________________ श्रीअमम चरित्रम् // 18 // चारुदत्तस्य श्राद्धस्यास्य च जज्ञिवान् // 54 // त्रातुं कृपालुनाऽनेनाऽशक्तनाख्यत धर्मतः / साम्यैकलीनो रुद्रेण हतः सौधर्ममास- जिन| दम् // 55 / / तदयं सदयश्चारुदत्तो धर्मगुरुर्मम / अर्हति प्राङ्नमस्कारं न क्रमोल्लङ्घनं ततः // 56 // देववाचं निशम्येति खेचरौ ताव| जल्पताम् / चारुदत्तस्यैव चारु जन्मैवमुपकारिणः // 57 // यदस्मत्पितुरप्यऽस्य मुनेः प्रागुपकारकृत् / तवेवायं प्राणदानान्मितवागऽमि प्राप्तोदय चारुदत्तस्यतक्रियः // 28 // युग्मम् / / स देवः प्राञ्जलिश्चारुदत्तं नत्वेत्यवोचत / तव धर्मगुरोः स्वामिन्नास्त्येव प्रत्युपक्रिया // 59 / / तथापि मे स्वगृहासमाधानहेतोरादिश किञ्चन / यदैहलौकिक कार्य साधये तव दुःकरम् // 60 // त्वमागच्छेरतुच्छेऽपि वैयग्रये समये स्मृतः / इत्युक्त-los, गमनम् थारुदत्तेन यथास्थानं सुरो ययौ // 61 // भानुसूनुः खेचराभ्यां निन्येऽथ शिवमन्दिरे / तजनन्या खेचरैश्च पूजितस्तस्थिवान् सुखम् // 62 // गन्धर्वसेनां जामि स्वां दर्शयित्वाऽस्य खेचरौ / इत्याख्यातां यथा तातः प्रव्रजन्नादिदेश नौ // 63 / / ज्ञानिना कथितोऽस्त्य| स्याः पुत्र्याः क्षोणीचरो वरः / जेता गान्धर्वविद्यायां वसुदेवः कलानिधिः ॥६४॥क्ष्माचरस्याऽर्पणीयेयं मद्भातुर्भानुजस्य तत् / | उद्यते वसुदेवेन क्ष्माचरेण यथासुखम् // 65 // तदेतां स्वसुतां सार्द्ध नयेति तदुदीरिते / स यावच्चलितस्तावत्स एवागाद् दिवाश्रयः // 66 // च००।। स देवः सपरीवारौ तौ च विद्याधरौ ततः / व्योम्ना विमानेनाऽनैषुश्चम्पायां भानुजं निशि // 67 // कोटिकोटी स्वर्णमुक्तारत्नानां तस्य चामरः / दत्वा नृपं पुरीलोकमानीयाभिमुखं द्रुतम् // 68 // प्रवेश्योत्सवतो बन्दिस्तुतं तं पैतृके गृहे / सर्ग-५ आपृच्छय स्वास्पदमगारखेचराभ्यां समन्वितः // 69 / / युग्मम् // विश्वं विश्वं रुचिपूर्ण निर्मिमाणे कलानिधौ / दृष्ट कुमुदतीवाप कान्ते मित्रवती मुदम् // 70 // सर्वार्थो मातुलोऽप्येत्य प्रातः प्रीतश्च कोकवत् / तमऽभ्यनन्दयद् भानुमिव प्राप्तोदयं पुनः॥७१।। वसन्त // 188 // सेनामाबद्धसूक्ष्मवेणी नदीमिव / कृशां स्वविरहाद् ग्रीष्मादिवाऽसावुन्नतोब्दवत् / / 72 / / गत्वा संभावयामास कामवर्षी स्वयं गृहे / /