________________ अन एवं विशुवती यत्त करायन भित्रेण ततो मां बातुमर्हसि बादीशंकितः / नाऽग्राहि तन्मय जिनचरित्रम् ICC धादिव्यमुपन्यस्य राजपार्श्व निवेदने दुर्मतिना वटवृक्षः साक्षीकृतः श्रीअमम- भ्याख्यानं सम पाप्मनाम् / / 82 // कन्दोऽपकीर्तेदौरात्म्यं दुर्मयः संचयः शुचाम् / एवं स्थिते सखे! यत्ते रोचते तद्रुतं कुरु // 83 // एवं विब्रुवतो यत्ते करोम्येतर्हि पश्य तत् / इति जल्पन्नसौ पापः सद्यो नृपमुपस्थितः / / 84 // नत्वा व्यज्ञपयच्चैनं स्वामिन् ! मुष्टोऽसि* // 74|| हा च्छलात् / सुमत्याख्येन मित्रेण ततो मां त्रातुमर्हसि // 85 / / द्वाभ्यां निहितमावाभ्यां पुरद्वारे तरोस्तले / वित्तं गत्वा स एकाकी | जहे नाऽदाच्च मार्गितः॥८६॥ आह्वाय्य राज्ञा सुमतिः पृष्टोऽवादीदशंकितः / नाऽग्राहि तन्मया द्रव्यं चौर्याद् यद् विरतोऽस्म्यहम् 87 // यदि न प्रत्ययः किश्चिद्दिव्यमादिश्यतां ततः। तदेव देव ! निःशेषनिर्णयेषु पगल्भताम् / / 88 // धार्ष्यादिव्यमुपन्यस्य स्वसौ किन्त्वत्र वर्त्तते / प्रमाणमेकं सुमहदिति दुर्मतिरब्रवीत् / / 89 // किं ? तत्प्रमाणमित्युक्तो भूपेनाऽभिदधौ पुनः / अस्ति साक्षी वटो यस्य तले तन्निहितं धनम् // 90 / आः किं ? जल्पन्ति वृक्षा इत्युक्ते क्षोणीभुजाऽवदत् / सत्यं प्रमाण चेद्देव ! तदा वृक्षोऽपि वक्ष्यति 91 // भग्नस्तर्हि विवादोऽयं प्रातर्गत्वा वद्रुमः / साक्षी प्रष्टव्य इत्युक्त्वा क्षितीशो विससर्ज तौ // 92 // ततः प्रमृष्टसिक्तेषु वट*|| पार्श्वषु पार्थिवः। कौतुकी केतुभिः कम्रान्मश्चानुच्चानचीकरत् // 93 // कथमेतदुपन्यस्तमेष निर्वाहयेदिति / सुमतिः शेषलोकश्च 8 तस्थौ कौतूहलाकुलः // 94 // तदाख्याय रहः स्माह दुर्मतिलोभनन्दिनम् / त्वत्साहाय्यमुखप्रेक्षी तात ! वादे जयो मम // 15 // हृतं सुमतिना द्रव्यमित्युच्चैर्बटकोटरे। तस्थुषा विकटं कूटसाक्षित्वं दीयतां त्वया // 96 // इत्थं निरस्य सुमति खसात्कृत्य हठाद् धनम् / अचिरात्तातपादान्तवत्तिं कर्ताऽस्मि निश्चितम् // 97 // दिष्ट्या च्छद्मसु मत्तोऽपि छेकोऽसीति सुतं वदन् / इदं दैवहतो लोभनन्दी लोभात्प्रपन्नवान् // 98 // ततो नीत्वा निशि छन्नं निदधौ वटकोटरे / स हृष्टः पितरं प्रीतमापद्वदनसोदरे // 19 // प्रातर्गत्वा नृपोऽध्यास्त मञ्च व्योमेव भास्करः। सहस्रसंख्यैः सामन्तैराकीर्णः किरणैरिव // 30 // पुंस्त्रीवालजरनिःस्वेश्वरपौरेतरादयः। सर्ग-३ 74||