SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीअमम जिनचरित्रम् i76 // सुमतिना दुमति प्रपञ्चः स्फोटितः धिनम् / / 19 / / अपयेति नृपेणोक्ते स प्रोचे वटकोटरे / अस्मिन्नस्ति मया न्यस्तं दुर्ग्रहं किन्तु मेऽभवत् // 20 // दुग्रहं कथमित्युक्ते | राज्ञा भूयोऽभ्यधादसौ / निश्यकस्यामिदं वित्तं हत्तु चित्त ममाञ्चलत् / / 21 / / ततो गत्वा गृहीत्वेदं यावद् यामि गृह प्रति / पुरारक्ष नरास्तावत् कोकूयन्ते पदे पदे / / 22 / / तद् भिया चापसृत्येदं क्षिप्वा च तरुकोटरे / प्रातरेत्य ग्रहीष्यामीत्यभ्यूह्य च गृहेऽगमम् // 23 // प्रातरादातुमायातः फरकुर्वाण फणीश्वरम् / धनोपरि स्थितं दृष्ट्वाऽपक्रान्तोऽस्मि भिया द्रुतम् / / 23 / / इत्थं यदा यदागच्छं तमद्राक्षं तदा तदा / तेनेदं दुर्ग्रहं देव ! तदुपायेन गृह्यताम् // 25 / / उपायः कीदृगित्युक्ते नृपेणेपोऽब्रवीत्पुनः / कोटरं परितः सर्प हन्तुं प्रज्वाल्यता शिखी / / 26 // साधु साध्वीति जल्पन्नः सर्वे तदनुमेनिरे / दुमतिः केवलं मम्लौ किश्चिद् वक्तुं च नाशकत् / / 27 / परितः कोटरं वन्ही ज्वालितेऽथ नृपाज्ञया / पूचक्रे चकितो लोभनन्दी मध्यस्थितोऽधिकम् / / 28 // किमेतदिति भूपालपृष्टः सुमतिराख्यत / देवोऽयममिकीलाभिः क्लान्तः कोकूयते द्रुमः // 29 // लोभनन्यवदत्भ्यः स्वामिन् ! कृप ! कृपानिधे ! / अन्येऽपि लोकाखायचं त्रायचं मां हुनाशनात् // 30 // प्रसह्य दह्यमानं मां सुमते ! किमुपेक्षसे ? / सज्जना हि प्रकृत्यैव शत्रूनप्युपकुर्वते // 31 // अहं हि लोभनन्यसि दूगत्मा कूटसाक्ष्यदः / पापान्मां पतितं वन्हाव-हावाऽऽक्रप्टुमर्हथ // 32 // आः किं किमिदमित्युचः समस्ते विमिते जने / नृपेण सुमतिः पृष्टो न वेदीत्यत्रवीद बुधः // 33 // विध्याप्याग्निं नतो राजा कृपया कौतुकेन च / हुनाशप्लोपविधुरं कोटरात्तमचीकपत् / / | // 34 / / ऊचे च किमिदं पाप्मन् ! शशंसप ततोऽखिलम् / तत् श्रुत्वाऽभिदधे क्रोधाश्चर्यानन्दमयो नृपः // 35 / / विग दुर्मतेरनार्यत्वमाः शाट्य लोभनन्दिनः / वृत्तान्तोऽयमहो रम्यः सद्वृत्तं सुमतिं स्तुमः // 36 / / दुःखखानिर्विपद्योनिर्मदमूलमधास्पदम् / दोषपात्रं कलिक्षेत्रं भववीजं शिवार्गला // 37 // व्यसनाभिनयानर्थपराभवनिबन्धनम् / धिग् धनं तदपि प्राप्तुं किश्यन्ते बालिशाः कथम् ? // 38 // मर्ग-३ // 76 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy