SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ * // 103 // शुकप्रयोगात्तोसले राज्यप्राप्तिः * * सामास तोसलिः॥२३॥ अन्यदा नृपतिश्चन्द्र चूडो रोगेरऽपीब्यत / उपचारैरकल्यश्च प्रत्याचख्ये भिपग्गणैः // 24 // पप्रच्छ का कुमारेष राज्याई इति मंत्रिणः / स्वस्खसम्मतमाख्यान्तो विवदन्ते स ते मिथः // 25 / / दृष्टः सदुःखस्तत्रान्हि पृष्टः कीरेण तोसलिः / कस्मादकस्मादद्याऽसि कुमार! ध्यामलाननः॥२६॥ प्रत्यूचे तोसलिस्ताते देवादन्त्यदशां गते / न जानामि कुमारेषु कोऽत्र राजा भविष्यति | // 27 // निःपक्षत्वान्न मां तावद् राज्यलक्ष्मीरपेक्षते / नृपभूयंगतेऽन्यस्मिन् पुनमें वेशसं महत् // 28 // यदत्र तिष्ठतो मृत्युःखं प्रवसतः पुनः / कृते च दैन्यात्तदनुप्रवेशेऽप्यतिलाघवम् // 29 // मित्रभ्रातृपितृखामिगुरुदेवसमे त्वयि / निवेद्येति निज दाखं सखीभतोऽस्मि सर्वथा // 30 // त्रि वि०॥ हृष्टः शुकोऽवदत्सौम्य ! नृपवासगृहे निशि / मृत्स्नामयमयूरान्तः कृत्वा मां व्यजने नयेः // 31 // ततस्तत्र स्थितः सर्व करिष्येऽहं समञ्जसम् / दिष्ट्या प्रत्युपकत्तुं त्वां ममाद्याऽवसरोजनि ॥३२॥अथेत्थं तोसलिनक्तं सुप्रयुक्तं व्यधासुधीः / क्षणं च पितृशुश्रूषाव्याजात् स्थित्वाऽगमद् गृहम् // 33 // मत्रिष्वनेकमत्येषु राज्ये स्थाप्योन कः सुतः / इति चिन्तातरी राजा निद्रामप्राप्तुवानिशि // 34 // ऊचे शुकेन हे राजन् ! मां जानीहि कुलदेवताम् / ज्ञाखा सचिन्तं त्वां त्रातुमागतो वत्स! तच्छणु | // 35 // यस्ते तोसलिनामाऽस्ति कुमारः सोऽभिषिच्यताम् / अस्माद् यास्यति वंशोऽयं परमामुन्नतिं तव // 36 // श्रुत्वेति विस्मयानन्दमयो निःसंशयो नृपः। शिश्ये निशान्ते कीरस्तु नीतस्तोसलिना गृहम् // 37 // प्रातस्तोसलिमाकार्य राज्ये राजाप्यतिष्ठिपत् / स्वयं च साधयामास परलोकं समाधिना // 38 // अथ राज्ञि कथाशेषे जाते तोसलिभूपतिः / तदौलदेहिकं कृत्वा गत्वा च शुकमभ्याधात् // 39 // प्रसीद राज्यमादत्स्व त्वयैवेदं यदर्जितम् / अहं त्वव्याहतां सेवां करिष्ये पत्तिवत्तव // 40 // यद्वा सम्यक्त्वदातॄणामुपकारशतैरपि / शक्यते नोपकर्तुं तद् राज्यदान कियत्वयि // 41 // अथाऽनुमेने तद्वाक्यमिदं कार्यवशात् शुकः। सोऽपि हृष्टोऽभ्यषिश्चत्तं * * * | // 103 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy