________________ // 205 // केतुमती. प्रभावत्योः परिणयनम् विद्यादिव्यास्त्रैः पूटतेजाः स खेचरान् / व्यजेष्ट सर्वांस्तान् भानुरिव प्राचीदिवामुखैः / / 75 // चिक्षेप मानसवेगं बद्धा सोमश्रियोsग्रतः। शौरिरंगारवत्याः श्वश्वा वाचा मुमोच तम् / / 76 // सपत्नीभूतैर्मानसवेगाद्यैः खेचरैवृतः / ससोमश्रीविमानेन महापुरपुरेऽगमत् 77 / / सुखेन विलसंस्तत्र स्थितोऽन्येयुः स मायिना। सूर्पकेणाश्वरूपेण जहे वैरं ह्यविसरम् // 78 // विज्ञाय सूर्पकं दुन्दुर्मुष्ठिनाऽता| इयत्तथा / यथा व्यथाश्लाथातस्माद् गंगाम्भसि पपात सः // 79 // रथांग इव तां ती| स गतस्तापसाश्रमम् / प्रैक्षिष्ट नायकामेकां |कण्ठासक्तास्थिमालिकाम् / / 80 // पृष्ठेश्च तापसेस्तेनाचचक्षेऽसौ मृगेक्षणा / नन्दिपेणाऽभिधानेन जरासन्धनृपात्मजा 81 // जित|शत्रोः प्रिया राज्ञः परिव्राजा च केनचित् / वशीकृता कार्मणेन निजघ्ने स च भूभुजा // 82 / / धते तदस्थीन्यऽद्यापि सैषा तद्गतमा नसा / मृत्यु विना न यात्यस्थिमज्जमग्नं हि कार्मणम् // 83 // त्रि०वि०॥ वसुदेवस्ततः कामचरः सुर इवाऽऽशु ताम् / उत्तार्य कार्मणं | विद्याशक्त्या स्वास्थ्यमलम्भयत् / / 84 // प्रियापाटवदात्रेऽस्मै जितशत्रुनृपोप्यथ / तुष्टः केतुमती जामि निददे पारितोषिकम् // 85|| | एत्योचे तं नृपं डिम्बो जरासन्धस्य वेत्रभृत् / आरोग्यदायी मत्पुच्या गौरव्यो प्रहीयताम् // 86 / / राज्ञाऽथ युक्तमित्युक्तः सा तेनैव | वृष्णिसूः / रथस्थोऽगाजरासन्धपुरे विस्मृततत्कियः // 87 / / स तत्र प्राग्वदारक्षरदृष्टमगधेश्वरः। निवध्य चौरवद् वध्यस्थानेऽनीयत सोसत्वरम् / / 88 // ते पृष्टाः शौरिणा खस्य बन्धनिग्रहकारणम् / इत्यशंसन् जरासन्धस्यैवं नैमित्तिकोऽन्वशात् // 89 // सजीकरिष्यतो नन्दिपेणां शून्यां भवत्सुताम् / पुंसस्ते वधकः सनुर्मगधाधीश! निश्चितम् / / 90 // ज्ञातः प्रणिधिभिस्तस वेत्रिणा गौरवच्छलात् / | आनीयात्राऽपितोऽस्माभिर्वधादिष्टविनाश्यसे // 91 // श्रुत्वेति तन्मुखाद् दुन्दुर्झरोऽस्मापीन्नमस्कृतिम् / मुष्टिकाद्याश्च तं हन्तुमसञ्जयन यावदुद्धताः // 92 // तावद् गन्धसमृद्धेशोऽग्राक्षीद् गान्धरपिंगलः। विद्यां प्रज्ञप्तिका पुत्र्याः प्रभावत्या वरं वरम् // 93 // युग्मम् // // 205 //