SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीअमम // 116 // |धिकाम् / जीवानां क्षमयामास मिथ्यादुःकृतदानतः॥६३॥ अष्टादशपापस्थानान्याहारमुपधिं तथा / सायद्ययोगमुच्छ्वासेऽन्तिमे- जिनऽत्याक्षीत् तनूं च सः // 64 // स्मरन् पञ्चनमस्कारं चतुःशरणमाश्रितः / निर्निदानः शुभध्यानः स्फुरद्वादशभावनः // 65|| आचा चरित्रम् र्यादींस्तथा संघं जीवानिजगुरुं यतीन् / क्षमयित्वा स संन्यस्य साम्यमग्नः समाधिना // 66 // शुभस्थंडिलमध्यास्य निरस्य वपुर- च्यवने असा / गीर्वाणः प्राणते कल्पे विमानेऽभूत् महामभे // 6 // त्रि०वि०॥ विंशत्यब्धिस्थितिस्तत्र स्थितो देवैनिपेवितः। शुद्धसम्य राजगृहे सुमित्रराक्त्वभृद्दिव्यान् सुखं भोगानभुक्त सः॥६८॥ ज्ञीपद्मावती| इतश्च जम्बूद्वीपेऽस्ति मुनिवद् वृत्तशालिनि / राजवद् भरतक्षेत्रं नानादेशविशेषभृत् // 69 // तत्र भोगावलीलीलोद्घोषतोषित- कुक्षौ गर्भदिग्जनः / देशोऽस्ति मगधः श्रीमान् मुग्ध इव मागधः // 70 // यस्यानेकोत्सवप्रीतास्तोकलोकस्तुतश्रियः / स्वर्गः संक्रन्दनवशत्रिद- त्वेनावतारः शोऽस्तु समः कथम् // 71 // लक्ष्मीविलासवासस्य तस्य शृंगारकारणम् / अस्ति स्वस्तिकवत् खस्तिगृहं राजगृहं पुरम् // 72 / / यच्चै| त्यकूटघटितस्वर्णसिंहभयान्निशि / त्रस्ते मृगे मृगाङ्कत्वमिन्दुरुज्झति लक्षणम् // 73 // मन्दरक्षोभलब्धैककौस्तुभज्ञातवैभवः / रत्नाक रोऽब्धिश्चेत्तत् किमुपास्ते ? परिखामिषात् // 74 // पुरमेतन्मणीन् वीथौ यत्रोद्वीक्ष्याऽतिकौस्तुभान् / इति प्रतीये वैडूर्य्यखानि कैरपि || | नो जनैः // 75 // युग्मम् / / तत्र श्रीहरिवंशैकप्रागद्रिप्रथितोदयः / प्रतापेनाऽभवन्मित्रः सुमित्र इति भूपतिः // 76 // वृषोत्तमेन येनातऽखिले गोमण्डले द्विषन् / रक्ताक्षोऽगात् क्रुधा युक्तं महिषीभिः समं वनम् // 77 / / यत्कृपाणे रणेषु ख कोश मुश्चति मुश्चति / द्विपद्वर्गः सकम्पे तु कम्पते स्पर्द्धयाऽद्भुतम् / / 78 // दधौ यो देशविरतिं हृदि हारावलीमिव / सम्यक्त्वेन नायकेनाऽतरलेनाऽप्यलङ्कताम् // 79 // तस्याऽच्युतस्य निच्छद्मा समालंकारकारिणी। साक्षाद् देवीव पद्मासीत् पद्मावत्यभिधा प्रिया / / 80 // तस्याः शीलेन * ग-2
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy