SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीअमम- जिन चरित्रम् // 16 // महादेवसूचित सत्पात्र स्वरूपम् 91 // कथयित्वा ववृत्तान्तं पप्रच्छ रचिताञ्जलिः / आदिक्षद् दक्षिणीयौ मे देवः केन गुणेन वाम् // 92 // प्रसद्य कथ्यतां श्रोतुमिच्छाम्येतत् बुतूहलात् / अब्रवीद् बहलः शीलगुणान्नौ देवपूजितौ // 93 // त्रि० वि०॥ इहागात् सद्गुणः श्रेष्ठः पद्मदेवसरिगुरुः। नवः एम इबोन्मुक्तश्रीब्रामीकेलिमन्दिरम् / / 14 / / व्याख्यालब्धिमता धर्म सम्यगाख्याय धीमता / आभीरास्तेन सर्वेऽपि प्रबोध्य श्रावणी | अनावामन तेषामामीराणां पवित्र / कुलप्रमागलं जो भावमा तदारसोः। जमाल्येन्यदा | तस्थुर्वपाखिह तपोधनाः / आख्युर्विषयसौख्यस्यानितुच्छख निदर्शनेः // 97 / / ततो व्यज्ञपयन् केचित् मुनीन् वः प्राप्य तारकान् / भनाब्धि दस्तरमपि तरिष्यामोऽधुनैव हि // 98 // कल्याणेषु विरोधः क इति श्रद्धालुचेतसाम् / साधयो ददिरे दीक्षां तेषां सर्वाघमर्पपीम९९।। श्रुत्वाऽप्यहं तु वेपम्य विषयाणां तदन्तिके। चारित्रमोहनीयेन विनितव्रतवासनः / / 700|| तानप्राक्षं शुभोपाय तेप्याख्युमचर्यतः / गृहस्थोऽपि गति यायाद् द्या न तामपरैः शुभैः // 1 // अन्येऽप्यूचुः एकरात्रोपितस्यापि या गतिब्रह्मचारिणः / न सा तुमहरोण कर्तुं शक्या युधिष्ठिर ! / / 2 / / शीलानामुत्तमं शीलं घतानामुत्तमं व्रतम् / ध्यानानामुत्तम ध्यानं ब्राह्मचर्य सरक्षितम् // 3 // योपितामेकसभोगे स्याजीवनवलक्षहा / नरस्तेपामभयदो गृहेऽपि ब्रह्मचर्यतः / / 4 / विद्वान यशस्वी तेजस्वी रूपवान्वलावानपि / चिरायमक्दिगामी च स्याज्जीयो ब्रह्मपालनात् // 5 // दुःपालं पालयन ब्रह्मचर्य वयं तपोधनः / व्रतस्थवद् गृहस्थोऽपि पूज्यते पूजितेरपि / / 6 / / गृहवास्यपि तीयें स्यादजिह्मब्रह्मसेवया। प्रभावाद् वन्दितुं प्राप्तः स्तूयने देवतश्चिम aa संगृह्येवं साधुमखात्तद्वचीब्धाविवाऽमृतम। घटेनेव सकर्णन परलोकोपकारकृत् ।।दा एकान्तरब्रह्मचयस्याऽऽजन्माभिग्रहो मया। तत्माक्षीकातिकचतुर्मासीपर्वण्युपादद।।९।। युग्मम् / / विहारकाले साध्वीनां पाश्वे संविग्नचेतसा / स एवाऽभिग्रहोग्राहि प्रतिपद्यतनयायथ // 10 // मग-३ -- -
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy