________________ श्रीअमम // 204 // | रित्यंगीकृत्य साऽपि तम् // 56 // बन्धुमत्या गृहे मुक्त्वा जगाम सदनं निजम् / प्रातरायतनं प्रापेतरोऽपि द्वाःस्थसंयुतः // 57 // जिन| प्रियंगुसुन्दरी वृष्णिसूनुः प्राक् तत्र चागताम् / पर्यणैषीद् विवाहेन गान्धर्वेणाऽनुरागिणीम् // 58 / अष्टादशे दिने द्वाःस्थो देवी चरित्रम् दत्तं च तं वरम् / राज्ञे व्यज्ञपयत्सोऽपि गौरवात् स्वगृहेऽनयत् // 59 // सोमश्रीस खीप्रभाइतश्च गन्धसमृद्धे पुरे वैताट्यवर्तिनि / गन्धारपिंगलाख्यस्य राज्ञः पुत्री प्रभावती // 60 // क्रीडया सा सुवर्णाभे पुरे प्राप्ता* वत्या गन्धव्यलोकयत् / सोमश्रियं सखीत्वेन प्रतिपेदे च सादरम् // 61 // प्रोचे प्रभावती तां च स्वभई विरहातुराम् / सखि ! ताम्यसि किं ? समृद्धपुरे कान्तमुपान्ते तेऽधुनानये // 62 // निश्वस्योवाच सोमश्रीस्त्वमानेष्यसि मे प्रियम् / तथा यथाऽनयद्वेगवती जितरतिप्रियम् // 63 // नीतो मा भैर्नाह वेगवतीत्याश्वास्यैतां प्रभावती / तत्रानीयाऽऽर्पयद् गत्वा श्रावस्त्यां वृष्णिनन्दनम् // 64 // सोमश्रिया समं तत्र स्थितः वसुदेवः क्लप्लान्यमूत्तिकः / ज्ञात्वा मानसवेगेनागत्याऽन्येयुररुन्धि सः // 65 / / शौरिः कोलाहलात् ज्ञात्वा मोचितो वृद्धखेचरैः / चक्रे विवादं | मानसवेगस्तेन समं पुनः ॥६६॥सविवादौ वैजयन्त्यां चलसिंहस्य भूपतेः / तौ पार्श्वे जग्मतुस्तत्र चाजग्मे सूर्पकादिभिः // 67 // तयोर्मानसवेगः प्रागित्यवादीद् वदावदः / दत्ताऽभून्मम सोमश्रीरनेनोढा च्छलात्पुनः॥६८॥ गेहसारं स्वसारं च ममाऽयं मायि सर्ग-५ काग्रणीः / (वसुदेवो)मददत्तामादत्त परिपन्थिवत् // 69 / / जगाद दुन्दुः सोमश्रीः पितृदत्ता मयौह्यत / तां जहेऽसावकर्मण्यः काकः* पूपलिकामिव // 70 // वेगवत्याः पुनर्वेगवत्यास्त्रिदशसिन्धुवत् / प्ररूपये स्वरूपं किं स्वयं तद्वेत्ति यज्जनः // 7 // तेनैवं मानसवेगो * जितो योद्धमुपस्थितः / विद्याधरैः सूर्पकाद्यैर्युक्तः प्रागुक्तवैरिभिः // 72 // शौरयेऽदाद् वेगवतीमातांगारवती तदा / तूणद्वयं धनुर्दिव्यं // 204 // जामाता हि प्रियः सुतात् / / 73 // प्रज्ञप्तिका पुनस्तस्मै सिंहाय प्रक्षरामिव / प्रभावती पाठसिद्धां विततार प्रभावतीम् // 74 // एकोऽपि