________________ // 185 // * पुरोधसा // 99 / / प्रागेवं सगरस्तत्राऽवदद् ग्रन्थोदितैरिह / भवेद् यो लक्षणे-नस्त्याज्यो वध्यश्च सोऽखिलैः // 600 // त्रिषु विपुलो * | गम्भीरस्त्रिप्वेव पन्नतश्चतईखः / सप्तसुरक्तो राजा पञ्चसु दीर्घश्च सूक्ष्मश्च // 1 // नाभिः स्वरः सत्त्वमिति प्रशस्तं गम्भीरमेतत् त्रितयं | अपमानेन नृपाणाम् / उरो ललाटं वदनं च पुंसां विस्तीर्णमेतत्त्रितयं प्रशस्तम् / / 2 / / वक्षोऽथ कक्षा नखनासिकास्यं कृकाटिका चेति पडुन्नतानि। बालतपसा | हस्खानि चत्वार्यथ लिंगपष्ट ग्रीवा च जंघे च हितप्रदानि // 3 // नेत्रान्तपाद-करताल्वधरोष्ठजिह्वा रक्ता नखाश्च खलु सप्त सुखाव | मधुपिगो देवो जातः | हानि / सूक्ष्माणि पश्च दशनांगुलिपर्वकेशाः, साकं त्वचा कररुहाश्च न दुःखितानाम् // 4 // हनुलोचनबाहुनासिकाः, स्तनयोरन्तरमत्र | सगरवैर| पञ्चमम् / इति दीर्घमिदं तु पञ्चकं, न भवत्येव नृणामभूभुजाम् / / 5 / / अवाचयत् संहितां तां पुरोधाः स यथा यथा / निर्लक्षणो * नियतिनाथ | मधपिंगो जिहेति स्म तथा तथा / / 6 / / निययौ मधुपिंगोऽथ सभामध्यान्नमन्मुखः / सुलसाऽनलसा वबे सगरं त्यक्तसंगरा तेन पर्वत|तयोविवाहे संवृत्ते ययुः सर्वे यथागतम् / मधुपिंगोप्यपमानात्सद्यस्त्यक्त्या नृपश्रियम् / / 8 / / कृखा बालतपो मृत्वा स जज्ञिवान् सुरेषु च / | महाकालाख्यया पष्टिसहस्राणामधीश्वरः // 9 // न्यकारकारणं खस्य सुलसायाः वयंवरे / अज्ञासीत्सगरोपज्ञमवधिज्ञानतोऽथ सः॥१०॥ लोके यज्ञ हिंसा जिघांसुः सगरराज्ञोऽन्यांश्च क्रोधेन सोऽसुरः। छिद्रमन्वेषयन् शुक्तिमत्या नद्यास्तटे स्थितम् // 11 // अद्राक्षीत्पर्वतं निर्वासितपौरवि-12 | प्रवर्तिता पादिनम् / विप्ररूपेणावतीर्य सप्रश्रयमदोऽवदत् / / 12 / / युग्मम् / / अहं क्षीरकदम्बस्य मित्रं शाण्डिल्यसंज्ञकः / गोतमस्यान्तिकेऽपाठीन्मया सह भवत्पिता // 13 // अत्रागां त्वां नारदेन श्रुखा पौरैश्च धर्षितम् / समर्थयिष्ये त्वत्पदं विश्व मंत्रःप्रतारयन् // 14 // उक्त्वेति सहितस्तेन सोऽसुरो निखिलान् जनान् / पापात्मा नरकं नेतुं कुधर्मेण व्यमोहयत् // 15 / / रोगान् भूतादिदोषांश्चासुरो लोके विनि- // 185 // मे। तुष्टाव पर्वतमतं सर्वत्रैवास्तदूषणम् / / 16 / / रोगशान्ति पर्वतोऽपि शाण्डिल्यादेशतोऽकरोत् / खमतेऽस्थापयल्लोकमुपकृत्योपकृत्य च पासुः सगरराज्ञोऽन्यांश्च क्रोधेन सोऽसःTणखस सुलसायाः वयंवरे / अज्ञासीमा सजाज्ञवान् सुरेषु च ।।पक्षस्वीकारे