SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ // 95|| पुनःप्रेषितकेशरपार्श्वे ब्रह्मचारिभतेभार्याकथा कथनम् REDEPART-28-01-038 * सोऽतिक्षीणवसुर्विप्रः प्रातस्त्य इव चन्द्रमाः। त्यक्त्वा स्वस्थानमगमत् प्रत्यग्ग्राम स्थलाभिधम् // 73 // तस्मिन्नप्युद्धसमधुच्छत्रच्छा* योऽप्यसौ जनैः। विच्छाय इति शोच्यवं नीतोऽब्धौ पातमैहत / / 74 / / युग्मम् // चतुर्वेदविदां भूमिदेवानां दातुमक्षमः। कणभि- | क्षामपि स्खं स मेने जीवन मृतोपमम् // 75 / / देवं स्थूलेश्वरं नाम धाम धाम्नामथाऽन्यदा / महाप्रभावं शुश्राव देशे तत्र जनादऽयम् // 76 / / स पुनर्द्विजराजत्वमीप्सुलिप्सुर्वसूच्चयम् / तं दारिद्यतमःस्तोमविकतनमसेवत // 77 // कर्तुं स तस्य पुष्पादिसपर्या द्रव्यवजिंतः। अपारयन्मनोद्रव्यमेवैतत्साधकं दधौ // 78 // कणादः षट्पदार्थेषु द्रव्यमादौ मृपाऽवदत् / क्रिया गुणविशेषाः स्युः कुत्रचित्तद्विनापि यत् // 79 // नित्यं कृतत्रिषवणः प्रक्लप्तत्रिःप्रदक्षिणः / त्रिशुद्धिमानौपवस्त्रः स भक्त्या देवमार्चयत् / / 80 // देवस्तमु-* | ग्रतपसा तुष्टः कष्टकृता तनोः / प्रत्यक्षीभूय मासान्ते वरं वृण्वित्यभाषत / / 81 / / खस्याढ्यंकरणं द्रव्यमक्षय्यं सोऽप्यमार्गयत् / देवोsप्यूचे तेन किं ? ते कार्यमुक्तं स्मृतौ यतः // 82 / / अत्युग्णात्सघृतादन्नादच्छिद्राच्छुक्लवाससः। अपरप्रेष्यभावाच उर्द्धमिच्छन् पतत्यधः |विनोऽपि प्राञ्जलिः प्रोचे प्रागानन्दपुरे चिरम् / अकार्ष स्वधनं देव ! महाबाह्मणपात्रसात् / / 84 // क्षीणद्रव्योऽर्थये भूयस्त्व तोऽहं तदऽनश्वरम् / तत्रैव दातुं विप्रेभ्यः प्रभोर्थाय आत्मनस्तु न // 85 // देवोऽवादीन्महारम्भपरिग्रहमया द्विजाः / अब्रह्मैकरताः * पात्रं कथं स्युजि! चिन्तय // 86 // ब्राह्मणो ब्रह्मचर्येण यथा शिल्पेन शिल्पकः ! अन्यथा नाममात्र स्यादिन्द्रगोपककीटवत् // 87 / / Cell सत्पात्रं कोऽत्र तहीति विप्रोक्ते देवताऽदिशत् / कच्छमण्डलमूर्धन्यसुकच्छग्रामवासिनौ // 88 // श्रावको बहुलश्यामासंज्ञावाभीरद म्पती / गत्वा पूजय सत्पात्रं तावेवाऽनुपमं भुवि // 89 // इत्यादिश्य धनं भूरि दत्त्वा देवेन स द्विजः / उत्थाप्योल्लाघतां नीत्वा | प्रेष्यताऽन्ते तयोर्जवात् // 90 // त्रि०वि०॥ ततः सविस्मयो देवं नत्वा गत्वाशु तत्र सः / तौ भोजयित्वा भूयोभिधनैरभ्यर्च्य भक्तितः // 95 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy