधुः // 45 // ते देवाश्चिन्तिते स्थाने गत्वाशु वलिताः पुनः। दृष्ट्वा स्नेहाद् गृहीत्वा च तं वैताढयाचलेऽनयन् // 46 // देवानुभावतोऽशोकः स्थिरच्छायस्तदाऽभवत् / प्रसिद्धः सकले च्छायावृक्ष इत्यवनीतले // 47 // वैतात्याद्रेगुहायां तं | बालं संव_ जम्भकाः / अष्टवर्ष महाविद्याः प्रज्ञप्याद्या अशिक्षयन् // 48 // विद्यावलाद् व्योमगामी मोक्षगामी च तद्भवे / एषोऽस्थामवसर्पिण्यां नारदो नवमो मुनिः // 49 // महर्षिः केवलज्ञानी सुप्रतिष्ठः पुरा मम / अस्योत्पत्तिमिमां मूलादाचचक्षे महामुनेः // 283 // Page #296 -------------------------------------------------------------------------- ________________ श्रीअमम // 284 // जिनचरित्रम् देवकीपरिणयनाय मृत्तिकापुरे गमनम् // 50 // कलिप्रियो व्रण इवास्थिरः पारदवत्सदा / मुनिरप्येष पूजार्थी प्रकृत्या किञ्च कोपनः॥५१॥ अवज्ञातर्यवज्ञायाः फलं सद्योऽपि शक्तिमान् / दर्शयत्येष निःशेषविद्यासिद्धिबलोन्मदः // 52 // अभावे वीरयुद्धस्य सपत्नीकलहस्य च / प्रीयतेऽसौ मिथः स्वीयपाणि| पाणिजताडनैः // 53 / / वसुदेवं बालमित्रं स्नेहात्कंसोऽन्यदा बलात् / श्रीसमुद्रमनुज्ञाप्य निनाय मथुरां पुरीम् // 54 // वार्ताः प्रपञ्च यस्तास्ताः प्रेमामृततरंगिणीः। ऊचे तत्रैकदा दुन्दु कंसो जीवयशोन्वितः॥५५॥ पवित्रामृत्तिकेवाऽस्ति नगरी मृत्तिकावती / राजा|ऽस्यां मत्पितृव्योऽस्ति देवकः प्रियसेवकः // 56 // तस्याऽस्ति देवकी कन्या यद्रूपं प्रेक्ष्य कैनहि / मेने कात्यायनीगौरीलक्ष्मीश्चपलमानुषी // 57 // यन्मुखश्रीहृतश्रीकः सकुटुम्बो नखच्छलात् / याचते यां पदोलनोंऽबराखण्डस्थितिं शशी // 58 // सा लावण्याम्बुत| टिनी त्वं च सौभाग्यसागरः / युवयोस्तद्वयोरस्तु संगमो हृदयंगमः // 59 / / तस्याः सहचरो भावी भवानऽनुचरस्त्वहम् / तदेहि | देवकात्प्रार्थ्य तां त्वया परिणायये // 60 / / ममेयं प्रार्थना व्यर्था न कार्या सुभग! त्वया / इति कंसोदितं दुन्दुर्दाक्षिण्यात्प्रत्यपद्यत // 61 / / अथैतौ चलितौ मार्गे दृष्ट्वा श्रीनारद मुनिम् / पूजयामासतुर्भक्त्या जानन्तौ तस्य चेष्टितम् // 62 / / प्रीतोऽपृच्छदसौ कुत्र हेतुना केन चेलतुः / भवन्तावित्युवाचाऽथ वसुदेवः कृताञ्जलिः॥६३॥ देवकस्योद्वाहयितुं देवक्याऽहं तनुजया / चालितोऽसि वयस्येन कंसेनाभ्यर्थ्य सादरम् // 64 // अवादीनारदः पुंसु रूपेणानुपमो यथा / त्वं शौरे ! देवकसुता तथा स्त्रीष्विति निश्चयः // 65 // द्वयोः सरूपयोोंगे धातुर्वैमुख्यदुर्यशः। अद्य प्रमाष्टुंमारब्धं कंसेनारभ्य साध्वमुम् // 66 // वसुदेव ! भवान् दृष्टा देवक्या रूपसम्पदम् / | तत्पादधलीः प्रागूढाः खेचरीरपि मन्यसे // 67 // मा भृद् विघ्नः कुतोऽप्यस्मिन् सत्कार्योपक्रमेऽद्य भोः / अतो गत्वाशु देवक्यै | कथयिष्यामि ते गुणान् // 68 // उक्त्वेति वेगादुत्पत्य स ययौ देवकीगृहम् / तामाशासिष्ट क्लप्सार्चा वसुदेवोऽस्तु ते वरः॥