SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ // 117|| विद्याधरमुनेः स्वामफलकथनम् शुद्धेन जितो राकापतिर्धवम् / विषादात्खोदरेऽक्षप्सीत् कृपाणीमंकरूपिणीम् // 81 // चित्रं स्त्रीमौलिमाणिक्यं सैकापि युगपद् व्यधात् / जननीजनकप्रेयःकुलश्रीणामलंकृतिम् // 82 // धृततद्रूपया राजा पृथिव्येवानुरागतः / सार्द्ध देव्या तया द्वेधाप्यऽभुनक् विषयां- श्चिरम् // 83 // इतश्च नव्यदिव्यर्दूिवर्द्धितद्युतिभासुरः। सुरश्रेष्टसुरः पूर्णखायुः प्राणतत,युतः॥८४॥ सद्गुणाकृतेस्तस्या बिभ्रत्याः शुद्ध- विग्रहम् / गर्भ सत्कविभारत्या इवार्थो व्यंग्यवैभवः // 85 // अर्द्धरात्रे श्रावणस्य राकायां श्रवणस्थिते / चन्द्रे ज्ञानत्रयोपेतः सुलग्ने ऽवततार सः // 86 // त्रि०वि०॥ कुञ्जरो वृषभः सिंहः श्रीदेवी साभिषेचना / दिव्या कुसुममाला च पूर्णेन्दुस्तरणिनवः / / 87 // | रत्नध्वजः पूर्णकुम्भः प्रोत्फुल्लकमलं सरः / सागरः स्वर्विमानश्च रत्नराशिः शीखी ज्वलन् // 88 // एतांस्तदा महास्वमान्निशाशेषे चतु| देश / सा मुखे विशतोऽद्राक्षीद् देव्यऽर्हद्जन्मसूचकान् / / 89 // लोकप्रद्योतकरस्य तदा तस्य प्रभावतः / उद्योतः सौख्यकृत्कोऽपि त्रिलोक्यामप्यजायत // 90 // सा प्रबुद्धा प्रबुद्धाय द्रुतमुत्थाय तल्पतः। शशंस भूभुजे गत्वा तां दृष्टां स्वप्नसंहतिम् // 11 // व्याख्यातुं तामुपास्त राजा देव्यै यथामति / यावत्तावन्मुनियॊम्नोऽवातरत् तरणियुतिः // 92 // तं प्रत्युद्गम्य रम्यश्रीः सप्रियोs| ध्यास्य भूपतिः / सिंहासने प्रणम्याऽथ स्वप्नान् व्याख्यापयन् मुदा // 23 // सोऽपि तावाशिषानन्येत्यवदद् वदतांवरः / युवामेवेह मूर्धन्यौ धन्यानां भृतलेऽखिले // 94|| स्वरैरिवाऽन्यवर्णानां स्वप्नानामभिरग्रिमः / सुस्वप्नैश्चतुर्दशभिः मातुर्माहात्म्यदायकैः / / 15 / / चतुर्दशरज्जुमानलोकस्याधीश्वरः स्वयम् / चतुर्दशभूतग्रामप्राणत्राणकृतोद्यमः॥१६॥ सुरेन्द्रासेव्यस्त्रलोक्यानन्दकन्दनवाम्बुदः। तीर्थकृद् विंशतितमो भावी यद् भवतोः सुतः // 97 // च०क०।। अभिनन्येति तौ प्रीतावनुमान्य मुनिदिवि / यथागतं ययौदानानपेक्ष |श्चारणो द्रुतम् // 98 // तथैवाऽवणि देवेन्द्ररुपेत्य चलितासनैः / स्वप्नार्थोऽभ्युदिते भानौ तयोनिमित्तकैरपि // 99 // चन्द्र मैन्द्रीव // 117 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy