________________ श्रीअमम // 94|| | पतस्तत् किं स इच्छेदथवा नहि ? // 54 // इत्युक्तः स तया दम्भात्प्रोचे व्यसनवारिधौ / मजन् कः पोतवन्नेच्छेदुपकारकरं नरम् जिन॥५५।। ततः सुलोचना तस्य तां वक्रोक्तिमजानती। तं बोधमार्गजंघालं विचिन्त्य सरलाऽवदत् // 56 // दुःखावसानमत्रैव ज्ञात्वा- चरित्रम् ऽन्यस्त्रीसमागमम् / निवर्तस्वाऽऽग्रहादस्माद् वर्त्तख सुकृतक्रमे // 57 // श्रुत्वा तदप्यऽसंविग्नमुक्त्वा पूर्वक्रमाच्च तम् / स्वर्णलक्षद्वया दिया- अबोधेऽशोदानपूर्व गर्ने न्यधात्सती // 58 // मून्तेि नारटन् हा धिक् किमेतदिति दुःखितः। ध्वनिना प्रत्यभिज्ञातो दैवात् कामांकुरेण सः कस्यापि गरी॥५९।। अभाणि च तवाप्येतदऽत्याहितमभृत् कुतः। उपलक्ष्येतरोऽप्यूचे भद्र ! कामांकुरोऽसि किम् // 60 // एवमित्यऽमुनाऽप्युक्ते निक्षेप कृतकण्ठग्रहैमिथः / प्ररुद्य सुचिरं तौ स्वं खं वृत्तान्तमथाऽख्यताम् // 61 / / तया तथा पृथग्दत्तजलानावनु पापिनौ / इष्टगोष्ट्या मनाक लब्धसुखौ तौ तत्र तस्थतुः // 62 // दिशोदिशं गतेऽशोकपरिवारेऽपि पूर्ववत् / अवादीत्केशरं राजा धिगऽशोकोऽपि नागमत् // 63 // भग्ना प्रवृत्तिरप्यस्य स्रजः सौरभमेधते / कोऽयं विधिस्तद्रूनोऽस्मि वृथा धनसुहृत्क्षयात् / / 64 // केशरः स्माह देवो मामाज्ञापयतु | | याम्यहम् / सिद्धकार्यः प्रसादात्ते पुनरेष्याम्यऽसंशयम् // 65 // गतिः कामांकुराशोकक्षुण्णा माभूत् तवापि भोः / इत्युक्त्वा प्राहि णोत्तं स निष्कलक्षत्रयान्वितम् // 66 / / तथा गत्वा तथाऽऽहाय्य स भोगैस्तां न्यमन्त्रयत् / तथा सा देशनां चक्रे शीलसर्वखशंसिनी | | // 67 / / देवतैरपि पूज्यन्ते जन्तवः शीलशालिनः / ख्याति यान्ति च तत्राऽमू भर्तृभायै निदर्शनम् // 68 // सर्ग-३ तथाहि-प्रत्यगम्भोधेः सविधे स विधेः प्रियः / देशोऽस्ति कच्छः स्वर्णश्रीलताभूदिव्यपद्मवत् / / 69 / / तत्रानन्दपुरं नाम परमानन्दमन्दिरम् / सदा सुमनसा देवपुरस्येवास्ति सोदरम् // 70 // दुर्गस्तत्राऽवसद् विप्रो धर्मस्य नवदुर्गवत् / द्विजवारैः परोलर्तरप्य- // 94 // भज्यत नेह यः॥७१॥ अतित्यागात् क्रमाक्षीणवैभवश्च बभूव सः / यद्वा वैश्रमणोऽपि स्यात् श्रमणोऽतिव्ययान्न किम् ? // 72 // सद्धकार्यः प्रसादाचे पुनरेष्याम्योहाय्य स भोगैस्तां न्याय निदर्शनम् / / 68 // नाम परमा