________________ श्रीअमम जिन // 16 // // 28 // गान्धर्वगुर्वोः सुग्रीवयशोग्रीवाख्ययोः पुरः / प्रतिमासं चानुयोगः संनियोगात् प्रवर्तते // 29 / / गन्धर्वसेना गान्धर्वे जिगाया ऽद्यापि कोऽपि न / द्विजराजो निवेद्येति स्थानं स्वाभिमतं ययौ // 30 // वार्ष्णेयः कौतुकी वक्त्रे चिक्षेप गुटिका तया / कुब्जवामन-III चरित्रम् भूदेवमूतिर्जज्ञे क्षणादसौ // 31 // गत्वोवाच स सुग्रीवमुपाध्यायं गुणाधिकम् / पादयोरुपसंगृह्य पुरो विरचिताञ्जलिः // 32 / / अहं गन्धर्वसेना वीणावादSall गन्धर्वसेनार्थी द्विजो गौतमगोत्रजः / नाम्नाऽस्मि स्कन्दिलोऽध्येपे गान्धर्व सन्निधौ तव // 33 // तन्मां शिष्यं प्रपद्यस्व दूरदेशान्तराग सभायां तम् / सामग्री स्याद् विदेश्यानामुपाध्यायकृतैव यत् // 34 // मूर्योऽयमिति सावज्ञं तेनाप्यनुमतस्ततः / स्थितस्तदन्तिके शंके मू/ गमन | कत्तुं तमेव सः॥३५।। खं च गोपयितुं सैष गायति स्म खरस्वरम् / दधावधोमुखीं वीणां तुम्बके चरणावपि // 36 // तंत्री च ज्या दुन्दोः | मिवाऽकर्षद्दण्डं कोणेन जनिवान् / सद्गान्धर्वविदोऽनिन्दद् बहुधात्मानमस्तवीत् // 37 / / ग्राम्योक्त्या हासयामास लोकान् ग्राम्य इवाधिकम् / उत्प्रास्यमानो विद्यार्थीसार्थेन प्रीयते स च // 38 // अवेतनं नर्मपात्रमिति गौरव्यतामगात् / उपाध्यायस्य सपरिच्छदस्याऽपि सदैव सः // 39 / / आजगाम क्रमाद्वाददिन वादसभामथ / अध्यासातामुपाध्यायावेयुः सभ्याश्च सद्गुणाः॥४०॥ गान्धर्व| वेदिनो वादार्थिनः स्वपरदेशिनः / गान्धर्वोद्गर्वगन्धर्वसेनाजयधियाऽमिलन् / / 41 // कैतवेनाखर्वगर्वतुन्दिलः स्कन्दिलोप्यथ / मृना| म्यऽवश्यमद्यास्याः प्ररूढं चिरकालतः // 42 // स्वकलाहंकृतिग्रन्थिमचिकित्स्यं पैरेनरैः / विवल्गन्नेवमाटोपात्समानवयसां पुरः // 43 // | छात्रैः सान्तःस्मितः स्नानं कारितः पर्यधाप्यत / महायें वाससी शुक्ले स्नेहात्सुग्रीवभार्यया // 44 // त्रि०वि०।। प्राक्श्यामातिनेपथ्यधारी केलिकिलैजनैः / स चर्चितश्चन्दनाद्यभूषितः पुष्पशेखरैः // 45 // अलंकृतश्च सर्वांगं स्वर्णमाणिक्यभूषणैः। महाहं रथमारोप्य // 16 // निन्ये वादसभा शुभाम् // 45 // एहि मन्ये पण्डित त्वमद्य जेष्यसि विद्यया / गंधर्वसेनामिति च पौररुत्प्रासनोडुरैः // 47 // अध्यास्यत