________________ // 179 // | रसकूपे चारुदत्तस्योत्तरणम् इस पापेनाडामदिनकर मानक प्रविनिमाविशत लिंगिना / रसकूपान्तिकं प्राप्तौ दिष्टयाऽऽवामविलम्बितौ // 86 // तद्वत्स ! गच्छ ख मध्ये मद्धृता मञ्चिकां श्रितः / आदत्व रज्जुबढ़ेनाऽमुना रसमलावुना // 87 // चलयेः सिद्धकार्यश्च रज्जु त्वामाकृषे यथा / इत्युक्तो मञ्चिकासंस्थः स कूपान्तः समाविशत् / / 88 // त्रि०वि०॥ दृष्टस्तापसवत्तत्र मेखलापरिवारितः / चतुःपुरुषपर्यन्ते रसस्तेनेप्सितप्रदः // 89 / / स च प्रोक्तः प्रविविक्षुः केनचिन्मध्यबत्तिना / नरेण न प्रवेष्टव्यं न प्रवेष्टव्यमत्र भोः // 10 // प्रत्यूचे चारुदत्तेन कस्त्वं ? किं 1 मा निषेधसि ? / भानोः सुतो वणिगई | रसग्रहणहेतवे // 91 // आदिष्टोऽस्मि भगवता निनिमित्तन बन्धुना / स्वयं श्रीमद्दिनकरप्रभेणाऽत्र त्रिदण्डिना / / 92 // युग्मम् / / सोs| वादीदाऽऽर्य ! वित्तार्थी त्वमिवाहमपि स्वयम् / तेन प्रवेशितः कूपे पापेनाऽस्मि त्रिदण्डिना // 93 / / अहमात्तरसस्तेन तटस्थेनाऽऽदि| तोऽर्थितः / रसस्य तुम्बकं स्थित्यनभिज्ञस्तस्य चाऽऽपिपम् // 94 // रसो नरोपहारेण संसाध्य इति वादिनाम् / कल्पस्ततस्त्यक्तरज्जुरपक्रान्तः स पापधीः / / 95 / / निरालम्बोऽहमपतं कूपान्तर्भक्षितश्च मे / रसेनापरकायस्तन्मद्वत्त्वमपि मा मृथाः // 96 // निषिद्धो|ऽसि विशन्नत्रेत्यासन्ना च मृतिर्मम / अस्तीत्यन्योपकारेण गृह्णामि प्रेत्यशभ्बलम् / / 97 // तद्देहि तुम्बकं येन रसेनापूर्य तेऽर्पये / | तस्याऽर्पणीयमेतत्तु निर्गत्यैव बहिस्त्वया // 98 // त्रि०वि०॥ तथाचक्रे चारुदत्तः पुंसा कूपनिवासिना / बबन्धे मञ्चिकाधस्ताद् रस| स्यापूर्य तुम्बकम् / / 99 / / अकञ्पोऽकम्पयद् भानुपुत्रो रज्जु त्रिदण्ड्यापि / तामाचकर्यायाचच तमादौ रसतुम्बकम् // 50 // | तस्मिन्ननर्पिते पापस्तं बहिर्नोदतारयत् / चारुणापि रसोऽक्षेपि कूपे ज्ञात्वाऽस्य दुष्टताम् // 1 // त्यक्त्वा समश्चिकं तं चापससार त्रिद| ण्डिकः / हृद्यन्ति बहुकूटा हि मित्राय चरमाद्रिवत् // 2 // कूपवेद्या भानुजोऽपि पपात च मुमूर्छ च / क्षणाच लेभे चैतन्यं निशश्वास |च भूरिशः // 3 // अधःस्थेन नरेणाथ स प्रोचे साधु भोः सखे / वेद्यामेवाऽपतस्त्वं नो रसान्तस्तद् विषीद मा // 4 // चारुदत्तोत्र // 179 //