________________ // 223 // धूसरी श्री| कुंडिनपुरे | भीमपुत्री दवदन्ती जाता सानुरागया / दत्तं विषयज सौख्यं बुभुजे सुभगाग्रणीः॥१०॥ अन्यदा क्षीरडिंडीरादेवी देवास्पदाच्च्युता। मुक्तेव शुक्तावुत्पेदे तस्याः कुक्षौ क्षणे शुभे // 11 // तल्पेऽनल्पे सुखसुप्ता तदा राज्ञी निशात्यये / दृष्ट्वा स्वमं पद्मिनीव बुद्धा राज्ञे व्यजिज्ञपत् // 12 // जानेऽहं शयिता देव ! देवहस्तीव मूर्तिमान् / श्वेतो हस्ती भवद्वेश्माऽविशदीतो दवाग्मितः॥१३॥ राजाप्याख्यदेवि देवथ्युतः | कोऽपि दिवस्तव / कुक्षावातरन्नूनमनूनः पुण्यसम्पदा // 14 // तयोर्वार्तयतोरेव देवदंतीव विच्युतः। दंती श्वेतः स्वमदृष्टोऽविशद्वेश्म जनैः सह // 15 // हर्षात्तं च नृपं द्रष्टुमागतं सप्रियं बहिः / स्कन्धमारोहयांचक्रे तत्पुण्यैः स वशीकृतः // 16 // स्वर्गद्विपं सशचींद्र कैलाश सेश्वराहरम् / उपाहसत्स दन्तीन्द्रः सराज्ञीकं नृपं दधत् // 17 // आकृष्य दिग्गजान् राज्ञोऽपयिष्यन्निव तस्य सः।। | अलक्षि दक्षः स्वं दिक्षु मंक्षु हस्तं विनिक्षिपन् // 18 // अय॑मानः स माल्याद्यैर्नागरैर्नगरे गजः। भ्रान्त्वाऽऽशु पुनरागत्य सौधं तावुदतीतरत् // 19 // पुण्यैस्तयोस्तदाऽऽकृष्टाः सुराश्चक्रुश्च मूर्द्धनि / रत्नैर्युतां पुष्पवृष्टिं जगद्विस्मयकारिणीम् // 20 // स्वयमालानलीनस्य दंतिनस्तस्य भूपतिः / पूजां श्रीखंडपुष्पाद्यैः कृत्वा नीराजनं व्यधात् // 21 // अथ गर्भायातजीवपुण्यपूरितदोहदा / पूणे कालेऽस्त राज्ञी तेजोभिः संभृतां सुताम् // 22 // अभूद्विशाले तद्भाले तिलकः सहजस्त्विपा / प्रागद्रिचूले तरणिरिव ध्वान्तान्तकारकः | 23 // भास्वती सा स्वयं मेरुतटीव तिलकेन तु / तेनाद्युतद् विशेषेण भानुनेवाधिकलिपा // 24 // मन्ये भानुः कृशस्वष्टुरुल्लेखा| तिलकच्छलात् / तन्मुखेन्दं श्रितः प्राच्यतपोधिकं रुचं विदन् // 25 // जातयापि तया भानुमूर्त्या प्रागद्रिवत्पिता / प्रभावत्याऽभवत्पूज्यः सुरासुरनरेश्वरैः // 26 // पद्मिन्येव तया लक्ष्मीवसत्या जातया नृपः / सरोवद् दूरतोऽप्येत्य राजहंसैरसेव्यत // 27 // मातृदृष्टदवत्रस्तदन्तिस्वमानुसारतः / उत्सवाद्दवदंतीति नाम तस्याः पिता ददौ // 28 // कलांतरैर्नवनवैर्वर्द्धमाना दिनेदिने / क्रमादुपचयं ||223 //