SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीअमम जिन चरित्रम् / अनुक्रमणिका // 8 // 40 पिच्छोत्पाटनैर्मृतप्रायः शुकस्य वृत्तौ क्षेपणम् 101 41 श्येनचञ्च्वाः शुकस्योद्याने पातः 102 42 राजपुत्रतोसलेश्च ग्रहणे तत्प्रयोगात्तस्य राज्यप्राप्तिः 43 तोसलिना स्थापितो राज्ये शुकः 104 44 कीरो मृत्वा च सहस्रारे देवो जातः 45 राजललितगंगदत्तमुनी विपद्य शुक्रदेवलोके महद्धिकदेवौ जातो चतुर्थसर्गे 46 हरिवशोत्पत्तिकथनम् 107 47 सुमुखराज्ञो वनमालाप्राप्तौ विषयभोगातिरेकदर्शनम् 109 48 द्वयोः पश्चात्तापयुक्तमरणे युगलिकावतारः 110 49 कुविन्ददेवेन वैराचम्पाराज्यप्राप्ति कारयित्वा व्यसने पातयित्वा मरणे नरकगमनं ताभ्यां हरिवंशप्रारंभ दर्शनम् 111 50 हरिवंशजातश्रीमुनिसुव्रतजिनेशचरित्रकथनम् 113 51 अश्वावबोधार्थ भृगुपुरे गमनम् 128 52 अश्वस्य पूर्वभवनिवेदनम् 53 देवीभूयाश्वजीवेन भृगुपुरे मुनिसुव्रतचैत्यनिर्मापणमिति दर्शनम् 130 54 सुव्रतान्वयि श्री इलापतिप्रभृतिराजवर्णनम् वसुराजादीनां परीक्षादर्शनं क्षीरकदम्बेन स्वीकृता दीक्षा१३३ 56 अजशब्दार्थे नारदपर्वतवादः असत्यभाषणेन वसुविनाशदर्शनम् 138 58 तवंशे मथुरायां सार्वभौम यदुराज वंशप्रकाशनम् 139 59 वसुदेवस्य पूर्वभवकथने नन्दिषेणस्य दौर्भाग्यदर्शनम् 140 60 मुनियोगान्नन्दिषणस्य दीक्षा दुर्द्धरवैयावृत्यप्रतिज्ञा तत्परीक्षोपसर्गसहनं प्रत्यक्षीभूतो देवः प्रान्ते स्त्रीजनवल्लभनिदानं कृत्वा मृत्वा च शुक्रे देवत्वं तच्च्युत्वा वसुदेवो जात इति दर्शनम् 142 61 कंसोत्पत्ति प्रदर्शनम् 62 जरासन्धोत्पत्तिकथनम् 63 जीवयशस्वरूपप्रदर्शनम् 64 जीवयशसं परिणीय मथुराराज्यप्राप्तौ कंसेन क्षिप्तः काष्ठपञ्जरे स्वपितेतिदर्शनम् 160 // 8 // 129 150
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy