________________ कथनम् श्रीअमम- | तत्परिजनोऽपश्यन् धाग्नि तमाकुलः / सर्वत्राऽन्वेपयंस्तस्य वार्तामपि न लब्धवान् // 17 / / स्वैरं ययावथादाय यानादीनि यथारुचि / जिननोपतस्थे नृपं कोऽपि नष्टस्वामित्रपावशात् // 18 // काचरित्रम् // 92 / / इतञ्च नृपतिर्मालागन्धं वद्धिष्णुमन्वहम् / उपलभ्याकुल: काममशोकमवदद् रहः / / 19 / / नागाकामांकुरश्चित्रं न च तल्लेखहा- राजप्रेपिता | रकः / निरंकुशश्च सग्गन्धो जनेऽनल्पदिनात्ययः // 20 // मन्ये भ्रष्टप्रतिज्ञोऽभद् यन्नागात्स चिरादपि / तन्मां विमुजमि व्यर्थमित्य शोकस्य शोकोऽवदन्नृपम् / 21 / / स्वर्णलक्षद्वयीं दत्वा भूपेन प्रहितोऽथ सः। गत्वा पूर्ववदाकार्य तां प्रार्थयत पूर्ववत् // 22 // सतीमत्तल्लिका मधुबिन्दु दृष्टान्त ऽशोकमस्तोकचटुभापिणम् / बभापे स्वमुखेनेदं मुधीबोधयितुं मृदु / / 23 / / मधुविन्द्वास्वादिपुवदल्पं विपयतः सुखम् / ज्ञात्वाप्यऽनन्तं दुःखं धिक् त्यक्तुं नेच्छन्ति तान् जडाः // 24 // तद्यथा-पुरुषः कश्चिद्, भ्राम्यन् देशान् धनेच्छया / लुण्टाकलोकजननीं प्राप सार्थानुगोऽटवीम् / / 25 / / सार्थ ग्रहीतुं लुण्टाकाः काका इब करम्भकम् / दधाविरेऽथ तल्लोकनशे कैरिवाऽखिलः // 26 / / सार्थाद् भ्रष्टस्तु स नरः प्राणराकण्ठमागतः / कान्दिशीको मृग इव प्रविवेश महाटवीम् // 27 / / जंगमः पर्वत इब क्षरन्मदनदीजलैः / नप यन्मेदिनी तीवकरतापालिखेदिनीम् // 28 / / उदस्तं हस्तमाविभ्रदनभ्रंशचिकीरिख / महीमहीन्द्रावष्टम्भसंरंभं त्याजयन्पदैः // 29 // * अन्तर्बलत्क्रोधवहिममान्तमतिविस्तृतम् / बहिर्मुखस्य सिन्दूररक्तस्य व्याजतो वहन् / / 30 / दिग्गजानाहायमान इवात्यजितगजितः। | सचोपमर्देवश्रान्तः कृतान्त इव मूर्तिमान् / / 31 / / काननाद् दुर्धरः शौर्यबन्धुरः कोऽपि सिन्धुरः। भयातुरं नरं प्रत्यधावीत आः स खलो | विधिः // 32 / / पं०कु० / / अवश्यं मारयिष्यामि नव्य नश्य जवात्ततः। प्रेरयन्निव तं पृष्ठऽवधीद्वमथुभिः करी // 33 // उत्पतन्निपनश्चष // 12 // | भयाद् दर्दुरवन्नरः / द्विपेनात्त इव प्रापदऽवटं पिहितं तृणैः // 34 // सद्यो हन्याद् गजः कृपोऽन्यतरस्यां तु देवतः / इत्युत्संगे पितु-10