SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीअमम- | // 4 // हा विवेकिशिरोरत्न हा विद्वन्मुखमंडन / हा वाग्मिकण्ठाभरण हा ब्राझिकर्णकुण्डल // 5 // गतः क्वासि सखे कीर ! दर्शनं | जिन देहि मे द्रुतम् / वेत्सि वत्सल ! यद् बाढं धनस्त्वविरहासहः // 6 // आः क्रूर दुर्विधे कीरं हृत्वा मां हतवानसि। कीरात्ययेऽप्यरे चरित्रम् // 102 / / skell किं ? न दत्त प्राणाः प्रयाणकम् // 7 // नासिक्येनाद्य धिक् तेन शून्यं कल्याणबन्धुना। गृहं श्मशानवन्मन्ये पुरं चेदमरण्यवत् / / 8 / / श्येनचJodel तं विना दुःखदवथुव्यथावैभवविक्लवः / कस्योपदेशपीयूषैरात्मा निर्वापयिष्यते // 9 // इत्थं तद्गुणसंभार स्मारं स्मारं मुहुर्मुहुः। तार-be ञ्च्वाः शुकस्योतारं रटत्युग्रविवेकेऽपि धने तदा // 10 // शुशोच बकुलो बाढं रुरोद श्रेष्ठिनी भृशम् / पूचक्रुः स्वजनाः कामं चक्रन्दोचैः परिच्छदः द्याने पातः * // 11 / / कालाच शुकवाक्यानि स्मरन्तः शोकमत्यजन् / मंगल्याः किञ्च चैत्यार्चाः कृत्वा कृत्येषु तेऽलगन् // 12 // इतश्च वेगादुड्डीय यथेच्छं गच्छतस्तदा / तस्य श्येनस्य नासिक्यः कथञ्चिचचुतच्युतः // 13 // पुण्यात्पपात भूपालसदनोद्यान| वर्तिनः / पुष्पपूर्णकरण्डस्योपरिष्टात् तेन न मृतः॥१४॥ तत्राऽस्य तस्थुषो दैवादागात् तोसलिसंज्ञितः / कुमारस्तत्पुरस्वामिचन्द्र| चूडनृपात्मजः // 15 // तं दृष्ट्वाऽऽह्वास्त नासिक्यः स्पष्टवाक् तादृशोऽपि सन् / तूर्णमागात् कुमारोऽपि कौतुकात् तस्य सन्निधौ | // 16 // ऊचे शुकस्वां जिज्ञासे सोऽप्यात्मानमचीकथत् / ततः शुकः स्ववृत्तान्तं तस्याख्यायेदमब्रवीत् // 17 // कुमार! सुमहात्माऽसि किमप्यभ्यर्थ्यसे शृणु / मां मार्जाराद्यपायेभ्यो रक्षोपचर चौपधैः // 18 // आपन्नार्तिपरित्राणं क्षत्रियाणां कुलव्रतम् / किञ्च त्वदुप | सर्ग-३ कारस्य करिष्ये प्रत्युपक्रियाम् // 19 // अथ नीत्वा गृहे कीरं कुमारः पञ्जरस्थितम् / हृधैर्भेषजपथ्यायेस्तैस्तः स्वयमुपाचरत् // 20 // जन्मान्तरमिवापन्नः पुनः पिच्छोद्मादसौ / पटुभृतश्चिरात्तास्ताः कथाः प्राग्वदऽचीकथत् // 21 // कुशलस्तोसलिस्तास्तु शृण्वन्नतिकुतूहलात् / कालादवाप्तसम्यक्त्वो बभूव परमार्हतः // 22 // लब्धास्वादो विमुक्तान्यकर्त्तव्यो बहुमानवान् / प्रत्यहं प्राञ्जलिः कीरमुपा alm102 /
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy