________________ श्रीअमम // 112 / / ऊढानेकराजकन्यश्चक्रे राज्यं सुखं हरिः॥१०१॥ श्रीजयन्तमिवेन्द्राणी हरिणी हरिवल्लभा / कालेनाऽसूत तनयं पृथिवीपतिसंज्ञितम् जिन॥२॥ कृतपापो मद्यमांसाशितया भोगलोलुपः। मृतः कालाद्ययौ पत्नीसहितो नरकं हरिः // 3 // अनन्तकालतस्तीर्थे श्रीशीतलजिने चरित्रम् शितुः / असंभाव्यमभूदेतदाश्चयं भरतावनौ // 4 // चम्पायां वर्षलक्षाणि चक्रे राज्यं हरिनृपः। ततः प्रभृति तन्नाम्ना हरिवंशोऽभवद् sal राज्यप्राप्ती भुवि // 6 // हरेरनन्तरं राजा बभूव पृथिवीपतिः। पृथ्वीपतिव्रतावृत्तं येनाग्राहि स्वविक्रमात् // 7 // मनु महागिरिं राज्ये सोऽभिषिच्य मद्यमांसभ क्षणे मरणे विविक्तधीः / प्रव्रज्य सुतपस्तवा स्वर्गेऽभूत् त्रिदशोत्तमः / / 8 / / महागिरिरपि न्यस्य राज्ये हेमगिरिं सुतम् / प्रवज्य तपसा क्षीण योनारककर्मा प्रापत्परं पदम् / / 9 / / नृपोऽपि हिमगिरिः पुत्रं ज्येष्ठं वसुगिरिं ततः। राज्ये निवेश्य प्रव्रज्य मुक्तिसाम्राज्यमासदत् // 10 // त्वप्राप्तिः | कृत्वा वसुगिरिः स्वस्य पदे पुत्र गिरिं ततः / उपादाय परिव्रज्यां प्रपेदे शाश्वतं पदम् // 11 / / पुत्रमिन्द्रगिरिं न्यस्य राज्ये गिरि-1 तस्माद् हरि नृपोऽप्यथ / दीक्षामादाय जैनेन्द्रीं वृणीते स सुरश्रियम् // 12 // इत्थं क्रमेण हरिवंशभुवो नरेन्द्राः, संख्यातिगाः सुचरितः जगति वंशप्रारम्भः | प्रतीताः / केचिद्ययर्जिनतपोविधिनाऽपवर्ग स्वर्ग च केचन विवेचनलब्धवर्णाः // 113 // इति हरिवंशोत्पत्तिः॥ तस्मिन वंशेऽजनि जिनो विंशः श्रीमुनिसुव्रतः / संक्षेपात्प्राग्भवौ तस्य वयेते प्रथमं यथा // 1 // कल्याणकन्दलीकन्दानुल्ला२ सयतु वश्चिरम / विभ्रद घनोदयस्फूर्ति मूर्ति श्रीमुनिसुव्रतः // 2 // जम्बूद्वीपोऽस्ति राजेव येन मेरुमिषान्त्रणाम / चतुर्वर्गप्रदेष्वा सर्ग-४ | त्मकीर्तिस्तम्भ इवोच्छ्रितः // 3 / / तत्रापरविदेहेऽस्ति विजयो भरताभिधः। स गंगासिन्धुनाऽकारि यः पोढा रूप्यभूभृता // 4 // तस्याऽस्ति मध्यमे खण्डे खण्डेन्दोरिव निर्मले / सुधेव विबुधप्रीतिकरी चम्पाभिधा पुरी / / 5 / / भान्ति शुभ्रा ध्वजा नाऽभ्रंलिहय-12 // 112 // चैत्यमूर्द्धगाः। किन्तु लमास्त्वचः श्वेतरुचस्तद्दण्डघट्टनात् // 6 // यौवने विग्रहोल्लासः प्रागल्भ्योक्तिषु वक्रता / कंकणेषु मिथो घातो AP --26