SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ // 129 // अश्वपूर्वभव निवेदनम् सोऽशात् प्रत्यग्विदेहेऽभूत् पद्मिनीखण्डपत्तने / जिनधर्माभिधः श्रेष्ठी महाजनशिरोमणिः ॥९॥शैवः सागरदत्तोऽस्य वयस्यो भद्र| कत्वतः / सार्द्ध तेन गतश्चैत्येऽशृणोत्साधुमुखादिति // 10 // कारयेद् योऽर्हतां विम्बं बोधिस्तस्य न दुर्लभा / तन्निर्माप्याथ सौवणं | | चैत्यं सोऽतिष्ठिपन्नवम् // 11 // बहिःपुरस्य तस्यासीत्पुरा तेनैव कारितम् / शैवमायतनं तत्र स ययावुत्तरायणे॥१२॥ शिवार्चकैस्तत्र पूर्वसंचितास्स्त्यानसर्पिपः / कुम्भाः प्रारेभिरे कष्टुं सप्पिष्कंबलसत्वरैः / / 13 / / अधस्तेषां च कुम्भानां पिण्डीभूयोपदेहिकाः। आसन् | kole विलनास्ताः संख्यातीताः पेतुश्च वर्मनि // 14 // संचरद्भिश्चूर्यमाणाः पूजकैरवलोक्य ताः / प्रमाष्टुं कृपया वस्त्रेणोपाक्रामत सागरः | ||15 / / किं शिक्षितोऽसि ? रे श्वतभिक्षुकैरिति जल्पता / एकेन पूजकेनाहिघातं ता जधिनरेऽखिलाः॥१६॥ तच्छिक्षार्थं तदाचार्यः | | मुखमैक्षत सागरः। तत्राप्युपेक्षके दध्यौ धिगहो निर्दया इमे // 17 // गुरुबुद्ध्या कथं पूज्या ? ये स्वं शिष्यं च दुर्गतौ / नयन्त इति | तद्धम्म मुक्त्वा जैनो बभूव सः // 18 // युग्मम् / / व्यवहत्तुं गतश्चम्पां सोऽन्यदा चैत्यवन्दनाम् / कृत्वा सप्राभृतः पूर्वभवे मां नृपमैक्षत // 19 // मया साधम्मिकत्वेन सत्कृतः सौहृदं मयि / स दधौ जिनधर्मे च स्थैये मदहुमानतः // 20 // ततोऽसौ स्वपुरे गच्छन् मार्गे ग्लानोऽभवद् भृशम् / पार्श्वस्थाः स्वजनाश्वास्य जैन धर्ममदूषयन् // 21 // प्रोचुश्च रुद्रजापं वं कारयाशु यथा पटुः / भवसीति | तथाकृत्वा नीरुग् दैवादऽभूत्स च // 22 // युग्मम् / / ततो मन्दादरो जैनधर्मेऽभूत्सागरो हृदि / चके जैनेषु दाक्षिण्यात्स प्रणामादि केवलम् / / 23 // एवं स त्यक्तसम्यक्त्वो महारंभपरिग्रहः / आा विपद्य तिर्पक्षु भ्रान्त्वाश्वोऽयमजायत // 24 // राजन् ! पूर्वभवेऽनेनाईद्विम्बं यद् व्यधाप्यत / तत्प्रभावादसौ बोधं प्राग्मित्रं मद्गिराऽऽसदत् / / 25 // जाति स्मृत्वाऽऽत्तसम्यक्त्वोऽसौ लब्धाणुव्रतः | क्रमात् / सचित्तविरतो मृत्वा भावी कल्पेऽष्टमे सुरः // 26 // देवोऽश्वबोधस्थाने च चैत्यं मे प्रतिमामपि / विधायाऽश्वबोधाख्यं तीर्थ // 129 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy