SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ // 123 // दीक्षानिर्णये वार्षिकदानपारम्भः कलत्रपुत्रमित्रादिसाम्राज्यं यौवनं धनम् / देहादऽशाश्वताजातं कथं ? स्थाच्छाश्वतं ततः // 95 // कालव्यालभज्यमानविश्वायुःकाननोद्भवाः / श्रूयन्ते किल काट्कारा घटीखाटकारदम्भतः // 96 // हहा कर्मपरीणामराजकर्मकरी जगत् / विडम्बय त्यऽशरणं | चराचरमनित्यता / / 97 / / अस्याः सकाशात् तद्विश्वं विश्वं त्रातुं मयाऽधुना / चिन्त्यमौपयिकं यद्वा पूर्व स्वात्मैव रक्ष्यताम् / / 18 / / स० | कु० // अस्याः कर्मपरीणामस्वामी घात्यस्ततः पुरः / हते तस्मिन्ननाथत्वाद् हताशेयं हतैव यत् // 99 / / इति संसाधिते नित्यसाम्राज्यो| चितवैभवे / स्वात्मनि त्रिजगत्त्राणौपयिक सुवचं ततः // 200 / / इत्थमुद्भूतवैराग्यः स्वामी श्रीमुनिसुव्रतः / व्रते यावन्मनश्चक्रे पुरतस्तावदञ्जसा // 201 / / सारस्वतादित्यवन्हिवरुणागदतोयकाः। तुषिता अव्यावाधाश्च मरुतो रिष्टकास्तथा।।२।। एवं नवभिदा ब्रह्मलोकात् स्वस्वविमानगाः / एत्य लोकान्तिका देवा नत्वैवं नाथमभ्यधुः // 3 / / प्रभो भवाब्धिनिस्तारतीथे तीर्थ प्रवर्त्तय / स्वामी जानन्नपि ज्ञाप्यः | सर्व जीतानियोगिभिः // 4 // विज्ञाप्यैवं गतेष्वेषु यथागतमथ प्रभुः / वार्षिकं दातुमारेभे दानं वारीव वारिदः // 5 / / पटहै?षयामास | पुरान्तश्चत्वरादिषु / यो येनार्थी स तद् गृह्णात्वेत्य संवत्सरावधेः // 6 // शक्राज्ञप्तालकाधीशनियोगाज्जृम्भकामराः / स्वर्णरूप्यमणि| स्तूपास्ते सौधाग्रे न्यधुस्तदा / / 7 / / स्वर्णकोटिं साष्टलक्षां स्वामी च प्रतिवासरम् / चतुर्दिगन्तप्राप्तेभ्यस्त°केभ्यः प्रदत्तवान् // 8 // आभोजनक्षणं पर्योदयात्तावत्प्रदीयते / नाभूदितोऽधिकग्राही निःस्पृहः स्वामिवीक्षणात् // 9 // वत्सरेण सुवर्णस्य तेन कोटिशत्रत्र | यम् / अष्टाशीतिश्च कोटीनां लक्षाशीतियुता ददे // 10 // आच्छिन्नोपपदान् दानैः स्वामी कल्पद्रुमादिकान् / दुःखाकृत्य सुखाकृत्य विश्वं संवत्सरं व्यधात् // 11 // दारित्र्यदोषान्मोच्य विश्वं श्रीमुनिसुव्रतः। भवदोषान्मोचयितु ब्रतमादातुमैहत // 12 // दृढक्षत्रव्रतं न्यायपद्माकरमधुव्रतम् / सुव्रतं तनयं राज्ये स्वयं सोऽतिष्ठिपन्निजे // 13 / / तदा च वासवाः सर्वे स्वासनानां प्रकम्पतः / ज्ञातदीक्षा // 123 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy