________________ प्रपञ्च // 75 // विरचय्य वटकोटरे लोभनन्देः स्थापनम् साश्चर्याः सुरयात्रायामिव तत्राऽमिलन् जनाः // 1 // जिनान्नत्वा गुरून् दृष्ट्वा संस्मृत्य परमेष्ठिनः / अहर्षखेदः सुमतिः समं ज्ञातिभिराययौ // 2 // पितरं ग्रामान्तरगं प्रकाश्याऽगाच दुर्मतिः / एवं च काञ्चनपुरं तदोद्वसमिवाऽभवत् // 3 / / अलंकृतो वटोद्देशः श्रिया स्वर्ग इवाचकात् / रेजे देववदाश्चर्यदर्शनानिमिषो जनः॥४॥ इतश्च त्रीणि वर्षाणि स्थित्वाऽन्यत्र प्रयोजनात् / मुञ्जः कार्पटिको रत्नन्यासादानार्थमापतत् / / 5 // अकस्मात्काञ्चनपुरप्रवेशे परितो वटम् / तादृशं जनमेलापमालोक्याऽभूत् सविस्मयः॥६॥ युग्मम् // पृष्ट्वा कमपि विज्ञातवृत्तान्तस्तत्र तस्थिवान् / अदृष्टाश्रुतपूर्व तद्रष्टुं कौतुकमुत्सुकः // 7 // / अथ राजाज्ञया प्रोक्तोऽधिकृतैर्विधिवद् बटः। खं काश्चनपुरोपान्तवनश्रीशीर्षशेखरः // 8 // वं भुवो भूषणं दिव्यं खं गुरुस्तरुजातिषु / प्रीणासि छाययाऽध्वन्यान् धिनोषि शकुनान् फलैः // 9 // त्वं प्रमाणीकृतः साक्ष्ये विवादे व्यक्तमेतयोः / निःपक्षपातस्तद् वृक्षसाक्षिन् ! ब्रूहि यथातथम् // 10 // त्रि०वि०॥ लोभनन्दी ततो वृक्षकोटरस्थोऽब्रवीदिति / राजन् ! प्रमाणिकाः पौराः सर्वे शृण्वन्तु सादरम् // 11 // इहागत्यैकदा रात्रावेकच्छन्नमिदं धनम् / अमुष्णात्सुमतिस्तत्तु दृष्टं स्पष्टं मयाऽखिलम् // 12 // ततः पौरैः कृतोत्तालतुमुलैरेकहेलया / दत्ततालैश्च विस्पष्टमुघुष्टो दुर्मतेर्जयः // 13 / / नृपोऽवोचदरे पाप्मन् किमिदं सुमते ! वद / वृक्षोऽपि मर्त्यवत्साक्ष्यमदात सत्येन दुर्मतेः॥१४॥ हृतं द्रव्यं मया नेति सिद्धं स्वानुभवादिदम् / न नाम निर्मुखाः क्वापि वदन्त्येवं महीरुहाः // 15 // प्राक् संसृष्टो लोभनन्दितातस्येव स्वरो ह्ययम् / उद्भटं तदिदं मन्ये दुर्मतेः कूटनाटकम् // 16 // प्रतिशाठ्यप्रयोगात्तत् शाठ्यं हन्तव्य| मेतयोः / आत्मनो दुर्यशश्चेदं प्रक्षाल्यमिति चिन्तयन् // 17|| बभाषे सुमतिर्देव ! कर्मेदं कृतवानऽहम् / अपालपं च मिथ्या हि | चौराणां गीयते बलम् // 18 // त्रि०वि०॥ गृह्णातु देवस्तद् द्रव्यं निगृह्णातु च मां द्रुतम् / नोग्रदण्डास्तितिक्षन्ते राजानो ह्यऽपरा-1 // 75 //