________________ जयः स्तत्राप्राक्षर्द्धम्म मुनीस्ततः / तेऽप्यस्थुमानिनो हंसाः प्रलपत्सु द्विकेष्विव // 84 // जैनान्निन्दनथ क्रुद्धो मन्व्यूचे मरिमुद्भुतः। किं ? // 163 // वेत्सि मुण्ड ! निःशृङ्गो गौरेव द्विपदोऽप्यसि // 85 // आचार्योऽनार्यमप्येनमूचे सचिव ते यदि / दुर्वारातुण्डकण्डतिस्तत्तां हर्तास्मि नमुचे वैद्यवत् // 86 // तदैकः क्षुल्लकः मूरिं प्रणम्योवाच वः प्रभो! / एतेन सह नो वक्तुं युक्तं पण्डितमानिना / / 87 // युष्माकं पश्यतामेव सुत्रतशिवादे जेष्याम्यमुं प्रभो! / गृह्णातु शैलवत्पक्षमेष तक्षाम्यहं यथा // 88 // जैनाः पाखण्डिनोऽशौचास्त्रयीबाह्याश्च सर्वदा / अयोग्या ध्येण सह वादे परा| देशवासाय पक्षोऽयं मत्रिणा कृतः // 89 / / क्षुल्लकोऽपयत्तं चेत्पश्यैवं स्त्रीरतं ततः। पाखण्डिनत्रयीवाद्या निर्वास्यावास्य सेवकाः | // 9 // त्रय्यां चोक्तं पयस्कुम्भः खंडनी पेषणी ततः। चुल्ली प्रमार्जनी चेति शूनाः पञ्चह गेहिनाम् // 91 / / सेवन्ते येत्र पञ्चता| स्वयीबाह्यास्त एव हि / तद्वर्जिनत्रयीबाह्याः कथं ? स्याम वयं ततः // 92 // युग्मम् / निर्दोषाणामतोऽस्माकं सदोषेषु जनेषु न / | निवासो युज्यते म्लेच्छेषत्तमानामिवात्र भोः // 93 / / मृकतां क्षुल्लकेनेवं गमितः प्रौढयुक्तिभिः / स्वास्पदं स ययौ मन्त्री भूपश्च | सपरिच्छदः // 94 // हन्तुं राक्षसवत्साधून्निश्यागात् सचिवः क्रुधा। स्तम्भितः शासनामर्या प्रातलोंकैश्च वीक्षितः // 15 // तेना |श्चर्येण शमिताः शृणिनेव करीश्वराः / भूपाद्याः पौरलोकाश्च जैन धर्म प्रपेदिरे // 96 / / तथाऽपमानसबीडो मंत्री राज्यं विमुच्य तत् / P हस्तिनापुरमायासीन्मानिनामुचित ह्यदः // 9 // युवराजो निजामात्यं महापद्मश्च तं व्यधात् / नृपैनियोगी सत्कृत्यः परराज्यागतो, यतः // 98 // तदा सिंहबलो दुर्गबलेन प्रान्तसंस्थितः / उपाद्रवदध्वस्कन्दैर्युवराजस्य मण्डलम् // 99 / / कुपितेन कुमारेण तद्बहे प्राग्नि*योगिनः / आदिष्टा अपि संकोचं भेजुर्जाहकवद् भिया // 200 // अथोचे नमुचिः स्वामी मामादिशति चेत्तदा / दुर्गात्तमानये बद्धा // 16 // Meal श्येनं शैलतटादिव // 1 // ततस्तुष्टो महापद्मोऽदात्तम बीटकं सच / द्वेधा महाबलोऽभ्येत्य प्रभञ्जन इवाऽस्खलत् // 2 // भक्त्वा तहु