________________ श्रीअमम जिन // 118 // गष्टौ चतस्रस्तु विदिग्मध्य दिग् गूढं देवी गर्भ दधेऽथ सा / दोहदं मुनिवन्मौने सुव्रतेष्वप्यऽधारयत् // 100 // गर्भ वसन्नपि मलैरकलंकतनुविभुः / दधौ | ज्ञानत्रयं भानुर्धामेवाऽन्हि तिरोहितः // 1 // चक्रे शक्रेण सर्व च कर्मपुंसवनादिकम् / रत्नादिवृष्ट्या कोशद्धिं राज्ञः श्रीदोऽप्यवर्द्धयत् चरित्रम् प्रभोजेन्म॥२।। तमालश्यामलच्छायं स्फूर्जत्कच्छपलाञ्छनम् / सेव्यमानमनिमिषमत्तिमन्तमिवाम्बुधिम् / / 3 / / विष्णुदैवतनक्षत्रे ज्येष्ठकृष्णा महोत्सवः एमीतिथौ / निशीथेऽमृत सा देवी लक्ष्मीकुलगृहं सुतम् // 4 // अभूद् जरायुरुधिरादिभिर्मुक्ता मलैः प्रभोः / मृतिरष्टाग्रसहस्रलक्ष कृतो देवणानां निकेतनम् // 5 // तदा कोऽपि सुखास्वादो नारकाणामपि क्षणम् / अभूतपूर्वोऽभूत् स्वर्भूर्भुवःस्थानां तु का कथा // 6 // दिशः देवीभिः | प्रसेदुर्दध्वान गगने दुन्दुभिः स्वयम् / गन्धाम्बुवृष्टि च्वासो वायुश्चाभूत्सुखस्तदा // 7 // अधोलोकादूर्ध्वलोकात्पूर्वादिरुचकाद्रितः। | पृथगष्टौ चतस्रस्तु विदिग्मध्यरुचकतः // 8 // षट्पंचाशदिक्कुमार्यो विज्ञायासनकम्पतः / अवधेश्च प्रभोजन्मागत्य नत्वा च मातरम् 9 // संवर्तवायु गन्धाम्बुवृष्टिमादर्शदर्शनम् / भृगाराणां व्यजनानां चामराणां धृति पृथक् // 10 // दीपिकानां धृतिं कुर्वन्त्यन्याः | | प्रोक्तक्रमागताः / मध्यदेव्यः पुनर्नालच्छेदं रम्भागृहत्रये // 11 // अभ्यंगोद्वर्त्तनमानवस्त्रभूषादिकं द्वयोः / गोशीर्षचन्दनेधोऽग्नि| भस्मरक्षादि कुर्वते // 12 // देव्यः कृत्वा स्वकम्मैवं सूतिवेश्मनि तल्पगौ / कृत्वा मातृसुतौ तस्थुर्गायन्त्यस्तद्गुणावलीम् // 13 // | अथासनप्रकम्पेनावधिना च प्रभोजनिम् / सुधर्माधिपतिर्ज्ञात्वा पालकाख्यविमानगः // 14|| घंटाताडनतो जातोत्साहेदेवैः परीवृतः। सर्ग-४ एत्य राजगृहं सूतिगृहं देवीं तथा प्रभुम् // 15 // त्रिस्तौ प्रदक्षिणीकृत्य नत्वा स्तुत्वा च भक्तितः / कृत्यं चिकीर्षुः स्वं ज्ञापयित्वा प्रोच्याऽभयं ततः // 16 // दत्वाऽवस्वापिनी मातुः प्रभो रूपान्तरं ततः / मुक्त्वा तदन्तिके पश्चरूपतामादधौ स्वयम् // 17 // तत्रैकः || // 118 // प्रभुमादत्त कोशीकृतकराम्बुजः। द्वावात्तचामरावेकछत्रभृद्वज्रभृत्परः / / 18 / / एवं शक्रः सुरचक्रस्तूयमानं जिन मुदा / निन्ये भं गाराणां व्यजनानां चामराणा दिक द्वयोः / गोशीर्षचन्द