________________ 74 65 वसुदेवस्य निर्विकारक्रीडायामपि समुद्रविजयपावें / महाजनबुम्बारावः 152 पञ्चमसर्गे 66 वसुदेवस्य बहिर्गमन निरोधो ज्ञाते मेदे विदेशगमनं समुद्रविजयादीनां गवेषणे च चीवरलिखितद्वि श्लोक वाचने मूच्र्छादिप्राप्तिः देशाटने वसुदेवस्य श्यामाविजयसेनापरिणयनं चम्पा गमने च गन्धर्वसेनावीणावादसभायां गमनम् वीणावादजयार्थ विष्णुकुमारचरित्रोपवर्णनम् 161 69 नमुचेः सुवतशिष्येण सह वादे पराजयदर्शनं मातृ मनोरथापूरणे पद्मकुमारस्य विदेशगमनम् 163 सिन्धुपत्तने मत्तहस्तीवशीकारे महासेनशतपुत्रिपरिणयनं वैताढये जयचन्द्राविवाहः चक्रवर्त्यभिषेको मातृमनोरथपूरणं च पद्मकुमारस्य, पद्मोत्तरविष्णु कुमारयो दीक्षा 71 प्रधानपदीयनमुचेः वैरनिर्यातनार्थ प्रयत्नः, मेरोरागत्य विष्णुकुमारस्य तद्विज्ञप्तिः त्रिपदीदाने वैक्रियरूप करणं महापनाविप्रार्थनायो स्वाभाविकरूपकरणम् 72 वसुदेवस्य गन्धर्वसेनया सह विवाहे चारुदत्तकथित गन्धर्वसेनावृत्तान्तदर्शनम् 73 चारुदत्तचरितकथनम् चारुदत्तेनामितगतेः कृतो जीवितदानोपकारः पित्रा वेश्यागृहे कृतश्चारुदत्तस्य निक्षेपो धनविनाशे स्वगृहगमने प्रियया दर्शिते धनार्जनोपाये विदेशगमने धूर्तपरिवाजकेन रसकूपेऽवतारणे तस्माभिंगत्य स्वर्ण भूमिगमनम् 76 चारुदत्तेन रुद्रदत्तस्योपदशे दत्तऽपि मैषवधे कृते तस्य देवत्वप्राप्तिः 77 आगत्य मेषदेवेन कथितो यशहिंसेतिहासः 78 वैराद् मधुपिङ्गदेवेन प्रवर्तिता हिंसा 79 नारदोपायव्यर्थता सगरराजहोमश्च 80 अथर्ववेदकृत् पिप्पलादस्य स्वरूपं मेषदेवेन स्वीय पूर्वभवा दर्शिताः 81 गृहागमनं चारुदत्तस्य // 9 //