SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ दुर्गविनय शमयैव परिणीतेयं भवितव्यतयाऽन्यदा / निषिद्धा च वृषस्यन्ती तद्दिने ब्रह्मचारिणा // 11 // व्रतस्थया द्वितीयेऽह्नि निषिद्धोऽहं रहोऽन॥९७॥ या। एवमावां जरां प्राप्तौ कुमारब्रह्मचारिणौ // 12 // दाम्पत्येऽपि यौवनेऽपि संवासेऽपि मनागपि / मनोऽपि मान्मथं भेजे न विकारं कदापि नौ // 13 // अस्माच्छीलगुणादायां देवोऽयं बहुमन्यते / गुणेषु शीलमेवैकं पुंसां चूडामणीयते // 14 // दुर्गःप्रोवाच हे श्राद्धौ | | युवाभ्यां शीलसम्पदा | गृहवासे दुर्घटया गीमृषाकार्यऽसावृषेः॥१५॥ रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः / तेन नारद! नारीणां सतीत्वमुपजायते // 16 // बभाषे बहुलो विप्र! भूरिभाग्यैः पचेलिमः / चेतः खीपुंसयोः शीलेऽनश्लीले दृढतां भजेत // 17 // के दृढा भक्तिः | श्रियः शीलेन शालन्ते शीलादाश्लाघते न कः। शीलादाभरणं नान्यच्छीलस्य महिमाऽद्भुतः // 18 // शीले प्रतिष्ठिता मक्ति व्यं शीलरतैरतः। श्रुत्वेति प्रीतिमान् विप्रः स्तुत्वा नत्वा च तौ ययौ // 19 / / प्रत्यक्षीकृत्य देवस्यादिष्टमेवं स शिष्टधीः / निश्चिक्ये इदि ICE|| सत्पात्रं जैनान ब्रह्मभृतो मुनीन् // 20 // तेभ्यः सोऽढौकयद् वित्तं नाददे तेरकिश्चनैः / दृढभक्तिस्ततः सोऽभूजनधर्मे विशेषतः // 21 // कथान्ते तमनुत्पन्नबोध ज्ञात्वा तथैव सा / आत्तनिष्कत्रिलक्षीकं नीत्वा गर्ने तथाऽक्षिपत् // 22 // मृ.विरामे क्रोशंश्च प्राच्याभ्यामुपलक्ष्य सः। ऊचे धिक् केशरोऽसीतिशब्दात्सोऽपि विवेद तौ॥२३॥ एतत्कण्ठग्रहणं कृत्वा चिरं चक्रन्द केशरः / तयोः खस्य च वृत्तान्तं शुश्रावाऽख्यत च क्षणात् // 24 // ततः समं कृताहारनीहारास्ते निगोदवत् / दुःखान्मृालचैतन्याः सुबई कालमत्यगुः // 25 // पूर्वजस्थापना नेयमुत्सार्येति प्रकाश्य सा। तं रक्षित्वाऽपवरकं धनैः सौधमचीकरत् / 26 // नष्टे परिजने प्राग्वत्केशरस्यापि भूपतिः / विशालामागमन्मनः तद्वा दुर्मनाचिरात् // 27 // नृपप्रवेशे खगृहद्वारे प्राप्तोऽथ पालकः / सौधं विलोक्य | // 97 // सम्भ्रान्तः पप्रच्छ प्रातिवेश्मिकान् // 28 // अकारि मद्गृहस्थाने केनेदं सदनं नवम् / त्वत्पत्न्यैवेति तत्प्रोक्तः विस्मितः प्राविशद् गृहम्
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy