________________ श्रीअमम- अथ सुव्रतराजस्तत्सूनुरन्यूनविक्रमः / चिरं राजगृहे राज्यं शशासाऽखण्डशासनः // 1 // सदा विकासिनीतावप्यनीतौ कासि- जिन नीवृति / पारगंगमपारश्रीरस्ति वाराणसी पुरी // 2 // तस्यामिलापतिद्वैध साम्राज्यं सुव्रतान्वयी / चकार दक्षो वैपक्षवक्षोनिक्षिप्त- चरित्रम् // 132 // | सायकः // 3 // इलादेव्यामभूदैलः सत्वशैलः सुतस्ततः। यथार्थनाभिधानेन सुता त्वासीन्मनोरमा // 4 // तस्याः सौरूप्यसौरभ्यवर्णने सुव्रतान्वयि को? विचक्षणः / चतुर्मुखत्वं ब्रह्मापि यां तुष्टुपुरिवाभजत् // 5 / / तां तारुण्यमथ प्राप्तामुपयामाभिलाषिणीम् / उत्संगसङ्गतां दृष्ट्वा दक्षः |ble इलापति राजवर्णनम् स्मरवशोऽभवत् // 6 // मुक्तामयं वपुरस्याः प्रवालं मौलिमण्डलम् / कपोलाविन्दुकान्तौ च कन्यारत्नमसावतः // 7 // मयैव भोग्या नान्येन भारतीय विरश्चिना / स चित्ते निश्चिकायेति धिग्मूढानां मतिभ्रमम् // 8 // अमात्यादीनथाऽपृच्छदऽव्यञ्जितनिजाशयः। रत्नमस्सग्रहोत्पन्नमाभाव्यं कस्य कथ्यताम् ? // 1 / / अज्ञाततदभिप्रायास्तेप्यूचुः शरलाशयाः। पृथिव्यामपि यद्रत्नं तद्देवस्यैव युज्यते | | // 10 // छद्मना सचिवादीनामुपादायेति सम्मतिम् / स्वसुतामुपयम्याथ स्वैरं भोगानऽभुक्त सः // 11 / / स्वसुतोद्वाहजन्माऽथ जगल्लङ्घनजांघिकः / दक्षः प्रजापतिरिति प्रवादोऽभूदऽनश्वरः // 12 // पतन्त्यकृत्यगतेषु भ्रष्टवैवक्त्ययष्टयः / जन्तवः कामपटलव्यस्त विज्ञानदृष्टयः // 13 // मअन्त्यकीर्तिपंकेषु भनधम्मोंगसंचयाः / यद्वा प्रमत्ताः कामेकां ? नामुवन्ति विडम्बनाम // 14 // तमद्रष्टव्यPमश्रव्यमिला ज्ञात्वाऽतिविप्लवम् / सुतेनैलेन पौरश्च साई देशान्तरं ययौ // 15 / / तत्रेलावर्द्धन नाम पुरमैलो महाभुजः / वंगेषु ताम सर्ग-४ | लियाख्यां पुरीमस्थापयच्च सः / / 16 / / माहिष्मती नर्मदान्ते नगरी स न्यवीविशत् / कुणिमं च सुतं राज्येऽभिषिच्य स्वर्गभागऽभूत् | | // 17 // कुणिमोऽपि विदर्भपु वरदातीरमण्डनम् / कुण्डिनं नगरं कृत्वा रज्यमन्वशिषच्चिरम् // 18 // राजन्वतीं वसुमतीं वितन्वन्त // 132 // Ialel| स्तदन्वये / भूयांसो भूभुजोऽभूवन् स्वस्वन्यस्तपुराः पुरा // 19 // हरिवंशमुक्तारत्नमभिचन्द्रो नृपः क्रमात् / अभूदलब्धच्छिद्रोऽपि