SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ जिनचरित्रम् देशाटनं कृत्वा सुमति श्रीअमम- तत्रासीद् धाम्मिको देवनन्दिनो धनदः सुतः / पापात्मा वरुणाख्यस्तु नन्दनो लोभनन्दिनः // 71 // दैवात्तयोमिथः प्रीतिर्व * वृधे नखमांसवत् / नान्योन्यं किन्त्वऽभूत्संगात्संक्रान्तिर्गुणदोषयोः // 72 // धनदः सुमतिरिति नाम लेभे गुणानुगम् / वरुणो दुर्म॥६८॥ तिरिति नाम दोषोद्भवं जनात् / / 73 // अपरेद्युस्तयोर्गोष्ठीप्रबन्धे संकथाऽभवत् / युज्यते पैतृकी लक्ष्मीन भोक्तुं व्यवसायिनाम् // 74 // | विदेशयात्रां कृखा ये खात्महेनः कपोपमाम् / नार्जयति धनं धिक् तान् कूपमण्डूकसन्निभान् // 75 // तद् गत्वा व्यवहारार्थमवगाहा वहे महीम् / सेवावहे प्रसंगाच कौतुकालोकनोत्सवान् // 76 // एकको स्वल्पनीवीको दिनैः स्तोकैधनं बहु / अर्जयिष्याव इत्यस्तु | प्रतिज्ञा सम्यगावयोः ॥७७ततो बलादनुज्ञाप्य पितरौ शोभने दिने / तौ प्रस्थितौ स्वनिर्णीतविधिना शकुनैः शुभैः // 78 // गत्वा * लाटादिदेशेषु स्वर्णरत्नानि भूरिशः / उपाय नचिरात्प्रीती निवृत्तौ स्वपुरं प्रति // 79 // क्षेमेण नगरोपान्तप्राप्तयोः केवलं तयोः। ररास वामतः श्यामा सम्यग् व्यसनशंसिनी // 80 // तौ ततोऽशकुनाद् दूनावपसृत्य निषेदतुः। मूले महावटतरोनगरोपान्तवर्तिनः ||81 // विश्राम्यतोस्तयोस्तत्र विमर्शोऽयमभूद् यथा / धनमेतत् प्रदेशेऽस्मिन् विजने विभजावहे // 82 // किञ्चैतस्मात् कियदपि | निक्षिपाव इह क्वचित् / उपयुज्येत काले हि धनं नूनं निधीकृतम् // 8 // विचिन्त्येति तरोः पूर्वदिशि हस्तमितां भुवम् / मुक्त्वा हस्तद्वयीमात्री खनित्वा च महीमधः // 84 // प्रेक्षमाणौ दिशस्तत्र वित्तस्याद्धं निचख्नतुः / रजोभिनिभरं कर्तुं प्रवृत्तौ गर्तपूरणम् ||85 // हस्तमात्रेऽवधौ वित्तात् पाषाणं चिन्हहेतवे / निवेश्यापूर्य गर्न च धनं शेषं विभेजतुः // 86 / / च००॥ अथोत्थाय ततः | प्राप्य प्रशस्यान् शकुनांस्तदा / प्रीतौ स्वस्वगृहेऽयातां बन्धुमित्राभिनन्दितौ // 87 // सिद्धयात्री समायातौ बहूपात्तधनौ सुतौ / | मुदेऽभूतां भृशं स्वस्वपित्रोः सुमतिदुर्मती॥८८॥ सुमतिश्चैत्यसंघार्थिवन्धुमित्रादिषु न्यधात् / दुर्मतिस्तु धनं द्यूतासक्तः सर्वमहारयत् | दुर्मतिभ्यामर्जिताईधनं भूमौ क्षिप्तम् // 68 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy