SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ // 9 // कामाकुरस्याबोधे गर्तानिक्षेपः | निजौकसि // 97 / / पित्रादिभिः पाल्यमानोऽभ्यंगस्नानाशनैः शुभैः / सोऽभूत्पुनर्नवच्छिन्नारूढद्रुमवत् क्रमात् // 98 // ज्ञात्वैवं ललि| तांगस्याऽन्यस्त्रीभोगाद् विडम्बनाम् / तत्वं विवेकिन् ! विरम विरमाऽस्मादऽकृत्यतः // 99 // तदाग्रहमिमं मुश्च सिश्च सचरितामृतः / आत्माराममलं चैभिरसमञ्जसचेष्टितैः // 600 / प्लवते स बहिः पूर्णघटस्येवास्य तद्वचः। आधातुं कौङ्कमो रागः किं ? शक्यो नैलवाससि // 11 // निवर्तयितुमित्थं हि न शक्यो दुर्नयादयम् / करोम्यऽन्यमुपायं तदिति ध्यात्वाऽवदत्सती // 2 // जिज्ञासुस्त्वन्मनाकाष्टामित्थं वाग्विस्तरं व्यधाम् / अन्यथा त्वादृशनरासंग को नाभिनन्दति ? // 3 // मूर्त्यन्तरमसत्यो हि प्रच्छन्नं पणयोपिताम् / धनायन्ति च ताः काम किमितो वक्तुमीमहे ? // 4 // धनार्थिनीत्यसौ मार्गापतितेति विमृश्य सः। स्वर्णलक्षं ददौ हृष्टस्तस्यै | साऽप्यग्रहीन्मुदा // 5 / / ऊचे च सुभग! स्वेभ्यो बन्धुभ्यो बिभीमो दिवा / तदद्य निशि निःशंकमना मद्हमापतेः // 6 // इयतामि कृतार्थोहमिति कामांकुरोदिते / स्वर्णलक्षं सहादाय गृहमागात्सुलोचना // 7 // तत्रेतरजनाज्ञातं तलप्रस्तीर्णवालुकम् / गृहापवरकस्यान्तर्महागतमचीखनत् // 8 // तस्योपरिष्टादऽव्यूतं रम्योच्छीर्णोत्तरच्छदम् / चारुचित्रितसर्वांगं महातल्यमतिष्ठिपत् / / 9 / / अथ प्रमृष्ट निविडोपलिप्त दत्तदीपिके / सुलोचनागृहे कामांकुरो निशि मुदाऽगमत् / / 10 // तं च दत्तासनासीनं क्षालितांहिमुवाच सा / गत्वाऽपवरकस्यान्तः खट्वामेनामलंकुरु // 11 / / उत्प्लुत्य किन्तु देहल्याः श्रयेस्तल्पं रयक्रमात् / सद्यो लिप्तेन चेदत्र पिच्छिलांहिभविप्यसि // 12 // दत्तझम्पस्तथा पापो गर्त्तान्तरऽपतद् द्रुतम् / स्वस्य प्रकुर्वन्नरकपातप्रस्तावनामिव // 13 // क्षणं मुमूर्छ नत्वेष वालुका| पतितो मृतः / लब्धसंज्ञश्च कुर्वाणोऽनुतापं दुःखमास्त सः॥१४॥ करम्भकर्परं वारिकरकं च दिने दिने / अन्तः प्रयोगात्सा काले कृपालुरमुचद् द्वयम् // 15 / / कुवस्तत्र तमाहारं नीहारमपि तत्र सः। निराशो नारक इव शोचन्नस्थाद् दिवानिशम् // 16 // तदा च // 91 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy