________________ // 189 // मातंगवंश स्वरूप कथनम् * प्रतिपन्नं सतां प्रेत्याप्येधतेऽत्र तु का कथा // 73 / / युग्मम् / / चारुदत्तः स एवाहमेपोऽस्मि वसुदेव ते / स्वयमात्मचरित्रस्याऽकथ्य| स्थापि निवेदनात् / / 74 // उत्पत्तिरेपा गन्धर्वसेनायाः श्रीयदूद्वह / निवेदिता वणिक्पुत्रीत्येनां तन्मावजीगणः // 75 // युग्मम् // | वीणाजयपणं पुत्र्याः प्रतिमासं च तद्विदाम् / परीक्षणमुपाध्यायपुरतः सभ्यसंसदि // 76 // अकारयमहं ज्ञातुं त्वामेव वसुदेव ! यत् / / नैमित्तिकेनेह शिष्टमासीदागमनं तव / / 77 / / आकण्येति चारुदत्तात्स वृत्तान्तमतान्तधीः / गन्धर्वसेनया सार्द्ध रेमेऽतिबहुमानवान् | | // 78|| गच्छंस्तया सहोद्याने स्थस्थः स मधृत्सवे / कन्यामैक्षिष्ट मातंगैवृतां मातंगरूपिणीम् // 79 / / सविकारौ मिथः प्रेक्ष्य तौ च | गन्धर्वसेनया / ऊचेऽरुणदृशा रथ्यान् प्रेरयाश्चिति सारथिः॥८०॥ शौरिः शीघ्रमुपवने गत्वा गन्धर्वसेनया / सार्द्ध विहृत्य क्रीडित्वा | |चागाच्चम्पापुरी पुनः / / 81 // तदैत्य वृद्धमातंगी तस्मान्मातंगवर्गतः। दत्वाऽऽशिपं वसुदेवमुपविश्याऽब्रवीदिति // 82 // वतं जिघृक्षः श्रीनाभिजन्मा राज्यं जिनः पुरा / विभज्य दत्तवान् स्वेषां क्रमो ह्येष महात्मनाम् // 83 // तदास्तां नमिविनमी दैवात्पार्श्वे प्रभोर्नहि। | ततो राज्यार्थिनौ सेवां व्रतस्थस्यापि चक्रतुः // 84 // धरणेन्द्रस्तयोभक्त्या हृष्टो वैताढ्यपर्वते / राज्य विद्याधरश्रेण्योराधिपत्योर्जित | ददौ // 85 / / राज्यं कालात्स्वपुत्रेभ्यस्तौ दत्त्वा स्वामिनोऽन्तिके / प्रव्रज्य प्रापतुर्मुक्तिं प्राग्वत्तमिव सेवितुम् // 86 // मातंगस्तु नमः | पुत्रः प्रापद् द्यामात्तसंयमः / खेचरेन्द्रः प्रहसितस्तस्य वंशेऽस्ति विश्रुतः॥८७॥ प्रिया हिरण्यवत्याख्या तस्याऽहं मत्सुतस्य तु / सिंहदंष्ट्रस्य पुत्री सं यां नीलयशसं पधि // 88 // प्रैक्षिष्टास्तां स्मरव्याधाद् रक्ष व्यूह्य मृगीमिव / इयमेव शुभा वेला सा विलम्बसहा न यत् // 89 // त्रि०वि०॥ दुन्दुरूचे विचिन्त्याहं तां वक्ष्याम्यापतेः पुनः / साऽवादीचं गमी तत्राऽहं चात्रेति च वेत्ति कः ? // 10 // उक्त्वेति सागमत् क्वापि निदाघे शौरिरप्यथ / कृत्वाऽम्भाकेलिमस्खाप्सीत्साई गन्धर्वसेनया // 91 // दृढं हस्ते विधृत्यैन // 189 //