SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ // 265 // नलं वत्स ! मा विषीदाऽस्म्यहं तव / पिता श्रीनिषधो राज्यं दत्वा ते योऽग्रहीन व्रतम् // 1 // तत्फलेन ब्रह्मलोके सुरोऽभूत्तन्मयावधेः / ज्ञात्वा त्वां दुर्दशापन्न पन्नगीभूय चागमम् // 2 // दग्धे पिटकवदुःखे व्यधां ते विकृति तनौ / कटुभैषज्यवत्पुत्र ! परिणा प्रत्यक्षीभूमोपकारिणीम् // 3 // त्वया जित्वा नृपाः सर्वे दासीकृत्यारयः कृताः / वेरूप्याऽनुपलक्ष्य त्वां बाधिष्यन्ते न तेऽधना // 4 // तो निषधसम्पद्यापदि वा पुत्रः पित्रा ताड्यः प्रियेपिणा / तन्तुभिः सीव्यते नव्यः स्फुटितश्च पटः श्रिये // 5 / / दीक्षादानं च ते वत्स! देवस्तेन | साम्प्रतं नच साम्प्रतम् / अद्यापि तव भोग्याऽस्ति यत्तावत्येव मेदिनी // 6 // सुलग्नमिव दैवज्ञः प्रव्रज्यासमयं च ते। ज्ञापयिष्यामि कुरूपकरणसमये शोभते धखिला क्रिया // 7 // ततः स्थिरो भवाऽऽदत्व श्रीफलं देवदृष्यभृत् / इमं रत्नकरण्डं च दिव्यैराभरणयुतम् // 8 // यत्ना- * हेतु कथ al यित्वा * द्रक्षेद्वयं लब्धैः स्फोटितोद्घाटितादतः / वस्त्रालंकरणैर्भावी देहस्थैस्त्र स्वरूपभाक् // 9 // दवदन्त्याश्च वृत्तान्तं देवः पृष्टो नलेन सः। सुसुमारपुरे | सर्वमाख्यद्यथावृत्तं शीललीलायितैः सह // 10 // देवः प्रोचे पादचारः कष्टस्ते तद्वद व नु / त्वां नयामि नलोऽप्याख्यत्संसुमार नलस्य पुरे पितः॥११॥ तथाकृत्वा सुरे याते स्वस्थानं कुब्जकोप्यथ / तरहिनन्दनवने दृष्ट्वा चैत्यमगान्मुदा // 12 // स तत्र श्रीनेमेमति मोचनम् | भानोमतिमिवाऽद्भुताम् / अविद्यारजनीस्फूर्तिकर्तनी भक्तितोऽनमत् // 13 // तस्मात् सकौतुको यावत्पुरद्वारं ययौ नलः। ताबत्तदन्तरऽश्रौषीत्कोलाहलमनर्गलम् // 14 // ततः किमेतदित्यन्तः सम्भ्रान्तश्चिन्तयन्त्रयम् / अश्रौषीदश्ववाराणां जनतोत्सारणा गिरः॥१५॥ सिन्दरांककुम्भदम्भात्सार्क मेरुमिवोन्नतम् / दिशः प्रतीभधृत्येवाकामन्तमपराधिनीः॥१६॥ मृर्द्धाभिधूननोड्डीनकपोलालिच्छलानमः / प्रतिशब्दैरिभभ्रान्त्या कुर्वन्तमिव खण्डशः // 17 // मारुतस्थापि संस्पर्श महामात्रभयादिव / आसनद्वितयं कोपाद् धूनयन्तं | * // 265 मुहर्महः॥१८॥ त्यक्तदृष्टिं दृष्टिविषमिव हस्तिपकादिभिः / महावातमिवाट्टालमालवृक्षादिपातिनम् // 19 // ददुन्मलितालानं क्षोभ
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy