SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ स्थानकैराजयत्तीर्थकरनाम समद्धिभिः // 44 // श्रीनन्दनेन गुरुणा साद्धं स विहरन् भुवि / आजगाम श्रियां धाम नाम लक्ष्मीपुरं पुरम् || // 45 // तत्र ज्ञात्वा स चेष्टाभिः स्वायुमसिमितं मुनिः / संलिख्यालोचनां शुद्धामाददे खगुरोरिति // 46 // ज्ञानदर्शनचारित्रतपोवीय- अन्वेसर्वक्रमेषु सः। आलोच्य स्वानतिचारान् व्रतोचारं व्यधासुधीः // 47 // नारकान्पृथिवीभेदान् सप्तधा द्विगुणा-पुनः / अपर्याप्तकपर्याप्त- जीवक्षामभेदादऽक्षमयत्ततः॥४८॥ एकाक्षान पंच भू-वारि-घहि-मारुत-भूरुहान् / सूक्ष्मवादरभेदाभ्यां गुणिवान् दशधा स्थितान् / / 9 / / णाकृता पर्याप्ताऽपर्याप्तभेदाचान् विंशतिविधान् पुनः / प्रत्येकानाकनामभ्यां विशेषात् भूरुहो द्विधा / / 50 // पर्याप्तापर्याप्ततया पोढाऽथ विक शुभध्यान पूर्वकमरणे लेन्द्रियान / जलस्थलखचरोरोभुजसभिधानथ // 51 // संध्यसंज्ञिपर्यातापर्याप्तभंगैश्च पंचखान् / जातान विंशतिधास्थान त्रितयस्याथ प्राणतनाके मीलने // 52 // अष्टाचत्वारिंशद्विधांस्तिरश्चोऽभिहितानिति / प्रत्येक क्षमयामास त्रिशुद्धथा स मुनीश्वरः / / 53 // अथो मान् देवभवनम् करकिर्मक्ष्मान्तरद्वीपजन्मनः। संमूच्छिमान् कृते पूर्वजन्मस्थानाकमीलने // 54 // एकोतरं शनं पर्याप्तापर्याप्तांश्च गर्भजान् / प्रत्येकं तावतः सर्वयोगे व्यग्रं शतत्रयम् / / 55 / / स सनिः क्षमयामास मिथ्यादुःकृतमादरात् / सम्यग् ददानः श्रद्धानसमाहितः मनास्थितिः // 56 // त्रि०वि०॥ दशधाऽयोगृहान् पोडशधा च व्यन्तारान् सुरान् / परमाधानिक्षान् पंचदशधा किल्लिपांविधा / चरान स्विच ज्योतिष्कार प्रत्येकनय पंचया। लोकान्तिदांध नाधा मारणान दादराधा पुनः५८॥ लेगकांश्च ननधाउन नरस्थांश्च पश्यधा / एवं नवाग्रनवतिसंख्या सर्वांकमीलने / / 59 / / अपर्याप्त पर्याप्तभेदाभ्यां तत्समाहतौ। देवानानवत्य प्रशनसंख्यायुतानिति // 60 // क्षमयामास राजर्पिः सुरश्रेष्टः पटिष्टवाक् / समथं नन्दनाख्यस्य खगुरोः श्रद्धयान्वित्तः / 61 // पञ्चभिः // 115 // कु० // चतुर्गतिभुवामित्थं भेदांकानां च ताडने / पदैरभिहतत्याद्यैर्दशभिविहिते सति / / 62 // मुनिः पश्चसहखानि पदानी त्रिंशता
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy