________________ सुमतेः // 77 // | अथाऽऽशु पितृपुत्रौ तौ वध्यावाज्ञाप्य भूपतिः। आलपीत्सुमतिं ब्रूहि किं प्रियं क्रियतां तव // 39 // अयाचताऽभयं भूपान्महात्मा सुमतिस्तयोः / तेनार्थेनाधिकं राजा रञ्जितस्तावमोचयत् // 40 // ततः प्रवेशितो राज्ञा करिस्कन्धगतः पुरे / सन्मान्य प्रहितो धामाऽलश्चक्रे सुमतिर्निजम् // 41 // दुर्मतिर्लोभनन्दी च दुःखात्तौ जग्मतुगृहम् / दाहाा क्लेशितो लोभनन्दी पटुरभूत चिरात् // 42 // राज्ञाकृतः सत्कार श्रुत्वा दृष्ट्वा च तत्सत्वं दध्यौ कापटिको हृदि / धिक् कीदृक् परिणामेऽस्य ललितं लोभनन्दिनः॥४३॥ अपि स्यादीदृशः सोऽपि मुञ्जस्य | मद्भाग्यव्यत्ययाद द्विजः। संसारे दुर्घटं किं ? हि वेपते हृदयं मम // 44 // प्रविश्याथ पुरेऽद्राक्षीत् विग्रस्य गृहमुद्वसम् / नाचख्यु देशान्तरास्तेन पृष्टास्तत्प्रवृत्ति प्रातिवेश्मिकाः // 45 // अनिर्विण्णस्ततोऽन्विष्यन् कालात् तद्वेश्म लब्धवान् / प्रवेश न पुनः प्राप द्वास्थेभ्यो. दागमनम् ऽन्तश्चिरादपि // 46 // कृच्छात्प्रविष्टश्चान्येास्तं चालोक्याकुलो द्विजः / पराङ्मुखोऽभूत्सहसा क्वचिन्नष्टुमियेष च // 47 // मामप्रत्यभिजानन्वा दूधन्वाऽयमसंभ्रमः / इति शंकाकुलो मुञ्जो विप्रं नत्वेत्यवोचत / // 48 // विनष्टा कथमेका दृक् ? त्यक्तं पूर्वग्रहं कुतः। कपिलाद्याः सुताः क्वाऽगुः ? कस्माद् ? द्वास्थनियत्रणा // 49 // सभ्रूकुटिर्द्विजोऽवादीदरे कोऽयमसंस्तुतः / मुक्तो दौवारिका बुद्धिक्षुण्णार्हाः स्थ तदद्य मे // 50 // सोऽहं कार्पटिको मुञ्जो मम न्यासस्तदा त्वया / पुत्र्याः प्रदापितः किश्च मत्समक्षं निधापितः // 51 / / | सादरं भोजितश्चास्मि कथं ? स्यां तदसंस्तुतः। आगच्छं न्यासमादातुं पञ्च रत्नानि देहि तत् // 52 // इन्यूचिवांसं मुजं सोऽभ्य| धाद् भ्रान्तोऽसि मूढ ! भोः / मुक्त्वा निक्षेपमन्यत्र मत्पाचे विचिनोषि किम् ? // 53 // त्रि०वि०॥ मुञ्जःप्रोचे तवैवेयं भ्रान्तिर्यद् विस्मृतोऽसि माम् / अलं विकल्पैस्तद् ब्रह्मन् प्रसीद न्यासमर्पय // 55 // ग्रामो नास्ति कुतः सीमा कोऽन्यस्तु त्वां नोपलक्ष्यसे / lokal // 77 // Blel अकालभागिनेयोऽसि रे रेऽपसर दाम्भिक // 55 / / सर्वङ्गिलोऽस्मि न मयि क्रमन्ते धौर्त्यभङ्गयः / तदर्द्धचन्द्रयित्वाऽयमरे निर्वास्यता