________________ // 43 // बहुतपस्तप्वाऽपि गंगदत्तस्यान्ते सौभाग्य निदानम् | यते कोहि पलालं मूढतोऽपरः // 65 // युग्मम् / / तद्वाचा विहितं वाचैवाशु शोधय यैः पदैः / गतोऽसि बल तैरेव नष्टं नाद्यापि किश्चन // 66 / / श्रामण्यक्षतिजात्पापादप्रतिक्रम्य माऽऽसदत् / विडम्बना परभवे भवान् यथा शूद्रकसाधुवत् // 67 // तद्वाक्ये गंग| दत्तेनाऽनादृते तं परे पुनः। पप्रच्छुः शूद्रककथा बोधार्थमिति सोऽप्यशात् // 68 // तद्यथा पुरं पारेतमित्यस्ति जितामरपुरं श्रिया / चैत्यध्वजैर्यदऽन्यासां पुरां पत्राण्यदादिव // 69 // यच्चैत्यरत्नकलशसहस्रशिखरैर्बभौ / | श्रीजिनेक्षासमुद्वातशेषमूर्त्यन्तरैरिव // 70 // पद्मावासैः सरसीव प्रधानैः पक्षिभिभृते / आसीट्टिट्टिभवत्तत्र दुर्गतो ज्वलनो द्विजः // 7 // | महाधनानामश्वानामिवान्तेपुरवासिनाम् / यं दुःस्थं कपिवच्चक्रे चक्षुदोषच्छिदे विधिः // 72 // पराद्ध्यमपि दारिद्रयं यः प्राक्पुंसां | निजैर्गुणैः / निःशङ्कः शङ्कतां निन्ये स्वगृहे गणको नवः // 73 // अलक्ष्मीस्तस्य मूव ज्वालिनी नामगेहिनी / यस्याः शङ्के सश केच लक्ष्मीरासीत्पराङ्मुखी // 74 / / अनयोर्जज्ञिरे पश्चदश कालेन कन्यकाः / आढ्यभविष्णोर्मञ्जर्य इव दारिद्रयभूरुहः / / 75 // अथा| जनि निराकारो निर्भाग्यो लक्षणोज्झितः। पिण्डीभूतं तयोः पापसर्वस्वमिव नन्दनः // 76 // वल्लभस्यापि तस्यात्मजातिनिन्द्य | वितेरतुः / बहुकन्यान्तजातत्वान्नाम शूद्रक इत्यम् // 77 // जातेऽष्टवार्षिके तस्मिन्नकस्मादुद्गतैगदैः / विपेदे ज्वालिनी सद्यो दैवं दुर्व| लघाति हि // 78 // विललाप ततो विप्रो निर्भाग्यो ज्वलनाऽसि हा / त्यक्त्वा जनमिम हा धिक् क ? गतासि सुगहिनि ? // 79 // हा * त्वया दुविंधे ! किं मे गृहमेधिरभज्यत / पाप्मान् पतितमेवेदं मद्वंशसदनं यतः॥८॥ चक्रन्दुः पोडशाप्युञ्चरपत्यानि मुहुर्मुहुः / तेनानेकमुखीभूतशोको दध्याविति द्विजः // 81 // मूलादुदग्रं दारिद्रयं कन्याबाहुल्यमुल्वणम् / कलत्रमरणं चैपामेकैकमपि दुःसहम् | 82 // क्रन्दन्त्येवमपत्यानि द्रष्टुं शक्ष्यामि ? धिक् कथम् / कथमाश्वासयिष्यामि क्षुधाद्याबाधितानि च // 83 // अलं मे जीवितेनाऽपि // 43 //