SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ // 93 // कथारहस्य कथनम् * रिवाऽपतत्तस्य स वेगतः // 35 // वटः कूपतटे चासीत् प्ररोहस्तस्य दाढ्यभाक् / तदन्तर्लम्बमानोऽभूद् बाहुबन्धोरिवायतः // 36 // नरः पतंश्च कूपान्तः पादमालम्ब्य तं करैः। लम्बमानोऽन्तरा भेजे त्रिशंकुनृपतेः कलाम् // 37 // करी करेण तन्मौलिं शरलेनाऽस्पृश|न्मुहुः / ग्रहीतुं नाशकत्तं तु निर्भाग्य इव सेवधिम् // 38 // नरस्तु तद्भयात्पश्यन्नधः पुण्यैर्विवर्जितः। तले कूपस्य तस्यैष ददर्शाजगरं गुरुम् // 39 // तदासबुद्ध्याऽजगरोऽप्यात्मवक्त्रं व्यकाशयत् / कूपोदरे परं कूपमिव दुस्तरविस्तरम् // 40 // चतुरश्चतुरन्तेषु तस्साच चतुरः पुमान् / सर्पान् सदान् सोऽपश्यद् यमस्येव सहोदरान् // 41 / / सकोपं ते फणाटोपं कृत्वा दंष्टुं च तं नरम् / तारान वितेनः फत्कारान स्वैर्मुखधमनीसखः॥४२॥ सितासिताभ्यामाखुभ्यां दन्तेस्तीक्ष्णतरेनेरः। वटप्ररोहं सोऽद्राक्षीत च्छिद्यमानं तथोपरि // 43 // नरमप्राप्नुवंस्तं च कुञ्जरः सोऽपि दुर्धरः। तां शाखां ताडयामास वटमप्युद्धरन्निव // 44 // दोधूयमानः स वटपरो| हेण प्रकम्पिना / पाण्यहिबन्धं निविडं चक्रेऽभ्यस्तनियुद्धवत् / / 45 // शाखायां हस्तिना ताड्यमानायां मधुमण्डकात / उहीनाभिर्मक्षिकाभिर्वज्रास्याभिरदंशि सः॥४६।। उत्पक्षाभिर्मक्षिकाभिरापादारशिरस्तलम् / वेष्टितांगः स रेजेऽन्यमधुमण्डकवत् तदा // 47 // मधुकोशाद् वटस्थाच्च मधुबिन्दुः पुनः पुनः / भाले तदाऽपततस्योदबिन्दुः करकादिव // 48 // तस्य भालान्मधुबिन्दुलोठं लोठं मुखेऽविशत् / स वराकस्तदावादान्मेने सर्वोत्तरं सुखम् // 49 / / दृष्टान्तस्याऽस्य भावार्थः सम्यधुर्य / निशाम्यताम् / नरः सांसारिको जीवोष्टवी जेया तु संसृतिः॥५०॥ हस्ती भयंकरो मृत्युश्चिन्त्यः कूपो नृजन्म तु / वाहसो नरको ज्ञेयः सर्पाः क्रोधादयः पुनः // 51 // वटप्ररोहस्त्वायुष्कं तस्य च्छेदपरावुभौ / श्वेतकृष्णौ मूपको तु पक्षी लक्ष्यौ स्वचेतसि / / 52 // मक्षिका व्याधयश्चिन्त्या मधुबिन्दूपमं पुनः / सुखं विषयजं तत्र तुच्छे रजेत कः सुधी // 53 // च० क०॥ कश्चित्सुरः खेचरो वा कृपालुस्तन्नरं यदि / उद्धरेत्कू // 93 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy