________________ श्रीअमम // 222 // आस्ते मुकुटवल्लक्ष्मीपेशला कोशला पुरी // 10 // स्थिता यत्सौधमालासु बालाः कर्करशंकया। आदित्सन्ते करै रात्रौ तारकांस्तारका- जिनध्वनः // 91 // यस्यां ध्वान्ते हते शोणमणिप्रासादकान्तिभिः / जना दिनांतं जानंति वापीपāर्गतालिभिः॥९२॥ इक्ष्वाकुवंशजस्तस्यां / चरित्रम् विक्रमाक्रांतभूरभूत् / कृतवैविधकेलिनिषेधो निपधो नृपः // 93 // प्रतिस्थानं सदाचारशाखिनः स्थापयन्नभूत् / दानं प्रवर्तयत्रेधा यो च्युत्वा नवो राजकुंजरः॥९४॥ येन स्वान्नर्मदावासांस्त्याजितानां निर्बलैः। दुःकरं मूल्यमप्यासीदन्तीनामिव वैरिणाम् // 95 / / प्रियाऽभू-ole A कोशलापति निषिधपुत्रो त्सुन्दरा तस्य मंदुरा शीलवाजिनः। पेते यस्याः पदोः पद्मग्भ्यामपि विनिर्जितैः // 96 // जितामृतरसेश्वृतरसैः पीतैरपि ध्रुवम् / |नलो जातः यद्वाचं न पिकी प्रापत्तापोऽस्याः कायॆकृत्ततः // 9 // विरोधिक्षितिभृत्पक्षतक्षणे कुलिशानलः / परस्रीष्वनलः प्रौढनीतिस्तम्बेरमी नलः // 98 // प्रच्युत्य क्षीरडिंडीरस्त्रिदशस्त्रिदशालयात् / अभूत्समिद्दीप्तसूर्यानलः सूनुस्तयोर्नलः // 99 / / युग्मम् / / दिक्कुंजराणां जगृहे | यो हेलागतिगौरवम् / दिग्भ्यो न चेलुस्तेनैते दम्भक्षोणीधृतिः पुनः // 300 / सुन्दराजनयत् तस्य रुपास्तनलकुबरम् / अनुजं कुबरं कूटप्रयोगरथकुबरम् // 1 // इतो दक्षिणदिकांताहारवन्मौक्तिकैकभूः / देशः सद्गुणसंदर्भो विदर्भोऽस्तीह विस्तृतः // 2 // उदकश्मीरवासाऽपि वाग्देवी बहुमन्यते / यस्यैव रीतिं वैदभी संदर्भेषु गिरा कवेः // 3 // सद्वृत्तमिव तत्राऽस्ति परैरकृतखंडनम् / पुरं श्रीकुंडिनं नाम वरदातीरमंडनम् // 4 // आत्तरत्नः सुमनोभिस्तस्थेऽत्रैवेति रोपतः / कोट्टास्तेयमिपाद् वाद्धिः सवेदिर्यदवेष्टत // 5 / / अग्रावभा सर्ग-६ सिभिरपि यद्दत्ते ग्रावभासिभिः / चित्रमप्रतिमेलक्ष्म्या चैत्यैः सप्रतिमैरपि // 6 // तस्याप्रतिरथः स्वामी रथभिन्नाब्धिकूलभूः / अवायशौर्यश्रीभीमः श्रीभीमरथ इत्यभृत् // 7 // स्वेनेष्टस्य प्रतापाग्निष्टोमस्योन्नतिशालिभिः। यूपस्तंभरिव जयस्तंभोऽभूषयदिशः।।८।। ||222 // प्रियाऽस्याऽभूत्पुष्पदंती दन्तीन्द्रो गतिलीलया / यया जितोऽभजन्मन्ये शरण्यं कुलिशध्वजम् / / 9 / / राजा तया च पृथ्व्या च प्रेयस्या |