________________ // 113 // हरिवंशे वर्णनम् वस्रष्वगुरुवासना // 7 // सान्त्वनेषु मानभंगोऽलीकसेवाऽलकेष्वपि / विलासिनीनां यत्रासीन्नागराणां नतु क्वचित् // 8 // युग्मम् // सुरपुर्यामिवैतस्यामैरावतगतिर्नृपः। वज्रपाणिः सुरश्रेष्ठः सुरश्रेष्ठ इवाऽभवत् // 9 // महीमयूरी यद्दोष्णि क्रीडाचल इव स्थिरे। कला|पमाप निर्व्यापद्धौतासिच्छद्मनाऽद्भुतम् // 10 // प्रतापशोषितक्ष्माभृद्वाहिनीपतये ददुः। सातङ्का इव भागीयं यस्मै सर्वेऽपि वा यः मुनिसुव्रत // 11 // स्वैकाश्रयं राजशब्दं छिनत्यन्याश्रयं हठात् / इत्यस्य लञ्चां खां कान्ति विधुरो विधुरार्पयत // 12 // स शुकलान् दम- जिनपूर्वभवे | यितुं शीघ्रीकर्तुमस्तकलान् / जगाम बाह्यवाद्याली पुरीपरिसरेऽन्यदा॥१३।। वनायुजान् पारिसीकान् काम्बोजान्वाल्हिकानपि / पूर्व सुरश्रेष्ठराज| मण्डलिकावत्तं तत्र कारयति स्म सः॥१४।। स वाहकेलीरेवन्तः प्रचलत्कर्णकुण्डलः / वक्षस्थलोल्लसत्मुक्ताकलापः क्रमशस्ततः॥१५॥ |धारितवल्गितप्लुत्युत्तेजितोत्तेरिताभिधाः। सहेलान् स्वेदधाराभिर्धाराः पश्चाप्यसाधयत् // 16 // युग्मम् / / वाहवाहनतः श्रान्तः कान्त मतिः श्रमच्छिदे / ययौ नृपोऽन्तिकोद्यानं दिव्योद्यानं सुरेन्द्रवत् / / 17 / / सारणीभ्यः परां वृद्धिं यत्र प्राप्येव पादपाः / शाखाहस्ता- 13 | पितैः पुष्पफलैः प्रत्युपकुर्वते // 18 // तत्र त्रैगुण्यभृद्वल्लीहल्लीसकगुरुर्नुपम् / आलिलिंग मरुन्मित्रमिव प्रीतिकरः पुरः॥१९।। तत्राऽशो| कतले स्फारस्फाटिकोपलविष्टरे। मूर्ते पुण्य इवासीनमुदासीनमनःस्थितिम् // 20 // ज्ञानदर्शनचारित्रतप:श्रीभिः समं मुदा / वीतरागमपि व्यक्तं प्रकान्तालिंगनोत्सवम् / / 21 / / मुनीन्द्रं नन्दनं नाम हृदयानन्दनं दृशा / प्रेक्ष्य प्रेक्षावतां मुख्यः प्रणनाम स भक्तितः // 22 // त्रि० वि०॥ स दत्ताशीर्वशीभूतचतुर्ज्ञानः क्षितीशितुः। आभीमस्याग्रतस्तस्य देशनामकरोदिति // 23 // मर्त्यवं प्राप्य जैनेन्द्रो भवज्वरभिषग्वरः / दुःकर्मधर्मघातार्थ सेव्यो धर्मः सुमेधसा // 24 // योऽब्धि चुलुकसाच्चक्रे तपस्वी कुम्भसम्भवः / // 113 // | भवाब्धेः शोषणे सोऽपि धर्मस्यैवेक्षते मुखम् // 25 // निघ्नन्ति वैरिणो युद्धे आः साहस्राः सहस्रशः / जेतुमन्तर्द्विपस्तेऽपि धर्मवी