________________ // 16 // -4246 PA-24839-18-9844 गन्धवसेना | जयार्थ वीणावादने |श्रीविष्णु कुमारचरित्रोपवर्णनम् महामञ्चोपरि न्यस्तं महासनम् / अध्यापकाभ्यां सच्चक्रे सभ्यैरपि विशेषतः॥४८॥ अत्रान्तरे च तत्रागादुत्तीर्णा याप्ययानतः। सख्या वरस्रग्धारिण्याऽनुगता बन्दिभिः स्तुता // 49 // प्रवीणा विभ्रती वीणामेणाक्षी सव्यपाणिना / गन्धर्वसेना मृतॆव सुरीक्षोणीचरी स्वयम् // 50 // युग्मम् // रत्नासने निषिद्याऽसौ तत्र वीणामसज्जयत् / अवीवदच्च ब्राह्मीव सकलां निकलामपि // 51 // मन्ये गान्धर्वविद्यायाः स्रष्टा श्रीभरतो मुनिः / गन्धर्वसेनारूपेण स्त्रीमूर्त्याऽवातरत् क्षितौ // 52 // सरस्वती तु कन्याऽपि महर्षेः शापिता भुवि / वीणाप्रवीणा गन्धर्वसेनामूर्योदपद्यत // 53 // अतः प्रयोग वीणायाः सभ्यसाक्ष्य तयाऽर्पितम् / शक्तः साधयितुं नैव वादी विज्ञोऽपि कोऽप्यभूत् // 54 // तुष्टैर्गन्धर्वसेनायाः सभ्यर्जयजयध्वनिः / सहस्ततालमुत्तालैरुदघोषि स्वयं ततः // 55 / / अहो गन्धर्वसे|नायास्तन्व्या निःकलयाऽप्यमी / चक्रिरे विकलाश्चित्रं वादिनः सकला अपि // 56 // एवं जितेषु स्वपरदेशिषु प्रौढवादिषु / उच्चैहासिकरूचे सोत्प्रासं वृष्णिनन्दनः // 57 / / कलापटो बटोऽभूस्वं मृदुलः स्कन्दिलाद्य किम् / गन्धर्वसेनां निजतुं विक्रामसि न यदु| तम् // 58 // तैरेवमुक्तः स व्यक्तुं शक्तिं स्वस्याधिका तदा / आकृष्य गुटिकां वक्त्रात् कामरूप इवामरः // 59 // प्राकाशयन्निजं रूप मसंभाव्यं सुरेष्वपि / दुःप्रापं किमुवा ? तादृक् तपोमाणिक्यवेतनः // 60 // युग्मम् // चुक्षोभ लोभनं विश्वलोचनानां विलोक्य तत् / * गन्धर्वसेना क्षीरोदवीचीवद् ज्योतिरैन्दवम् / / 6 / / गतस्मयो विस्मयोमिमयो लोकोऽप्यजायत / आः कोऽयमसुरः किं ? किं ? सुरो | वेति वितर्कयन् // 62 // शौरिणा मागिता वीणा लोकैः स्वाः स्वाश्च दौकिताः। तंत्रीकेशदण्डकाश्माकृष्याद्येषिताच ताः // 63 // | गन्धर्वसेनाऽथास्य स्वामापिपन्मणिवल्लकीम् / सज्जयित्वा स तामूचेऽनया किं? सुभ्र! गीयताम् // 64 // सा प्रत्यूचे नवमस्य महापद्मस्य चक्रिणः / ज्येष्ठस्य बन्धोः श्रीविष्णुकुमारस्य महामुनेः // 65|| त्रिविक्रमकथाचित्रं चरितमुपवीणय / सभासमक्षं वाणे H AR- R // 16 14 HRAWAE P