६९॥ // 284 // Page #297 -------------------------------------------------------------------------- ________________ B88 // 285 // वसुदेवः hell वसुदेवः क ? इत्येवं तया पृष्टोऽब्रवीन्मुनिः। युवा विद्याधरीभर्त्ता दशमो वृष्णिनन्दनः // 70 // किं ? बहूक्तैन यद्रूपस्यांशेऽपि | | त्रिदशैरपि / अवापि तुल्यतां सोयं वसुदेव इति स्वयम् // 71 // आख्याय नारदे याते प्राविशद्देवकीहृदि / प्रथम चरमं पुर्यां वसुदे देवक्या वोद्भुताकृतिः // 72 // त्रि० वि०॥ मुक्तसेन्यौ बहिः प्रत्युद्गम्य देवकभूपतिः। कंसशौरी पुरीं नीत्वा सोधेऽध्यासयदासने // 73 // सह जाते साधऽध्यासपदासन // 72 // विवाहे | निवेष्यैष तयोरग्रेऽपृच्छदागमकारणम् / कंसोऽशंसद् याचितुं त्वामागमं शौरये सुताम् // 74 // कन्या ह्यवश्यं दातव्या वराय सतु कंसेन मदुर्लभः / तदनुरूपः सचाऽयं श्रीशौरिरेव नापरः // 75 / / अवादीद्देवको नायमाचारः कन्यकाकृते / यद्वरः स्वयमायातीत्यतो दास्ये थुरा पुर्यां | सुतां नहि // 76 // श्रुत्वेति तौ सवैलक्ष्यौ कटकं निजमीयतुः। प्राविक्षद्देवकस्त्वन्तःपुरमात्मेव कर्मवान् // 77 // स तत्र पुत्र्यै देवक्य नीतो |कतानत्यै मुदा ददौ। इत्याशिषं स्वानुरूपं त्वं वत्से ! वरमाप्नुहि // 78 // कंसस्य प्रार्थनां स्वस्य निषेधं देवकोऽप्यथ / आख्यदैव्यै || सपत्रिका साऽप्यरोदनिशम्य तत् // 79 / / तयोर्भावं वसुदेवे ज्ञात्वोचे देवकः पुनः। युवां विषीदतं मास प्रष्ठुमेवागतोऽस्मि यत // 40 // ऊचे देव्यपि देवक्या वसुदेवो वरो वरः / अस्याः पुण्यरसावत्र बुवूर्षुः स्वयमागमत् // 81 / / तयेत्युक्तः कंसशौरी स सम्मान्य स्वमंत्रिणा / ऊचे वयं त्वदायत्ता देवकी देव ! कीदृशी // 82 // तारं तारं गीयमानैः कलैर्दुबलमंगलैः / वाद्यमानैः पञ्चशब्दैनिस्वानस्वानमंजुलैः॥८३।। स्वकरांश्थामरान् कृत्वाऽऽतपत्रं च वपुनिज / सेव्यमानस्य सौभाग्यजितेनेव क्षणेन्दुना // 84 // चलद्गजघटाव्याजाजंगमन्वमुपेयुषा। विंध्येनेवान्वीयमानस्यौन्नत्यविजितश्रिया // 85 / / वसुदेवकुमारस्य कुमारस्येव कौतुकात् / हर्षोत्कर्षयजा |चक्रे श्रीमद्देवकभृभुजा // 86 // मुदापि नारदाख्यातगुणोद्यदनुरागया। देवक्या सह विवाहः शुभेऽहनि महोत्सवात् / / 87 // पं० // 285 // कु०॥ ददौ स्ववर्णादिकं भूरि दशार्हस्याथ देवकः / गोकोटियुक्तं नन्दं च दशगोकुलनायकम् / / 88 / / वसुदेवोऽपि सानन्दः सनन्दो Page #298 -------------------------------------------------------------------------- ________________ श्रीअमम जिन चरित्रम् विडम्बिता // 286 // देवकीयुतः / निन्ये कंसेन मथुरापुर्यां सौहार्दवृद्धये // 89 // सुहृद्विवाहहर्षोत्थं कंसस्तत्रोत्सवं व्यधात् / अमानमदिरापानमत्तनृत्यद्वधूजनम् // 90 // अतिमुक्तो मुनिः कंसानुजः प्रागात्तसंयमः। आगात्तपशः कंसगृहे पारणकारणात् // 91 / / कंसप्रिया तमायान्तं तदा प्रेक्ष्य मदाकुला / साधू साधूत्सवदिने देवराऽद्यागतोऽसि भोः॥९२॥ द्रुतं तदेहि नृत्याव इत्याधुच्छंखलं बहु / उक्त्वा व्यडम्बय| त्कण्ठे लगित्वैनं गृहस्थवत् // 93 / / युग्मम् // प्रोचे सोऽपि मुनिर्ज्ञानी यदर्थोऽयं महोत्सवः / तद्गर्भात्सप्तमाद् भावी मृत्युः पत्युः पितुश्च ते // 94 // वाचं जीवयशाः श्रुत्वा तां वज्राघातदुःसहाम् / साध्वसान्निर्मदीभूता द्रुतं मुक्त्वा मुनीश्वरम् / / 15 / / गत्वकान्ते स्फु| रत्खेदं कंसायेदं न्यवेदयत् / सोऽपि दध्यौ भवेन्मोघमपि वज्रं न साधुगीः // 96 // यावन्न कोपि वेत्त्येतद्याचे तावदनागतम् / सप्ताऽपि देवकीगर्भान् दुन्दुं स हि सुहृन्मम // 97 // याचितश्चेन्न मे दाता शौरिस्तानऽन्यथा तदा / स्वक्षेमाय यतिष्येऽहं नीतेस्त| स्वमिदं खलु // 98 // विमृश्येत्यमदोप्येष नाटयन्नटवन्मदम् / दुरात्कृताञ्जलिः शौरेः पार्श्वमागात् प्रियान्वितः // 99 // अभ्युत्थाय दशाहेण सत्कृत्य प्रतिपत्तिभिः / अध्यास्य स्वान्तिके पृष्ठे परामृश्य च पाणिना // 1500 / ऊचे ससम्भ्रमं कंस ! सुहृत्प्राणप्रियोऽसि | मे / विवक्षुरसि चेत् किश्चिद् ब्रूहि कुर्वे यथाशु तत् // 1 // युग्मम् // श्रुत्वेति कंसो भ्रत्कुंस इवाऽऽविकृतसम्मदः। ऊचेऽग्रेऽपि जरासन्धात्मजां दापयिता त्वया // 2 // सखे प्रतिष्ठां नीतोऽस्मि महिष्ठां प्रार्थये ततः। त्वं गर्भान् सप्त देवक्या जातमात्रान् ममापये // 3 // युग्मम् / / इत्थं धूर्तेन तेनैष प्रार्थितश्चाटुकारिणा / स्वभावशरलात्मा तद्वसुदेवोऽस्य कैतवम् // 4 // दैवादजानन् शिशुवत्तद्वचः प्रत्युपद्यत / मन्ये द्वावष्यकार्यतां कर्मणा भाविना द्वयम् // 5 // देवक्यपि तदा नौवत्तत्त्वाब्धेरुपरि स्थिता / ऊचेऽस्त्वे | नान्तरं ते शौरेश्च तनुजन्मनाम् // 6 // योजितौ स्वस्त्वयैवावाम् / विधिनेवाऽधुना ततः। कंस ! किं ? शंकित इवाऽनधिकारीव चा तिमुक्तमुनेझते स्ववधवृत्तान्ते कंसस्य देवकीसप्तगर्भ| याचनायाः कृतः स्वीकारो ना सर्ग-६ // 286 // Page #299 -------------------------------------------------------------------------- ________________ सायै जवदः // 7 // शौरिः प्रीतिस्वादुरसातिमात्रग्रहिलीकृतः। ऊचे सन्तु सप्तगर्भाः कंसाधीनास्तव प्रिये // 8 // सखे ! महान् प्रासादोज्य॥२८७॥ मित्युच्चः क्षीववद् वदन् / दशाण समं पीत्वा सुरां कसो गृहं ययौ // 9 // अतिमुक्तकवृत्तान्तं पश्चादाकर्ण्य वृष्णिमः / सत्यवाक् | आराद्धनैगचिखिदे हाऽहमृजुः कसेन वञ्चितः // 10 // मेषिणा इतश्चेभ्यो नाग इति श्रीभद्रिलपुरेऽभवत् / तस्याहतस्य सद्धर्मेऽनलसा सुलसा प्रिया॥११॥ बाल्ये तस्याश्चातिमुक्तश्चारणः साधु- दत्ताः सुलराख्यत / पित्रोरिन्दुमुखी निन्दुरेवेयं भाविनी सुता // 12 // शक्रस्य पत्त्यनीकेशो नेगमेषी तया सुरः। आराद्धस्तपसा तुष्टः पुत्रान् देवक्याः शप्रार्थ्यत जीवतः॥१३॥ नश्यत्प्रसूतेरस्याश्च तपसा प्रवणीकृतः। सोऽवधिज्ञानतो ज्ञात्वेत्याख्याति स्म मनोमुदे // 14 // कसेन याचि षट्पुत्राः a तान् हन्तुं छलतो देवकीसुतान् / अहं ते गर्भसंचारादास्ये निन्दोः स्वकर्मतः // प्रतिज्ञायेति देवेन स्वशक्त्या तुल्यकालता / देवकीसु-IN लसाऽपत्यप्रसवाय विनिर्ममे // 16 // समं ते सुपुवाते च देवक्याः पद्सुतान् क्रमात् / ददौ देवः सुलसायै देवक्यै सौलसान्पुनः // 17 // दृषद्यास्फाल्य कंसोऽपि निन्दोः पुत्रान्मृतानपि / मारयंस्तानऽमोदिष्ट निकृष्टजनधूर्वहः॥१८॥ वर्द्धन्ते स्म च देवक्याः षद पुत्राः सुलसागृहे / तस्या एव प्रमोदिन्याः स्तन्यापीति सुखोद्धराः // 19 // नाम्नाऽनीकयशोऽनन्तसेनावजितसेनकः / निहतारिदेवयशाः शत्रुसेनश्च ते श्रुताः॥२०॥ अहो तु कर्मणां शक्तिीवो दक्षोऽपि तेन यत् / उपायैर्वञ्च्यते तस्तैः कंसो निन्दोः सुतैर्यथा | // 21 // सिंहपद्मसरःसूर्यविमानाग्निगजध्वजान् / मुखे प्रविशतः सप्त कृष्णजन्मनिवेदकान् // 22 // स्वमान्निशान्ते प्रैक्षिष्ट ऋतुस्नाताऽथ देवकी / पत्ये प्रबुद्धा चाचख्यौ व्याचख्यौ सोऽपि तानिति // 23 // युग्मम् / / निर्भयं सिंहवद् राजहंसैः सेव्यं सरो यथा / // 287 // मार्चण्डमिव निदोषं विमानमिव निर्मलम् // 24 // समिद्दीप्तं वन्हिमिव दानशौण्डं गजेन्द्रवत् / गुणोत्कलं ध्वजमिव प्रिये, त्वं पुत्र Page #300 -------------------------------------------------------------------------- ________________ श्रीअमम जिनचरित्रम् गंगदत्तजी // 288 वकृष्णस्य जन्म नन्द गोकुले नयनं च * माप्स्यसि // 25 // युग्मम् // तस्याः कुक्षौ गगदत्तजीवः शुक्राच्च्युतोऽजनि। रत्नं रत्नावनीवान्तगूढं गर्भ बभार सा // 26 // प्राक्- | * तपोवृत्तसौभाग्यादत्यभीष्टं निजात्मवत् / तं माता वर्द्धयामास सुखं सम्पूर्णदोहदा // 27 // ततो नवसु मासेषु दिनेष्वष्टिमेषु च / गत गतेषु श्रावणसिताष्टम्यामद्धे निशः स्फुटे // 28 // नव्यं द्यौरिव पाथोदं कल्पवल्लीव पल्लवम् / विदूरो:वाऽश्मगर्भ सरसीवासितोत्पलम् | // 29 // दलत्कजलकृष्णाभिरपि देहस्य कान्तिभिः। चित्रं तन्वन्तमुद्योतं स्ववंशव्योनि भानुवत् // 30 // कालरात्रिं तु शत्रूणां पुष्णन्तं भानुपुत्रवत् / अस्त देवकी सूनुमनूनं दिव्यलक्षणैः // 31 // च००। पुण्यलक्ष्मीनिधेस्तस्य सान्निध्य देवता व्यधुः / अखण्डप्राक्तपोवृत्तिपरिक्रीताः सुपत्तिवत् // 32 // अंगरक्षवदस्यैताः सर्वत्र सहगाःसदा / अंगरक्षासदाधानाबहिःस्थान् कंसयामिकान् // 33 // स्वशक्त्या चक्रिरे निद्रामुद्राविद्राणलोचनान् / निश्चष्टान् लेप्यघटितानिव पीतविषानिव // 34 // युग्मम् / तदाहूय प्रियं प्रोचे देवकी | मित्ररुपिणा / कंसेन वैरिणा नाथ ! यद्वाचा बद्धो भवान् पुरा // 35 // मूर्खवच्च सुतांस्तान्पट् हन्यमानानुपक्षत / तत् किं ? युक्तमभृत् पक्षिपशुभ्योऽप्यतिनिर्दय ! // 36 // इदानीं माययाप्येनं रक्ष तस्मात्सुतं यतः / माययाऽपि जिनः पुण्यमेवोचे प्राणिरक्षिणाम् // 37 // कसं तद्यामिकान् बुद्ध्या वञ्चित्वा नन्दगोकुले / नीत्वेमं मे सुतं मुश्च मित्राशां मुश्च चन्द्रवत् // 38 // गृहे मातामहस्येव * तस्य वर्द्धिष्यते सुखम् / पुत्रो मे जीवतैकेनाऽप्यन्वयो ज्ञापयिष्यते // 39 // मत्तोऽप्यधिकवात्सल्या यशोदा जननीव च / पाल यिष्यति मे पालमावालक्ष्मेव भूरुहम् / / 40 // स्नेहाद्रो वसुदेवोऽपि तां स्तुवन् साधु साध्विति / निरगात्तद्गृहाद् वालं गृहीत्वा सप्तयामिकान // 41 // सन्निधिस्थाः शिशोस्तस्य देवताछत्रधारणम् / पुष्पवृष्टिं व्यधुर्दीपैरुद्योतं चाष्टाभिः पथि // 42 // यान्त्यो धवलवृषभरूपेणाऽग्रेऽस्य देवताः / प्रच्छन्नं गोपुरद्वारकपाटानुदजीघटन् // 43 // गोपुरे चोग्रसेनेन काष्ठपञ्जरवर्तिना / सम्पाप्तः प्रत्यभि सर्ग-६ // 28 // Page #301 -------------------------------------------------------------------------- ________________ // 289 // मासे व्यतीते यशोदापार्श्वपुत्रवीक्षणाय देवक्या गमनम् | ज्ञाय जाग्रताअच्छि वृष्णिसूः // 44 // किमेतदिति सोऽप्यस्य बालं बालार्कतेजसम् / दर्शयित्वाऽवदत्तुष्टः कष्टच्छेदोमुतस्तव // 45 // भावी पुत्राभिधाच्छन्नं शत्रु कंसं हनिष्यतः / परं रहस्यं नाख्येयं त्वयेदं कस्यचिन्नृप / / 46 // त्रि०वि०॥ श्रुत्वेत्यनुमतस्तेन दुन्दुनन्दगृहं ययौ / तस्य प्रिया यशोदापि तदैवाजीजनत्सुताम् // 47 // यशोदायाः सुतं शौरिः समादाय तत्सुताम् / देववत् देव| कीपाश्व द्रुतं पुत्रपदेऽमुचत् // 48 // कृत्वेति निर्गते शौरौ प्रबुद्धाः कंसयामिकाः / दृष्ट्वा पुत्रीं गृहीत्वा च कंसस्य द्रागड्ढोकयन् an49 // कंसस्तं सप्तमं गर्भ स्त्रीरूपं प्रेक्ष्य निर्भयः / विधाय छिन्ननासाग्रं मुनेर्ज्ञानं हसन् मृहुः // 50 // तैरेवाऽममुचत्तूर्ण देवक्या * एव सन्निधौ / पुनर्जातामिवैतां साऽप्यन्तर्मत्वा मुदं ययौ // 51 // युग्मम् // कृष्ण इत्युल्लाप्यमानः कृष्णांगत्वेन गोमिभिः / स बालो देवतारक्ष्यमाणोऽवर्द्धत गोकुले // 52 // मासेऽतीते सुतं द्रष्टुं सोत्कंठा देवकी पतिम् / आपृच्छत्सोऽपि कंसातिसंधानायैवमा| दिशत // 53 // रजनौ प्रकाश्य गोपूजाव्रतं स्त्रीभिर्वृता ब्रजेः / अर्चन्ती गोपथे गास्त्वं गोकुलं साऽकरोत्तथा // 54 // पुण्यलक्ष्मीगृहं | तत्र दशाहस्येव जंगमम् / पृथुवक्षःकपाटाग्रदत्तश्रीवत्सतालकम् / / 55 // नीलन्नीलोत्पलदलश्यामलद्युतिडम्बरम् / अम्भोधिमिव पुंरूपं शंखचक्रमनोहरम // 56 // उत्फुल्लपुण्डरीकाक्षमस्ताघं यमुनौघवत् / देवकी मुमुदे वीक्ष्य यशोदांकस्थितं सुतम् // 57 / / त्रि.वि०॥ तस्मिन् मरकतादर्श इवानामृष्टनिर्मले / पुत्रे ऽन्यपुत्रिणीभ्यः स्वं द्रष्टुं शृंगारगौरवम् // 58 // गोकुले नित्यमेति स गोऽर्चाव्याजेन देवकी। लोके तदादि गोपूजाव्रतं प्रावर्तत क्षितौ // 59 // युग्मम् // पितुर्वैरात्सूर्पणख्यात्मजे शकुनिपूतने / अक्षमे वसुदेवस्यापकारे| ऽद्रेरिवैलिके // 60 // खेचर्यावपि शाकिन्याविवाकृत्योद्यते तदा / विद्यया तत्सुतं ज्ञात्वा यशोदानन्दवर्जितम् // 6 // निहन्तुं गोकुले K कृष्णमेकाकिनमुपेयतुः। ऋणिभिवैरिभिर्वप्तुः सूनुरर्भोऽपि शोध्यते // 62 // त्रि०वि०॥ शकुनिः शकटे स्थित्वा कृष्णेऽधःस्थे कटु // 289 // Page #302 -------------------------------------------------------------------------- ________________ श्रीअमम जिन // 29 // ताभिः व्यरौत् / अपीप्यत्वं पूतना तु क्ष्वेडलिस स्तनं निजम् // 63 // तस्य सन्निहिताभिस्तु देवताभिः शिशोर्वपुः / आविश्याऽवधिषातां द्राक् तेनैव शकटेन ते // 6 // नन्दोऽद्राक्षीत्कुशलिनं कृष्णमेकं समागतः / शकटं तच्च पर्यस्तं विद्याधौँ च ते हते // 65 / / स * चरित्रम् | क्षुब्धः कृष्णमादाय गोपान् साक्षेपमूचिवान् / पर्यस्तः शकटः केन के हते च स्त्रियाविमे // 66 // गोपा अप्येवमाचख्युबलिना शकुनिपूतबालकेन ते / पर्यासि शकटो नार्यावपि नीते यमान्तिकम् // 67|| श्रुत्वा तन्मुषितोऽस्मीति वदन्नंगेषु केशवम् / नन्दः प्रेक्ष्याऽक्षतं नयोः कृतो | खेदाद् यशोदामित्यवोचत // 68 // बालस्त्वया न मोच्योऽयमेकाकीह कदाचन / अपाये यत्पतन्त्रद्य स्तोकान्मुक्तः स्वभाग्यतः॥६९।। विनाशः विलुठत्स्वपि कुम्भेषु न घृतस्य त्वयैककः / कृष्णो विमोच्यः शोच्यः स्याद्यदात्माऽमुं विनावयोः // 70 // तदाकर्ण्य यशोदापि || कृष्णदेवकृत्वोत्संगे शिशुं जवात् / पृच्छन्ती न क्षतोऽसीति सर्वांग वीक्ष्य सस्वजे // 71 // तं स्वजीवितवद्दभ्रे यशोदा सादरा स्वयम् / सदोत्सहिष्णुः कृष्णस्तु छलेनेतस्ततो ययौ // 72 // बढेनोदुखले दाम्ना बद्धा तमुदरेऽन्यदा / यशोदा तद्गतेस्त्रस्ता प्रतिवेशिगृहेऽग| मत् // 73 // स्मृत्वा पैतामहं वैरमेत्य सूर्पकभूस्तदा / तं बालं पेष्टुमन्योन्यं जगामाऽर्जुनयुग्मताम् // 74 // भक्त्वाऽर्जुनौ तस्य माथः कृष्णदेव्याऽथ निर्ममे / कृष्णोऽर्जुनौ बभञ्जतौ गोपैरित्युदघुष्यत // 75 / / श्रुत्वा यशोदानन्दौ तत्समागत्य ससम्भ्रमम् / धूलीधू| सरसर्वांगं कृष्णं प्रीत्या चुचुम्बतुः // 76 / / बद्धा यदुदरे दाम्ना नाम्ना दामोदरस्ततः / सोऽभाणि वल्लवीप्रीतिपल्लवी गोकुले जनैः ||77 // शृंखलीकृतदोर्दण्डः प्रचण्डः स बलादपि / कुष्टा शिखरिणं मन्थमेकोऽपि प्रौढचापलः // 78 // गोपेन्द्रैः सुमनःकोटियुक्तः | स्नेहार्द्रमानसैः / अवार्यमाणः कुतुकोदश्चदक्षैर्विशेषतः // 79 // मन्थनीभ्योऽभोनिधिभ्यो दधिसाराणि रत्नवत् / आददे निददे चानु- // 290 // | गामुकेभ्यो निजेच्छया // 8 // त्रि०वि०॥ स्वैरं क्रीडन् हसन् जल्पनाहरन् प्रहरन्नपि / मार्गे चलन्वलंस्तुष्टथै केषां नाऽभूत्स गोकुले Page #303 -------------------------------------------------------------------------- ________________ // 29 // कृष्णरक्षणाय गोकुले रामस्य मोचनम् | // 81 // बहिबजन्तं नापायभीतास्त धर्तुमैशत / अनुजग्मुर्गुणाकृष्टा गोवद् गोष्ठजनाः पुनः // 82 // श्रुत्वा शतांगशकुनिपूतनार्जुनघातजाम् / सूनोः कथां च वसुदेवश्चिन्तयामासिवानिति // 8 // मया घनागमेनेव धनसंवृत्तिडम्बरैः / चन्द्रवद्गोपितोऽप्येष स्फूर्जन्नस्ति स्वतेजसा // 84 // कंसो राहुरिवैनं मा ज्ञासीनिःकारणाऽसुहृत् / उपाद्रौषीच्च मा पापः शश्वत्क्रोयनिकेतनम् // 85 // अहं तदस्य रक्षायै रौहिणेयं निरोपये / न तद्योग विनाऽन्येन दुर्ग्रहोऽसौ निषिध्यते // 86 / / वृष्णिमूरिति निश्चित्य राममुद्दामविक्रमम् / आनाय्य शौर्यनगरान्निवेद्यास्य यथातथम् / / 87 // शिक्षा रक्षाविधौ दत्वा कलाकौशलशालिनम् / यशोदानन्दयोः कृष्णद्वितीयं सुतमार्पयत् // 48 // युग्मम् / / कान्तौ सहेलं खेलन्तौ रामदामोदरौ ततः / रेजाते गोकुले व्योम्नि सूर्याचन्द्रमसाविव // 89 // सकलोऽपि स्वयं कृष्णः प्राप्य श्रीरामतः कलाः / अधिकं सकलो जज्ञे मंत्रो ध्यातुः कला इव // 90 // कृष्णः प्रकृत्या शूरोऽपि समग्रेष्वायुधेषु तु / / रामेण कारिताभ्यासः सपक्षोहिरिवाशुभत् / / 91 // तन्वा दशधनुर्मानौ कलाभ्यासेषु तौ मिथः / धत्तःस व्यतिहारेण गुरुतां शिष्य| तामपि // 12 // शब्दार्थाविव तौ भिन्नावपि बौद्धमताश्रयात् / अभूतां नित्ययुक्तौ तु मीमांसोक्ताविवाऽनिशम् // 9 // सभ्यतामभ्यु* पेयुश्च वृद्धा नन्दादयस्तयोः / गोपास्त्वाढौकयन्नन्ये शस्त्रोपकरणादिकम् // 94 // रामकृष्णरुची रामकृष्णौ यदुकुलश्रियः / तौ नेत्र-1* भृतौ शरलस्खाभावाद्विश्वहर्षदौ // 95 // चित्रं व्यवधिजन्मानावपि व्यवधिवर्जितौ / समक्रियौ समदुःखसुखौ नित्यं बभूवतुः॥९॥ युग्मम् // उद्दाम गच्छतो दृप्तान् वृषभान् पथि वालधौ / शिशुरप्यग्रहीत कृष्णः सतृष्णः केलिकर्मसु // 97 // रामस्तस्य बलं जानन् न्यषेधयन्न कदापि तम् / खपटी न्युञ्छनीकृत्य प्रत्युतैक्षत संस्तुवन् // 98 // मर्त्यत्वेऽपि तयोर्देहलावण्यामृतपानतः / प्राप्यानि मिषतां गोप्योऽहरन्नप्सरसा मदम् // 99 // कैरवोत्पलरूपौ तौ विकसन्मुखसौरभौ / असेविपातां गोपीभिभुंगीवत्त्यक्तकर्मभिः // 1600 // कृष्णो यथा यथा वृद्धिं नव्याम्भोद इवासदत् / शिखण्डिन्य इवोन्मादं दधुर्गोप्यस्तथा तथा // 1 // विकारमविकारोऽपि Page #304 -------------------------------------------------------------------------- ________________ जिन श्रीअमम- रोपयामास चेतसि / चित्रं दृष्टोऽपि गोपीनां कृष्णः कृष्णेक्षुदण्डवत् // 2 // मण्डलैननृतुर्गोप्यस्तं मध्येकृत्य कौतुकात् / रंगाचार्य इवो चालान् रामस्तालानवीवदद् // 3 // तं नेत्रसुभगं गोपस्त्रियो गोपितमन्मथाः / बालव्यवहृतिव्याजादालिलिंगुर्मुहुर्मुहुः // 4 // अनाक्- चरित्रम् | तोऽपि साकृतैः कृष्णोऽखेल्यत खेलनैः / पणीकृत्य परीरम्भ हठाद् गोपांगनाजनैः // 5 // अव्यक्तं कृष्ण कृष्णेति जल्पन्त्यस्तस्य कृष्णराम॥२९२॥ He वक्षसि / एत्य गोपस्त्रियः पेतुर्मदिरोन्मादकैतवात् // 6 // आसेवने यथा गोष्ठस्त्रीणां तस्येक्षणेऽक्षिणी / आस्तां तथा गुणस्तोत्रश्रुत्यो योः क्रीडा गोकुले जिह्वाश्रुती अपि // 7 // कृष्णेन हृतचित्ताश्च काश्चिद् गोदोहनं भुवि / कुर्वतीर्लज्जयामासुः क्षीरपाणोत्सुकाः सुताः // 8 // यान्तं परा| छमुख काश्चित्तं कर्तुं स्वस्य सम्मुखम् / अस्थानेऽनाटयन भीतिं स हि भीताभयप्रदः // 9 // मयूरपिच्छालंकारो नृत्यन् वेणु च वाद यन् / गोपालीभिः समं कृष्णोऽगायद् गोपालगुर्जरीम् // 10 // यमुनाहदमध्यस्थान्यपि पद्मानि हस्तिवत् / उद्धृत्य गोपीः करिणी-MAS | रिव कृष्णो व्यभूषयत // 11 // वेणुस्वराहृतेरेणकरेणुभुजगैरसौ / अनुजग्मे वने नेत्रगतिकान्तिजितरिव // 12 // चुम्बकोपि स गोपीनां पीनांसस्थलखेलनः / सरशल्यं दुराकर्ष हृदि चिक्षेप कौतुकम् // 13 // तं भ्रामकमनुभ्रेमुः प्रेमग्रहिलमानसाः / प्रौढगोपांगनाः सार-Ide पत्रीवत्कठिना अपि // 14 // तव बन्धुरसौ कृष्णो हरत्यक्षिगतोऽपि नः / चेतोरत्नमिति च्छेका रामं पर्यन्वयुञ्जत // 15 // पूर्व तपोव्ययक्रीतसौभाग्यातिशयादसौ / नित्यं नव इवानन्दाद् गोपीवृन्दैरमन्यत // 16 // हर्ष नन्दयशोदयोनवनवैर्लीलायतैस्तन्वतः, श्रीरामेण गरीयसापि लघनेवाऽन्वीयमानस्थितेः / गोपिभिः सह खेलतःसुखसुखेनैकादशैकाहवत , वर्षाण्येवमगः परिप्रथयतः कृष्णस्य |गोपालताम // 17 // अममचरिते भाविन्येवं तयोः सहजन्मनोजेनयितुरिदं वृत्तं दुन्दोस्तुरीयभवस्थितौ / तनुजनितया तस्यैव द्योः // 292 // | शुभैरवतीर्णयोरपि बलहरीत्याख्याविख्यातयोश्चरितं मुदे // 18 // सर्ग-६ 18958*48*** Page #305 -------------------------------------------------------------------------- ________________ इत्याचार्यश्रीमुनिरत्नविरचिते श्रीअममस्वामिचरिते महाकाव्ये चतुर्थभवे वसुदेवकनकवतीपरिणयनतत्पूर्वभवनलदवदन्तीकथारोहिणीविवाहबलदेवोत्पत्तिवसुदेवहिण्डिनिर्वाहश्रीसमुद्रविजयराजसमागमशौर्यपुरप्रवेशनारदोत्पत्तिमथुरागमनदेवकीपरिणयनकृष्णजन्म नन्दगोकुलानयनतद्बाल्यलीलावर्णनः षष्ठः सर्गः // पं० 1625 // इति श्रीअममस्वामिचरित्रे महाकाव्ये प्रथमो विभागः। Page #306 -------------------------------------------------------------------------- ________________ प्राप्तिस्थानंमास्तर न्हालचन्द्र ठाकरशी मु.लींच. .. (वाया महेसाणा)