________________ श्रीअमम जिन| चरित्रम् श्रीपद्मोत्तर ज्वालादेवी विष्णुपद्म // 162 // कुमाराणां स्वरूप कथनम् | योऽप्यवादयदिदं यथा // 66 // ____ आस्तेऽस्य जम्बूद्वीपस्य प्राग्विदेहस्य मण्डने / सुकच्छविजयेऽन्वर्थाभिधं श्रीनगरं पुरम् // 67 / / प्रजापालस्तत्र राजा राजराज इव श्रिया / वीक्ष्य विद्युन्निपातं सोऽकस्माद्राज्ये व्यरज्यत॥६८॥ पाश्व समाधिगुप्तर्षेः स प्रवज्य चिरं तपः / तवा मृखाऽच्युतेन्द्रोऽभूल्लभ्यं शुद्धाद् व्रतान्न किम् ? // 69 // इतश्च जम्बूद्वीपस्य भरते हस्तिनापुरे / ऐक्ष्वाकः श्रीविलासौकः क्षमापः पद्मोत्तरोऽभवत् / / 70 // इन्द्रस्येव शची तस्य ज्वालेत्यजीजनत् / आद्यं विष्णुकुमाराई सिंहस्वमोदितं सुतम् // 71 // स प्रजापालराजस्य जीवोऽप्यच्युततध्युतः / चतुर्दशमहास्वप्नाख्यातचक्रित्ववैभवः // 72 // ज्वालादेव्याः सुतो जज्ञे महापद्माभिधो परः / वर्द्धमानौ क्रमात्तौ चाऽखिलाः स्वीचक्रतुः कलाः // 73 // तत्र ज्येष्ठे यौवनेऽपि धीरोदात्ततयाऽभवत् / अन्तर्वैरीजयोद्योगी शान्तो रस इवांगवान् // 74 // ततः पद्मोत्तरः पद्म विजिगीषुगुणोद्भटम् / ज्ञात्वा न्यधाद् यौवराज्ये योग्यस्थानविदाग्रणीः // 75 // इतश्चासीदवन्त्यां श्रीश्रीवर्मानाम पार्थिवः / तस्यामात्यस्तु नमुचिर्नाम धाम महाधियाम् // 76 / / तत्र श्रीसुव्रतस्वामिशिष्यः श्रीसुव्रताभिधः / आचार्यः समवासार्षीद् बिहरनन्यदाऽवनौ // 77 // सर्वा तं नमस्कत्तुं बजतो नगरीजनान् / श्रीवर्मराजः प्रैक्षिष्ट स्वसौधाग्रभुवि स्थितः // 78 // सोप्राक्षीनमुचिं यान्ति सर्वा कुत्र नागराः / सोऽप्याख्यद् बहिरायातान् वन्दितुं श्रमणान् गुरून् // 79 // तान् वन्दितुं यियासु च नृपं नमुचिरुचिवान् / शुश्रूषा वोऽस्ति चेद्धमे तमाख्यास्येऽहमेव तत् // 80 // निश्चयात्तत्र यास्यामीत्युचिपि क्षितिपे पुनः / मंत्र्यूचे तर्हि मध्यस्थेनैव भाव्यं त्वया प्रभो ! // 81 // यत्तान् विजेष्ये त्वत्साक्ष्यं वादे कृखा निरुत्तरान् / जनेष्वयुतसिद्धं वा विरोधिवं द्विजन्मनाम् / / 82 // तद्वाक्यमुररीकृत्य राजा मंत्र्यादिभिः सह / सुव्रताचार्यपार्श्वेऽगान्नत्वा च न्यषदत्पुरः // 83 / / यदृच्छालापिन