SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ // 203 // प्रियंगुसुन्दरीपरिणयनम् तुवती गर्भः स्यादैवतो यदि / तदा ब्रूहि गतिः का मे कन्यायाः कुलजन्मनः // 38 // स प्रत्युवाच श्रावस्त्यामिक्ष्ववाकुकुलजः पुरि। शतायुधात्मजो राजा नामतोऽस्मि शिलायुधः // 39 // जायेत तव चेत्सनुः स श्रावस्त्यां मदन्तिकम् / प्राप्यस्त्वया मया राज्ये निजे स्थाप्यः स एव हि // 40 // सैन्यमित्यूचुपोऽस्याऽगादापृच्छयैतामगाच्च सः / साऽप्याख्यत्तत्पितुर्नारी स्वतत्रा कुलजा नहि // 41 // क्रमात्सूते स्म सा पुत्र रुजा च प्रसवोत्थया / विपन्ना ज्वलनप्रभनागस्याग्रमहिष्यऽभूत् // 42 // अमोघरेतास्तत्तातस्तापसः शोकविव्हलः / तं सुतं पाणिनादायाऽरोदीदितरवन्मुहुः // 43 // ज्वलनप्रभस्य पत्नी साऽहं ज्ञात्वाऽवधेः सुतम् / तत्रैत्य हरिणीरूपा स्तन्येन तमवर्द्धयम् // 44 // एणीपुत्र इति ख्यातिं जने तेनाध्यमासदत् / ताताश्रमे दृग्खिपोऽहिमृत्वाऽभूत्कौशिकश्च सः॥४५॥ दंदशीति स्म स करो मत्तातं तद्विपं मया / हृत्वा प्रबोधितो मृत्वा बलो नामाऽभवत् सुरः // 46 // ऋषिदत्तारूपिणी च श्रावस्त्यां तस्य भूभुजः। आर्पयं तनयं नाऽयं त्वाददे तदऽसंस्मरन् // 47 // तत्पार्श्वेऽथ सुतं मुक्त्वा गत्वा व्योमन्यऽवादिपम् / तदाऽहमृषिदताख्या कन्या रेमे वने त्वया // 48 // जातस्त्वत्तः सुतोऽहंतु मृताऽसिन् जातमात्रके / प्राप्ता देवत्वमेणीत्वं धृखा चैनं व्यवर्द्धयम् // 49 // शिलायुधो निशम्यैवं निजं पुत्रं प्रगृह्य तम् / एणीपुत्रं न्यस्य राज्ये प्रव्रज्य दिवमीयिवान् // 50 // आराधयदऽपत्येच्छरेणीपुत्रोऽष्टमेन माम् / प्रियंगुसुन्दरी तोपाइदेऽसै च मया सुता // 51 // अनेन राज्ञा चाहूताः क्षमासुजोऽस्याः स्वयंवरे / न वृत्तथानया कश्चित पारेभे तैश्च संगरः // 52 // एणीपुत्रेण भूपास्ते मत्साहाय्येन जिग्यिरे / प्रियंगुसुन्दरी तु त्वामेव दृष्ट्वा वुवर्षति // 53 // तया चाष्टमभक्तेनाराधिता त्वत्कृतेऽस्म्यहम् / त्वां गंगरक्षितोऽवोचन्मदादिष्टश्च वेत्रभृत् // 54 // अज्ञानात्तमवमंस्था मदादेशात्तु सम्प्रति / एणीपुत्रस्य पुत्रीं तां तेनाहूतस्त्वमुद्वहेः // 55 / / वरं मार्गय मां कश्चिदिति देव्युदितोऽवदत् / दुन्दुमया स्मृताऽऽगच्छे | // 203 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy